Kāvyamālā 22, OCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

ṣaṭcatvāriṃśaḥ sargaḥ |

sakālakūṭaṃ vahatīva yo galaṃ kalindakanyāsahitaṃ sahāryayā |
surasravantyāś ca jalaṃ samīrayankaliṃdakanyāsahitaṃ sahāryayā || 1 ||
ravibimbam ivābhiniryadaṃśucchuritākāśam athāmunā raṇāgre |
dhanurācakṛṣe ripukṣayāya sphuṭaṭaṅkāracitāṃ śriyaṃ dadhānam || 2 ||
amunā hareṇa dhanurarivadhārtham ākṛṣyata | yaḥ sakālakūṭatvāt kalindakanyayā sahitam iva galaṃ vahati | āryā gaurī tayā ca saha suranadītoyaṃ bibharti | dakam udakam arthād itaranadīnāṃ tannyāsena hitaṃ vṛddham_ | ‘hi gatau vṛddhau ca’ | kaliṃ samīrayan pāpaṃ nirākurvan_ | sahāryayā hāryam haraṇaṃ tatsanāthayā | manoharayetyarthaḥ | ṭaṅkāreṇa dhvaninā citā yuktā | ṭaṅkena ca tvaṣṭuḥ śastrakeṇāracitā kṛtā || 1 || 2 ||
(yugalakam_)
so 'bhramadvitatakārmuko raṇe mānaśevadhir udāravājibhiḥ |
taccharaiś ca girir arkatejasāmānaśe 'vadhirudāravājibhiḥ || 3 ||
sa haro mānasya śevadhir nidhir udārair vājibhir aśvaiḥ samare babhrāma | tasya ca śarair arkatejasām avadhir girir lokālokākhya ānaśe vyāptaḥ | udāravā udgataśūtkṛtirājir gamanaṃ yeṣām_ | ajer gatyarthakatvāt_ ‘ajyatibhyāṃ ca’ ity auṇādika iṇpratyayo bāhulakād bhāvasādhanaḥ || 3 ||
kṣayārkavaivasvatakālavahnibhiḥ kathaiva kā saṃharaṇakramodyataiḥ |
babhūva nātmāpy upamānam āhave durāsadatvena kapālamālinaḥ || 4 ||
4 ||
gaṇasenayā pratidiśaṃ tarasā prathamānayā samamayā ca tatam |
abhayaṃ surāripṛtanā sa*miti prathamānayā samam ayācata tam || 5 ||
    • 1. ‘samitaṃ’ kha.
tarasā javena prathamānayā khyātim āyāntyā samamayā ca sābhimānayā gaṇānāṃ senayā tataṃ vistīrṇam_ | tadaiva Ldaityasenā taṃ bhavam abhayaṃ paritrāṇaṃ samaṃ yugapad evāyācata | prathamo 'nayo 'parādho yasyāḥ || 5 ||
Lraṇavartma himādrijāpatāvavateruṣyatha maṅgalecchayā |
surasadmabhuveva rambhaya rucirākhaṇḍalayajñayā jage || 6 ||
rucirānabhilāṣapradānakhaṇḍāṃś ca layān drutam adhyavilambitākhyān_ jānāti yā tayā rambhayāpsarasā jage gītam_ | svargabhuveva | tatpakṣe rucirasyākhaṇḍalasyendrasya yajñā yasyāṃ tayetyarthaḥ || 6 ||
śaśilekhayā śirasi yasya mugdhayā na vaśasya mānasam araṃsta naddhayā |
tam avāpya vairipṛtanā nanāśa sā navaṃśasyamānasamaraṃ stanaddhayā || 7 ||
na vaśasyānanyaparatantrasya yasya śirasi naddhayārdhacandrakalayā mānasaṃ hṛdayam araṃsta krīḍitam | taṃ navaiḥ stutibhir navam apūrvaṃ kṛtvā vā śasyamānaṃ samaraṃ yasya tādṛśaṃ haram avāpya sā ripusenā nanāśa palāyāṃcakre | stanaddhayā heṣamāṇaturagā || 7 ||
viṣyandisāndrarudhirāruṇadhāturāga-
raktāni tasya viśikhair viśikhāsanāstaiḥ |
kṛttānyaloṭhiṣata daityaśirāṃsi gaṇḍa-
śailaśriyaṃ dadhati kāñcanaśailaśṛṅge || 8 ||
viśikhāsanaṃ dhanus tenāstaiḥ preritaiḥ | etac coktaṃ punaḥ śrutiprakarṣaṃ gamayatīti dhanuṣaḥ prakarṣadhvananāya | dadhati bibhrāṇāni || 8 ||
natalokahitakriyāsamānānavamā yasya titāṃsatāṃ sadastraḥ |
yudhi śaktim asau dviṣāṃ sma ha*rtuṃ navam āyasyati tāṃ satāṃ sadastraḥ || 9 ||
    • 1. ‘hantuṃ’ ka.
yasya vibhor nataṃ lokaṃ prati hitakriyā asamānā lokātītā anavamā ca sarvotkṛṣṭā asau yudhi śaktiṃ titāṃsatāṃ vistārayitum icchatāṃ satām arīṇāṃ tāṃ śaktim upahartuṃ navaṃ kṛtvā āyasyati sma saprayatno 'bhūt_ | sadastraḥ śobhanāyudhaḥ | sadāṃsi ca sabhāstrāyate rakṣati yaḥ || 9 ||
turagakhuraśikhānipātapiṣṭatridaśamahīdhranitambadhūlipuñjaiḥ |
kapiśabalam athāmarāricakraṃ sphuṭam iva jāmbavadṛkṣasainyam āsīt || 10 ||
kapiśaṃ dhūsaraṃ balaṃ sainyaṃ yasya | jāmbavannāmnaś ca ṛkṣasyācchabhallasya sainyaṃ kapibhiḥ śabalaṃ vicitram_ || 10 ||
senābhir asyākriyatāricakram ahāsam ājāv aniśaṃ sitābhiḥ |
yaśaśchaṭābhir dadhato 'tha lakṣmīṃ mahāsamājāvaniśaṃsitābhiḥ || 11 ||
ājau raṇe ripucakram asya senābhir ahāsaṃ kṛtam | aniśaṃ sadā sitābhiḥ śubhrābhiḥ | maLhatyā samājāvanau sabhābhuvi śaṃsitābhiḥ stutābhiḥ || 11 ||
Lsasṛje śaravṛṣṭir andhakād yair ditijais tatra vicitrahemapuṅkhā |
vimukhīkriyate sma sā patantī paṭuhuṃkāraravaiḥ svayaṃprabheṇa || 12 ||
svayaṃprabho nāma gaṇaḥ || 12 ||
gīrvāṇavṛndam asurān adhisaṃyugorvi-
nāśakrameṇa samamardayataḥ samāyān |
matto mataṅgaja ivāśu sarojakhaṇḍa-
nāśakrameṇa sa mamarda yataḥ samāyān || 13 ||
sa gaṇaḥ saṃyugabhuvi samāyān saṃmukham āgatān asurān ambujakhaṇḍasya yo nāśas tatkrameṇa mamarda vyanāśayat_ | ata evāsau gaja iva | asurāṃs tu nāśakram api tu saśakraṃ surasamūham eṇasamaṃ mṛgavadardayato ghnataḥ | tathā samāyān savyājān upasarpataḥ || 13 ||
tadguptyai raṇabhuvi nandiṣeṇamukhyā daityendraṃ pratimumucur mahāstravṛṣṭīḥ |
śṛṅgīvātanuku*liśāśribhinnasaṃdhis tābhiḥ sa drutam atha bhaṅguratvam āpat || 14 ||
    • 1. ‘kuliśāśribhir na’ stha.
śṛṅgī nagaḥ | sa iti daityendraḥ || 14 ||
yudhi bhān nihatena vairiṇā sa hi ḍimbena jaṭāsurājitaḥ |
atha bhīma ivābhyayuṅkta tān sahiḍimbena jaṭāsurājitaḥ || 15 ||
(ḍimbena) bāhuyuddhena nihato vairī tena bhān_ dīpyamānaḥ jaṭābhiś ca suṣṭhurājitaḥ sa gaṇas tān asurān bhīmasena ivābhyayuṅkta yuddhāyāhūtavān | bhīma......hiḍimbanāmā rākṣasaḥ | sa evenaḥ svāmī tena saha vartamānena jaṭākhyenāsureṇājitaḥ | eṣa cārtho dvitīyapādasya śliṣṭoktirūpatvād adhigata iti yamakavyasanitayaiva turīyapādasyopādānaṃ na tvasya puṣṭārthatā kācit_ | evaṃ tarhi hiḍimbajaṭāsurayos tadānīm api saṃbhavād atra samagram eva viśeṣaṇajātam ubhayor apy upamānopameyayor yojyata iti nāsti doṣaḥ || 15 ||
ājaghnur atrāvasare 'tha daityagaṇādhipāḥ saṃgararāgabhājaḥ |
kodaṇḍasaṃvartakameghacakrakreṃkāragarjāravapūritāśāḥ || 16 ||
daityānāṃ gaṇānāṃ cādhipāḥ saṅgrāmarāgaṃ ye bhajante yodhās tān ājaghnuḥ | atra hanteḥ sakarmakatvāt_ ‘āṅo yamahanaḥ’ ity ātmanepadābhāvaḥ || 16 ||
jaghāna tāṃs tridivabhido 'ripauruṣaṃ sa hāravān akalayato 'vadhānataḥ |
jigāya ca stanitamathāmbuvāhināṃ sahāravānakalayato 'vadhānataḥ || 17 ||
sa gaṇo hāravānarīṇāṃ pauruṣam akalayato 'gaṇayatas tān asurān avadhānata ekāgratayā jaghāna | tathā sahāraveṇa vartamāneṣv ānakeṣu paṭaheṣu layād vādanavyasanād ambudānāṃ garjitam ajayat_ | avadhaiLr yeṣām anena na vadho vihitas tair ānataḥ kṛtapraṇāmaḥ || 17 ||
Lśriyam āpa sa candraśālikāntāṃ ciram āsevitabhasmapāṇḍurāṃ saḥ |
sphuṭasaudhatalasthitāṃ tadānīṃ dadhad āyodhanavartivīkṣitaśrīḥ || 18 ||
candreṇāvaśyaṃ śālamānaḥ kāntaḥ śivaḥ paryanto yatra tādṛśīṃ śriyaṃ dadhat sa bhagavān āpa samāyayau | saudham amṛtamayaṃ talaṃ yasya sāmarthyāc candramasaḥ | asmād aupacchandasikāt pratipādamantyākṣaralope vaitālīyam ullasati | tatra sa devaḥ śriyaṃ bibhratsaudhatale harmyapṛṣṭe sthitāṃ candraśālikāṃ pragrīvakaṃ catuṣkikāṃ vā prāpad ityarthaḥ || 18 ||
nijaghāna nāsuravarūthinīṃ javān na batāyam ānaki raṇaṃ samāśritām |
śriyam asya śūlam atanoc ca saṃdadhan navatāyamānakiraṇaṃ samāśritām || 19 ||
batāścaryamayaṃ devo daityasenāṃ javena na nijadhānana | api tu hatavān eva | ānaki paṭahavad raṇaṃ samāśritāṃ prāptām_ | samā aśrayo yasya tadbhāvaṃ dadhānam_ | navaṃ kṛtvā tāyamānā bahalībhavantaḥ kiraṇā yasya tādṛśaṃ ca śūlam asya śobhām atanot_ || 19 ||
śeṣaḥ kim eṣa na kim asya phaṇāsahasra-
m ālokyate himagirir nanu niścalaḥ kim |
ity āhavābhimukham indukalāvataṃsa-
m āyāntam īkṣya samaśerata daityayodhāḥ || 20 ||
20 ||
raṇamūrdhni vicitraśastrajālair vyadhamandānavasādino 'bhiyātān |
pramathā rabhasena yudhyamānā vyadhamandānavasādino bhiyā tān || 21 ||
vyadhe tāḍane mandān alasāṃs tān dānavānāṃ sādino 'śvavārān vyadhaman dikṣu prerayāmāsuḥ | pāghrā—’ ādisūtreṇa dhmo dhamādeśaḥ | bhiyā ava sādino vikalān_ | abhiyātān saṃmukham āgatān_ || 21 ||
ghaṭitaparikaro 'tha nālikābhiḥ prakaṭitavistṛtakālakhaṇḍanābhiḥ |
divasa iva nipatya gṛdhracakrair yudhi pidadhe mṛtavigrahaḥ sa teṣām || 22 ||
nālikā nāntikā (?) ghaṭikā ca | kālakhaṇḍaṃ kālamāṃsam | nābhiḥ śarīrāvayavaḥ | kālasya ca truṭikalādeḥ khaṇḍanam atikrāntiḥ || 22 ||
sa prāṃśur ojasy asurān sma hantuṃ na hastirodhī yatate nave 'gāt |
senārajobhiḥ samare ca tasminn ahas tirodhīyata tena vegāt || 23 ||
sa devo daityān nihantuṃ na yatate sma | tān avajñayāvadhīd ityarthaḥ | yasmād ojasi nave viṣaye prāṃśur unnato hastirodhī ca | tena ca raṇe tasminn agād gire Lrajobhir ahardinaṃ vegāt tirodhīyata sthagitam_ || 23 ||
surāribāṇair atha hanyamānas tadā cakampe na mṛgāṅkamauliḥ |
bhujaṃgabhīmaiḥ kṣubhitāmburāśes taraṅgabhaṅgair iva tīraśailaḥ || 24 ||
24 ||
Lsa surayuvatibhir mṛdhe vivalgannavaśavalannayanābhir abhramābhiḥ |
vidadhad asakṛd aikṣyata svakāntyā navaśabalaṃ nayanābhirabhramābhiḥ || 25 ||
abhraṃ nabhaḥ sa kāntyā navaṃ śaṃ......kṛtvā valannayanābhir bhramannetrābhir abhramābhir bhramaśūnyābhir ābhiḥ | nayasya nīter nābhir agrimaṃ sthānam_ || 25 ||
vakṣaḥ śilāghanam atheṣubhir ullilekha
tasyāndhako 'dhiraṇasindhu vivartamānaḥ |
śṛṅgāgrakoṭibhir adhokṣajabāhuyantra-
mandīracakram iva mandarabhūdharendraḥ || 26 ||
bāhuyantram eva mandīraṃ manthānadhāraṇakaṭakaḥ || 26 ||
abhāji sakreṅkitam asya kārmukaṃ namat sareṇāvahitasya sādinaḥ |
ra*ṇe pṛṣatkān kirato 'tha śaṃbhunā na matsareṇāvahitasya sādinaḥ || 27 ||
    • 1. ‘bale’ kha.
asyāhitasya ripor namat kārmukaṃ sareṇau sarajasi raṇe śaṃbhunā bhagnam_ | sādino 'śvārohasya matsareṇa hetunā nāvahitasya | pārameśvaraṃ tattvam ajñātavata ityarthaḥ | sādino 'vasādakān_ || 27 ||
taṃ jaghāna ripumattakāśinīvaktrapaṅkajavanakṣapākṛtā |
ardhacandraviśikhena dānavo maṇḍalīkṛtadhanuścyutena saḥ || 28 ||
mattakāśinī mukhyā yoṣit_ || 28 ||
kīrtiṣv avasthitamanā bhayado bhuvātha
sadyogajāsu ravadhūnitayā samāṃsaḥ |
kīrtiśriyā samuditaḥ samare cacāra
sadyo 'gajāsuravadhūnitayāsamāṃ saḥ || 29 ||
sadyogajāsu sādhusaṃbandhajanitāsu kīrtiṣu sthiracetāḥ sa harī raṇe cacāra | raveṇa dhūnitayā kampitayā bhuvā bhayapradaḥ samāṃso māṃsalaḥ | pīvara iti yāvat_ | sadyas tatkṣaṇam eva kīrtiśriyā yuktaḥ | na gajāsuravadhūbhir ūnitayā parityaktayā | tābhir vaidhavyacaryayā prakāśitayetyarthaḥ | akāro 'tra praśliṣṭaḥ | asamāṃsaś ca lokottaraskandhaḥ || 29 ||
prahlādādibhir atha sainyabhaṅgam ājau paśyadbhis tvaritam upetya daityanāthaiḥ |
jaghne sa* triśikhakṛpāṇabāṇavṛṣṭyā kālābhrair iva śikharī saghoragarjaiḥ || 30 ||
    • 2. ‘sma’ kha.
30 ||
raṇabhuvam ajito 'vatīrya dhāmnā samaravi mardanatāṃ tatāṃ tadāpat |
tridaśagirir api smarārisenāsamaravimardanatāntatāṃ tad āpat || 31 ||
dhāmnā samo ravir yatra tathā Lkṛtvā sa haras tadā tatāṃ vistīrṇāṃ mardanatāṃ vipakṣāṇāṃ kṣobhakatvam āpal lebhe | merur api tad āpat teṣāṃ daityānām āpad bhūtaḥ senāsamarasya vimardena natā antā yasya tadbhāvam āpad iti prakṛtaiva kriyānuṣajyate || 31 ||
Lprasṛtavahniśikhāsaralāṅguliṃ sa* yamahastam ivātha śilīmukham |
yudhi sasarja ruṣā suravidviṣe sa vapur asya nināya kabandhatām || 32 ||
    • 1. ‘samayahasta’ ka.
32 ||
sa guṇai raṇeṣv api yaśaḥpaṭaṃ tato 'mṛduvāyaseṣu samado rasaṃ gataḥ |
rucimān dhanurmukharayandviṣaccamūmṛduvāya seṣu samadorasaṅgataḥ || 33 ||
amṛduvāyaseṣu krūrakākeṣu raṇeṣu sa devo yaśaḥpaṭam uvāya vyūtavān_ | ‘veñ_ tantusaṃtāne’ | guṇāḥ śauryādayas tantavaś ca | samado madena saha vartamānaḥ | rasaṃ gato raṇarāgaṃ prāptaḥ | asaṅgato 'prasaktyā avahelayaiva seṣu saśaraṃ ca dhanuś cālayann arisenāṃ mṛdnāti yaḥ | samau ca yogyau ājānuvilambinau doṣau bāhū yasya saḥ || 33 ||
ekatra tridaśagaṇair abhidrutānām anyatra pramathabalaiś ca dānavānām |
kīrtyaivāhavabhuvam ujjhatām aśeṣāṃ paryāptā daśa kakubho 'pi no babhūvuḥ || 34 ||
kīrtyaiva ripukīrtanamātreṇa yaśasaiva ca || 34 ||
nākadviṣām atha gaṇaṃ yudhi ca*kṛvāṃsa-
m āyāsabhājamahitāntakaraṃhasaṃ tam |
tuṣṭāva sāmbarasadāṃ muditāvarugṇa-
māyā sabhājam ahitāntakaraṃ hasantam || 35 ||
    • 2. ‘cakrivāṃsaṃ’ ka; ‘carkṛvāṃsaṃ’ kha.
sā surāṇāṃ sabhā bhagnamāyā satī tamajaṃ tuṣṭāva | yato daityānāṃ gaṇamāyāsabhājam eva cakṛvāṃsaṃ kṛtavantam_ | atra ‘yudhi cakrivāṃsaṃ’ iti kvacit pāṭhaḥ | sa tu na yuktaḥ | krādiniyamādiṇniṣedhaprāpteḥ | ahitānām arīṇām antakaṃ vināśakaṃ raṃho yasya | ahibhis tāntāḥ khinnāḥ karā yasya | hasantaṃ ca sāṭṭahāsam_ || 35 ||
daityānīkeṣv āyasasa*ṃnāhanipātād ākarṇyoccais tārakhaṇatkāram asīnām |
sasmāraugho nākasadāṃ parvatapālīpakṣacchedakrūravirūkṣadhvanitānām || 36 ||
    • 3. ‘nāṃ tāhanipātāt_’ ka.
36 ||
sa mānayāmāsa dṛśāsamānayā samānayā saṃyati bhāsamānayā |
samānayādreḥ sutayāsamānayā samānayāto 'virahaṃ samānayā || 37 ||
sa devo nākināṃ samūham asamānayā lokottarayā samānayā sapramāṇayā bhāsamānayā ca dṛṣṭyā mānayāmāsa | nāsti viraho yatra tathākṛtvā umayā samānayātaḥ sahagataḥ | samānayā sābhimānayā | asamo 'naḥ prāṇo yasyās tayā | Lsaha ca mānena jñānena pūjayā vā vartamānayā || 37 ||
Lditijasamitināyakena tasminn atha raṇavāsagṛhe viluptamānā |
kusumaśararipoḥ priyeva bhejenavanakharājividāritorudaṇḍā || 38 ||
ditijānāṃ samitiḥ samūhas tasyā nāyakena vibhunā smarāreḥ saṃbandhinī priyeva bheje | seneti sāmarthyāt_ | ‘madanaripucamūḥ’ iti tu yuktaḥ pāṭhaḥ | nāyakaḥ kāmuko 'pi | māno dairghyādiparimāṇamahastāvaś ca (?) | nāsty avanaṃ rakṣā yatra tādṛśī yā kharā viṣamā ājis tatra vidāritā uravo daṇḍāḥ ketavo yasyām_ | navābhiś ca nakhānāṃ rājibhiḥ kṣatapaṅktibhir vidāritāv ūrūdaṇḍo yasyāḥ || 38 ||
sa mānasīm āttasamānasīmā sindhor vidhāyārijanasya pīḍām |
hasann iveśaṃ sahasanniveśaṃ sphuratkapolāmalakāntir asthāt || 39 ||
sa daityanāthaḥ śatrujanasya mānasīṃ pīḍāṃ kṛtvā kapolakāntiyogād īśaṃ sakaṭakaṃ hasann ivāsta | sindhoḥ samudrād āttasamānasīmā gṛhītacitta(tocita)maryādaḥ || 39 ||
nirāsa taṃ bāṇagaṇair gaṇādhipas tato 'sya tenāpratimena karmaṇā |
jagāma vailakṣyagṛhītatanmukhatviṣeva sārdhaṃ paripāṇḍutāṃ yaśaḥ || 40 ||
40 ||
akṛta yudhi vināyako vidviṣāṃ na ca kam atanutāpadāvaṃ citam |
mṛ*tam amaravadhūḥ śritā vibhramān acakamata nutāpadā vañcitam || 41 ||
    • 1. mṛtam ityādi pādaḥ ka-pustake nāsti.
vināyako gaṇādhipaḥ kaṃ ca ripum atanus tāpa eva dāvo yasya tādṛśaṃ nākarot_ | citaṃ pravṛddham_ | amaravadhūś ca yudhi saṃmukhaṃ hatatvād āpadā vañcitaṃ vipadā tyaktaṃ mṛtaṃ yodham acakamata prārthayāṃcakre | nutā vallabhalābhena ślāghitā || 41 ||
bhogīndrabhogāyatabaddhaśobhapraveṣṭanābhiḥ sa* raṇājirorvyām |
vyarājata kṣīrasamudramanthasarambhasajjīkṛtamandaraśrīḥ || 42 ||
    • 2. ‘sma’ kha.
bhogīndrāṇāṃ śarīreṇa baddhaśobhau praveṣṭau bhujau nābhiś ca yasya | mandaras tu vāsukeḥ prakṛṣṭābhir veṣṭanābhir abdhimathanasamaye vyarucat_ || 42 ||
mukhaśriyaṃ bibhrad asau vinirjitasvaruṃ tu dantena samānanāgatām |
jaghāna meghān vyatipetivān raṇe svaruṃtudaṃ tena samānanā gatām || 43 ||
asau tu gaṇapatir dantena vinirjitaḥ svarur vajraṃ yayā tādṛśīṃ mukhaśobhāṃ tathā samaṃ yogyaṃ yadānanaṃ mukhaṃ tadāgatām_ | samānanāgatāṃ nāgena sārūpyaṃ dadhānaḥ svaruṃtudaṃ suṣṭhumarmāvidham ariṃ tena dantena hatavān_ || 43 ||
stamberamā vinihitāñcitacīnapiṣṭa-
vispaṣṭapāṭalim asaṃbhṛtakumbhaśobhāḥ |
Lsaṃbhāvitāḥ pradhanamūrdhni dadhur madāmbhaḥ-
sa*ṃbhāriṇo gaṇapateḥ parivāralīlām || 44 ||
    • 1. ‘saṃbhāvinaḥ’ ka.
saṃbhāvitā yogyatayā matāḥ || 44 ||
katham api sānakapaṭahā raṇabhūmīḥ prāpya varcasā na kapaṭahā |
sthagitāśo 'bhanagaṇḍaṃ druhiṇasya dadhan mukhaṃ sa śobhanagaṇḍam || 45 ||
Lmahānakair bherībhiḥ paṭahaiś ca vartamānā raṇabhuvaḥ prāpya sa gaṇeśo brahmaṇo 'ṇḍaṃ katham api nābhanak_ kenāpi prakāreṇa na bhinnavān_ | varcasā tejasā sthagitadik_ | kapaṭahā parakīyaṃ vyājaṃ hatavān_ || 45 ||
vya*carat tarasātha ṣaṇmukho yudhi śaktyobhayarūpayā śritaḥ |
asamārcir ivāhutīr vahansphuṭasaṃpannavaṣaṭpadāḥ srajaḥ || 46 ||
    • 2. ‘vyarajāt_’ ka.
sāmarthyam āyudhabhedaś ca śaktir ubhayarūpā | sphuṭasaṃpado navāḥ ṣaṭ_padā alino yāsu | sphuṭaṃ kṛtvā ca saṃpannaṃ vaṣaḍ iti padaṃ yāsu || 46 ||
surayuvatijanasya tatra nānāsurabhidi vibhramadakṣatāmalāsīt |
śriyam atanuyaśaś ca tasya śubhraṃ surabhi divi bhramadakṣatām alāsīt || 47 ||
nānādaityabhedini tatra surastrīlokasya nirmalā vibhrameṣu dakṣatā prauḍhatvam āsīt_ | tasya ca surabhiśreṣṭhaṃ divi ca bhramadyaśaḥ śobhāmalāsīj jagrāha | ‘lā ādāne’ | akṣatām akhaṇḍām_ || 47 ||
saṃvartameghamalinā dadhato 'tha taikṣṇya-
m akṣuṇṇapāṭavajuṣaḥ pratipakṣabhe*de |
tasyo*daghāniṣata daityabhaṭāḥ kṛpāṇa-
paṭṭāś ca gāḍhaparivāragaṇāḥ sva*sainyaiḥ || 48 ||
    • 3. ‘bhedī’ kha.
    • 4. ‘udakhāniṣata’ ka.
    • 5. ‘susainyaiḥ’ kha.
taikṣṇyaṃ niṣkaruṇatāpi | udaghāniṣata ūrdhvaṃ hatā utkṣiptāś ca | parivāraḥ koṣo 'pi || 48 ||
raṇāṅganorvīṃ dadhad āhitonmadadvipakṣayo dhāma sa kṛttadānavaiḥ |
cakara bāṇair bahulāsutaḥ skhaladvipakṣayodhām asakṛt tadā navaiḥ || 49 ||
bahulāsutaḥ kārtikeyas tadā kṛttadānavaiś chinnadanujair navaiś ca śaraiḥ skhalanto vipakṣāṇāṃ yodhā yatra tādṛśīṃ samarabhūmiṃ kṛtavān_ | dhāma tejo dadhat_ | āhitaś conmadānāṃ dvipānāṃ kṣayo yena || 49 ||
niḥśeṣāṃ sakanakakambunetraśobhaḥ saṅgrāmāvanikalaśīṃ viloḍya śatroḥ |
rīḍhābhiḥ prakaṭitasāra eka uccair vaiśākhaḥ sapadi babhūva bāhudaṇḍaḥ || 50 ||
netraṃ dukūlaṃ nayanaṃ vā, manthānarajjuś ca | rīḍhāḥ śatruṣv avamānāḥ kṣobhāś ca | sāro balaṃ navanītaṃ ca | vaiśākhaḥ kumārasaṃbandhī manthānadaṇḍaś ca || 50 ||
Ldaityān ahimahima himataro 'ddhā roddhā dalayati yatibhayahṛdyaḥ |
hṛdyaḥ sa jagati gatihṛdasaṃkhye saṃkhye kṛtaratir atigurur āsīt || 51 ||
aheḥ Lśeṣasya mahimā yatra hitam upakārakaṃ taraḥ syado yatra tathā kṛtvā addhā niścitaṃ yo 'surān dalayati sa kumāro hṛdyaḥ saṃkhye raṇe kṛtaratitvād atiguruś cāsīt_ | roddhā ripūṇāṃ pratiṣedhakaḥ | yatīnāṃ bhayaṃ harati yaḥ | gatiṃ ca harati yaḥ | sāmarthyād arīṇām_ || 51 ||
mahājigoṣṭhīpratibaddhasauṣṭhavair vidagdhalokair iva karṇaśālibhiḥ |
tad āhave satkavikāvyapāyibhir dadhe mukhaśrīḥ pṛtanāturaṅgamaiḥ || 52 ||
turagāḥ karṇaśālinaḥ supramāṇakarṇatvāt_ | vidagdhās tu sadasadarthāvadhāraṇāt_ | satkavikābhir avyapāyābhiḥ (sahitaiḥ) satkavīnāṃ ca kāvyaṃ pibanti ye taiḥ || 52 ||
sa senayā jaganmanomṛdur vaśīkayā jitaḥ |
aviskhalaṃs tadā ruṣāmṛdurvaśī kayājitaḥ || 53 ||
jagatāṃ manaḥpramāthiny urvaśī yatra tādṛśyā senayā kumāraḥ kayā jitaḥ na kayācit_ | ruṣā kopenāmṛduḥ krūraḥ | vaśī jitendriyaḥ | ājitaḥ samare | ādyāditvāt tasiḥ || 53 ||
gurumuṣṭighātaparipīḍitaṃ javād vinipātya vṛtram atha kuñjarānanaḥ |
paraśuprahāravikaṭavraṇorasaṃ sa sahasramāyam akarot parāṅmukham || 54 ||
paraśuprahārair vikaṭā vraṇā yasmāt_ | arasaṃ vīrarasaśūnyam_ | vikaṭavraṇam uro yasyeti tu na yuktam_ | ‘uraḥprabhṛtibhyaḥ—’ iti kapprasaṅgāt_ | ‘samāsāntavidhir anityaḥ’ iti ca kabvidhau na śakyate vaktum_ | ‘śeṣād vibhāṣā’ iti sūtrārambhāt_ || 54 ||
kedārayantaṃ samadantamālam arātilokaṃ śaralāṅgalānām |
ke dārayantaṃ samadaṃ tamālanīlaṃ hariṃ jetum alaṃ babhūvuḥ || 55 ||
śarā eva lāgalāni halāni teṣām arijanaṃ kedārayantaṃ kṣetraṃ kurvāṇaṃ samā dantamālā yasya tādṛśaṃ ca hariṃ ke daityāḥ | paribhāvituṃ samarthā babhūvuḥ | dārayantaṃ dviṣo ghnantam_ | samadaṃ sāhaṃkāram_ || 55 ||
savisarāsurasāravasāsave suravaro viarāsurasāsravaḥ |
sa varavīravasāv uruvairisūr avasare virasaṃ virarāsa saḥ || 56 ||
sa surāṇāṃ varo haris tasminn avasare virasaṃ virarāsa dhvānam akarot_ | savisarā prasarantī surāṇāṃ sārabhūtā vasaivāsavaṃ pānaṃ yatra | vivare rasātale ye 'surās teṣv api sāsravaḥ kleśaiḥ saha vartate | tadvartino 'pi daityān abādhiṣṭetyarthaḥ | avivaraṃ vā saṃtataṃ kṛtvā | saha ca varair vīrair vasubhiś ca suraviśeṣair vartamāne | vasu vā tejaḥ | uruvairisūr mahatām api ripūṇāṃ prerakaḥ || 56 ||
(tryakṣaraḥ)
maṇiśatakarabhāsurāṅganānāṃ ditijacamūghaṭamānasaṃsadaṃ saḥ |
akṛta ca samaraṃ surāṅganānām atanu dadhac chucimānasaṃ sadaṃsaḥ || 57 ||
sa haLrir ditijānāṃ camūbhir yujyamānā saṃsadā sabhā yatra tādṛśaṃ samaraṃ dhārayann apsarasāṃ mānasam atanuṃ kṛtvā śuci prītyā viśadam akarot_ | sadaṃsaḥ suskandhaḥ || 57 ||
Ljetā vegāṃs tīvrabhā vāyavīyān vṛtrārāter baddhabhāvā yavīyān |
śrutvāhṛṣyat tatra cāṇūrapīḍāḥ prākkartāsau dṛptacāṇūrapīḍāḥ || 58 ||
vṛtrārāter indrasya yavīyān anujo viṣṇur aṇūrapīḍāḥ svalpā api stutīr ākārṇyāhṛṣyat_ | yatas tā baddhabhāvāḥ sākūtāḥ | asau tu vāyavīn vegāj jetā vāyor api caturagatiḥ | tīvrabhā duḥsahadyutiḥ | cāṇūrākhyasya ca daityasya pīḍāḥ prathamam eva vidhātā || 58 ||
bhāty ākāśaśyāmale yasya dehe vāsaśchāyā san navā pītaraṅgā |
paryaṣkāri dvārikā yena pūrvaṃ nānāharmyāsannavāpītaraṅgā || 59 ||
vapuṣi navā vāsasaś chāyā sañ śobhanaṃ kṛtvā cakāsti | pītaraṅgā kapiśavarṇā | raṅga iti raṅgater gatyarthasya ghañi rūpam_ | yena ca nānāvidheṣu haryeṣv āsannā vāpīnāṃ taraṅgā yasyāṃ tādṛśī dvārikākhyānagarī paryaṣkāri bhūṣitā || 59 ||
raṇe natā yena ripor varūthinī sahāsam āsannavadhe 'nukampitā |
śaśaṃsa yaḥ sīriṇam ahavakriyāsahāsamāsannavadhenukaṃ pitā || 60 ||
āsannavadhe 'pi raṇe yena natā satī ripucamūḥ sahāsaṃ kṛtvānukampitā | āhavakriyāyām asamarthaḥ sāmarthyarahito 'ta evāsamo nyūno 'sannasādhunavaś ca taruṇo dhenukanāmāsuro yasya tādṛśaṃ ca sīriṇaṃ yaḥ ślāghitavān_ | pitā janakaḥ sarveṣāṃ pālakatvāt_ || 60 ||
saṃpraty arātipṛtanāḥ sahasā vijitya
tā rakṣa vīra samare cakitāḥ samāyāḥ |
ityarthivāgbhir ajahāt sa tu tās tatīr na
tārakṣavīr asamarecakitāḥ samāyāḥ || 61 ||
sa harir ittham arthināṃ vāgbhis tā arātipṛtanā jahau | na tu tarakṣur nāma daityas tatsaṃbandhinīs tatīr yodhapaṅktīḥ | yasmād asamarecakitā maṇḍalair bhrāntāḥ samāyāś ca savyājās tāḥ | kiṃvidhā vāca āha—he vīra, samāyāḥ samagatīs tā ripusenāḥ samare vijitya sāṃprataṃ rakṣa prasādena yojaya | yataś cakitāḥ sabhayāḥ || 61 ||
vahati karatalena baddharāgaṃ raṇadali tāmarasaṃ ca yaḥ sahāsam |
yudhi mayatanayo 'munā nijaghne raṇadalitāmarasaṃcayaḥ sahāsam || 62 ||
raṇadali kvaṇadbhramaraṃ sahāsaṃ ca vikasvaraṃ tāmarasaṃ kareṇa dhatte tenāmunā mayākṣyasyāsurasyātmajaḥ sahāsaṃ hasitena saha nihataḥ | raṇe dalito 'marāṇāṃ saṃcayaḥ samūho yena saḥ || 62 ||
nākaukasāṃ vidadhatīḥ pṛtanās tadānīṃ
vyāpāryamāṇakaravālalatā nikṛttāḥ |
Lsenāḥ śarair danubhuvo 'nugato balena
vyāpāryamāṇakaravālalatā nikṛttāḥ || 63 ||
sahaLrir vyāpāryamāṇābhiḥ karavālalatābhir nikṛttāś chinnās tridaśānāṃ pṛtanāḥ kurvatīr andhakasya tāḥ senāḥ śarair vyāpa sthagitavān_ | lalatā valgatā balena sīriṇānusṛtaḥ | aryamāṇo jñāyamānaḥ ke śirasi ravaḥ śarapātajanito yāsām_ | nikṛntatīti nikṛt_ nikarāṇāṃ chettā || 63 ||
diśi diśi śamayadbhir dūram anvīyamānaṃ
divasakaram arīṇāṃ cāmarair vījyamānam |
samiti ripugaṇo 'nyair nātisaṃrambhavegā-
d iva sakaram arīṇā cāmarair vījyamānam || 64 ||
sakaraṃ saraśmikam api divasakaraṃ sthagayadbhir arīṇāṃ cāmarair vījyamānam amaraiś ca vījyamānaṃ viśeṣeṇejyamānam abhyarcyamānaṃ taṃ hariṃ ripujano 'bhiyayau | arīṇām agatīnām_ | nāsti rīr gatir yeṣām iti kṛtvā | ‘rī gatireṣaṇayoḥ’ | atra ‘vāmi’ iti vikalpena ‘neyaṅuvaṅ_—’ iti pratiṣiddhāyā api nadīsaṃjñāyāḥ pakṣe 'bhyanujñātatvātannibandhano nuḍāgamaḥ || 64 ||
sthitavati tatra go*ptari bhaṭais tridaśāṅganābjinī-
savitari tuṅgatodayam anekapa*rājayor jitāḥ |
ditijagaṇasya bhītim atidurdharatāṃ dadhau kriyāḥ
sa vitarituṃ gato 'dayam anekaparājayorjitāḥ || 65 ||
    • 1. ‘yoptari’ kha.
    • 2. ‘parājayor jitaḥ’ kha.
tridaśāṅganā evābjinyas tāsāṃ savitari vikāsajanakatvāt sūrye tasminn acyute tuṅgatāyā aunnatyasya udaya ullāso yatra tathā kṛtvā sthite sati bhaṭair anekapānāṃ rājayo dvipaghaṭā arjitāḥ | sa ca harir adayaṃ kṛtvā daityānāṃ bhayaṃ vitarituṃ dātuṃ durdharatvaṃ gato na kasya ripoḥ parājayenorjitāḥ samṛddhāḥ kriyāḥ babhāra || 65 ||
bibhradbhujau muraripuḥ pratipakṣabhānu-
r āhū tadā navacamūr avadhūyamānāḥ |
ā*śiśvasat sumanasāṃ pṛtanāś camūbhi-
r āhūtadānavacamūr avadhūyamānāḥ || 66 ||
    • 3. ‘āśvāsayat_’ ka-kha.
pratipakṣā eva bhānavas teṣāṃ rāhū grasanodyatatvena tatsadṛśau bhujau bibhrat tadā harir asurāṇāṃ dhvajinīr āśiśvasat_ | yatas tā navā bālā yāś camūrāṇāṃ vadhvastā ivācarantīḥ | bhītā ityarthaḥ | camūbhiparakīyābhir avadhūyamānāḥ prathamaṃ cāhūtā yuddhāyāgū(kā)ritā dānavānāṃ pṛtanā yābhiḥ L|| 66 ||
Ltri*divavartma ghaṭitān sahasāhitakampayā
sa*madanāgamatayā tarasā rathino dadhau |
raṇamayagahane valinā ruruce śriyā
samadanāgamatayātarasārathinodadhau || 67 ||
    • 1. ‘tridaśa’ kha.
    • 2. ‘samara’ kha.
tridivavartma svargamārgaḥ sa rathino vīrān dadhau | samadano 'psarodarśanāt sakāma āgamo yeṣāṃ tadbhāvena sahasā apratarkitaṃ tarasā ca vegena saṃghaṭitān_ | tathā ca raṇamaye udadhau samarasamudre balavatā hariṇā śriyā śuśubhe | āhitakampayā ripūṇāṃ ca kṛtabhayayā | samadaiḥ sarāgair nāgair hetubhir matayābhipretayā | ataro durlaṅghyaḥ sārathir yasya hareḥ || 67 ||
puropavanapaddhatīr vasatir ambarastrīśriyā-
madhūnitarasāpapāvanatamānasānuttamāḥ |
praviśya ca ratotsukā navatamālavalligṛhaṃ
madhūni tarasā papāvanatamānasānuttamāḥ || 68 ||
ambarastrī suraramaṇī śriyāṃ sthānaṃ nagaropa............[itaḥparaṃ ṭīkā nopalabdhā |]
sa saṃyati patattriṇāṃ nijarucārikāntīr jaya-
nn amandarasamāṃsadorjitama*daḥ samāyojayan |
vyathām agamad u*ddhato ditijamaṇḍalaṃ mṛtyunā
namandarasamāṃsadorjitamadaḥ samāyojayan || 69 ||
    • 3. ‘madāḥ’ ka.
    • 4. ‘duṣṭato’ ka.
diśi diśi vīrabhadra ucitān niveśya pṛtanābhaṭān vidalaya-
n pramathanava*stuto 'tra samatāsakhedam akarod arātigajavān |
vigalitasaṃprahārarabhasaṃ dadhānam amarārisainyam atanu
pramathanavastutotra*samatāsakhedamakaro darātigajavān || 70 ||
    • 5. ‘vastuto bhramamatā’ ka.
    • 6. ‘bhramamatā’ ka.
saśrīmān amṛdur nisargagahane darpān nikṛttadviṣo
va*ṃśyaś cāruyaśas tadā dadhad adhaḥ sadyo hṛ*taśrīripoḥ |
dattārgho nayamārgagocaraguṇaḥ pu*ṣṭībhavanmāraṇe
sevānamralasa*tkarāñjalipuṭair vītāriśaṅkaṃ suraiḥ || 71 ||
    • 7. ‘vaṃśaḥ’. ka.
    • 8. ‘hita’ kha.
    • 9. ‘praṣṭhībhavan_’ ka.
    • 10. ‘sañśarāñjali’ ka.
Litthaṃ durdharadarpadordrumatayā mṛdnaṃś camūr ā*tatā
bhāsvān sānumati kṣapā iva tadā sū*dāraśobhānugaḥ |
ṭāṃkārair vyathitārisaṃhati dha*nurvratyā(rvrātā)ttakīrtī raṇe
yatnāsañjitaśiñjinīkasa*raṭaḥ kāmaṃ tam avyaṃsayat || 72 ||
    • 1. ‘ānatāḥ’ ka.
    • 2. ‘sadārasobhā’ ka.
    • 3. ‘dhanu......nvāṃta’ ka.
    • 4. ‘sarajāḥ’ ka.
(yugalakam_)
‘śrīdurgadattavaṃśyaḥ sahṛdayagoṣṭhīrasena lalitāṅkam |
idam amṛtabhānusūnur vyadhatta ratnākaraḥ kāvyam ||’
(ity etad u*tthāryā)
    • 5. pūrvoktayugalakodbhūteyam āryetyarthaḥ.
ā*san raṇe vidalitāḥ kariṇāṃ yaśāṃsi
mandā radā mahati bhīr ucite 'napete |
rāgāmbudhau muditadevavadhūkṛtābhi-
r mandāradāmahatibhī rucitena pete || 73 ||
    • 6. ‘āmantraṇe’ ka.
raṇabhuvam adhunā jayāśaṃsayā dordrumālambano dārayan vidviṣo 'tyūrjitā
nanu vikaśalitāpadosannayā saṃgarakṣobhayā nuttamoheti bhīrūḍhayā |
nanu vikaśalitāpadosannayāsaṃgarakṣobhayā nuttamohetibhīrūḍhayā
kimiva ba*ta bhiyetibherīravair abhyadhāyīva koṇāhatiprastutair yudbhuvā || 74 ||
(caṇḍavṛṣṭiprapātadaṇḍakena garbhayamakam_)
itthaṃ vīrāhatasuracamūr da*ttahastāvalamba-
svargārohipramuditabhaṭās tasya nākārisainyaiḥ |
ścyotaddānāsavasarabhasāpānalolālimālā-
sāndracchāyāsitamukhapaṭoddāmadikkuñjaraśrīḥ || 75 ||
nānādhutyāgapakṣe sabharasarabhasakṣepagatyā dhunānā
nādāsaktāraṇatrāviralabalaravitrāṇaraktā sadānā |
nādhāvatsādipakṣetarasarasaratakṣepaditsāvadhānā
nāhāsaktārirugbhīmudasarasadamugbhīruriktā sahānā || 76 ||
(sragdharayānulomapratilomābhyāṃ cakracatuṣṭayam_)
Ltāvac ca śaṃbhubhṛkuṭī ni*bhṛtaikamukhyā
saṅgrāmakānanakarālatamālavallyā |
cāmuṇḍayā vikaṭavikramasindhuvīcyā
prāstāvi daityadalane yudhi ko 'pi kopaḥ || 77 ||
    • 1. ‘nibhṛtaṃ kamādhyā’ kha.
vigalitadānavasārthaṃ bha*yaśuṣkakarīndrakaraṭadānavasārtham |
cakre 'ndhitāndhakabalaṃ tayā samīkaṃ yamasya bāhukavalam || 78 ||
    • 2. ‘bhaṭa’ kha.
caṇḍīdordaṇḍacaṇḍaprasarasarabhasottambhitāstraprabandha-
vyāpārāpārasīdadditidanutanujānīkasaṃkīrṇamadhyā |
ja*jñe sā tatkṣaṇena kṣatajanadanadīmagnasūdvignalagna-
prāṃśustamberamāśvā samaravasumatī krīḍanaṃ kālarātryāḥ || 79 ||
    • 3. itaḥprabhṛti agrimasargasyāṣṭamaślokaparyantam ekaṃ pattraṃ (281 saṃkhyakaṃ) kha-pustake truṭitam asti.
sārāviṣṭābhisārā janitatatanijakrodhadīprāvasārā
sārāvaprāsiśūrāharaharaṇarahaḥ svargakanyā viśālāḥ |
śālāvinyāyakaśrīranamamamanaravrātayuktā samāsā
sāmāsaktā yad āsīd amataśatapadacchedavṛṣṭāvirāsā || 80 ||

(ṣoḍaśadalapadmabandhaḥ)

ratnādrau caṇḍikāyā vikaṭakarikaṭāṭṭālakuṭṭākakoṭi-
truṭyaṭṭāṃkāriṭaṅkakrakacakarakarārāv agurvī raṇorvī |
preṅkhatkhaḍgāgrakṛttaprakaṭabhaṭaśiraḥ pīvaraskandhacakra-
krīḍāny añcatkabandhakramavidhuradharādhāribandhā tadābhūt || 81 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye caṇḍikāsamarākṣepo nāma ṣaṭcatvāriṃśaḥ sargaḥ |