Kāvyamālā 22, E Text Acharya

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

ṣaṭcatvāriṃśaḥ sargaḥ|

sakālakūṭaṃ vahatīva yo galaṃ kalindakanyāsahitaṃ sahāryayā|
surasravantyāśca jalaṃ samīrayankaliṃdakanyāsahitaṃ sahāryayā||1||
ravibimbamivābhiniryadaṃśucchuritākāśamathāmunā raṇāgre|
dhanurācakṛṣe ripukṣayāya sphuṭaṭaṅkāracitāṃ śriyaṃ dadhānam||2||
(yugalakam)
so 'bhramadvitatakārmuko raṇe mānaśevadhirudāravājibhiḥ|
taccharaiśca girirarkatejasāmānaśe 'vadhirudāravājibhiḥ||3||
kṣayārkavaivasvatakālavahnibhiḥ kathaiva kā saṃharaṇakramodyataiḥ|
babhūva nātmāpyupamānamāhave durāsadatvena kapālamālinaḥ||4||
gaṇasenayā pratidiśaṃ tarasā prathamānayā sasmamayā ca tatam|
abhayaṃ surāripṛtanā samiti prathamānayā samamayācata tam||5||
L
raṇavartma himādrijāpatāvavateruṣyatha maṅgalecchayā|
surasadmabhuveva rambhaya rucirākhaṇḍalayajñayā jage||6||
śaśilekhayā śirasi yasya mugdhayā na vaśasya mānasamaraṃsta naddhayā|
tamavāpya vairipṛtanā nanāśa sā navaṃśasyamānasamaraṃ stanaddhayā||7||
viṣyandisāndrarudhirāruṇadhāturāga-
raktāni tasya viśikhairviśikāsanāstaiḥ|
kṛttānyaloṭhiṣata daityaśirāṃsi gaṇḍa-
śailaśriyaṃ dadhati kāñcanaśailaśṛṅge||8||
natalokahitakriyāsamānānavamā yasya titāṃsatāṃ sadastraḥ|
yudhi śaktimasau dviṣāṃ sma hartuṃ navamāyasyati tāṃ satāṃ sadastraḥ||9||
turagakhuraśikhānipātapiṣṭatridaśamahīdranitambadhūlipuñjaiḥ|
kapiśabalamathāmarāricakraṃ sphuṭamiva jāmbavadṛkṣasainyamāsīt||10||
senābhirasyākriyatāricakramahāsamājāvaniśaṃ sitābhiḥ|
yaśaśchaṭābhirdadhato 'tha lakṣmīṃ mahāsamājāvaniśaṃsitābhiḥ||11||
L
sasṛje śaravṛṣṭirandhakādyairditijaistatra vicitrahemapuṅkhā|
vimukhīkriyate sma sā patantī paṭuhuṃkāraravaiḥ svayaṃprabheṇa||12||
gīrvāṇavṛndamasurānadhisaṃyugorvi-
nāśakrameṇa samamardayataḥ samāyan|
matto mataṅgaja ivāśu sarojakhaṇḍa-
nāśakrameṇa sa mamarda yataḥ samāyān||13||
tadguptyai raṇabhuvi nandiṣeṇamukhyā daityendraṃ pratimumucurmahāstravṛṣṭīḥ|
śṛṅgīvātanukuliśāśribhinnasaṃdhistābhiḥ sa drutamatha bhaṅguratvamāpat||14||
yudhi bhānnihatena vairiṇā sa hi ḍimbena jaṭāsurājitaḥ|
atha bhīma ivābhyayuṅkta tānsahiḍimbena jaṭāsurājitaḥ||15||
ājaghnuratrāvasare 'tha daityagaṇādhipāḥ saṃgararāgabhājaḥ|
kodaṇḍasaṃvartakameghacakrakreṃkāragarjāravapūritāśāḥ||16||
jaghāna tāṃstridivabhido 'ripauruṣaṃ sa hāravānakalayato 'vadhānataḥ|
jigāya ca stanitamathāmbuvāhināṃ sahāravānakalayato 'vadhānataḥ||17||
L
śriyamāpa sa candraśālikāntāṃ ciramāsevitabhasmapāṇḍurāṃ saḥ|
sphuṭasaudhatalasthitāṃ tadānīṃ dadhadayodhanavartivīkṣitaśrīḥ||18||
nijaghāna nāsuravarūthinīṃ javānna batāyamānaki raṇaṃ samāśritām|
śriyamasya śūlamatanocca saṃdadhannavatāyamānakiraṇaṃ samāśritām||19||
śeṣaḥ kimeṣa na kimasya phaṇāsahasra-
mālokyate himagirirnanu niścalaḥ kim|
ityāhavābhimukhabhindukalāvataṃsa-
māyāntamīkṣya samaśerata daityayodhāḥ||20||
raṇamūrdhni vicitraśastrajālairvyadhamandānavasādino 'bhiyātān|
pramathā rabhasena yudhyamānā vyadhamandānavasādino bhiyā tān||21||
ghaṭitaparikaro 'tha nālikābhiḥ prakaṭitavistṛtakālakhaṇḍanābhiḥ|
divasa iva nipatya gṛdhracakrairyudhi pidadhe mṛtavigrahaḥ sa teṣām||22||
sa prāṃśurojasyasurānsma hantuṃ na hastirodhī yatate yave 'gāt|
senārajobhiḥ samare ca tasminnahastirodhīyata tena vegāt||23||
surāribāṇairatha hanyamānastadā cakampe na mṛgāṅkamauliḥ|
bhujaṃgabhīmaiḥ kṣubhitāmburāśestaraṅgabhaṅgairiva tīraśailaḥ||24||
L
sa surayuvatibhirmṛdhe vivalgannavaśavalannayanābhirabhramābhiḥ|
vidadhadasakṛdaikṣyata svakāntyā navaśabalaṃ nayanābhirabhramābhiḥ||25||
vakṣaḥ śilāhanamatheṣubhirullilekha
tasyāndhako 'dhiraṇasindhu vivartamānaḥ|
śṛṅgāgrakoṭibhiradhokṣajabāhuyantra-
mandīracakramiva mandarabhūdharendraḥ||26||
abhāji sakreṅkitamasya kārmukaṃ namatsareṇāvahitasya sādinaḥ|
raṇe pṛṣatkānkirato 'tha śaṃbhunā na matsareṇāvahitasya sādinaḥ||27||
taṃ jaghāna ripumattakāśinīvaktrapaṅkajavanakṣapākṛtā|
ardhacandraviśikhena dānavo maṇḍalīkṛtadhanuścyutena saḥ||28||
kīrtiṣvavasthitamanā bhāydo bhuvātha
sadyogajāsu ravadhūnitayā samāṃsaḥ|
kīrtiśriyā samuditaḥ samare cacāra
sadyo 'gajāsuravadhūnitayāsamāṃ saḥ||29||
prahlādādibhiratha sainyabhaṅgamājau paśyadbhistvaritamupetya daityanāthaiḥ|
jaghne sa triśikhakṛpāṇabāṇavṛṣṭyā kālābhrairiva śikharī sadhoragarjaiḥ||30||
raṇabhuvamajito 'vatīrya dhāmnā samaravi mardanatāṃ tatāṃ tadāpat|
tridaśagirirapi smarārisenāsamaravimardanatāntatāṃ tadāpat||31||
L
prasṛtavahniśikhāsaralāṅguliṃ sa yamahastamivātha śilīmukham|
yudhi sasarja ruṣā suravidviṣe sa vapurasya nināya kabandhatām||32||
sa guṇai raṇeṣvapi yaśaḥpaṭaṃ tato 'mṛduvāyaseṣu samado rasaṃ gataḥ|
rucimāndhanurmukharayandviṣañcamūmṛduvāya seṣu samadorasaṅgataḥ||33||
ekatra tridaśagaṇairabhidrutānāmanyatra pramathabalaiśca dānavānām|
kīrtyaivāhavabhuvamujjhatāmaśeṣāṃ paryāptā daśa kakubho 'pi no babhūvuḥ||34||
nākadviṣāmatha gaṇaṃ yudhi cakṛvāṃsa-
māyāsabhājamahitāntakaraṃhasaṃ tam|
tuṣṭāva sāmbarasadāṃ muditāvarugṇa-
māyā sabhājamahitāntakaraṃ hasantam||35||
daityānīkeṣvāyasasaṃnāhanipātādākarṇyoccaistārakhaṇatkāramasīnām|
sasmāraugho nākasadāṃ parvatapālīpakṣacchedakrūravirūkṣadhvanitānām||36||
sa mānayāmāsa dṛśāsamānayā samānayā saṃyati bhāsamānayā|
samānayādreḥ sutayāsamānayā samānayāto 'virahaṃ samānayā||37||
L
ditijasamitināyakena tasminnatha raṇavāsagṛhe viluptamānā|
kusumaśararipoḥ priyeva bhejenavanakharājividāritorudaṇḍā||38||
sa mānasīmāttasamānasīmā sindhorvidhāyārijanasya pīḍām|
hasanniveśaṃ sahasanniveśaṃ sphuratkapolāmalakāntirasthāt||39||
nirāsa taṃ bāṇagaṇairgaṇādhipastato 'sya tenāpratimena karmaṇā|
jagāma vailakṣyagṛhītatanmukhatviṣeva sārdhaṃ paripāṇḍutāṃ yaśaḥ||40||
akṛta yudh ivināyako vidviṣāṃ na ca kmatanutāpadāvaṃ citam|
mṛtamamaravadhūḥ śritā vibhramānacakamata nūtāpadā vañcitam||41||
bhogīndrabhogāyatabaddhaśobhapraveṣṭanābhiḥ sa raṇājirorvyām|
vyarājata kṣīrasamudramanthasarambhasajjīkṛtamandaraśrīḥ||42||
mukhaśriyaṃ bibhradasau vinirjitasvaruṃ tu dantena samānanāgatām|
jaghāna meghānvyatipetivānraṇe svaruṃtudaṃ tena samānanā gatām||43||
stamberamā vinihitāñcitacīnapiṣṭa-
vispaṣṭapāṭalimasaṃbhṛtakumbhaśobhāḥ|
L
saṃbhāvitāḥ pradhanamūrdhni dadhurmadāmbhaḥ-
saṃbhāriṇo gaṇapateḥ parivāralīlām||44||
kathamapi sānakapaṭahā raṇabhūmīḥ prāpya varcasā na kapaṭahā|
sthagitāśo 'bhanagaṇḍaṃ druhiṇasya dadhanmukhaṃ sa śobhanagaṇḍam||45||
vyacarattarasātha ṣaṇmukho yudhi śaktyobhayarūpayā śritaḥ|
asamārcirivāhutīrvahansphuṭasaṃpannavaṣaṭpadāḥ srajaḥ||46||
surayuvatijanasya tatra nānāsurabhidi vibhramadakṣatāmalāsīt|
śriyamatanuyaśaśca tasya śrubhraṃ surabhi divi bhramadakṣatāmalāsīt||47||
saṃvartameghamalinā dadhato 'tha taikṣṇya-
makṣuṇṇapāṭavajuṣaḥ pratipakṣabhede|
tasyodaghāniṣata daityabhaṭāḥ kṛpāṇa-
paṭṭāśca gāḍhaparivāragaṇāḥ svasainyaiḥ||48||
raṇāṅganorvīṃ dadhadāhitonmadadvipakṣayo dhāma sa kṛttadānavaiḥ|
cakara bāṇairbahulāsutaḥ skhaladvipakṣayodhāmasakṛttadā navaiḥ||49||
niḥśeṣāṃ sakanakakambunetraśobhaḥ śaṅgrāmāvanikalaśīṃ viloḍya śatroḥ|
rīḍhābhiḥ prakaṭitasāra eka uccairvaiśākhaḥ sapadi babhūva bāhudaṇḍaḥ||50||
L
daityānahimahima himataro 'ddhā roddhā dalayati yatibhayatdṛdyaḥ|
tdṛdyaḥ sa jagati gatitdṛdasaṃkhye saṃkhye kṛtaratiratigururāsīt||51||
mahājigoṣṭhīpratibaddhasauṣṭhavairvidagdhalokairiva karṇaśālibhiḥ|
tadāhave satkavikāvyapāyibhirdadhe mukhaśrīḥ pṛtanāturaṅgamaiḥ||52||
sa senayā jaganmanomṛdurvaśīkayā jitaḥ|
aviskhalaṃstadā ruṣāmṛdurvaśī kayājitaḥ||53||
gurumuṣṭighātaparipīḍitaṃ javādvinipātya vṛtramatha kuñjarānanaḥ|
paraśuprahāravikaṭavraṇorasaṃ sa sahasramāyamakarotparāṅmukham||54||
kedārayantaṃ samadantamālamarātilokaṃ śaralāṅgalānām|
ke dārayantaṃ samadaṃ tamālanīlaṃ hariṃ jetumalaṃ babhūvuḥ||55||
savisarāsurasāravasāsave suravaro viarāsurasāsravaḥ|
sa varavīravasāvuruvairisūravasare virasaṃ virarāsa saḥ||56||
(tryakṣaraḥ)
maṇiśatakarabhāsurāṅganānāṃ ditijacamūghaṭamānasaṃsadaṃ saḥ|
akṛta ca samaraṃ surāṅganānāmatanu dadhacchucimānasaṃ sadaṃsaḥ||57||
L
jetā vegāṃstīvrabhā vāyavīyānvṛtrarāterbaddhabhāvā yavīyān|
śrutvātdṛṣyattatra cāṇūrapīḍāḥ prākkartāsau dṛptacāṇūrapīḍāḥ||58||
bhātyākāśaśyāmale yasya dehe vāsaśchāyā sannavā pītaraṅgā|
paryaṣkāri dvārikā yena pūrvaṃ nānāharmyāsannavāpītaraṅgā||59||
raṇe natā yena riporvarūthinī sahāsamāsannavadhe 'nukampitā|
śaśaṃsa yaḥ sīriṇamahavakriyāsahāsamāsannavadhenukaṃ pitā||60||
saṃpratyarātipṛtanāḥ sahasā vijitya
tā rakṣa vīra samare cakitāḥ samāyāḥ|
ityarthivāgbhirajahātsa tu tāstatīrna
tārakṣavīrasamarecakitāḥ samāyāḥ||61||
vahati karatalena baddharāgaṃ raṇadali tāmarasaṃ ca yaḥ sahāsam|
yudhi mayatanayo 'munā nijaghne raṇadalitāmarasaṃcayaḥ sahāsam||62||
nākaukasāṃ vidadhatīḥ pṛtanāstadānīṃ
vyāpāryamāṇakaravālalatā nikṛttāḥ|
L
senāḥ śarairdanubhuvo 'nugato balena
vyāpāryamāṇakaravālalatā nikṛttāḥ||63||
diśi diśi śamayadbhirdūramanvīyamānaṃ
divasakaramarīṇāṃ cāmarairvījyamānam|
samiti ripugaṇo 'nyairnātisaṃrambhavegā-
diva sakaramarīṇā cāmarairvījyamānam||64||
sthitavati tatra goptari bhaṭaistridaśāṅganābjinī-
savitari tuṅgatodayamanekaparājayorjitāḥ|
ditijagaṇasya bhītimatidurdharatāṃ dahau kriyāḥ
sa vitarituṃ gato 'dayamanekaparājayorjitāḥ||65||
bibhradbhujau muraripuḥ pratipakṣabhānu-
rāhū tadā navacamūravadhūyamānāḥ|
āśiśvasatsumanasāṃ pṛtanāścamūbhi-
rāhūtadānavacamūravadhūyamānāḥ||66||
L
tridivavartma ghaṭitānsahasāhitakampayā
samadanāgamatayā tarasā rathino dadhau|
raṇamayagahane valinā ruruce śriyā
samadanāgamatayātarasārathinodadhau||67||
puropavanapaddhatīrvasatirambarastrīśriyā-
madhūnitarasāpapāvanatamānasānuttamāḥ|
pravi'sya ca ratotsukā navatamālavalligṛhaṃ
madhūnī tarasā papāvanatamānasānuttamāḥ||68||
sa saṃyati patattriṇāṃ nijarucārikāntīrjaya-
nnamandarasamāṃsadorjitamadaḥ samāyojayan|
vyathāmagamaduddhato ditijamaṇḍalaṃ mṛtyunā
namandarasamāṃsadorjitamadaḥ samāyojayan||69||
diśi diśi vīrabhadra ucitānniveśya pṛtanābhaṭānvidalaya-
npramathanavastuto 'tra samatāsakhedamakarodarātigajavān|
vigalitasaṃprahārarabhasaṃ dadhānamamarārisainyamatanu
pramathanavastutotrasamatāsakhedamakaro darātigajavān||70||
saśrīmānamṛdurnisargagahane darpānnikṛttadviṣo
vaṃśyaścāruyaśastadā dadhadadhaḥ sadyo hṛtaśrīripoḥ|
dattārgho nayamārgagocaraguṇaḥ puṣṭībhavanmāraṇe
sevānamralasatkarāñjalipuṭairvītāriśaṅkaṃ suraiḥ||71||
L
itthaṃ durdharadarpadordrumatayā mṛdnaṃścamūrātatā
bhāsvānsānumati kṣapā iva tadā sūdāraśobhānugaḥ|
ṭāṃkārairvyathitārisaṃhati dhanurvratyā (rvrātā)ttakīrtī raṇe
yatnāsañjitaśiñjinīkasaraṭaḥ kāmaṃ tamavyaṃsayat||72||
(yugalakam)
"śrīdurgadattavaṃśyaḥ sahṛdayagoṣṭhīrasena lalitāṅkam|
idamamṛtabhānusūnurvyadhatta ratnākaraḥ kāvyam||"
(ityetadutthāryā)
āsanraṇe vidalitāḥ kariṇā yaśāṃsi
mandā radā mahati bhīrucite 'napete|
rāgāmbudhau muditadevavadhūkṛtābhi-
rmandāradāmahatibhī rucitena pete||73||
raṇabhuvamadhunā jayāśaṃsayā dordrumālambano dārayanvidviṣo 'tyūrjitā
nanu vikaśalitāpadosannayā saṃgarakṣobhayā nuttamoheti bhīrūḍhayā|
nanu vikaśalitāpadosannayāsaṃgarakṣobhayā nuttamohetibhīrūḍhayā
kimiva bata bhiyetibherīravairabhyadhāyīva koṇāhatiprastutairyudbhuvā||74||
(caṇḍavṛṣṭiprapātadaṇḍakena garbhayamakam)
itthaṃ vīrāhatasuracamūrdattahastāvalamba-
svargārohipramuditabhaṭāstasya nākārisainyaiḥ|
ścyotaddānāsavasarabhasāpānalolālimālā-
sāndracchāyāsitamukhapaṭoddāmadikkuñjaraśrīḥ||75||
nānādhutyāgapakṣe sabharasarabhasakṣepagatyā dhunānā
nādāsaktāraṇatrāviralabalaravitrāṇaraktā sadānā|
nādhāvatsādipakṣetarasarasaratakṣepaditsāvadhānā
nāhāsaktārirugbhīmudasarasadamugbhīruriktā sahānā||76||
(sragdharayānulomapratilomābhyāṃ cakracatuṣṭayam)
L
tāvacca śaṃbhubhṛkuṭī nibhṛtaikamukhyā
saṅgrāmakānanakarālatamālavallyā|
cāmuṇḍayā vikaṭavikramasindhuvīcyā
prāstāvi daityadalane yudhi ko 'pi kopaḥ||77||
vigalitadānavasārthaṃ bhayaśuṣkakarīndrakaraṭadānavasārtham|
cakre 'ndhitāndhakabalaṃ tayā samīkaṃ yamasya bāhukavalam||78||
caṇḍīdordaṇḍacaṇḍaprasarasarabhasottambhitāstraprabandha-
vyāpārāpārasīdadditidanutanujānīkasaṃkīrṇamadhyā|
jajñe sā tatkṣaṇena kṣatajanadanadīmagnasūdvignalagna-
prāṃ'sustamberamāśvā samaravasumatī krīḍanaṃ kārarātryāḥ||79||
sārāviṣṭābhisārā janitatatanijakrodhadīprāvasārā
sārāvaprāsiśūrāharaharaṇarahaḥ svargakanyā viśālāḥ|
śālāvinyāyakaśrīranamamamanaravrātayuktā samāsā
sāmāsaktā yadāsīdamataśatapadacchedavṛṣṭāvirāsā||80||

(ṣoḍaśadalapadmabandhaḥ)

ratnādrau caṇḍikāyā vikaṭakarikaṭāṭṭālakuṭṭākakoṭi-
truṭyaṭṭāṃkāriṭaṅkakrakacakarakarārāvagurvī raṇorvī|
pre"khatkhaḍgāgrakṛttaprakaṭabhaṭaśiraḥ pīvaraskandhacakra-
krīḍānyañcatkabandhakramavidhuradharādhāribandhā tadābhūt||81||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye icaṇḍikāsamarākṣepo nāma ṣaṭcatvāriṃśaḥ sargaḥ|