Kāvyamālā 22, E Text Acharya

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

L

sa­pta­ca­tvā­riṃ­śaḥ sa­rgaḥ|

sa­ṅgrā­ma mū­rdhni da­li­tā­su­ra ca­kra­vā­lā-
m ālo­kya ta­tra vi­ka­sat pu­la­ka pra­ba­ndhāḥ|
āba­ddha go­ca­ra pa­ri­ṣṭhi­ta vāk pra­pa­ñcaṃ
saṃ­tu­ṣṭu­vur bha­ga­va­tīm iti si­ddha­sā­dhyāḥ||1||
kiṃ ci­tram atra da­li­taṃ ripu ca­kra­vā­la-
m etat tva­yā ja­na­ni yat pra­sa­bhaṃ ra­ṇā­gre|
ni­rbhi­nda­tī bha­va­na va­rti ni­śā­ndha­kā­ra-
m āśca­rya dhā­ma nahi dīpa śi­khā ka­dā­cit||2||
dor da­ṇḍa dṛ­pta ma­na­saḥ su­bha­ṭā vi­pa­kṣam
anye 'pi yad raṇa mu­khe­ṣu pa­rā­ja­ya­nte|
tac cha­kti­rū­pam ana­gha­sthi­ti saṃ.................
.........sa bhā­ga pa­ra­mā­ṇu vi­jṛ­mbhi­taṃ te||3||
dai­tyaiḥ purā su­ra­ca­mū­su vi­ni­rji­tā­su
ta­dgu­pti­kā­ra­ṇa­va­śā­da­sa­mā­pta­śa­ktiḥ|
dhyā­tvā sa­nā­ta­na­pa­daṃ kila śaṃ­ka­re­ṇa
sṛ­ṣṭā­si nā­nya­ji­ta­jī­va­ni­ba­ndha­vṛ­ttiḥ(?)||4||
ni­striṃ­śa­mu­dva­ha­si saṃ­pra­ti nī­la­ka­ṇṭha-
ka­ṇṭha­pra­hbā­sa­dṛ­śa itya­nu­rā­ga­he­toḥ|
huṃ­kā­ra­saṃ­bhra­ma­ca­la­tsa­ka­lā­ta­tā­yi-
ca­krā na jātu ra­ṇa­lā­la­sa­yā pu­na­stvam||5||
āyo­dha­ne­ṣu sa­ka­lā­ma­ra­ca­kra­vā­lair
ālo­ki­tā tvam asu­rā­dhi­pa.................|
vi­stā­ri­da­rpa­ṇa­mi­vo­da­ra­de­śa­la­gnam
abhraṃ­ka­ṣo­ṣṇa­ka­ra­ma­ṇḍa­lam udva­ha­ntī||6||
kā­rka­śyam aśma­ni­ka­rād iva saṃ­yu­ge­ṣu
dū­rvā­pra­vā­la­ka­la­yā(ka­va­lā)d iva ............ṛa­ṅge(ra­ṅga­ma­ṅge)|
L
saṃ­krā­ntim āpad iva devi hi­ma­stha­lī­bhyo
hā­sa­ccha­vis tava tu­ṣā­ra­gi­rer vi­pā­ṇḍuḥ||7||
mā­rgaṃ purā kila sa­ha­sra­ru­co ru­ru­tsu-
ru­dya­nna­ga­stya­mu­ni­nā­pi ni­ṣi­ddha­vṛ­ttiḥ|
vi­ndhyā­ca­la­stva­yi gu­hā­gṛ­ha­bhā­ji sa­pta-
lo­kā­dhi­kaṃ dhru­va­ma­vā­pa sa­mu­nna­ta­tvam||8||
saṃ­ci­ntya rū­pa­ma­tu­laṃ tava pu­ṣpa­ke­tu-
dā­hā­nu­tā­pa­va­śa­taḥ śva­si­to­ṣṇa­vā­tān|
ākṛ­ṣṭa­ka­ṇṭha­ku­ha­rā­spa­da­kā­la­kū­ṭa-
kū­ṭā­na­lā­ni­va mu­mo­ca mṛ­gā­ṅka­mau­liḥ||9||
sa­dmā­ji­raṃ tava na­bha­śca­ra­ca­kra­vā­la-
pu­ṣpo­pa­kā­ra­ni­pa­ta­nma­dhu­pā­va­lī­kam|
vi­cchi­nna­bha­kta­bha­va­ba­ndha­na­lo­ha­pā­śa-
jā­lā­va­kī­rṇa­mi­va rā­ja­ti me­ka­lā­drau||10||
ni­striṃ­śa­ghā­ta­vi­ni­kṛ­tta­pa­śū­pa­hā­ra-
jīvā ivā­pya su­ga­tiṃ pa­ri­dī­pya­mā­nāḥ|
vi­ndhyā­dri­kaṃ­da­ra­ju­ṣo bhu­va­nā­ndha­kā­ra-
ni­rbhe­di­no 'nti­ka­ga­tā­sta­va bhā­nti dī­pāḥ||11||
bra­hmā­ṇḍa­śa­ṅkha­mu­pa­pā­di­ta­ka­ṇṭha­bhā­ga-
ra­ndhraṃ vi­niḥ­śva­si­ta­mā­ru­ta­pū­rṇa­ga­rbham|
saṃ­hā­ra­rā­tri­ṣu vi­pū­ra­ya­si tva­me­ta-
mā­la­mbya bhai­ra­va­va­puḥ pra­sa­bhaṃ ka­rā­bhyām||12||
āvi­ṣkṛ­ta­pra­la­ya­du­rdha­ra­kā­la­rā­tri-
mū­rte­ru­da­ra­vi­ka­ṭā­va­ya­vā­nta­re­ṣu|
pa­ryā­pti­me­ti tava saṃ­hṛ­ta­sa­pta­lo­ka-
lo­kā­sthi­saṃ­bhṛ­ti­śa­tai­ra­pi ma­ṇḍa­naṃ kim||13||
L
ni­rmāṃ­sa­tā­dha­va­la­rā­hu­śi­raḥ­ka­pā­la-
kāṃ­syā­gra­pī­ta­bhu­va­na­kṣa­ta­jā­sa­va­śrīḥ|
vi­śrā­ṇa­ya­sya­ta­nu­ta­tpi­śi­tā­va­daṃ­śa-
le­śā­nu­vi­ddha­da­śa­nā­mba na ka­sya bhī­tim||14||
āha­nya­mā­na­ka­na­kā­ca­la­lā­ḍa­no­ttha-
nā­dā­nu­ba­ndha­ba­dhi­rī­kṛ­ta­sa­pta­lo­kam|
ka­lyā­ṇi vā­da­ya­si kā­la­vi­bhā­va­rī­ṣu
pa­dmā­sa­nā­ṇḍa­vi­ka­ṭo­rdhva­ka­vā­ṭa­gha­ṇṭām||15||
he­lā­vi­niḥ­śva­si­ta­pī­ta­ka­ṭho­ra­ka­ṇṭha-
nā­ḍī­ni­ra­rga­la­ga­la­tkṣa­ya­sā­ga­rā­mbhaḥ|
rū­paṃ bi­bha­rṣi va­la­yī­kṛ­ta­sa­pta­saṃ­khya-
dvī­po­ṣṇa­ra­śmi­ki­ra­ṇā­va­hi­śai­la­ca­kram||16||
saṃ­hā­ra­kā­la­ra­bha­so­tthi­ta­dhū­ma­ke­tu-
ni­rda­gdha­sa­pta­bhu­va­ne­ndha­na­jo na mā­taḥ|
ma­nye la­lā­ṭa­ta­ṭa­pu­ṇḍra­ka­mā­tra­ke 'pi
pa­ryā­pti­me­ti tava bha­sma­pa­rā­ga­pu­ñjaḥ||17||
au­rvo ni­ra­rga­la­ka­rā­la­śi­khā­sa­ha­sra-
bha­smī­kṛ­tā­rṇa­va­ja­la­sta­va jā­ṭha­ro 'gniḥ|
śvā­sā­sta­vai­va ma­ru­taḥ pra­la­yā­ga­me­ṣu
he­lā­ni­pā­ti­ta­ku­lā­ca­la­ca­kra­vā­lāḥ||18||
va­kṣaḥ­stha­lī­vi­ni­mi­tā­ma­ra­śai­la­da­ṇḍa-
la­gne­ndu­kha­ṇḍa­na­va­bhā­sva­da­lā­bu­pā­trām|
āśrā­va­ya­sya­ta­nu­śe­ṣa­śa­rī­ra­ta­ntra-
ta­ntrī­gu­ṇāṃ pra­la­ya­rā­tri­ṣu kā­ṇḍa­vī­ṇām||19||
L
saṃ­ka­lpa­ka­lpi­ta­vi­śa­ṅka­ṭa­ka­ṇṭha­bhā­ga-
ma­ntaḥ­stha­sa­pta­ja­la­śe­va­dhi­vā­ri­pū­rṇam|
brā­hmā­ṇḍa­me­va sa­ha­sā vi­da­dhā­si ca­ṇḍi
lī­lā­ka­ma­ṇḍa­lu­mi­maṃ pra­la­yā­ga­me­ṣu||20||
vai­ku­ṇṭha­ca­kra­pa­ri­ka­lpi­ta­śa­ṅkha­pa­ttra-
saṃ­ru­ddha­ra­ndhra­vi­ka­rā­la­vi­la­mbi­pā­śam|
ka­rṇaṃ bi­bha­rṣi bha­ga­va­tya­bhi­rā­ma­me­ka-
ma­nyaṃ ca he­ma­gi­ri­kā­ñca­na­tā­la­pa­ttram||21||
abhyu­cchva­sa­tpha­ṇa­pa­lā­śa­ka­rā­la­ji­hva-
pra­tya­gra­pa­kṣma­ni­ku­ru­mba­śa­rī­ra­nā­lam|
ka­rṇe 'va­taṃ­sa­ya­si pā­ṇḍu­ra­pu­ṇḍa­rī­ka-
śo­bhaṃ bha­vā­ni bhu­ja­gā­dhi­pa­ma­pya­na­ntam||22||
asto­da­yā­dri­na­mi­to­nna­mi­tā­rka­ca­ndra-
vi­stī­rṇa­bi­mba­ma­ṇi­ka­ndu­ka­kī­rṇa­ha­stā|
ci­krī­ḍi­tha tva­mi­ha ca­ṇḍi ku­mā­ra­bhā­va-
mā­ta­sthu­ṣī bhu­va­na­vi­sma­ya­nī­ya­mū­rtiḥ||23||
tā­ra­kva­ṇa­ḍḍa­ma­ru­kā ka­ru­sī­ṣu ca­ṇḍi
saṃ­hā­ra­kā­la­mu­di­tā vi­ca­ra­sya­ma­ndam|
ska­ndhā­dhi­ro­pi­ta­vi­ṭa­ṅka­vi­ra­ñci­kā­ya-
ka"kā­la­bhā­ga­ni­na­da­tsa­ma­va­rti­gha­ṇṭā||24||
eṣā vi­bhā­ti tava devi ka­pā­la­pa­ṅkti-
ru­ttaṃ­si­tā da­li­ta­śa­ṅkha­vi­pā­ḍu­ra­tviṭ|
saṃ­va­rta­kā­la­ka­li­to­tka­ṭa­va­hni­he­ti-
bha­smo­kṛ­tā­khi­la­ku­lā­ca­la­ma­ṇḍa­la­śrīḥ||25||
L
ra­kta­ccha­ṭā­śa­va­la­ku­ñja­ra­rā­ja­kṛ­tti-
saṃ­chā­di­ta­sta­na­ta­ṭā­mba bi­bhā­si kālī|
pau­ra­nda­rī di­gi­va bā­la­dvi­ā­ka­rāṃ­śu-
bhi­nnā­nta­rā­la­ti­mi­ra­stha­gi­to­da­yā­driḥ||26||
ābhī­la­tāṃ bra­ja­si pā­ṇi­na­khā­gra­śu­kti-
lī­lā­gṛ­hī­ta­sa­ka­lo­ddha­ta­sa­pta­si­ndhuḥ|
pā­dā­ṅga­dī­kṛ­ta­ka­rā­la­sa­ha­sra­ra­śmi-
dhā­mā­va­dhi­kṣi­ti­ta­lā pra­la­yā­ga­me­ṣu||27||
yo­ge­śva­rī­ru­ci­ra­ca­kra­ka­rā­la­nā­bhi-
ba­ddhā­stha­bhai­ra­va­hṛ­da­ṅka­ga­tāṃ ja­na­stvām|
dhyā­ya­nna­saṃ­ka­li­ta­saṃ­ka­ṭa­śo­ka­śa­ṅku-
śa­ṅkaḥ śa­śā­ṅka­mu­khi śaṃ­ka­ra­tā­mu­pai­ti||28||
bra­hma­pra­pa­ñca­pa­ri­ni­ṣṭhi­ta­bhe­da­sā­ma
gā­ya­ntya­vi­plu­ta­ma­nāḥ pra­la­yo­tsa­vā­gre|
śa­rvā­ṇi vā­da­ya­si dī­dhi­ti­ca­kra­vā­la-
ta­ntrī­gu­ṇā­ñci­ta­śa­śā­ṅka­ka­lā­vi­pa­ñcīm||29||
vi­spa­ṣṭa­pā­ṭa­la­da­la­pra­ka­rā­ya­mā­ṇa-
mā­ṇi­kya­dī­dhi­ti­vi­ṭa­ṅka­ta­lā­ṅgu­lī­kaḥ|
abhyu­dva­ha­nbhu­va­na­pa­ṅka­ja­me­ṣa bhā­ti
ha­sta­sta­vai­va bhu­ja­gā­dhi­pa­bho­ga­dī­rghaḥ||30||
kle­śa­spra­tā­na­ga­ha­nā­pra­ti­pa­nna­pā­ra-
saṃ­sā­ra­kā­na­na­ka­ṭho­ra­ku­ṭhā­ra­dhā­rā|
sphū­rja­tya­nu­tta­ra­ti­ra­skṛ­ta­tā­pa­va­rtma-
me­dhā­mṛ­ta­sru­ti­ra­ho tva­yi bha­kti­re­kā||31||
saṃ­spṛ­śya­mā­na­ma­bhi­ta­stu­hi­no­tka­re­ṇa
ya­dyu­tsṛ­je­nna ka­ma­laṃ ka­ma­lā­kṣi la­kṣmīm|
L
tena sphu­ra­nna­kha­ma­ṇi­pra­bha­yā­va­lī­ḍhaḥ
saṃ­prā­pnu­yā­cca­ra­ṇa eṣa ta­vo­pa­mā­nam||32||
saṃ­de­hi­tā­ru­ṇa­da­lā­ṅgu­li­pā­da­pa­dma-
pī­ṭho­ttha­sau­ra­bha­bha­rā­ku­li­taṃ vi­bhā­ti|
saṃ­bhā­vya kṛ­ṣṇa­ra­ja­nī­ti sa­mā­ga­taṃ tvāṃ
se­vā­ra­sā­tta­ma ivā­ta­nu bhṛ­ṅga­ca­kram||33||
saṃ­vā­di­bi­mba­pha­la­mu­jjva­la­ka­mbu­ka­ṇṭhi
tā­mbū­la­rā­ga­pa­ri­pā­ṭa­la­mo­ṣṭha­yu­gmam|
ābhā­si ta­tkṣa­ṇa­ni­pī­ta­pa­śū­pa­hā­ra-
vi­ṣya­ndi­śo­ṇi­ta­ra­sā­rdra­mi­vo­dva­ha­ntī||34||
ardhaṃ śa­śā­ṅka­śa­ka­lā­bha­ra­ṇe­na gā­ḍha-
rā­go­pa­gū­ḍha­ma­na­sā va­pu­ṣor 'pi­taṃ te|
niḥ­śe­ṣa­me­va hṛ­da­yaṃ pu­na­ra­vya­lī­ka-
mā­no­pa­ghā­ta­gha­ṭa­naṃ di­di­śe tva­yā­sai||35||
pre"kha­tpha­ṇā­ma­ṇi­ma­yū­kha­śi­khā­bhi­la­kṣya-
prā­la­mba­ka­mbu ra­śa­nā­spa­da­me­ca­kā­hiḥ|
kālī vi­bhā­si bha­ga­va­tyu­pa­hā­ra­pī­ta-
dhū­po­ttha­dhū­ma­pa­ri­ṇā­ma­va­śā­di­va tvam||36||
uṣṇī­ṣa­ba­ndha­dṛ­ḍha­pī­ḍi­ta­ka­ṇṭha­pī­ṭha-
phu­lla­tpha­ṇā­pha­la­ka­vā­su­ki­phū­tkṛ­to­tthāḥ|
tvāṃ ca­ṇḍi­pā­va­ka­śi­khāḥ pa­ri­to­ṣa­ya­nti
saṃ­śo­ṣi­tā­bhra­sa­ri­taḥ śi­ra­si sma­rā­reḥ||37||
bhā­si tva­ma­mba ra­ja­nī śa­śa­la­kṣma­śā­ra-
ma­dhyaṃ da­dha­tya­sa­ka­lā­mṛ­ta­ra­śmi­bi­mbam|
L
vi­spa­ṣṭa­pa­ṅka­pa­ṭa­lā­vi­la­ra­ndhra­mā­rga-
ti­rya­ksthi­ta­sphu­ra­da­ra­ṇya­ka­pā­la­ka­lpam||38||
pre­ṅkha­jja­pā­ku­su­ma­ko­ma­la­ca­nda­nā­mbu-
ca­rcā­ṅka­pī­na­pa­ri­ṇā­hi­pa­yo­dha­ra­śrīḥ|
śo­bhāṃ bi­bha­rṣi bha­ga­va­tyu­pa­gū­ḍha­sāṃ­dhya-
rā­ge­va kṛ­ṣṇa­ra­ja­nī­tva­mu­pā­ga­tā tvam||39||
se­vā­śri­to­jjva­la­ka­rā­mbu­ru­hā­śra­yaṃ te
ta­tsaṃ'sra­yā­tpa­ri­ja­na­tva­mi­vo­pa­ne­tum|
chā­yā­ndha­kā­ri­ta­gu­hā­gṛ­ha­ga­rbha­bhā­gā
vī­rāḥ ka­rā­la­ka­ra­vā­la­la­tā di­śa­nti||40||
āli­ṅgi­tā iva ca vī­ra­ni­khā­ta­kha­ḍga-
pa­ṭṭāṃ­śu­bhi­rja­na­ni vi­ndhya­gu­hā­ni­ke­tāt|
la­kṣmīṃ va­ha­nti śa­ba­rāḥ sa­ja­lā­mbu­vā­ha-
cchā­yāḥ kṛ­tā­rgha­vi­dha­ya­sta­va ni­ṣpa­ta­ntaḥ||41||
aṅkā­dhi­rū­ḍha­gu­ha­ca­ndra­ki­ṇa­sta­vā­mba
nṛ­tto­pa­hā­ra­sa­vi­kā­sa­śi­kha­ṇḍa­kha­ṇḍāḥ|
vi­ndhyā­dri­kaṃ­da­ra­gu­hā­gṛ­ha­saṃ­ni­ve­śa-
bhā­jo va­ha­nti śi­khi­naḥ pa­ri­vā­ra­lī­lām||42||
ni­striṃ­śa­ghā­ta­vi­ni­kṛ­tta­pa­śū­pa­hā­ra-
ra­kta­ccha­ṭā­cchu­ra­ṇa­śo­bhi gṛ­hā­ji­raṃ te|
dha­tte ha­ra­pra­ṇa­ti­ro­ṣa­gṛ­hī­ta­saṃ­dhyā-
ba­ndī­śa­tā­nvi­ta­mi­vā­ni­śa­ma­mba la­kṣmīm||43||
tva­ttaḥ pra­bhā­va­ma­hi­tā bhu­va­na­tra­ya­sya
nā­nā­pha­la­pra­sa­va­saṃ­bhṛ­ti­he­tu­bhū­tāḥ|
L
vi­dyāḥ pra­sū­ti­ma­sa­mā­ma­dhi­ja­gmu­ra­mba
he­mā­dri­sā­nu­sa­ra­ṇe­ri­va ka­lpa­va­llyaḥ||44||
ta­ttva­tra­yī­kṛ­ta­pa­dā­ṣṭa­vi­bhe­da­va­rga-
niḥ­śe­ṣa­vā­ṅma­ya­ni­ba­ndha­na­va­rṇa­rā­śim|
sva­rgā­pa­va­rga­pha­la­saṃ­pa­da­na­nya­he­tu-
mā­mnā­ya­mā­ta­ra­mu­śa­nti pu­rā­vi­da­stvām||45||
sa­rva­pra­pa­ñca­pa­ri­va­rji­ta­ni­rvi­kā­ra-
śā­ntā­ti­vṛ­tta­pa­ra­ta­ttva­śi­vā­tma­vṛ­ttiḥ|
sū­kṣmā­ti­sū­kṣma­ga­ha­na­pra­kṛ­tiḥ śi­khe­ti
sau­ṣu­pta­ma­ṇḍa­la­ga­tā pa­ra­dī­pya­se tvam||46||
lo­kā­nsi­sṛ­kṣu­ra­dhi­ti­ṣṭha­ti yā­ma­bhī­kṣṇa-
mī­śa­stva­yā pra­kṛ­ti­kā­ra­ṇa­tāṃ da­dha­tyā|
gra­nthau sthi­taṃ pu­ṭa­pa­ra­mpa­ra­yā tva­yā­di-
ma­dhyā­va­sā­na­ra­hi­tāṃ sthi­ti­mī­yi­va­tyā||47||
vi­spa­ṣṭa­sa­pta­da­śa­ka­sthi­ti gau­ri li­ṅga-
mā­śri­tya ti­ṣṭha­si vi­bhoḥ pha­la­bho­ktṛ­śa­ktiḥ|
jñā­nā­tma­na­stva­ma­khi­le­ṣu ca vi­gra­he­ṣu
ci­drū­pa­tā­mu­pa­ga­tā kila bhau­ti­ke­ṣu||48||
kle­śe­ndha­no­tka­ra­ni­ra­rga­la­dā­va­va­hni-
jvā­lā­ha­tā­va­ta­ma­sā kila bhā­va­nā tvam|
abhyā­sa­yo­ga­va­śa­to ja­na­nī ji­nā­nā-
mā­lo­ka­he­tu­ru­di­tā ji­na­śā­sa­na­sthaiḥ||49||
bo­dhi­pra­ka­rṣa­ma­dhi­rū­ḍha­va­to ji­na­sya
so­pā­na­pa­ṅkti­ru­di­tā mu­di­tā­di­bhū­miḥ|
spa­ṣṭa­pra­kā­ra­yu­ga­lā­dhi­mu­khaṃ sa­mā­dhe-
ra­bhraṃ­śa­bhā­gbhu­va­na­dhā­ri­ṇi dhā­ra­ṇī tvam||50||
L
kle­śe­ndha­nau­gha­gha­ṭa­nā­sra­va­va­rtma­va­hni-
jvā­lā ji­na­sya ja­na­nī­tva­mu­po­ḍha­mo­hā|
pra­jñā tva­me­va ha­ta­saṃ­ta­ma­sā­mba ta­sya
jai­nai­ra­bhī­kṣṇa­mu­di­tā bha­va­bha­ṅga­he­tuḥ||51||
akṣu­ṇṇa­mā­rga­yu­ga­bha­ṅga­da­śā­vya­tī­ta-
vi­spa­ṣṭa­mā­rga­ga­ti­va­rtma­ra­thā­dhi­rū­ḍhaiḥ|
tvaṃ kī­rti­tā­bha­ya­ni­rā­tma­ka­tā­va­la­gna-
rūpā bha­vā­ni ma­ti­pā­ra­mi­te­ti bo­ddhaiḥ||52||
kle­śa­pra­tā­na­ga­ha­na­pra­ti­ba­ndha­śū­nya-
ska­ndha­pra­vā­ha­pa­ri­hā­ri­ni­mi­tta­me­kaḥ|
aṣṭā­ṅga eṣa pa­ri­ni­rvṛ­ta­ye tva­yai­va
saṃ­da­rśi­to 'ti­ga­ha­naḥ su­ga­ta­sya mā­rgaḥ||53||
ga­rbhī­kṛ­tā­va­dhu­ta­saṃ­ta­ma­sā­nu­ba­ndha-
saṃ­vi­tpra­kā­śa­vi­ṣa­mī­kṛ­ta­yā­na­mā­rgaiḥ|
āryā­va­lo­ka­bhu­vi lo­ki­ta­saṃ­bha­vā ca
tārā tva­ma­mba ka­thi­tā­bja­ku­la­pra­sū­tiḥ||54||
prā­ptā­bhi­saṃ­dhi­pa­ra­tā­ma­nu­vṛ­tti­la­gna-
gau­ṇa­sthi­tiḥ sthi­ta­si­tā­ti­śa­yā­da­bhī­kṣṇam|
vi­dye­ti sa­rva­ba­hu­lā­khi­la­dṛ­ṣṭi­saṃ­jñā
saṃ­ka­rṣa­ṇī ni­ga­di­tā kila śā­sa­ne tvam||55||
āba­dhya ya­tra na­ti­mu­tta­ma­yo­ga­yo­ga-
bhā­ji vra­ja­nti pa(ya)tayo 'dhi­pa­teḥ sa­yu­ktvam|
sā­dhā­ra­ṇā tva­ma­pa­va­rga­pha­lai­ka­he­tu-
re­kā­ya­nai­ra­bhi­hi­tā bha­ga­va­tya­li­ṅgā||56||
L
śī­rṣaiḥ sa­ha­sra­śi­ra­sā pu­ru­ṣe­ṇa sāma-
gī­ti­rvi­bhe­da­ga­ha­na­pra­ti­pa­nna­śā­khā|
tvaṃ gī­ya­se śru­ti­su­khā ru­ci­ra­pra­pa­ñca-
pa­ñca­pra­kā­ra­pa­ri­ni­ṣṭhi­ta­cā­ru­bha­ktiḥ||57||
bho­gā­pa­va­rga­su­kha­sā­dha­na­sa­pta­ko­ṭi-
saṃ­khyā­na­ma­ntra­ga­ṇa­nā­ya­ka­tāṃ da­dha­tyā|
kṛ­tsnaṃ tva­yai­va ga­ga­nā­mṛ­ta­dhā­ra­yai­ta-
dā­pyā­yya­te ja­ga­da­ne­ka­gu­ṇa­pra­pa­ñcam||58||
śā­ntā śi­vā­ga­ma­pa­daṃ pa­ra­mi­śi­tu­stva-
mā­dyā kalā kila ka­lā­tri­ta­yai­ka­he­tuḥ|
ta­ttvaṃ vya­tī­tya bha­va­tīṃ sthi­ti­ma­bhyu­pe­tya
dī­rghā­ja­va­ñja­va­ju­ṣo na bha­va­nti yu­ktāḥ||59||
bra­hmā­na­ne­bhya udi­tā kila pa­ñca­dhā tvaṃ
pa­ñca­bhya eva bhu­va­na­tra­ya­si­ddhi­he­tuḥ|
vi­dyā­vi­bhā­vi­ta­vi­ci­tra­pa­vi­tra­ma­ntra-
sto­tra­pra­pa­ñca­ru­ci­ra­sthi­ti­ra­ñci­ta­śrīḥ||60||
yaṃ jñā­na­li­ṅga­ma­ti­vṛ­tta­vi­ka­lpa­ca­kra-
mu­tkrā­nta­mu­tta­ma­dhi­yaḥ sa­ka­lā­rtha­ci­trāḥ|
udgī­tha­mā­hu­ra­bhi­to 'bhi­vi­dhā­ya vi­śva-
me­kaṃ sthi­taṃ sa­ka­la­sā­dha­na­dha­rma­śū­nyam||61||
vyā­pya sthi­to ja­ga­ti yaḥ sa­ka­lā gi­ra­śca
ya­śca pra­vi­śya kila tā api dhā­tu­rī­ḍyam|
yaṃ sa­rva­to­mu­kha­ma­tha­rva­gi­ra­śca hetu-
mā­la­mba­mū­la­ma­va­dā­ta­dhi­yo va­da­nti||62||
L
ni­rbhi­dya ga­ṇḍa­ta­ṭa­mā­tma­bhu­vaḥ ki­lā­śu
ye­no­da­yā­ya ja­ga­tā­mu­di­yā­yi pū­rvam|
ya­drū­pa­mā­śri­ta­vi­va­rta­vi­kā­ra­bhe­daṃ
bra­hma dvi­dhā­sthi­ta­mu­śa­nti pa­rā­va­ra­jñāḥ||63||
ya­ddvā­ra­mu­ṣṇa­ki­ra­ṇa­sya va­da­nti sau­ra-
mau­du­mba­raṃ ca ka­va­yaḥ kila tā­lu­sā­hvam|
ya­stri­pra­kā­ra­ka­la­nā­su­bha­ga­tva­me­ti
yo­gā­bhi­yu­kta­ma­na­sāṃ pa­da­ma­vya­va­stham||64||
vyā­pī­ti haṃ­sa iti tāra iti sma śu­kra
ityu­cya­te ya iha vai­dyu­ta itya­na­ntaḥ|
tri­sthā­na­tā­di vi­ṣa­yaṃ ca ya­mā­ma­na­nti
bra­hmā­ma­laṃ tri­vi­dha­bhe­da­vi­va­rti yu­ktāḥ||65||
bra­hmā ma­he­śva­ra­gu­ru­śca purā ki­lai­ta-
dā­kā­śa­va­tsva­kṛ­ta­saṃ­ni­dhi­me­tya sā­ṅgam|
ve­daṃ pra­jā­pa­ta­ya ūca­tu­re­ka­me­va
ta­syā­pi yo mu­kha­mi­ti pra­thi­taḥ pṛ­thi­vyām||66||
ni­rdi­śya­te ja­ga­ti yaḥ kila śa­bda­ta­ttva-
bhā­vā­rtha­nā­ma­su­gu­ṇa­pra­ṇi­dhā­na­dṛ­śyaḥ|
ya­smi­nni­lī­na­ma­na­saḥ su­kha­duḥ­kha­mo­ha-
saṃ­ve­da­ne­na ra­hi­tā­śca bha­va­nti yu­ktāḥ||67||
yaḥ kī­rtya­te śru­ti­ṣu co­pa­ni­ṣa­tsva­śe­ṣa-
vi­dyā­na­re­ṣu ca pha­la­dva­ya­he­tu­re­kaḥ|
utthā­pi­ta­pra­gu­ṇa­saṃ­skṛ­ta­ya­śca yena
ta­dvā­cya­tā­mu­pa­ga­tāḥ kila sa­nti ve­dāḥ||68||
L
bra­hmā­di­dai­va­ta­ma­yaṃ pa­ra­maṃ pa­vi­tra-
mi­ccha­nti yaṃ su­ta­pa­sā­ya­ma­naṃ dvi­je­ndrāḥ|
āru­hya yaṃ sa­pa­di kū­ba­ri­ṇaṃ vra­ja­nti
mā­rgaṃ su­du­rga­ma­na­rga­la­me­va yu­ktāḥ||69||
yaṃ saṃ­vi­dā­di­ma­ya­mā­hu­ra­ne­ka­bhe­daṃ
ya­ścā­kṣu­ṣaḥ pu­ru­ṣa itya­bhi­dhī­ya­te a|
yaṃ tai­tti­rī­ya­ka uśa­nti ra­sā­di­ko­ṣa-
ca­kra­sya he­tu­ma­va­dā­ta­dhi­ya­śca ko­ṣam||70||
aspa­ṣṭa­vai­kṛ­ta­vi­vi­kta­vi­kā­ra­ca­kra-
he­to­rni­ya­mya na ka­dā­i­da­tā­da­va­sthyam|
kṛ­cchre­ṇa nā­bhi­hṛ­da­yā­mbu­ja­ko­ṭa­ra­sthaṃ
pa­śya­ntya­vi­plu­ta­sa­mā­dhi­dṛ­śo ya­mā­ryāḥ||71||
vi­spa­ṣṭa­mā­tma­ni­ra­tāḥ su­dhi­yo vi­ka­lpa-
śū­nyaṃ sa­mā­dhi­ma­va­la­mbya sa­mū­ḍha­sa­ttvāḥ|
vi­nda­nti yaṃ vi­ta­ma­saḥ kila ni­sta­ra­ṅga-
bha­ṅgo­da­dhi­pra­ti­ni­dhi­sthi­ta­mā­tma­sa­ttvam||72||
sva­rgo­pa­bho­ga­su­kha­dā­na­ni­ra­rga­laṃ ya-
mi­ccha­nti ya­jña­pu­ru­ṣaṃ mu­na­yaḥ ṣa­ḍa­ṅgam|
kṣi­ptā­hu­tiḥ śi­khi­mu­khe kila ya­sya sa­mya-
gu­tsṛ­ṣṭa­vṛ­ṣṭi­mu­pa­ti­ṣṭhat uṣṇa­ra­śmim||73||
syā­tkā­ra­ṇaṃ yadi na śā­sva­ti­ka­tva­yu­kta-
mu­cye­ta ni­tya­mi­ti ce­nna­hi kā­ra­ṇaṃ tat|
ākṣe­pa­yu­gma­mi­ti bā­dha­ka­mā­na­śū­nyaṃ
śa­kti­ṣva­bhī­kṣṇa­ma­vi­ro­pi­ta­vṛ­ti ya­sya||74||
tā­dā­mya­bhe­da­ra­hi­tā­va­ni­ca­ndra­bhā­sva-
dā­tmā­ni­lā­na­la­na­bhaḥ­sa­li­le­na dehe|
L
vyā­pyā­khi­laṃ sthi­ta­va­tā pa­ra­me­śva­re­ṇa
yena nya­ṣe­dhi ja­ga­to 'pa­ra­ka­rtṛ­bhā­vaḥ||75||
bra­hma­pra­ti­ṣṭha­pa­ra­mā­ṇu­śa­rī­ra­ga­rbha-
ba­ddhā­spa­do­nna­ta­ku­śe­śa­ya­ka­rṇi­kā­ṅke|
vi­śrā­nta­mu­cchi­kha­ni­pā­ta­ga­ta­pra­dī­pa-
dī­pā­kṛ­ti­pra­ti­ma­ma­pra­ti­kṛ­tya­va­stham||76||
gho­ṣā­kṣa­ra­sva­ra­ni­rā­kṛ­ta­ma­pya­ka­ṇṭhya-
tā­la­vya­ma­vya­ya­ma­nā­si­ka­ma­pra­ti­ṣṭham|
niḥ­saṃ­ca­ra­vya­ti­ka­ra­pra­ti­saṃ­ca­rā­tma-
de­ha­pra­bhñja­na­vi­śā­la­ra­thā­dhi­rū­ḍham||77||
pra­jñā­gha­naṃ sthi­ra­ca­tu­śca­ra­ṇa­tva­mā­pta-
ma­dvai­ta­tā­sa­ma­ra­saṃ pa­ri­mṛ­ṣṭa­kū­ṭam|
jyo­tiḥ pa­raṃ ya­da­mṛ­taṃ hṛdi cā­ka­śī­ti
ne­di­ṣṭha­ma­pya­vi­ga­la­tta­ma­sāṃ da­vi­ṣṭham||78||
sthi­tya­rtha­ma­sya ja­ga­taḥ ktha­ma­pyu­pā­dhi-
bhe­dā­da­bi­nna­ma­pi ya­tpra­ti­pa­nna­bhe­dam|
ya­ccā­pi sa­tya­ma­ni­śaṃ hṛ­da­ya­pra­ti­ṣṭha-
mā­na­nda­rū­pa­ma­mṛ­taṃ mu­na­yo gṛ­ṇa­nti||79||
no tā­mya­te diśi di­vā­ka­ra­pā­va­kai­rya-
dbhā­sā ca ya­sya sa­ka­laṃ vya­va­bhā­sya­te 'daḥ|
vi­dyā­sa­ta­ttva­mi­ti ca pra­kṛ­tiḥ pa­rai­ti
śa­kti­śca ya­sya bha­ga­vā­na­ra­vi­nda­nā­bhaḥ||80||
va­rṇe­ṣu vā­ca­ka­ta­yā ra­hi­te­ṣu sa­tsu
vā­kta­tva­ma­kra­ma­ma­pā­kṛ­ta­bhe­da­rū­pam|
L
spho­ṭa­bhi­dhā­na­mi­ti yaṃ ka­tha­ya­nti śā­bdāḥ
pra­tya­kṣa­ta­vi­ka­la­va­stu­sa­ta­ttva­yo­gāḥ||81||
dra­vyā­di­bhe­da­pa­ri­ka­lpa­na­yā pra­mā­ṇa-
sū­trai­rvi­bha­jya bhu­vi ṣo­ḍa­śa­bhe­da­bhi­nnam|
vyā­khyā­ta­vā­nka­ṇa­ca­ra­śca sa­ma­kṣa­ma­kṣa-
pā­da­śca ya­sya bha­ga­vāṃ­sta­nu­ma­pra­ka­mpyām||82||
ya­smā­jja­lā­di­va ca bu­dbu­da­ca­kra­vā­la-
me­ta­jja­ga­tsa­mu­da­pā­di vi­bhi­nna­rū­pam|
niḥ­śe­ṣa­bī­ja­ni­ka­rā­nta­ra­la­bdha­śa­kti-
rvā­gī­śva­rī ca vi­ni­va­rta­ta eva ya­smāt||83||
ya­syo­da­pā­di ma­na­saḥ kila śī­ta­ra­śmi-
ra­kṣṇoṃ 'śu­mā­nka­ṭi­ta­ṭā­da­pi cā­nta­rī­kṣam|
avyā­kṛ­to vi­ku­ru­te bha­ga­vā­na­vi­dyā-
gra­nthiṃ ca yo vi­ni­hi­taṃ pu­ru­ṣo gu­hā­yām||84||
jñā­nā­gni­vi­pru­ṣa imāḥ kila ya­nmu­kho­tthā
ya­ścā­kṣa­raḥ kṣa­ṇa­ma­tha kṣa­ra­tā­mu­pe­taḥ|
saṃ­yo­ga­to ja­ga­ti bhā­va­ga­tā­dvi­bhā­ti
ya­drū­pa­śū­nya­ma­pi saṃ­hi­ta­sa­rva­rū­pam||85||
hra­svaṃ na dī­rgha­ma­tha na plu­ta­ma­pya­li­ṅga-
me­kaṃ vi­bha­kti­va­ca­na­pra­ti­bhā­ga­śū­nyam|
saṃ­ta­rpi­tā­khi­la­ja­ga­tpa­ra­me­ṇa dhā­mnā
ya­ccā­sti­tā­ra­hi­ta­bhā­va­vi­kā­ra­śū­nyam||86||
vyā­vṛ­tti­ra­sti na ku­ta­ści­da­pī­ha ya­sya
ya­sma­da­va­stu­vi­ṣa­ya­sthi­ti­vi­pra­la­bdhāḥ|
āvi­rbha­va­nti vi­vi­dha­sthi­ti­he­tu­kā­rya-
ca­kra­pra­pa­ñca­pa­ri­ṇā­ma­yu­jaḥ pa­dā­rthāḥ||87||
L
bho­ga­pa­va­rga­pha­la­sā­dha­na­he­tu­bhā­va-
ma­bhyā­ga­tā bhu­va­na­sā­dha­na­tāṃ da­dhā­nāḥ|
ya­smā­cca bi­ndu­sa­ra­saḥ kila sa­pta­ma­ntra-
ko­ṭyo 'bhra­si­ndha­va ivā­skha­li­tā ni­rī­yuḥ||88||
ātmā­nta­rā­va­ga­ma­va­ttri­ta­yā­pra­tī­tau
vā­gā­tma­ni sthi­ta ihā­ti­śa­ye­na sū­kṣme|
rū­pa­sya yaḥ pra­ka­ṭa­nā­ya ni­ja­sya śa­bda-
bhā­ve­na bhā­vi­ta­ja­ga­tpa­ri­va­rta­ne sma||89||
prā­ptā­ni­mā­npra­kṛ­ti­jā­na­khi­lā­nvi­kā­rā-
nyo 'laṃ­kā­ro­tya­ni­śa­ma­pra­vi­bhā­gi­rū­paḥ|
tī­rtha­pra­vā­ha­ga­ha­ne­ṣu pṛ­tha­gvi­dhe­ṣu
ya­ddṛ­ṣṭi­bhe­da­vi­ni­ba­ndha­na­mā­ma­na­nti||90||
tri­sthā­na­tā­di­yu­ta­mā­di­vi­rā­ma­śu­nyaṃ
vi­śva­sya nā­bhi­ma­ca­raṃ ca­ra­to dhru­va­sya|
ni­sṭhyū­ta­vā­ṅma­ya­ma­jo ha­ri­ra­tma­bhū­śca
śaṃ­sa­nti yaṃ kṛ­ta­dhi­yo gu­ru­dhā­ra­ṇā­rdhyam||91||
oṃ ta­tsa­di­tya­mi­ta­tpa­ra­maṃ tṛ­tī­ya-
kā­yā­va­ma­rśa­ga­ha­nā­ga­ma­bo­dhi­saṃ­vit|
āve­da­va­ndhya­dhṛ­ti­dhu­ta­gha­nā­nu­pā­śo
vā­gī­śva­ro ja­na­ni sa pra­ṇa­vo mu­khaṃ te||92||
(dvā­triṃ­śa­dbhiḥ ku­la­kam)
nā­ḍī­sa­ha­sra­sa­śi­rā­mba­ra­ga­rbha­va­rtma-
saṃ­cā­ra­cā­tu­ra(?)karī tdṛ­di saṃ­ni­vi­ṣṭā|
śa­ktis tvam eva pa­ra­mā­tma­pa­rā­pa­rā­rtha-
bra­hmā­rka­ma­ṇḍa­la­ga­mā­ga­ma­gū­ḍha­gu­ptiḥ||93||
L
spa­ṣṭī­bha­va­dga­ga­na­ga­ñja­ci­ti­pra­ka­rṣam
ātmī­kṛ­tā­khi­la­sa­ta­ttva­ga­ti­pra­pa­ñcam|
kāpi tvam eva nanu dā­śa­va­lā­va­bo­dha(?)-
sa­ttvā­nu­bhā­va­pa­ra­me­śva­ra­de­va­tā­dyā||94||
ji­hvā tri­vi­ṣṭa­pa­sa­dā­ma­mṛ­ta­sya mā­rga-
mā­jyaṃ dvi­jā­ñju­hu­vu­ṣaḥ śi­khi­ni pra­dī­pte|
ya­tti­gma­ra­śmi­ki­ra­ṇāḥ pa­ra­ma­sya puṃ­saḥ
sthā­naṃ na­ya­nti ta­da­sau tava śa­kti­jṛ­mbhā||95||
jyo­ti­rma­yī­ma­ka­ra­ṇe­ndri­ya­vṛ­tti­mā­dya-
haṃ­sā­kṣa­ra­sthi­ti­ma­yīṃ vi­hi­tā­ma­yā­rghyām|
śrī­ka­ṇṭha­mu­khya­gu­ru­ṣo­ḍa­śa­vī­ra­mū­rti-
mu­tphu­lla­śa­kti­ka­ma­lā­sa­na­tā­mu­pe­tām||96||
śa­kti­tra­ypra­thi­ta­śū­la­ka­rāṃ śi­vā­ya
dhā­mnā ja­ga­nti sa­ka­lā­nya­va­bhā­sa­ya­ntīm|
ka­llo­la­saṃ­ku­la­pa­rā­mṛ­ta­saṃ­pa­daṃ tvāṃ
dhyā­ya­ntī bhai­ra­va­ta­nuṃ kila kau­li­kā­sthāḥ||97||
pra­tya­ṅga­saṃ­ga­ta­pa­ta­ṅga­ka­rā­bhi­bhā­vi-
ko­ṭi­tra­yo­nna­ta­vi­śa­ṅka­ṭa­ti­gma­he­tiḥ|
sū­kṣmā sa­nā­ta­na­ta­nu­śca nanu tva­me­va
mā­yā­ka­lā­su śa­ka­lī­ka­ra­ṇai­ka­he­tuḥ||98||
ca­krā­śri­ta­tri­śi­kha­ko­ṭi­ga­tā­ra­vi­nda-
sa­tka­rṇi­kā­sa­na­ga­tā­mi­ha kau­li­ka­stvām|
dhyā­tvai­ti śa­kti­pa­ti­tāṃ sthi­ra­bhai­ra­vā­ṅka-
vṛ­ttiṃ pa­rā­pa­ra­vi­bhe­da­va­tīṃ jano 'yam||99||
āta­sthu­ṣaḥ ṣa­ḍa­va­dhi­sthi­ta­va­rtma­mā­tṛ-
ca­kra­sya ca­ṇḍi pṛ­thu­sū­kṣma­śa­ri­ra­vṛ­ttiḥ|
L
khyā­tā tva­me­va ja­ga­ti pra­ti­pa­nna­vi­śva-
rūpā ki­lā­kṣa­ra­ma­yī pa­ra­me­śa­śa­ktiḥ||100||
āsthā­ya ru­ddha­bhu­va­nā va­su­dhā­di­kā­śca
sa­rvā­di­vi­gra­ha­ta­yā­na­va­māḥ sphu­ra­ntīḥ|
tā­stāḥ kri­yā vi­da­dha­to ja­na­tā­hi­tā­ya
śa­ktiḥ ki­lā­pra­ti­ha­tā pa­ra­me­śi­tu­stvam||101||
tvaṃ kā­ra­ṇa­sya ja­na­snī­ti bha­vā­ni śa­kti-
ru­ktā­tma­vī­rya­ga­ta­yā­khi­la­bī­ja­mā­trā|
vi­śvaṃ kra­me­ṇa ja­na­nā­tmi­ka­yā vi­ci­tra-
me­ta­tsṛ­ja­tya­vi­ha­ta­pra­sa­raṃ tva­yā tat||102||
bra­hmā pra­jā­pa­ti­ra­va­kṣa­dṛ­gā­di­va­rtma
ya­dva­dva­hni­vā­ta­ta­ra­ṇīḥ kila ya­jña­si­ddhyai|
ta­smi­nnu­śa­nti bha­va­tīṃ bhu­va­na­sya hetu-
me­kā­ma­jāṃ ja­na­ni lo­hi­ta­śu­kla­kṛ­ṣṇām||103||
śa­kti­stva­ma­pra­ti­ha­tā nanu mā­na­sī­ti
vā­gī­śva­rī ni­ga­di­tā si­ta­bi­ndu­ci­trā|
tvāṃ nā­bhi­mā­hu­ra­mṛ­tā­ma­mṛ­ta­sya sa­pta-
kau­mā­ri­kaṃ ki­ma­pi ca­kra­mu­pā­śri­tāṃ tu||104||
saṃ­da­rśi­tā­khi­la­ja­ga­dga­ta­go­ca­rā tu
ta­ttva­pra­kā­śa­na­ni­ra­rga­la­dī­pi­kā tvam|
vi­dyā pa­rā­pa­ra­vi­bhe­da­va­tī bha­vā­ni
bho­gā­pa­va­rga­su­kha­he­tu­ra­vi­plu­tā­ṇoḥ||105||
bhi­nna­pra­kā­ra­sa­ma­vā­ya­vi­vi­kta­va­rṇa-
saṃ­phu­lla­śa­kti­ku­su­ma­sta­ba­kā­rci­ta­śrīḥ|
bra­hmo­tta­ma­dru­ma­la­tā­ma­la­nā­bhri­rā­ma-
vi­stā­ri­mū­rti­ra­pa­va­rga­pha­la­pra­dā tvam||106||
L
mā­yā­ni­śā­ndha­ta­ma­sa­sti­mi­tāṃ­śu­rā­śi-
bha­drā­ṇḍa­ma­ṇḍa­la­ma­laṃ pa­ri­dī­pya­te yat|
ta­sya pra­bhā­si bha­ga­va­tya­ti­vṛ­tta­sū­rya-
ko­ṭī­sa­ha­sra­ru­ci­ra­sta­mi­tā­ndha­kā­rā||107||
nā­ko­pa­bho­ga­su­kha­sā­dha­na­he­tu­ra­mba
puṃ­sa­stva­me­va vi­di­tā­ṣṭa­vi­dhā bha­va­ntī|
sū­kṣmaṃ pra­dhā­na­pu­ru­ṣā­nta­ra­ma­pya­la­kṣya-
mekā tva­me­va vi­śi­na­ṣṭi sa­mā­dhi­bhā­jaḥ||108||
sa­dvṛ­tti­saṃ­sthi­ti­ra­vi­plu­ta­va­rṇa­bī­ja-
ga­rbhā gṛ­hī­ta­hṛ­da­yā ka­la­dhau­ta­gau­rī|
bra­hmā­sa­na­sya va­ra­va­rṇi­ni ka­rṇi­kā tva-
ma­bhyu­nna­tā sa­ka­la­vā­ṅma­ya­pa­ṅka­ja­sya||109||
ye­ṣāṃ ja­ga­tpra­vi­ca­yā­dhi­ga­mā­du­pai­ti
sā­lo­kya­mā­śu ma­ti­ma­tya­na­gha­śru­tī­nām|
tvaṃ cha­nda­sāṃ kila ja­ga­tya­dhi­de­va­tā tvaṃ
te­ṣā­ma­ghau­gha­śa­ma­he­tu­ru­pā­ji­hī­thāḥ||110||
khyā­tā ma­he­śva­ra­ni­ra­ñja­na­tāṃ da­dhā­nā-
stā­rā­di­kā ja­ga­ti yāḥ kila śa­kta­yo 'ṣṭau|
ta­nma­dhya­vṛ­tti­ra­ga­lā pa­ri­dī­pya­se tva-
me­kā­pa­va­rga­su­kha­dā śi­va­śa­kti­rā­dyā||111||
ta­ttvaṃ bha­vā­ni ni­ra­śa­kti­śi­vā­tma­kaṃ ya-
de­ta­ttri­dhā sti­ta­mu­śa­nti pa­rā­va­ra­jñāḥ|
ta­trā­ṇḍa­ma­ṇḍa­la­ma­laṃ sa­ma­bo­bu­dha­stva-
mā­dyā ma­tiḥ sa­ma­nu­va­rti­ta­kā­ra­ṇe­cchā||112||
niḥ­śre­ṇi­rī­śi­tu­ra­nu­gra­ha­sau­ṣṭha­ve­na
vi­śle­ṣi­ta­tri­vi­dha­ba­ndha­na­vi­pla­vā­nām|
L
prā­ptyai sa­nā­ta­na­pa­da­sya ca ṣa­ṭpra­kā­ra-
so­pā­na­pa­ddha­ti­ra­si pra­thi­tā tva­mū­rdhvam||113||
lo­ke­ṣva­nā­di­ni­dha­naṃ pa­ri­va­rta­te 'rtha-
ta­ttve­na ya­tpra­kṛ­ti­kā­ra­ṇa­śa­bda­ta­ttvam|
bra­hmā­kṣa­raṃ śi­va­ma­yaṃ gu­ṇa­gau­ri ta­sya
ni­rja­gmi­ṣā(?)na­na­ta­lāt kila mā­tṛ­kā tvam||114||
yo­gā­bhi­yo­ga­pa­ṭa­vo 'dhi­sa­mā­dhi.................
mū­rcha­ddha­na­sthi­ti­ra­ṇa­tkṛ­ti­tā­ra­dī­rgham|
udgī­tham om iti yad akṣa­ram āma­na­nti
ta­sya tvam eva ni­ru­pa­plu­tir īra­yi­trī||115||
jyo­ti­rmu­khaṃ vi­ta­ra­ṇā­di­ṣu pa­ñca­bhe­da-
vi­spa­ṣṭa­kā­ra­ka­ta­yā­mba vi­va­rta­se yat|
bra­hma sva­ta­ntra­mi­ha ke­va­la­ma­pya­ka­rtṛ
ta­sya kri­yā pha­la­va­tī tva­ma­mo­gha­śa­ktiḥ||116||
ya­sya kṣi­ti­śca ca­ra­ṇau ga­ga­naṃ ca nā­bhiḥ
śro­tre di­śa­sta­ra­ṇi­rī­kṣa­ṇa­ma­gni­rā­syam|
dyau­ru­tta­mā­ṅga­ma­pi ta­sya vi­bhoḥ kila tva-
mu­ttaṃ­si­to­ḍu­ku­su­ma­sta­ba­ko­jjva­la­srak||117||
pa­ñcā­śa­da­ñci­ta­ta­rā­kṣa­ra­ca­kra­vā­la-
saṃ­pu­ri­to­da­ra­gu­hā nanu mā­tṛ­kā tvam|
tā­nye­va vā­ṅma­ya­ni­ba­ndha­na­tāṃ ga­tā­ni
śi­mbī­i­va gau­ri pha­la­kā­ni pu­raḥ pra­sū­ṣe||118||
śa­ktiḥ sthi­to­pa­ri­pa­thaḥ kila ṣa­ḍvi­dha­sya
bhe­da­tra­ya­sthi­ti­ma­tī pa­ra­me­ṣṭhi­na­stvam|
L
ni­rvi­pla­vā vi­ka­la­ma­ntra­ga­ṇa­pra­ro­ha-
he­tu­rna­ma­skṛ­ti­ri­ti pra­ṇa­vā­di­ru­ktā||119||
atya­gni­bha­gna­ti­mi­ra­pra­sa­rāṃ bha­vā­ni
vi­prāḥ pa­ṭha­nti bha­va­tī­mi­ha sā­mi­dhe­nīm|
dhe­nu­stva­ma­pra­ti­gha­kā­ma­du­dhā­na­ghā ca
niḥ­śe­ṣa­ni­rja­ra­ma­yī pra­thi­tā ma­dhu­ścyut||120||
pī­tvā­śu di­vyam amṛ­taṃ su­khi­no bha­va­nti
yo­gā­bhi­yo­ga­ma­na­so ya­da­po­ḍha­duḥ­khāḥ|
tvaṃ ta­nma­yī bha­ga­va­ti kṣa­yam īyi­vāṃ­sa-
m āpyā­ya­ya­sya­ni­śa­me­va hi­māṃ­śum ekā||121||
śa­ktyā tva­yā­na­va­ma­yā kila śaṃ­ka­ra­sya
ni­ṣkṛ­ṣya pu­dga­la­ga­ṇā­nbha­va­ba­ndha­si­ndhoḥ|
dī­kṣa­vi­ru­gṇa­ni­bi­rī­sa­du­ra­nta­pā­śa-
ca­krā­nna­ya­tya­ni­śa­mū­rdhva­ma­na­nta­nā­thaḥ||122||
bhrū­ma­dhya­va­rti bha­ga­va­tyu­pa­dhā­na­yo­ga-
śa­ktiḥ kila spha­ṭi­ka­va­tsphu­ṭa­ci­tra­va­rṇam|
dhyā­taṃ nṛ­ṇāṃ pha­la­ti ta­ttva­ma­ne­ka­dhā ya-
tta­syā­ma­lā śi­va­pa­da­sya śi­khā tva­me­kā||123||
ekā­dhi­ka­sphu­ra­da­śī­ti­pa­dā tva­me­va
vi­dyā­vi­tā­na­ja­na­nī pa­ra­me­śa­śa­ktiḥ|
bho­gā­pa­va­rga­su­kha­dā bhu­va­na­tra­ya­sya
tva­yye­va ma­ntra­ni­ca­yā rci­ta­pra­ti­ṣṭhāḥ||124||
ya­tsū­tra­ma­sya ja­ga­to ba­hu­dhā­ga­maṃ ca
sāṃ­khyai­ra­nā­di­pa­ri­ka­lpi­ta­ma­mba ta­ttvam|
ta­syo­tthi­tā pa­ra­ma­kā­ra­ṇa­taḥ ki­lā­tma-
lā­bhai­ka­he­tu­ru­di­tā śi­va­śā­sa­ne tvam||125||
L
āna­nda­rū­pa­ma­mṛ­taṃ ni­ru­pā­khya­bhū­miṃ-
pa­ṅktā­ti­gaṃ sti­mi­ta­vā­ri­dhi­vā­ri­ka­lpam|
ya­nne­ti ne­tyu­pa­ni­ṣa­tsva­bhi­dhī­ya­te ca
vi­jña­pti­mā­tra­ma­nu­pā­dhi ni­rī­ha­ma­nyaiḥ||126||
ta­sye­śi­tuḥ sa­ka­la­dha­rma­vi­nā­kṛ­ta­tva-
ma­vyā­kṛ­teḥ śri­ta­va­to 'dbhu­ta­vṛ­tti­re­kā|
vya­pā­ra­śa­kti­ra­na­ghā va­su­dhā­di­ṣu tva-
me­kai­va ti­ṣṭha­si vi­bho­rja­ga­to ni­ya­ntrī||127||
sthū­lā­tma­nā­ti'sa­ya­sū­kṣma­ta­yā ca gau­ri
bra­hma sthi­taṃ sa­ka­la­me­ka­ma­pi dvi­dhā yat|
jyo­ti­rma­yaṃ ja­na­ni ta­sya va­pu­rvi­gā­hya
bā­hyaṃ tva­ma­nta­ra­ma­tha śri­ya­me­ṣi śa­ktiḥ||128||
sū­kṣmā ka­lā­mṛ­ta­ka­lā­mṛ­ta­saṃ­bha­vā tva-
me­ke­ndri­yā­bhi­pa­ti­ta­sthi­ti­yo­ga­dṛ­śyā|
śī­tāṃ­śu­bhā­ska­ra­hu­tā­śa­sa­mu­tthi­tā ca
de­dī­pya­se 'ndha­ti­mi­ra­cchi­du­rā­ma­lā­rciḥ||129||
cha­ndo­dhi­dai­va­ta­ma­ti­pra­thi­tā kila tva-
mā­dhyā­tmi­kī ha­la­ha­lā­mba sa­ra­sva­tī­ti|
bā­hyā­pa­rā tu pṛ­thu­pī­na­ni­ta­mba­bi­mba-
ke­śa­sta­nā­dha­ra­yu­gā­di­ma­no­ra­ma­śrīḥ||130||
āse­du­ṣī­śru­ti­mu­kha­tva­ma­ne­ka­bhi­nna-
saṃ­khyā­kṣa­ra­pra­kṛ­ti­ra­pra­kṛ­ti­vya­va­sthā|
tvaṃ bra­hma­va­rca­sa­ma­yī ca vi­kā­si­te­jaḥ
prā­ptā kila dvi­ja­mu­khā­mbu­ja­rā­ja­haṃ­sī||131||
bhā­sva­tsha­sra­ka­ra­kau­stu­bha­kā­la­kṛ­ṣṇa-
va­kṣaḥ­stha­la­pra­ṇa­ya­du­rla­li­tā vi­bhā­si|
L
la­kṣmī­stva­me­va ka­ra­pa­lla­va­saṃ­ni­vi­ṣṭa-
pa­dmā­sa­nā­ṇḍa­na­va­vi­bhra­ma­pu­ṇḍa­rī­kā||132||
rā­tri­stva­me­va na­va­vi­bhra­ma­ma­ṇḍa­lā­ccha-
ra­tnā­ya­mā­na­mu­ḍu­ma­ṇḍa­la­mu­nma­yū­kham|
mā­ta­rvya­dhāḥ pṛ­thu­ka­pā­la­ka­vā­ṭa­saṃ­dhi-
ba­ndhā­bhi­rā­ma­bhu­va­nā­ṇḍa­sa­mu­dga­ka­sya||133||
vi­stā­ra­śā­li­śa­śi­ma­ṇḍa­la­ska­rṇi­kā­ṅka-
tā­rā­pa­thā­mbu­ru­ha­ma­dhya­kṛ­ta­pra­ti­ṣṭhām|
tvāṃ ci­nta­ya­nna­mṛ­ta­vṛ­ṣṭi­mi­vā­ki­ra­nti-
ma­tye­ti sā­dha­ka­ja­naḥ sa­ha­sai­va mṛ­tyum||134||
ye vā pi­ba­nti su­ra­bhe­sta­va tā­lu­de­śa-
ma­dhya­sthi­te sta­na­ma­dhī­śva­rī la­mba­mā­nam|
āpyā­yi­tā­sta­da­mṛ­te­na vi­mu­kti­mā­rga-
mā­yā­nti te sa­ka­la­hā­va­vi­kā­ra­śū­nyāḥ||135||
saṃ­va­rta­vā­ri­da­gha­ṭā­su śa­ta­hrdā­tva-
mā­sā­dya vi­sphu­ra­si kā­ñca­na­kā­ṣa­gau­rī|
arci­stva­me­va va­ḍa­vā­mu­kha­pā­va­ka­sya
bha­smī­ka­ro­ṣi sa­ka­lā­na­pi si­ndhu­nā­thān||136||
saṃ­ko­ca­śa­kti­śi­thi­lī­kkṛ­ta­pa­ttra­saṃ­dhi-
ra­ndhro­tthi­ta­pra­cu­ra­ke­sa­ra­sau­ra­bhā­ṇām|
nai­śā­ndha­kā­ra­bhi­du­rā­ru­ṇa­dhā­mni bo­dha-
ba­ndhu­stva­me­va ru­ci­rā­mbu­ru­hā­ka­rā­ṇām||137||
tvaṃ ca­ndri­ka ku­mu­da­kā­na­na­ca­kra­vā­la-
ni­drā­nu­ba­ndha­śi­thi­la­tva­ni­mi­tta­mi­ndoḥ|
la­kṣmī­stva­me­va na­va­kau­stu­bha­ra­śmi­śā­ra-
va­kṣaḥ­stha­la­pra­ṇa­ya­du­rla­li­tā mu­rā­reḥ||138||
L
brā­hmī­tva­mu­cchva­si­ta­pa­ṅka­ja­vi­ṣṭa­ra­stha-
mū­rti­rvi­mā­na­ra­ci­tā­spa­da­rā­ja­haṃ­sā|
vi­spa­ṣṭa­sā­ma­gha­ṭa­nai­rva­da­nai­śca­tu­rbhi-
rā­bhā­si nī­ti­ri­va cā­ru­gu­ṇā­bhyu­pā­yaiḥ||139||
tā­mbū­la­pa­ṅka­ra­sa­rā­ga­mi­vo­ṣṭha­bi­mba-
mu­drā­ni­ve­śa­gha­ṭi­tā­vi­ra­ta­pra­ve­śam|
śa­ṅkhe­na gau­ri da­dha­tā hṛ­da­ye 'nu­rā­ga-
mā­bhā­si saṃ­yu­ga­mu­khe­ṣu ca vai­ṣṇa­vī tvam||140||
kro­dhā­bhi­tā­mra­na­ya­na­tra­ya­jṛ­mbha­mā­ṇa-
jvā­lā­ja­ḍī­kṛ­ta­pi­nā­ka­śi­khā­kṛ­śā­nuḥ|
mā­he­śva­rī tva­ma­si mau­li­mṛ­gā­ṅka­ra­śmi-
saṃ­de­hi­tā­ma­ra­sa­ri­jjla­dhau­ta­jū­ṭā||141||
śo­bhāṃ bi­bha­rṣi śi­khi­vā­ha­na­de­va­tā tva-
ma­mbho­ja­ko­ma­la­ka­rā­gra­gṛ­hī­ta­śa­ktiḥ|
lī­le­va si­ndhu­ma­tha­na­sya bhu­jaṃ­ga­bho­ga-
kā­ṣā­hi­ta­kra­śi­ma­ma­dhya­ma­hī­dhra­mū­rtiḥ||142||
jvā­lā­ka­lā­pa­vi­ka­ṭā­ñja­li­pī­ta­dai­tya-
se­nā­śa­ta­kṣa­ta­ja­va­hni­ka­rā­la­dhā­ram|
va­jraṃ tva­me­va da­dha­tī na­ya­nai­rvi­bhā­si
nī­lo­tpa­lai­ri­va śa­ra­dvi­ka­sa­dbhi­rai­ndrī||143||
cā­mu­ṇḍa­yā vi­ra­ci­tā­ñja­li ba­ddha­ha­sta-
śā­khā­na­khāṃ­śu­bha­ra­ni­hnu­ta­mau­li­ca­ndraḥ|
mā­ta­stva­yā na­tśi­rāḥ kri­ya­te 'sthi­bha­sma
bhā­jā śma­śā­na­gṛ­ha­de­va­ta­ye­va śaṃ­bhuḥ||144||
vi­stā­ri­po­tra­pi­hi­tā­rka­vi­jṛ­mbha­mā­ṇa-
daṃ­ṣṭrāṃ­śu­bhi­nna­ti­mi­rā­mba­ra­di­ṅmu­kha­śrīḥ|
L
chā­yā­cha­le­na bha­ga­va­tya­va­gā­ḍha­si­ndhu-
ma­dhye vi­rā­ja­si va­rā­ha­mu­khī tva­me­va||145||
sva­rgā­pa­va­rga­pha­la­sā­dha­na­he­tu­bhā­va-
mā­ta­sthu­ṣo mu­kha­ma­dhī­śva­ri ve­da­rā­śeḥ|
gā­ya­trya­si dvi­ja­ja­nā­na­na­pu­ṇḍa­rī­ka-
kha­ṇḍā­bi­rā­ma­vi­ni­ke­ta­na­rā­ja­haṃ­sī||146||
sā­vi­trya­pi sphu­ri­ta­va­ktra­mṛ­gā­ṅka­bi­mba-
cchā­yā­ni­mī­li­ta­vi­lo­ca­na­pa­ṅka­ja­śrīḥ|
ra­tnā­kṣa­sū­tra­va­la­yaṃ pa­ri­va­rta­ya­ntī
tā­rā­ku­laṃ ja­na­ni rā­tri­ri­vā­va­bhā­si||147||
āpī­ya sa­pta­bhu­va­no­pa­hi­to­pa­hā­ra-
ni­rda­gdha­dhū­pa­pa­ṭa­lo­tthi­ta­ma­mba bhū­yaḥ|
ācchā­di­tā­rka­ka­ra­mu­dgi­ra­sī­va dhū­ma-
mū­rdhve­kṣa­ṇā­na­la­śi­khā­va­li­ka­jja­lau­gham||148||
saṃ­ci­ntya kā­sa­ra­su­rā­ri­va­dhaṃ ka­ṭho­ra-
mu­tpa­śya­ti tri­da­śa­dai­tya­ga­ṇe kṛ­tā­nte|
ātmī­ya­sai­ri­bha­vi­nā­śa­bhi­ye­va ca­ṇḍi
saṃ­ya­ccha­ti sma na ya­ma­stva­yi bha­kti­na­mrān||149||
pā­dā­na­tā­sta­va bha­vā­ni na­khā­tma­da­rśa-
bi­mbā­dhi­rū­ḍha­ta­nu­de­ha­ta­yā pra­pa­nnāḥ|
sa­dyaḥ pra­ṇā­ma­su­kṛ­tā­hi­ta­vā­la­khi­lya-
rūpā iva śri­ya­mu­da­ñja­la­yo bha­ja­nte||150||
phū­tkā­ra­mu­kta­hu­ta­bhu­gbhu­ja­ge­ndra­hā­ra-
saṃ­sa­kta­śṛ­ṅkha­la­pa­yo­dha­ra­ku­mbha­bhā­gā|
śo­bhāṃ bi­bha­rṣi gu­ru­ni­śca­ya­yo­ga­si­ddhi-
ru­tkṛ­ṣṭa­ma­ntra­ga­ṇa­ra­tna­ni­dhā­na­bhū­stvam||151||
L
vī­kṣyā­gra­taḥ śa­ba­ra­kṛ­tta­pa­śū­pa­hā­ra-
ra­kta­ccha­ṭā­rdra­pi­śi­tā­śa­na­śau­ṇḍa­tāṃ te|
jā­tā­sthi­śe­ṣa­va­pu­ru­jjhi­ta­māṃ­sa­de­ha-
ya­ntrā bha­yā­di­va vi­rā­ja­ti re­va­tī­yam||152||
śo­bhāṃ bi­bha­rti tava ni­rma­la­da­nta­pa­ṅkti-
ni­rya­nma­yū­kha­ni­ku­ru­mba­ta­yā­mba va­ktram|
lī­lā­gṛ­hī­ta­ka­va­lī­kṛ­ta­māṃ­sa­ku­nda-
gau­rā­sthi­da­ṇḍa­mi­va lo­la­ka­rā­la­ji­hvam||153||
pā­dā­gra­ko­ṇa­ha­ta­du­ndu­bhi­tā­ra­nā­da-
mā­ka­rṇya saṃ­yu­ga­mu­khe tava va­jra­pā­ṇeḥ|
anyā­na­kā­ha­ti­pa­rā­ṅmu­kha­tāṃ ja­gā­ma
nū­naṃ vi­pa­kṣa­ra­hi­tā pu­na­ra­mba senā||154||
anyo­nya­yu­ddha­ra­bha­sā­ha­ti­ru­gṇa­cū­ḍā-
vi­ṣya­ndi­śo­ṇi­ta­ra­sai­ri­va la­ṅgha­ya­nti|
saṃ­sa­kta­vi­ndhya­gi­ri­ka­ḍma­ra­ma­ndi­rā­gra-
bhā­gā na śā­sa­na­vi­dhiṃ tava tā­mra­cū­ḍāḥ||155||
pre­ṅkha­tka­pā­la­ku­su­ma­sra­ga­po­ḍha­bho­gi-
hā­raṃ bha­yā­na­ka­ma­dhī­śva­ri rū­pa­me­tat|
ce­taḥ pu­na­sta­va da­yā­mṛ­du sa­pta­lo­ka-
bho­gā­pa­va­rga­pha­la­sā­dha­na­ba­ddha­ka­kṣam||156||
pā­dā­ra­vi­nda­yu­ga­saṃ­sma­ra­ṇā­bhi­lā­ṣa-
pū­tā­tma­nāṃ tava su­re­śva­ri mā­na­vā­nām|
utsṛ­jya lo­ha­ni­ga­ḍā ni­ja­rū­pa­mā­śu
mā­ṇi­kya­pā­da­ka­ṭa­ka­śri­ya­mā­śra­ya­nte||157||
ve­lā­ta­ṭa­ca­la­ni­ta­mba­śi­lā­bhi­ghā­ta-
saṃ­śī­rya­ma­ṇa­vi­ka­ṭo­rmi­gha­ṭā­sa­ha­sraḥ|
L
tvāṃ dhyā­ya­tā­ma­nu­di­naṃ pla­va­bha­ṅga­se­tu-
ma­bhye­ti nī­la­ma­ṇi­ku­ṭṭi­ma­tāṃ pa­yo­dhiḥ||158||
tva­tpā­da­yu­gma­ma­ni­śaṃ sma­ra­tāṃ ka­rā­la-
dhū­mā­va­lī­śa­ba­li­ta­sphu­ra­du­ddha­tā­rciḥ|
vi­ṣya­ndi­sā­ndra­ma­ka­ra­nda­hṛ­tā­li­vṛ­nda-
ma­ndā­ra­kā­na­na­ta­la­tva­mu­pai­ti va­hniḥ||159||
vi­ṣya­nda­mā­na­ma­da­du­rdi­na­ga­ṇḍa­bi­tti-
bhā­gā­sta­vā­mba vi­pi­ne­ṣva­pi vi­dra­va­nti|
sta­mbe­ra­mā­śca­ra­ṇa­saṃ­sma­ra­ṇe­na siṃ­ha-
saṃ­ghā­ta­rau­dra­ra­va­jā­ta­bha­yā ivā­rāt||160||
daṃ­ṣṭrā­ka­rā­la­va­da­nāḥ sphu­ra­da­gni­he­ti-
pi­ṅgo­rdhva­ke­śa­ru­ca­yo 'ru­ṇa­rau­dra­ne­trāḥ|
atya­nta­hiṃ­sra­ma­na­so 'pi ta­vā­na­tā­nāṃ
na­ktaṃ­ca­rā ja­ga­ti gau­ri va­ha­nti mai­ttrīm||161||
tva­tsaṃ­śra­yā­ngi­ri­na­dī­ku­ha­rā­nta­rā­la-
vṛ­ttiḥ su­ra­ñji­ta­mu­kho na hi­na­sti nū­nam|
uddā­ma­dā­na­ja­la­ku­ñja­ra­ku­mbha­kū­ṭa-
ku.ṭā­ka­ko­ṭi­ka­ra­ja­kra­ka­jo 'pi siṃ­haḥ||162||
phū­tkā­ra­mu­kta­da­ha­nā vi­di­da­ṅkṣa­vo 'pi
ro­ṣā­ru­ṇe­kṣa­ṇa­ru­ca­stva­yi bha­kti­bhā­jām|
āśī­vi­ṣāḥ sphu­ri­ta­ke­sa­ra­rū­pa­gho­ra-
ji­hvā va­ha­nti vi­ka­co­tpa­la­dā­ma­lī­lām||163||
utkhā­ta­śā­ta­ka­ra­vā­la­la­tāḥ ka­rā­la-
ko­da­ṇḍa­da­ṇḍa­vi­sa­rā vi­ji­ghāṃ­sa­vo 'pi|
ba­ndhu­tva­me­tya vi­na­tāṃ­sta­va tā­ra­ya­nti
kā­ntā­ra­du­rga­pa­ti­tā­ndhru­va­ma­mba cau­rāḥ||164||
L
itthaṃ pra­ma­vi­ṣa­ya­la­ṅghi la­ghu­tva­mu­kta-
mā­hā­tmya­mo­hi­ta­vi­bo­dhi­ta­vi­ṣṭa­pā­yai|
tu­bhyaṃ na­maḥ pra­ti­ba­lā­va­li­tā­ma­re­ndra-
dṛ­ṣṭi­pra­sā­da­na­kṛ­te nanu ca­ṇḍi­kā­yai||165||
itthaṃ stu­te­sta­va va­yaṃ vi­ra­tāḥ sva­śa­kti-
śū­nya­tva­to na bha­ga­va­tya­bhi­lā­ṣa­bha­ṅgāt|
āsvā­da­ya­ntya­mṛ­ta­śī­ka­ra­bi­ndu­va­rṣa-
ma­bhye­ti ka­sya ra­sa­nā­vi­ra­sā­ma­va­sthām||166||
iti tava gu­ṇa­vā­dāḥ ki­lā­smā­jja­na­ni ya­da­rji­ta­ma­sti pu­ṇya­jā­tam|
pra­ti­sa­ma­ya­mi­yaṃ tva­da­ṅghri­pū­jā­bhi­ra­ti­pha­lā tva­yi tena no 'stu bha­ktiḥ||167||
pra­śa­ma­ya ma­hā­mo­hā­ta­ṅkaṃ vi­dha­tsva su­ni­rma­lāṃ
dṛ­śa­ma­nu­di­naṃ kū­ṭī­bhū­taṃ ti­ra­sku­ru ki­lbi­ṣam|
vi­gha­ṭa­ya dṛ­ḍhā­npā­śa­gra­nthī­nbha­va­vya­ti­ṣa­ṅgi­ṇo
na tava vi­pha­lā pā­dā­mbho­ja­smṛ­tiḥ pra­ṇa­tā­tma­nām||168||
itthaṃ nā­ki­ni­kā­ya­ni­rmi­ta­nu­ti­prā­ñca­tpra­pa­ñca­śru­ti-
prau­ḍhī­bhū­ta­śu­bha­pra­sā­da­vi­śa­da­śrī­ma­ṇḍa­nā­ca­ṇḍi­kā|
sā­haṃ­kā­ra­hu­tā­śa­huṃ­kṛ­ta­kṛ­ta­trā­sā tri­lo­kī­sa­dāṃ
sā­daṃ sā di­ti­je­ndra­dā­na­va­gha­ṭāṃ ni­nye­ta­rā­mā­yu­dhaiḥ||169||
ta­tta­tkā­laṃ kā­la­rā­tri­pra­ko­pa­krū­rā­ra­mbho­tta­mbha­naṃ va­rja­ya­dbhiḥ|
āse­de 'nyair dai­nyam aprā­pta­dai­tyaiḥ(?) śau­reḥ śū­rair anti­kaṃ ra­tna­sā­nau||170||

iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye ca­ṇḍī­sto­traṃ nāma sa­pta­ca­tvā­riṃ­śaḥ sa­rgaḥ|