[Stein 187]

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

||śrīgaṇeśāya namaḥ||

|| oṁ sakālakūṭaṃ vahatīva yo galaṃ kalindakanyāsahitaṃ sahāyayā|
surasravantyāś ca jalaṃ samīrayankalindasahitaṃ sahāyayā||1||
ravibimbam ivābhiniryadaṃśucchuritākāśamathāmunā raṇāgre|
dhanurācakṛṣe ripukṣayāya sphuṭaṭaṅkāLracitāṃ śriyaṃ dadhānam_||2||
so bhramadvitatakārmuko raṇe mānaśevadhirudāravājibhiḥ|
taccharaiś ca girirarkatejasāmānaśe vadhdhairudāravājibhiḥ||3||
kṣayārkavaivasvatakālavahnibhiẖ kathaiva kā saṃharaṇakramodyataiḥ|
babhūva nātmāpy upamānam āhave durāsadatvena kapālamālinaḥ||4||
gaṇasenayā pratidiśaṃ tarasā prathamānayā sasamamayā ca tatam_
abhayaṃ surāripṛtanā samiti prathamānayā samamayācata tam_||5||
raṇavartma himādrijāpatāvavateruṣyatha maṅgalecchayā|
surasadmabhuveva rambhaya rucirākhaṇḍalayajñayā jage||6||
śaśilekhayā śirasi yasya mugdhayā na vaśasya mānasamaraṃsta naddhayā|
tamavāpya vairipṛtanā nanāśa sā navaśasyamānasamaraṃ stanuddhayā||7||
viṣyandisāndrarudhirāruṇadhāturāga-
raktāni tasya viśikhair visikhāsanāstaiḥ|
kṛttānyaloṭhiṣata daityaśirāṃsi gaṇḍa-
śailaśriyaṃ dadhati kāñcanaśailaśṛṅge||8||
nṛtalokahitakriyāsamā|navamā yasya titāṃsatāṃ sadastraḥ|
yudhi śaktim asau dviṣāṃ sma hartuṃ navamāyasyati tāṃ satāṃ sadastraḥ||9||
turagakhuraśikhānipātapiṣṭatridaśamahīdranitambadhūlipuñjaiḥ|
kapiśabalamathāmarāricakraṃ sphuṭam iva jāmbavadṛkṣasainyam āsīt_||10||
senābhir asyākriyatāricakramahāsamājāvaniśaṃ sitābhiḥ|
yamaśaś chaṭābhir dadhato tha lakṣmīṃ mahāsamājāvaniśaṃsitābhiḥ||11||
sasṛje śaravṛṣṭir andhakādyair ditijais tatra vicittrahemapuṅkhā|
vimukhīkriyate sma sā patantī paṭuhuṅkāraravais svayamprabhena||12||
gīrvāṇavṛndam asurānadhisaṃyugorvi-
nāśakrameṇa samamardayatas samāyan_
matto mataṅgaja ivāśu sarojaṣaṇḍa-
nāśakrameṇa sa mamarda yatas samāyān_||13||
tadguptyai raṇabhuvi nandiṣeṇamukhyā daityendraṃ pratimumucur mahāstravṛṣṭīḥ|
śṛṅgīvātanukuliśāśribhinnasandhistābhis sa drutam atha bhaṅguratvam āpat_||14||
yudhi tānnihatena vairiṇā sa hi ḍimbena jaṭāsurājitaḥ|
atha bhīma ivābhyayuṅkta tatsahiḍimbena jaṭāsurājitaḥ||15||
ājaghnur atrāvasare tha daityagaṇādhipās saṅgararāgabhājaḥ|
kodaṇḍasaṃvartakameghacakrakreṅkāragarjāravapūritāśāḥ||16||
jaghāna tāṃs tridivabhido ripauruṣaṃ sa hāravānakalayato vadhānataḥ|
ja__​_​yaśastanitamathāmbuvāhināṃ sahāravānakalayato vadhānataḥ||17||
śriyam āpa sa candraśālikāntā ciram āsevitabhasmapāṇḍurāṃ saḥ|
sphuṭasaudhatalasthitāṃ tadānīṃ dadhadayodhanavartivīkṣitaśrīḥ||18||
nijaghāna nāsuravarūthinī javānna batāyamānaki raṇaṃ samāśritām_
śriyam asya śūlaLm atanoc ca sandadhannavatāyamānakiraṇaṃ samāśritām_||19||
śeṣaẖ kim eṣa na kim asya phaṇāsahasram
ālokyate himagirir nuna niścalaẖ kim_||
ity āhavābhimukham indukalāvataṃsa-
māyāntam īkṣya samaśerata daityayodhāḥ||20||
raṇamūrdhni vicitraśastrajālair vyadamaddānavasādino bhiyātān_|
pramathā rabhasena yudhyamānā vyadhamandānavasādino bhiyā tān_||21||
ghaṭitaparikaro tha nālikābhiḫ prakaṭitavistṛtakālakhaṇḍanābhiḥ|
divasa iva nipatya gṛddhracakrair yudhi pidadhe mṛtavigrahas sa teṣām_||22||
sa prāṃśurojasyasurānsma hantuṃ na hastirodhī yatate nave gāt_|
senārajobhis samare ca tasminnahastirodhīyata tena vegāt_||23||
surāribāṇair atha hanyamānās tadā cakampe na mṛgāṅkamauliḥ|
bhujaṅgabhīmaiḥ kṣubhitāmburāśestaraṅgabhaṅgair iva tīraśailaḥ||24||
sa surayuvatibhir mṛdhe vivalgan navaśavalan nayanābhir abhramābhiḥ|
vidadhadasakṛdaikṣyata svakāntyā navaśabalan nayanābhir abhramābhiḥ||25||
vakṣaś śilāghanam atheṣubhir ullilekha
tasyāndhako dhiraṇasindhu vivartamānaḥ|
śṛṅgāgrakoṭibhir adhokṣajabāhuyantra-
mandīracakram iva mandarabhūdharendraḥ||26||
abhāji sakreṅkitamasya kārmukaṃ namatsareṇāvahitasya sādinaḥ|
raṇe pṛṣaṭkānkirato tha śambhunā na matsareṇāvahitasya sādinaḥ||27||
taṃ jaghāna ripumattakāśinīvaktrapaṅkajavanakṣapākṛtā|
ardhacandraviśikhena dānavo maṇḍalīkṛtadhanuś cyutena saḥ||28||
rtiṣv avasthitamanā bhayado bhuvātha
sadyogajāsu ravadhūnitayā samāṃsaḥ|
kīrtiśriyā samuditas samare cacāra
sadyo gajāsuravadhūnitayāsamāṃ saḥ||29||
prahlādādibhir atha sainyabhaṅgamājau paśyadbhis tvaritam upetya daityanāthaiḥ|
jaghne sa tritiśikhakṛpāṇabāṇavṛṣṭyā kālābhrair iva śikharī saghoraśarjaiḥ||30||
raṇabhuvam ajito vatīrya dhāmnā| samaravi mardanatāṃ tatāṃ tadāpat_|
tridaśagirir api smarārisenāsamaravimardanatāntatāṃ tadāpat_||31||
prasṛtavahniśikhāsaralāṅguliṃ sa mayahastam ivātha śilīmukham_|
yudhi sasarja ruṣā suravidviṣe sa vapur asya nināya kabandhatām_||232||
sa guṇai raṇeṣv api yaśaḫpaṭaṃ tato mṛduvāyaseṣu samado rasaṅ gataḥ|
rucimān dhanur mukharayandviṣaś camūmṛduvāya seṣu samadorasaṅgataḥ||33||
ekatra tridaśagaṇair abhidrutānām anyatra pramathabalaiś ca dānavānām_
kīrtyaivāhavabhujam ujjhatām aśeṣāṃ paryāptā daśa kakubho pi no babhūvuḥ||34||
nākadviṣāLm atha gaṇaṃ yudhi cakṛvāṃ sa|-
māyāsabhājamahitāntakaraṃhasan tam_|
tuṣṭāva sāmbarasadāṃ muditāvarugṇa-
māyā sabhājamahitāntakaraṃ hasantam_||35||
daityānīkeṣvāyasasanāntāhanipātādākarṇyoccais tārakhaṇatkāramasīnām_
sasmāraugho nākasadāṃ parvatapālīpakṣacchedakrūravirūkṣadhvanitānām_||36||
sa māsa dṛśāsamānayā samānayā saṃyati bhāsamānayā|
samānayādres sutayāsamānayā samānayāto virahaṃ samānayā||37||
ditijasamitināyakena tasminn atha raṇakasagṛhe viluptamānā|
kusumaśararipoḥ priyeva bhejenavanakharājividāritorudaṇḍā||38||
sa mānasīmāttasamānasīmā sindhor vidhāyārijanasya pīḍām_
hasanniveśaṃ sahasanniveśaṃ sphuratkapolāmalakāntir asthāt_||39||
nirāsa taṃ bāṇagaṇair gaṇādhipas tato sya tenāpratimena karmaṇā|
jagāma vailakṣyagṛhītatanmukhatviṣeva sārdhaṃ paripāṇḍutāṃ yaśaḥ||40||
akṛta yudhivināyako vidviṣaṃ na ca kamatanutāpavañ citam_
bhogīndrabhogāyatabaddhaśobhapraveṣṭanābhis sa raṇājirorvyām_||40||
virājata kṣīrasamudramanthasaṃrambhasajjīkṛtamandaraśrīḥ|¯¯¯¯¯¯¯¯¯¯¯¯¯¯||41||
mukhaśriyaṃ bibhrad asau vinirjitasvarun tu dantena samānanāgatām_|
jaghāna meghān vyatipetivān raṇe svaruntudarten tena samānanā gatām_||42||
stamberamā vinihitāñcita¯napiṣṭa-
vispaṣṭapāṭalimasambhṛtakumbhaśobhāḥ|
sambhāvitāḫ pradhanamūrdhni dadhur madāmbhaḥ-
sambhāriṇo gaṇapateḫ parivāralīlām_||44||
katham api sānakapaṭahā raṇabhūmīḫ prāpya varcasā na kapaṭaha|
sthagitāśo rabhanagaṇḍa druhiṇasya dadhanmukhaṃ sa śobhanagaṇam_||44||
vyarajāttarasātha ṣaṇmukho yudhi śaktyobhayarūpayā śritāḥ|
asamārcirivāhutīr vahansphuṭasampannavaṣaṭpadāḥ sraja||50||
surayuvatijanasya tatra nānāsurabhidi vibhramadakṣatāmalāsīt_|
śriyam atanuyaśaś ca tasya śubhraṃ surabhi divi kramadakṣatāmalāsīt_||51||
saṃvartameghamalinā dadhato tha taikṣṇyam
akṣuṇṇapāṭavajuṣaḫ pratipakṣabhede|
tasyodakhāniṣata daityabhaṭāḥ kṛpāṇa-
paṭṭāś ca gāḍhaparivāragaṇās svasainyaiḥ||52||
raṇāṅganorvīṃ dadhadāhitonmadadvipakṣayo dhāma sa kṛttadānavaiḥ|
cakara bāṇair bahulāsutas skhaladvipakṣayodhām asakṛt tadā navaiḥ||53||
niśśeṣāṃ sakanakakambunetraśobhaḥ śaṅgrāmāvanikalaśīṃ viloḍya śatroḥ|
rīḍhābhiḫ prakaṭitasāra eka uccair vaiśākhas sapadi babhūva bāhudaṇḍaḥ||54
Ldaityānahimahima himataro ddhā| roddhā dalayati yatibhayahṛdyaḥ|
dṛdyas sa jagati gatihṛdasaṅkhye saṅkhye kṛtaratiratigurur āsīt_||55||
mahājigoṣṭhīpratibaddhasauṣṭhavair vidagdhalokair iva karṇaśālibhiḥ|
tadāhave satkavikāvyapāyibhir dadhe mukhaśrīḫ pṛtanāturaṅgamaiḥ||56||
sa senayā jaganmanomṛdurvaśīkayā jitaḥ|
aviskhalaṃs tadā ruṣāmṛdurvaśī kayājitaḥ||57||
gurumuṣṭighātaparipīḍitaṃ javāvinipātya vṛtram atha kuñjarānanaḥ|
paraśuprahāravikaṭavraṇorasa sa sahasrapāyam akarot parāṅmukham_||53||
kedārayantaṃ samadantamālamarātilokaṃ śaralāṅgalānām_|
ke dārayantaṃ samadan tamālanīlaṃ hariṃ jetumalaṃ babhūvu||54
savisarāsurasāravasāsave suravaro vivarāsurasāsravaḥ|
sa varavīravasāvaruvairisūravasare viśarasaṃ virarāsa saḥ||55||
tryakṣaraḥ
maṇiśatakarabhāsurāṅganānāṃ ditijacamūghaṭamānasaṃsadaṃ saḥ|
akṛta ca samaraṃ surāṅganānām atanu dadhacchucimānasaṃ sadaṃsaḥ||561||
jetā vegāṃs tīvrabhā vāyavīyān vṛttrarāter baddhabhāvā rayavīyān_
śrutvāhṛṣyat tatra cāṇūrapīḍāḥ prāk kartāsau dṛptacāṇūrapīḍāḥ||62
bhāty ākāśaśyāmale yasya dehe vāsaś chāyā sannavā pītaraṅrgā|
paryaṣkāri dvārikā yena pūrvaṃ nānāharmyāsannavāpītaraṅgā||63||
raṇe nato yena riporvarūthinī sahāsamāsannavadhe nukampitā|
śaśaṃsa yaḥ sīriṇamāhavakriyāsahāsamāsannavadhenukam pitā||64||
sampratyarātipṛtanās sahasā vijitya
tā rakṣa vīra samare cakitās samāyāḥ|
ity argivāgbhir ajahātsa tu tāstatīrna
tārakṣavīrasamarecakitās samāyāḥ||65||
vahati karatalena baddharāgaṃ raṇadali tāmarasañ ca yas sahāsam_|
yudhi mayatanayo munā nijaghne raṇadalitāmarasañcayas sahāsam_||66||
nākaukasāṃ vidadhatīḫ pṛtanās tadānīṃ
vyāpāryamāṇakaravālalatā nikṛttāḥ|
senā śarair danubhrū(?)bhuvo nugato balena
vyāpāryamāṇakaravālalatā nikṛttāḥ||67||
diśi diśi śamayadbhir dūram anvīyamānaṃ
divasakaramarīṇāṃ cāmarair vījyamānam_
samiti ripugaṇo ¯r nātisaṃrambhavegād
iva sakaramarīṇāṃ cāmarair vījyamānam_||68||
sthitavati tatra goptari bhaṭais tridaśāṅganābjinī-
savitari| tuṅgatodayam anekaparājayorjitāḥ|
ditijagaṇasya bhītim atiduravatāṃ dahau kriyās
sa vitarituṅ gato yadam anekaLparājayorjitāḥ||69||
bibhradbhu¯ puraripuḫ pratipakṣabhānur
āhū tadā navacamūr avadhūyamānāḥ|
āśvāsayan sumanasāṃ pṛtanāś camūbhir
āhūtadānavacamūr avadhūyamānāḥ||70||
tridivavartma ghaṭitān sahasāhitakampayā
samadanāgamatayā tarasā rathino dadhau|
raṇamaye gahane valinā ruruce śriyā
samadanāgamatayātarasārathinodadhau||71||
puropavanapaddhatīr vasatir ambarastrīśriyā-
madhūnitarasāpapāvanatamānasānuttamāḥ|
praviśya ca ratotsukā navatamālavalligṛhaṃ
madhūni tarasā papāvanatamānasānuttamāḥ||72||
sa saṃyati patattriṇāṃ nijarucārikāntīr jayann
amandarasamāṃsadorjitamadas samāyojayan_
vyathāmagamaduddhato ditijamaṇḍalaṃ mṛtyunā
namandarasamāṃsadojjhitamadas samāyojayan_||73||
diśi diśi vīrabhadra ucitānniveśya pṛtanābhaṭānvidalayan
pramathanavastuto tra samatāsakhedam akarod arātigajavān_|
vigalitasamprahārara dadhānam amarārisainyamatanu
pramathanavastutobhrasamatāsakhedamakaro darātigajavān_||74||
saśrīmānamṛdurnisargagahane darpānnikṛttadviṣo
vaṃśaś cāruyaśas tadā dadhadadhas sadyo hṛtaśrīripoḥ|
dattārgho nayamārgagocaraguṇaḥ praṣṭībhavan māraṇe
sevānamralasañcarāñjalipuṭair vītāriśaṅkaṃ suraiḥ||75||
itthaṃ durdharadarpadordrumatayā mṛdnaṃś camūrātatā
bhāsvān sānunumati kṣapā iva tadā sadāraśobhānugaḥ|
ṭāṅkārair vyathitārisaṃhati dhanu¯ nvāttakīrtī raṇe
yatnāsañjitaśiñjinīkasaraṭaẖ kāman tamavyaṃsayat_||76||
śrīdurgadattavaṃśas sahṛdayagoṣṭhīrasena lalitāṅkam_
idam amṛtabhānusūnur vyadhatta ratnākaraẖ kāvyam_||77||
ity etad utthāryā||
āsanraṇe vidalitāẖ kariṇāṃ yaśāṃsi
mandā radā mahati bhīrucite napete|
rāgāmbudhau muditadevavadhūkṛtābhir
mandāradāmahatibhī rucitena pete||78||
raṇabhuvam adhunā jayāśaṃsayā dordrumālambano dārayan vidviṣo tyūrjitā
nanu vikaśalitāpadosannayā saṅgarakṣobhayā nuttamoheti bhīrūḍhayā
nanu vikaśalitāpadosannayāsaṅgarakṣobhayā nuttamohetibhīrūḍhaha
kim iva tava bhiyeti| bherīravair abhyadhāyīva koṇāhatiprastutair yudbhuvā||18||
caṇḍavṛṣṭiprayātadaṇḍakena garbhayamakam_||
itthaṃ vīrāhatasuracamūrdattahastāLvalamba-
svargārohipramuditabhaṭās tasya nākārisainyaiḥ|
ścyotaddānāsavasarabhasāpānalolālimālā-
sāndracchāyāsitamukhaparoddāmadikkuñjaraśrīḥ||79||
nānādhutyāgapakṣe sa¯¯sarabhasakṣepagatyā dhunānā|
nādāsaktāraṇatrāviralabalaravitrāṇaraktā sadānā|
nādhāvatsādhipakṣe sarasaratakṣepaditsāvadhānā
nāhāsaktārirugbhīmudasavasadamugbhīruriktā sahānā||80||
sragdharayānulomapratilomābhyāṃ cakracatuṣṭayam_||
tāvac ca śambhubhrakuṭī nibhṛtaikamukhyā
saṅgrāmakānanakarālatamālavallyā|
cāmuṇḍayā vikaṭavikramasindhuvīcyā
prāstāvi daityadalane yudhi ko pi koṣaḥ||81||
vigalitadānavargaṃ bhayaśuṣkakarīndrakaraṭadānavasārgam_|
cakre ndhitāndhakabalaṃ tayā samīkaṃ yamasya bāhukamalam_||82||
caṇḍīdordaṇḍacaṇḍaprasarasarabhasottambhitāstraprabandha-
vyāpārāpārasīdaditidanutanujānīkasaṅkīrṇamadhyā|
jajñe sā tatkṣaṇenā kṣatajanadanadīmagnasūdvignalagna-
prāṃśustamberamāśvā samaravasumatī krīḍanaṃ kālarātryāḥ||83||
sārāviṣṭābhisārā janitatatanijakrodhadīprāvarāsā|
sārāvaprāsiśūrāharaṇabaṇarahas svargakanyā viśālā|
sālāvinyāyataśrīranamamamamṛnaravrātayuktā samā
sāmāsāsaktā yadāsīdamataśatapadacchedavṛṣṭāvirāsā||84||

ṣoḍaśadalaḥpadmabandhaḥ||

||ra¯drau caṇḍikāyā vikaṭakarikaṭāṭṭālakuṭṭākakoṭi-
truṭyaṭṭāṅkāriṭaṅkakrakacakarakarārāvagurvī raṇorvī
preṅkhatkhaḍgāgrakṛttaprakarabharaśiraḫ pīvaraskandhacakra-
krīḍā nṛtyat kabandhakramavidhuradharādhāribandhā tadābhūt_||

iti śrīharavijaye mahākāvye caṇḍikāsamarākṣepaḥ ṣaṭcatvāriṃśas sargaḥ||