Stein 187

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

||śrī gaṇeśāya namaḥ||

saṅgrāma mūrdhni dalitāsura cakravālā-
m ālokya tatra vikasat pulaka prabandhāḥ|
ābaddha gocara pariṣṭhita vāk prapañcaṃ
santuṣṭuvur bhagavatīm iti siddhasādhyāḥ||1||
kiṃ citram atra dalitaṃ ripu cakravāla-
m etat tvayā janani yat prasabhaṃ raṇāgre|
nirbhiddhatī bhavana varti niśāndhakāra-
m āścarya dhāma nahi dīpa śikhā kadācit||2||
dor daṇḍa dṛsta manasas subhaṭā vipakṣam
anye pi yad raṇa mukheṣu parājayante|
tac chaktirūpam anaghasthiti saṃ¯¯¯¯¯
sa bhāga paramāṇu vijṛmbhitaṃ te||3||
daityaiḥ purā suracamūṣu vinirjitāsu
tadguptikāraṇavaśād asamāptiśaktiḥ|
dhyātvā sanātanapadaṃ kila śaṅkareṇa
spṛṣṭāsi nānyatiLtajīvanibaddhavṛttiḥ||4||
nistriṃśamudvahasi saṃprati nīlakaṇṭha-
kaṇṭhaprahbāsadṛśa ityanurāgahetoḥ|
huṅkārasaṃbhramacalatsakalātatāyi-
cakrā na jātu raṇalālasayā punas tvam||5||
āyodhaneṣu sakalāmalacakravālair
ālokitā tvam asurādhipa__​_​_​_​_​_​|
vistāridarpaṇam ivodaradeśalagnam
abhraṅkaṣoṣṇakaramaṇḍalam udvahantī||6||
kārkaśyam aśmanikarād iva saṃyugeṣu
dūrvāpravālavalayād iva¯ṛaṅge|
saṅkrāntim āpad iva devi himasthalebhyo
hāsacchavis tava tuṣāragirir vipāṇḍuḥ||7||
mārgaṃ purā kila sahasraruco rurutsu-
rudyannagastyamunināpi niṣiddhavṛttiḥ|
vindhyācalastvayi guhāgṛhabhāji sapta-
lokādhikaṃ dhruvam avāpa samunnatatvam||8||
saṃcintya rūpam atulaṃ tava puṣpaketu-
dāhānutāpavaśataś śvasitoṣṇavātān|
ākṛṣṭakaṇṭhakuharāspadakālakūṭa-
kūṭānalān iva mumoca mṛgāṅkamauliḥ||9||
sadmājiraṃ tava nabhaśvaracakravāla-
puṣpopakāranipatanmadhupāvalīkam|
vicchinnabhaktabhavabandhanalohapāśa-
jālāvakīrṇam iva rājati mekalādrau||10||
nistriṃśaghātavinikṛttapaśūpahāra-
jīvā ivāpya sugatiṃ paridīpyamānāḥ|
vindhyādrikandarajuṣo bhuvanāndhakāra-
nirbhedino ntikagatās tava bhānti dīpāḥ||11||
brahmāṇḍaśaṅkham upadhāditakaṇṭhabhāga-
randhraṃ viniśśvasitamārutapūrṇagarbham|
saṃhārarātriṣu vipūrayasi tvam eta-
m ālambya bhairavavapuḫ prasabhaṃ karābhyām||12||
āviṣkṛtapralayadurdharakālarātri-
mūrterudagravikaṭāvayavāntareṣu|
paryāptam eti tava saṃhṛtasaptaloka-
lokasthisambhṛtiśatair api maṇḍanaṃ kim||13||
nirmāṃsatādhavavarāhuśiraẖkapāla-
kāṃsyāgrapītabhuvanakṣatajāsavaśrīḥ|
viśrādhaṇayasyatanutatpiśitāvadaṃśa-
leśānuviddhadaśanāmba na kasya bhītim||14||
ātanyamānakanakācalalāḍhanottha-
nādānubandhabadhirīkṛtasaptalokām|
kalyāṇi vādayasi kālivibhāvarīṣu
padmāsanāṇḍavikaṭordhvakaka¯¯ghaṇṭām||15||
helāviniśśvasitapītakaṭhorakaṇṭha-
nāḍīnirargalagalatkṣayasāgarāmbhaḥ|
rūpaṃ bibharṣi valayīkṛtasaptasaṅkhya-
dvīpoṣṇaraśmikiraṇāvadhiśailacakram||16||
saṃhārakālarabhasotthitadhūmaketu-
nirdagdhasaptabhuvanendhanajo na mātaḥ|
manye śalāṭataṭapuṇḍrakamātrake pi
paryāptim eti tava bhasmaparāgapuñjaḥ||17||
aurvo nirargalakarālaśikhāsahasra-
bhasmīkṛtārṇavajalas tava jāṭharo gniḥ|
śvāsāLs tavaiva marutaḫ pralayāgameṣu|
helānipātitakulācalacakravālāḥ||18||
vakṣassthalīvinimitāmaraśailadaṇḍa-
lagnendukhaṇḍanavabhāsvadalābupātrām|
āśrāvayasyatanuśeṣaśarīratantu-
tantrīguṇāṃ pralayarātriṣu kauṇḍavīṇām19||
saṅkalpakalpitaviśaṅkaṭakaṇṭhabhāga-
m antassthasaptajalaśevadhivāripūrṇam|
brāhmāṇḍam eva sahasā vidadhāsi caṇḍi
līlākamaṇḍalum imaṃ pralayāgameṣu||20||
vaikuṇṭhacakraparikalpitaśaṅkhapattra-
saṃruddharandhravikarālavilambipāśam|
karṇaṃ bibharṣi bhagavaty abhirāmam eka-
m anyaṃ ca hemagirikāñcanatālapattram||21||
abhyucchvasatphaṇapalāśakarālajihvā-
pratyagrapakṣmanikurumbaśarīranālam|
karṇe vataṃsayasi pāṇḍurapuṇḍarīka-
śobhaṃ bhavāni bhujagādhipamapyanantam||22||
astodrayānamitonnamitārkacandra-
vistīrṇabimbamaṇikandukakīrṇahastā|
cikrīḍitha tvam iha caṇḍi kumārabhāva-
mātasthuṣī bhuvanavismayanīyamūrtiḥ||23||
tārakvaṇaḍḍamarukā karusīṣu caṇḍi
saṃhārakālamuditā vicarasyamandam|
skandhādhiropitaviṭaṅkavirañci¯ya¦
kaṅkālabhāganinadatsamavartighaṇṭā||24||
eṣā vibhāti tava devi kapālapaṅkti-
r uttaṃsitā dalitaśaṅkhavipāṇḍuratviṭ|
saṃvartakālakalitotkaṭavahniheti-
bhasmīkṛtākhilakulācalamaṇḍalaśrīḥ||25||
raktacchaṭāśavalakuñjararājakṛtti-
sañcchāditastanataṭ❠bibhāsi kālī|
paurandarī dig iva bāladivākarāṃśu-
bhinnāntarālatimirasthagitodayādriḥ||26||
ābhīlatāṃ vrajasi pāṇinakhāgraśukti-
līlāgṛhītasakaloddhatasaptasindhuḥ|
pādā ṅgadīkṛtakarālasahasraraśmi-
dhāmāvadhikṣitidharā pralayāgameṣu||27||
yogeśvarīruciracakrakarālanābhi-
baddhāsthabhairavahṛdaṅkagatāṃ janas tvam|
dhyāyannasaṅkalitasaṅkaṭaśokaśaṅku-
śaṅkaś śaśāṅkamukhi śaṃkaratām upaiti||28||
brahmaprapañcapariniṣṭhitabhedasāma
gāyanty aviplutamanāḫ pralayotsavāgre|
śarvāṇi vādayasi dīdhiticakravāla-
tantrīguṇāñcitaśaśāṅkakalāvipañcīm||29||
vispaṣṭapāṭaladalaprakarāyamāṇa-
māṇikyadīdhitiviṭaṅkatalāṅgulīkaḥ|
abhyudvabantuvanapaṅkajam eṣa bhāti
hastastavaiva bhujagādhipabhogadīrghaḥ||30||
Lkleśapratānagahanāpratipannapāra-
saṃsārakānanakaṭhorakuṭhāradhārā|
sphūrjaty anuttaratiraskṛtatāpavartma-
medhāmṛtasrutir aho tvayi bhaktir ekā||31||
saṃspṛśyamānam abhitastuhinotkareṇa
yady utsṛjen na kamalaṃ kamalākṣi lakṣmīm|
tena sphuran nakhamaṇiprabhayāvalīḍhas
saṃprāpnuyāc caraṇa eṣa tavopamānam||32||
sandehitāruṇadalāṅgulipādapadma-
pīṭhotthasaurabhabharākulitāṃ vibhāti|
saṃbhāvya kṛṣṇarajanīti samāgataṃ tvāṃ
sevārasāttama ivātanu bhṛṅgacakram||33||
saṃvādibimbaphalam ujjvalakambukaṇṭhi
tāmbūlarāgaparipāṭalamoṣṭhayugmam|
ābhāsi tatkṣaṇanipītapaśūpahāra-
viṣyandiśoṇitarasārdram ivodvahantī||34||
ardhaṃ śaśāṅkaśakalābharaṇena gāḍha-
rāgopagūḍhamanasā vapuṣor pitaṃ te|
niśśeṣam eva hṛdayaṃ punar avyalīka-
mānopaghātaghaṭanaṃ didiśe tvayāsmai||35||
preṅkhatphaṇāmaṇimayūkhaśikhābhilakṣya-
pralambakambu raśanāspadamecakāhi|
kālī vibhāsi bhagavaty upahārapīta-
dhūpotthadhūmapariṇāmavaśād iva tvam||36||
uṣṇīṣabandhadṛḍhapīḍitakaṇṭhapīṭha-
phullatphaṇāphalakavāsukiphūtkṛtotthāḥ|
tvāṃ caṇḍipāvakaśikhāḫ paritoṣayanti
saṃśoṣitābhrasaritaś śirasi smarāreḥ||37||
bhāsi tvam amba rajanī śaśalakṣmaśāra-
madhyaṃ dadhaty asakalāmṛtaraśmibimbam|
vispaṣṭapaṅkapaṭalāvilarandhramārga-
tiryaksthitasphuradaraṇyakapālakalpam||38||
preṅkhajjapākusumakomalacandanāmbu-
carcāṅkapīnapariṇāhipayodharaśrīḥ|
śobhāṃ bibharṣi bhagavaty upagūḍhasāndhya-
rāgeva kṛṣṇarajanī tvam upāgatā tvam||39||
sevādhutojjvalakarāmburutāṃ śriyaṃ te
tatsaṃśrayāṃ parijanatvam ivopanetum|
kāyāndhakāritaguhāgṛhagarbhabhāgā
vīrāẖ karālakaravālalatā diśanti||40||
āliṅgitā iva ca vīranikhātakhaḍgā-
paṭāṃśubhir janani vindhyaguhāniketāt|
lakṣmīṃ vahanti śabarās sajalāmbuvāha-
cchāyān vṛ kṛtārghavidhayas tava niṣpatantaḥ||41||
aṅkādhirūḍhaguhacandrakiṇas tavā¯
nṛttopahārasavikāsaśikhaṇḍaṣaṣaṇḍāḥ|
vindhyādrikandaraguhāgṛhasanniveśa-
bhājo vahanti śikhinaḥ parivāralīlām||42||
nistriṃśaghātavinikṛttapaśūpahāra-
raktacchaṭācchuraṇaśobhi gṛhājiraṃ te|
dhatte harapraṇatireṣagṛhītasandhyā-
bandīśatānviLtam ivāniśam amba lakṣmīm||43||
tvattaḫ prabhāvamahitā bhuvanatrayasya
nānāphalaprasavasambhṛtihetubhūtāḥ|
vidyā prasūtiram asamām adhijagmur amba
hemādrisānusaraṇer iva kalpavallyaḥ||44||
tattvatrayīkṛtapadāṣṭavibhedavarga-
niśśeṣavāṅmayanibandhanavarṇarāśim|
svargāpavargaphalasampadananyahetu-
m āmnāyamātaramuṣanti purāvidas tvām||45||
sarvaprapañcaparivarjitanirvikāra-
śāntātivṛttaparitattvaśivātmavṛttiḥ|
sūkṣmātisūkṣmagahanaprakṛtiś śikheti
sauṣuptamaṇḍalagatā paridīpyase tvam||46||
lokān sisṛkṣur adhitiṣṭhati yāmabhīkṣṇya-
m īśas tvayā prakṛtikāraṇatāṃ dadhatyā|
granthau sthitaṃ puṭaparamparayā tvayādi-
madhyāvasānarahitāṃ sthitim īyivatyā||47||
vispaṣṭasaptadaśakasthiti gauri liṅga-
m āśritya tiṣṭhasi vibhoḫ phalabhoktṛśaktiḥ|
jñānātmanas tvam akhileṣu ca vigraheṣu
cidrūpatām upagatā kila bhautikeṣu||48||
kleśendhanotkaranirargaladāhavahni-
jvālāhatāvatamasā kila bhāvanā tvam|
abhyāsayogavaśato jananī jinānā-
m ālokahetur ucitā jinaśāsanasthaiḥ||49||
bodhiprakarṣam adhirūḍhavato jinasya
sopānapaṅktir uditā muditādibhūmiḥ|
spaṣṭaprakārayugalādhimukhaṃ samādhe-
r abhraṃśabhāgbhuvanadhāriṇi dhāraṇī tvam||50||
kleśendhanaughadhaghanāsravavartmavahni-
jvālā jinasya jananī tvam upoḍhamohā|
prajñā tvam eva hatasantamasāmba tasya
jainair abhīkṣṇamuditā bhavabhaṅgahetuḥ||51||
akṣuṇṇamārgayugabhaṅgadaśāvyatīta-
vispaṣṭamārgagativartmarathādhirūḍhaiḥ|
tvaṃ kīrtitobhayanirātmakabhāvalagna-
rūpā bhavāni matipāramiteti bauddhaiḥ||52||
kleśapratānagahanapratibandhaśūnya-
skandapravāhaparihārinimittam ekaḥ|
aṣṭāṅga eṣa parinirvṛtaye tvayaiva
sandarśito tigahanas sugatasya mārgaḥ||53||
garbhīkṛtāvadhutasantamasānubandha-
saṃvitprakāśaviṣamīkṛtayānamārgaiḥ|
āryāvalokatuvi lokitasaṃbhavā ca
tārā tvam amba kathitābjakulaprasūtiḥ||54||
prāptābhisandhiparatām anuvṛttilagna-
gauṇasthitis sthitasitābhiṣayād abhīkṣṇam|
vidyeti sarvabahulākhiladṛṣṭisaṃjñā
sāṅkāṃkṣaṇe nigaditā kila śāsane tvam||55||
ābadhya yatra natir uttamayogayoga-
bhāji vrajanti patayo dhipates sayuktvam|
sādhāraṇā tvam apavargaphalaikahetus
saikāyarair abhiLhitā bhagavaty aliṅgā||56||
śīrṣais sahasraśirasā puruṣeṇa sāma-
gītirvibhedagahanapratipannaśākhā|
tvaṃ gīyase śrutisukhā rucir aprapañca-
pañcaprakārapariniṣṭhitacārubhaktiḥ||57||
bhogāpavargasukhasādhanasaptakoṭi-
saṅkhyānamantragaṇanāyakatāṃ dadhatyā|
kṛtsnaṃ tvayaiva gamanāmṛtadhārayaita-
d āpyāyate jagad anekaguṇaprapañcam||58||
śāntā śivāgam apadaṃ parameśitus tva-
m ādyā kalā kila kalātritayaikahetuḥ|
tat tvaṃ vyatīta bhavatīṃ sthitim abhyupetya
dīrghājavañja rañjanajuṣāṃ na bhavanti yuktāḥ||59||
brahmānanebhya uditā kila pañcadhā tvaṃ
pañcabhya eva bhuvanatrayasiddhihetuḥ|
vidyāvibhāvitavicittrapavitramantra-
stotraprapañcarucirasthitir añcitaśrīḥ||60||
yaṃ jñānaliṅgam ativṛttavikalpacakra-
m utkrāntam indriyadhiyas sakalārthacitrāḥ|
udgītham āhur abhito bhividhāya viśva-
m ekaṃ sthitaṃ sakalasādhanadharmacitram||61||
vyāpya sthito jagati yas sakalā giraś ca
yaś ca praviśya kila tā api dhātur īḍyam|
yaṃ sarvato mukham atharvaśiraś ca hetu-
ṅ ālambamūlam avadātadhiyo bhavanti||62||
nirbhidya gaṇḍataṭam ātmabhuvaẖ kilāśu
yenodayāya jagatām udayāyi pūrvam|
yat pūrvam āśritavivartavikārabhedaṃ
brahma dvidhāsthitamuṣanti parāvarajñāḥ||63||
yaddvāram uṣṇakiraṇasya vadanti saura-
maudumbaraṃ ca kavayaḥ kila tālasāhvam|
tat triprakāram api nāsulabhatyam eti
yogābhiyuktamanasāṃ padam avyavasthām||64||
vyāpīti haṃsa iti tāra iti sma śukra
m abhyucyate ya iha vaidyuta ityanantaḥ|
tristhānatādi viṣayaṃ ca yamāmananti
brahmāmalaṃ trividhabhedavivarti yuktāḥ||65||
brahmā maheśvaraguruś ca purā kilaita-
m ākāśavatsvakṛtasannidhim etya sāṅgam|
nedaṃ prajāpataya ūcatur ekam eva
tasyāpi yo mukham iti prathitaḫ pṛthivyām||66||
nirdiśyate jagati yaḥ kila śabdatattva-
bhāvārganāpasvaguṇapranidhānadṛśyaḥ|
yasmin nilīnamanasas sukhaduẖkhamoha-
saṃvedanena rahitāś ca bhavanti yuktāḥ||67||
yaḥ kīrtyate śrutiṣu copaniṣatsv aśeṣa-
vidyāntareṣu ca phaladvayahetur ekaḥ|
utthāpitapraguṇasaṃskṛtayaś ca yena
tad vācyatām upagatāẖ kila santi vedāḥ||68||
brahmādidaivatam ayaṃ paramaṃ pavitra-
m icchanti yaṃ sutapasāmayanaṃ dvijendrāḥ|
āruhya yaṃ sapadi kūbariṇaṃ vrajanti
mārgaṃ sudurgam anargalam eva yuktāḥ||69||
ye saṃvidādiLmayam āhur anekabhedaṃ
yaś cākṣuṣaḫ puruṣa ity abhidhīyate ca|
yat taittirīyaka uṣanti rasādiśoka-
cakrasya hetur avadhātadhiyaś ca kośam||70||
aspaṣṭavaikṛtaviviktavikāracakra-
hetor niyamya na kadāid atādavastham|
kṛcchreṇa nābhihṛdayāmbujakoṭarasthaṃ
paśyanty aviplutasamādhidṛśo yayā ca||71||
vispaṣṭamātmaniratās sudhiyo vikalpa-
śūnyaṃ samādhim avalambya samūḍhasattvāḥ|
vindanti yaṃ vitamasaẖ kila nistaraṅga-
bhaṅgodadhipratinidhisthitim ātmasattvam||72||
svargopabhogasukhadānanirargalaṃ ya-
m icchanti yajñapuruṣaṃ munayaṣ ṣaḍaṅkam|
kṣiptāhutiś śikhimukhe kila yasya samya-
g utsṛṣṭavṛṣṭim upatiṣṭhata uṣṇaraśmim||73||
syāt kāraṇaṃ yadi na śāsvatikatvayukta-
m adhyeta nityam iti cennahi kāraṇaṃ tat|
ākṣepayugmam iti bādhakam ānaśūnya
m aśaktiṣvabhīkṣṇam avaropitavṛti yasya||74||
tādātmyabhedanihitāvanicandrabhāsva-
dātmānalānilanabhas-salilena dehe|
vyāpyākhilaṃ sthitavatā parameśvareṇa
yena nyaṣedhi jagato parakartṛbhāvaḥ||75||
brahmapratiṣṭhaparamāṇuśarīragarbha-
baddhāspadonnatakuśeśayakarṇikāṅke|
viśrāntamucchikhanivātagatapradīpa-
dīprākṛtipratim amapratikṛtyavastham||76||
ghoṣākṣarasvaravirākṛtam apy akaṇṭhya-
tālavyam avyayam anāsikam apratiṣṭham|
nissañcaravyatikarapratisañcarātma-
dehaprabahñjanaviśālarathādhirūḍham||77||
prajñāghanaṃ sthiracatuścaraṇatvam āpta-
m advaitabhāsam urasaṃ parimṛṣṭakūṭam|
jyotiḫ paraṃ yad amṛtaṃ hṛdi cākaśīti
nediṣṭham apyavigalattamasāṃ daviṣṭham||78||
sthityargam asya jagataẖ kathamapy upādhi-
bhedād abhinnam api yat pratipannabhedam|
yac cāpi satyam aniśaṃ hṛdayapratiṣṭha-
m ānandarūpam amṛtaṃ munayo gṛṇanti||79||
varṇeṣu vācakatayā nahiteṣu satsu
vāktatvam akramam apākṛtabhedarūpam|
sphoṭābhidhānam iti yaṃ kathayanti śabdāḫ
pratyakṣitā vikalavas tu satattvayogāḥ||81||
dravyādibhedaparikalpanayā pramāṇa-
sūtrair vibhajya bhuvi ṣoḍaśabhedabhinnam|
vyākhyātavān kaṇacarasya samakṣam akṣa-
pādaś ca yasya bhagavāṃs tanum aprakampyām||82||
yasmāj jalād iva da budbudacakravāla-
m etaj jagat samudapādi vicinnarūpam|
niśśeṣabījanikarāntaralabdhaśakti-
r vāgīśvarī ca vinivartata eva yasmāt||83||
yasyodapādi manasaẖ kila Lśītaraśmi-
r akṣṇoṃ śumānkaṭitaṭād api cāntarikṣam|
avyākṛto vikuruto bhagavān avidyā-
granthiṃ ca yo vinihitaḫ puruṣo guhāyām||84||
jñānāgnivipruṣa imāẖ kila yanmukhotthā
yaś cākṣaraḥ kṣaṇam athā kṣaratām upetaḥ|
saṃyogato jagati bhāvagatād vibhāti
yadrūpaśūnyam api saṃhitasarvarūpam||85||
hrasvaṃ na dīrgham atha na plutam apy aliṅga-
m ekaṃ vibhaktivacanapratibhāgaśūnyam|
santarpitākhilajagat parameṇa dhāmnā
yac cāstitārahitabhāvavikāraśūnyam||86||
vyāvṛttir asti na kutaścid apīha yasya
yasmad avastuviṣayasthitivipralabdhāḥ|
āvirbhavanti vividhasthitihetukārya-
cakraprapañcapariṇāmayujaḫ padārthāḥ||87||
bhogapavargaphalasādhanahetubhāva-
m abhyāgatā bhuvanapāvanatāṃ dadhānāḥ|
yasmāc ca bindusarasaẖ kila saptamantra-
koṭyo bhrasivruva ivāskhalitā nirīyuḥ||88||
ātmāntarāvagam akartṛtayāpratītau
vāg ātmani sthita ihātiśayena sūkṣme|
rūpasya yaḫ prakaṭanātha nijasya śabda-
bhāvena bhāvitajagatparivartate sma||89||
prāptānimānprakṛtijānakhilānvikārā-
n yo laṅkarotyaniśam crossed akṣaraapravibhāgarūpaḥ|
tīrthapravāhagahaneṣu pṛthag vidheṣu
ye dṛṣṭibhedavinibandhanam āmananti||90||
tristhānatā diyutamā divirāmaśunyaṃ
viśvasya nābhim acaraṃ carate dhruvasya|
nisṭhyūtavāṅmayam ajo harir atmabhūś ca
śaṃsanti yaṃ kṛtadhiyo gucrossed akṣaraṇadhāraṇārghyam||91||
oṃ tat sad ity amitatparama tṛkīya-
kāyāvamarśagahanā¦gamabodhisaṃvit|
āvedhavandhyadhṛtidūtagaṇānupāśo
vāgīśvaro janani sa praṇavo mukhaṃ te||92||
nāḍīsahasrasuśirāmbaragarbhavartma-
sañcāracāturakarī hṛdi sanniviṣṭā|
śaktis tvam eva paramātmaparāparārtha-
brahmārkamaṇḍalagamāgamagūḍhaguptiḥ||93||
sṛṣṭībhavadgaganagañjacitiprakarṣam
ātmīkṛtākhilasatattvagatiprapañcam|
kāpi tvam eva nanu dāśavalārthabodha-
satyānubhāvaparameśvaradevatādyā||94||
jihvā triviṣṭapasadām amṛtasya mārga-
m ājya dviṣāñjuhuvuṣaś śikhini pradīpte|
yattigmaraśmikiraṇāḫ paramasya puṃsas
sthānaṃ nayānti tad asau tava śaktijṛmbhā||95||
jyotirmayīmakaraṇendriyavṛttimādya-
hasākṣarasthitimayīṃ vihitāmayārghyām|
śrīkaṇṭhamukhyaguruṣoḍaśavīramūrti-
m utphullaśaktikamalāsanatām upetām||96||
śaktitrayapracayaśūlakarāṃ śivāya
dhāmnā jaganti sakalāny avabhāsayantīm|
Lkallolasaṅkulaparāmṛtasaṃpadaṃ tvāṃ
dhyāyanti bhairavatanuṃ kila kaulikāsthāḥ||97||
pratyaṅgasaṅgatapataṅgakarābhibhāvi-
koṭitrayonnataviṣaṅkaṭatiṇḍaheti|
sūkṣmā sanātanatanuś ca tanu tvam eva
māyāṃkalānu śakalīkaraṇaikahetuḥ||98||
cakrāśritatriśikhakoṭi__​_​_​_​_​vinda-
satkarṇikāsanagatām ita kaulikas tvam|
dhyātvaiti śaktiyatitāṃ sthirabhairavāṅga-
vṛttiṃ paramparavibhedadhatīñ jano yam||99||
ātasthuṣa _vidhasthitivartmamātṛ-
cakrasya caṇḍi pṛthusūkṣmaśarīravṛtteḥ|
khyātā tvam eva jagati pratipannaviśva-
rūpā kilākṣaramayī parameśaśaktiḥ||100||
āsthāya ruddhabhuvanā vasudhādikāś ca
sarvādivigrahatayānavamās svamūrtīḥ|
tās tāḥ kriyā vidadhato janatāhitāya
śaktiẖ kilāpratihatā parameśitus tvam||101||
tvaṅ kāraṇasya jananīti bhavāni śakti-
r uktātmavīryagatayākhilabījamātrā|
viśvaṅ krameṇa jananātmikayā vicitra-
m etat sṛjaty avihitaprasaran tvayā tat||102||
brahma prajāpatir adhukṣadṛgādivartma
yadvahnivātataraṇīẖ kila yajñasiddhyai|
tasmin na śanti bhavatī bhuvanasya hetu-
m ek❝māñjanani lohitaśuklakṛṣṇām||103||
śaktis tvam apratihatā nanu mānasīti
vāgīśvarī nigaditā sitabinducitrā|
tvan nābhirāhur amṛtāmamṛtasya sapta-
kaumārikaṃ kimapi cakram apāśritān tu||104||
sandarśitākhilajagadgatagocarāya
tantraprakāśananirargaladīpikā tvam|
vidyā parāparavibhedavatī bhavāni
bhogāpavargasukhahetur aviplutānaiḥ||105||
bhinnaprakārasamarāyaviviktavarṇa-
samphullaśaktikusumas tava kārghitaśrīḥ|
brahmottamadrumalatāmalatābhrirāma-
vistārimūrtir apavargaphalapradā tvam||106||
māyāniśīthatamasis timitāṃśur āśi-
tākrāṇumaṇḍalamalaṃ paridīpyate yam|
tasya prabhāsi bhagavaty ativṛttasūrya-
koṭīsahasrarucirastimitāndhakārām||107||
nākopabhogasukhasādhanahetur amba
puṃsas tvam eva dhivanāṣṭavidhā bhavantī|
sūkṣmaṃ pradhānapuruṣāntaram apy alakṣya-
m ekā tvam eva niśinakṣi samādhibhājaḥ||108||
sadvṛttasaṃsthitir aviplutavarṇabīja-
garbhā gṛhītahṛdayā kaladhautagaurī|
brahmāsanasya varavarṇini karṇikā tva-
m abhyunnata sakalavāṅmayapaṅkajasya||109||
yeṣāṃ jagatpravicayādhigamād upaiti
sālokyamāśu patimaty anaghaśrutīnām|
tvañ chandasāLṅ kila jagaty adhidevatā tvaṃ
teṣāmaghaughaśamahetur upājihīthāḥ||110||
khyātā maheśvaranirañjanatān dadhānā-
s tārādikā jagati yāẖ kila śaktayo ṣṭau|
tanmadhyavṛttir amalā paridīpyase tva-
m ekāpavargakhacitām iva śaktirādyā||111||
tat tvaṃ bhavāni naraśaktiśivātmakaṃ ya-
m etat tridhā stitamuṣanti parāparajñāḥ|
dadrāṇḍamaṇḍalamalaṃ asaśūrvadhaśtva-
pādyā matis samanuvartitakāraṇecchā||112||
niśśreṇirīśitur anugrahasauṣṭhavena
viśleṣitatrividhabandhanaviplavānām|
prāptyai sanātanapadasya ca ṣaṭprakāra-
sopānapaddhatir asi prathitā tvam ūrdhvam||113||
lokeṣvarādinidhanaṃ parivartate ha
tattvena yatprakṛtikāraṇaśabdatattvam|
brahmākṣaraṃ śivamayaṃ guṇagauri tasya
nirjagmiṣānanatalāt kila mātṛkā tvam||114||
yogābhiyogapa¯¯¯¯¯dhisamādhi
mūrchadghaṇṭhodarasthitir aṇatkṛtinānadīrgham|
udgītham om iti yad akṣaram āmananti
tasya tvam eva nirupaplutir ībaritrī||115||
jyotirmakha vitaraṇādiṣu pañcabheda-
vispaṣṭakārakatayāmya vivartate yat|
brahma svatantram iha kevalam apy akartṛ
tasya kriyā phalavatī tvam amoghaśaktiḥ||116||
yasya kṣitiś ca caraṇau gaganaṃ ca nābhiś
śrotre diśastaraṇirīkṣaṇam agnirāsyam|
dyaur uttamāṅgam api tasya vibhoẖ kila tva-
m uttaṃsitoḍukusumastabakojjvalasrak||117||
pañcāśad añcitatarākṣaracakravāla-
saṃpuritodaraguhā nanu mātṛkā tvam|
tāny eva vāṅmayanibandhanatāṅ gatāni
śimbīva gaura phalakāni puraḥ prasūye||118||
śaktis sthitoparapathaẖ kila ṣaḍvidhasya
bhedatrayasthitimatī parameṣṭhinas tvām|
nirviplavā vikalamantragaṇapraroha-
hetur namaskṛtir iti praṇavādiruktā||119||
atyagnibhagnatimiraprasarā bhavāni
viprāḫ paṭhanti bhavatīm iti sāmidhenīm|
dhenus tvam apratighakāmadhughānaghā ca
niśśeṣanirjaramayī prathitā madhuśśut||120||
pītvāgu divyam amṛtaṃ sukhino bhavanti|
yogāriyogamanaso yadasoḍhaduẖkhāḥ|
tvan tanmayī bhagavati kṣayam īyivāṃsa-
m āpyāya yasya niśam āśu ¯¯¯¯¯||121||
śaktyā tvayā navamayā kila śaṅkarasya
niṣkṛṣya pudgalagaṇān bhavabandhasindhoḥ|
dīkṣāvirugṇanibirīsudurantayāśa-
cakrān nayaty aniśam ūrdhvam anantanāthaḥ||122||
bhrūmadhyavarti bhagavaty upadhārayoga-
śakteẖ kila sphaṭikavat sphuṭacitravarṇam|
dhyātan nṛṇāṃ phalati tattvam anekaLdhā ya-
t tasyāmalā śivapadasya śikhā tvam ekā||123||
ekādhikasphuradaśītipadā tvam eva
vidyāvitānajananī parameśaśaktiḥ|
bhogāpavargasukharā bhuvanatrayasya
tvayyeva mantranicayā racitapratiṣṭhāḥ||124||
yatsūtram asya jagato bahudhāgamañ ca
saṅkhyair anādiparikalpitam amba sattvam|
tasyotthita paramakāraṇataś chilātma-
lābhaikahet uruditā śivaśāsane tvam||125||
ānandarūpam amṛtaṃ nirupākhyamūnmi¯-
śaṅkābhigaṃs timitavāridhivārikalpam|
yan neti cety upaniṣatsv abhidheyate ¯¯
vijñaptimātram anupādhi nirīhamanyaiḥ||126||
tasyeśitus sakaladharmavinākṛtatva-
m avyāhatiḥ śritavato dbhuta¯¯¯rūpā|
vyāpāraśaktir anaghā vasudhādiṣu tva-
m ekaiva tiṣṭhasi vibhorjagato ¯¯¯¯¯niyantrī||127||
sthūlācrossed akṣaratmanāti sayasūkṣmatayā ca gauri
brahma sthitaṃ sakalam ekam api dvidhā ¯¯|
¯¯¯¯¯ janani tasya vapur vigāhya
bāhya tvam antaramatha śriyam eṣa śaktiḥ||128||
sūkṣmā ka¯¯¯¯kalāmṛtasaṃbhavā tva-
m ekendriyābhipatitasthitiyogadṛśyā|
śītāṃ śubhāskarahutāśasam utthitā ca
depyase ndhatimiracchidurāmalārciḥ||129||
chandodhidaivatam iti prathitā kila tva-
m adhyātmikī halahalāmba sarasvatīti|
bāhyāparā tu pṛthupīnanitambabimba-
keśastanādharayugādimanoramaśrīḥ||130||
āseduṣīśrutimukhatvaman ekabhinna-
saṃkhyākṣaraprakṛtir aprakṛtivyavasthā|
tvam brahmavarcasamayī ca vikāsitejaḥ
prāptā khila dvijamukhāmbujarājahaṃsī||131||
bhāsvatshasrakarakaustubhakālakṛṣṇa-
vakṣaḥsthalapraṇayadurlalitā vibhāsi|
lakṣmīs tvam eva karapallavasanniviṣṭa-
padmāsanāṇḍanavavibhramapuṇḍarīkā||132||
rātris tvam eva navavibhramamaṇḍalāccha-
ratnāyamānamuḍumaṇḍalam unmayūkham|
mātarvyathā pṛthukapālakavāṭasandhi-
bandhābhirāmabhuvanāṇḍasamudgakasya||133||
vistāraśāliśasimaṇḍalaskaṅkikāṅka-
tārāpathāmburuham adhyakṛtapratiṣṭhām|
tvāṃ cintayannamṛtavṛṣṭim ivākirantī-
m atyeti sādhakajanaṃ sahasaiva mṛtyum||134||
ye vā pibanti surabhes tava tāludeśa-
m adhyasthite stanam adhīśvari lambamānam|
āpyāyitastad amṛtena vimuktimārga-
m āyānti te sakalabhāravikāraśūnyāḥ||135||
saṃvartavāridaghaṭāsu śatahrada tva-
m āsādya visphurasi kāñcanakāśagaurī|
aLrcis tvam eva vaḍavāmukhapāvakasya
bhasmīkaroṣi sakalān api sindhunāthān||136||
saṅkocamuktiśithilīkṛtapattrasandhi-
r andhrotthitapraśurakesarasaurabhāṇām|
naiśāndhakārabhidurāruṇadhāmni bodha-
bandhus tvam eva rucirāmburuhākarāṇām||137||
tvaṃ candrika kumudakānanacakravāla-
nidrānubandhaśithilā tv anumittam indoḥ|
lakṣmīs tvam eva navakaustubharaśmiśāra-
vakṣassthalapraṇayadurlalitā murāreḥ||138||
brāhmī tvam ucchvasitapaṅkajaviṣṭarastha-
mūrtir vimānaracitās padarājahaṃsā|
vispaṣṭasāmaghaṭanair vadanaiś caturbhi-
r ābhāsi nītir iva cāruguṇābhy upāyaiḥ||139||
tāmbūlapaṅkarasarāgam ivāṣṭhabimba-
mudrāniveśaghaṭitāṃ viratapraveśam|
śaṅkhena gauri dadhatā hṛdaye nurāga-
m ābhāsi saṃyugamukheṣu ca vaiṣṇavī tvam||140||
krodhābhitāmranayanatrayajṛmbhamāṇa-
jvālājaḍīkṛtapinākaśikhākṛśānuḥ|
māheśvarī tvam asi maulimṛgāṅkaraśmi-
sandehitāmarasarijjladhautajūṭā||141||
śobhāṃ bibharṣi śikhivāhanadevatā tva-
m ambhojakomalakarāgragṛhītaśaktiḥ|
līleva sindhumathanasya bhujaṃgabhoga-
kaṣāhitakraśimamadhyamahīdhramūrtiḥ||142||
jvālākalāpavikaṭāñjvalipītadaitya-
senāśatakṣatajavahnikarāladhāram|
vajraṃ tvam eva dadhatī nayanair vibhāsi
nīlotpalair iva śaradvikasadbhir aindrī||143||
¯¯¯¯¯¯¯¯¯¯
¯¯¯¯¯¯¯¯¯¯
prātas tvanataśirāẖ kriyate sthibhasma
bhājā śmaśānagṛhadevatayeva śaṃbhuḥ||144||
vistāripotrapihitārkavijṛmbhamāṇa-
daṃṣṭrāṃśubhinnatimirāmbaradiṅmukhaśrīḥ|
cchāyācchalenabhagavaty avagāḍhasindhu-
madhye virājasi varāhamukhī tvam eva||145||
svargāpavargaphalasādhanahetubhāva-
mātasthuṣo mukham adhīśvari vedarāśeḥ|
gāyatry asi dvijajanānanapuṇḍarīka-
ṣaṇḍābhirāmaviniketanarājahaṃsī||146||
sāvitry api sphuritavaktramṛgāṅkabimba-
cchāyānimīlitavilocanapaṅkajaśrīḥ|
ratnākṣasūtravalayaṃparivartayantī
tārākulaṃ janani rātririvāvabhāsi||147||
āpīya saptabhuvanopahitopahāra-
nirdagdhadhūmapaṭalotthitam amba bhūya|
ācchāditārkakaramudgirasīva dhūma-
m ūrdhvekṣaṇānalaśikhāvalikajjalaugham||148||
sañcintya vāsarasurārivadhaṅ kaṭhora-
m utpaśyati tridaśadaityagaṇe kṛtānte|
ātmīyasairibhavināśabhiyeva caṇḍiaṇḍi
Lsaṃyacchati sma na yamas tvayi bhaktinamrān||149||
pādānatās tava bhavāni nakhātmadarśa-
bimbādhirūḍhatanudehatayā prapannāḥ|
sadyaḥ praṇāmasukṛtā hi tavālakhilya-
rūpā iva śriyam udañjalayo bhajante||150||
phūtkāramuktahutabhug bhujagendrahāra-
saṃsaktaśṛṅkhalapayodharakumbhabhāgā|
śobhāṃ bibharṣi guruniścayayogasiddhi-
m utkṛṣṭamantragaṇaratnanidhānabhūs tvam||151||
vīkṣyāgrataś śabarakṛt tapaśūpahāra-
raktacchaṭārdrapiśitāśanaśauṇḍatān te|
jātāsthiśeṣavapurujjhitamāṃsadeha-
yantrā bhayād iva virājati revatīyam||152||
śobhāṃ bibharti tava nirmaladantapaṅkti-
niryanmayūkhanikurumbatayāmba vaktram|
lāgṛhītakavalīkṛtamāṃsakunda-
gaurāsthidaṇḍam iva lolakarālajihvam||153||
pādāgrakoṇahatadundubhitāranāda-
m ākarṇya saṃyugamukhe tava vajrapāṇeḥ|
anyānakāhatiparāṅmukhatāṃ jagāma
nūnaṃ vipakṣarahitā punar amba senā||154||
anyonyaruddharabhasāhatiru_śūḍā-
viṣyandiśoṇitarasair iva laṅghayanti|
saṃsiktavindhyagirikandaramandirāgra-
bhāgā na śāsanavidhiṃ tava tāmracūḍāḥ||155||
preṅkhatkapālakusumasrag apoḍhabhogi-
hāram bhayānakam adhīśvari rūpam etat|
cetaḫ punas tava dayāmṛdu saptaloka-
bhogāpavargaphalasādhanabaddhakakṣam||156||
pādāravindayugasaṃsmaraṇābhilāṣa-
pūtātmanāṃ tava sureśvari mānavānām|
utsṛjya lohanigaḍā nijarūpam āśu
māṇikyapādakaṭakaśriyam āśrayante||157||
velātaṭācalanitambaśilābhighāta-
saṃśīryamaṇavikaṭormighaṭāsahasraḥ|
tvāṃ dhyāyatām anudinaṃ plavabhaṅgasetu-
m abhyeti nīlamaṇikuṭṭimatāṃ payodhiḥ||158||
tvatpādayugmam aniśaṃ smaratāṃ karāla-
dhūmāvalīśabalitasphuraduddhatārciḥ|
viṣyandisāndramakarandahṛtālivṛnda-
mandārakānanatalatvam upaiti vahniḥ||159||
viṣyandamānamadadurdinagaṇḍabitti-
bhāgās tavāmba vipineṣv api vidravanti|
staṅgheramāś caraṇasaṃsmaraṇena siṃha-
saṃghātaraudraravajātabhayā ivārāt||160||
daṃṣṭrākarālavadanāḥ sphuradagniheti-
piṅgordhvakeśarucayo ruṇaraudranetrāḥ|
atyantahiṃsramanaso pi tavānatānāṃ
naktañcarā jagati Lgauri vahanti maittrīm||161||
tvatsaṃśrayāngirinadīkuharāntarāla-
vṛttis sarañjitamukho na hinasti nūnam|
uddāmadānajalakuñjarakumbhakūṭa-
kuṭākakoṭikarajakrakaco pi siṃhaḥ||162||
phūtkāramuktadahanā vididaṅkṣavo pi
roṣāruṇekṣaṇarucas tvayi bhaktibhājām|
āśīviṣās sphuritakesararūpaghora-
jihvā vahanti vikacotpaladāmalīlām||163||
utkhātaśātakaravālalatāẖ karāla-
kodaṇḍadaṇḍavisarā vijighāṃsavo pi|
bandhu tvam ety avinatāṃs tava tārayanti
ntāradurgapatitāndhruvam amba caurāḥ||164||
itthaṃ prapāviṣayalaṅghi laghutvam ukta-
māhātmyamohitavibodhitaviṣṭapāyai|
tubhyaṃ namaḫ pratibalāvalatāmarendra-
dṛṣṭiprasādanakṛte nana caṇḍikāyai||165||
itthaṃ stutes tava vayaṃ viratās svaśaktiḥ
śūnyatv ato na bhagavaty abhilāṣabhaṅgāt|
āsvādayanty amṛtaśīkarabinduvarṣa-
m abhyeti kasya rasanāvirarāsavasthām||166||
iti tava guṇavādataẖ kilāsmāj janani yad arjitam asti puṇyajātam|
pratisamayam iyan tvadaṅghripūjānirataphalā tvayi tena no sti bhaktiḥ||167||
praśamaya mahāmohātaṅkaṃ vidhatsva sunirmalāṃ
dṛśam anudinaṃ kūṭībhūtaṃ tiraskuru kilbiṣam|
vighaṭaya dṛḍhān pāśagranthīn bhavavyatiṣaṅgiṇo
na tava viphalā pādāmbhojasmṛtiḫ praṇatātmanām||168||
itthaṃ nākinikāyanirmitanutiprāñcatprapañcaśruti-
prauḍhībhūtaśubhaprasādaviṣadaśrīmaṇḍanācaṇḍikā|
sāhaṅkārahutāśahuṃkṛtakṛtatrāsā trilokīsadāṃ
sādaṃ sā ditijendradānavaghaṭā ninyetarāmāyudhaiḥ||169||
tattatkālaṃ kālarātriprakopakrūrārambhottambhanaṃ varjayadbhiḥ|
āsedai nyair dainyam aprāptadaityaiś śaureś śūrair antikaṃ ratnasānau||

iti haravijaye mahākāvye caṇḍīstotra nāma saptacatvāriṃśas sargaḥ||