Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [floral] ||

    sakalakūṭavahaṃtīva yo galaṃ kaliṃdakanyāsahitaṃ sabhāryayā|
    suvasravaṃtyāś ca jalaḥ samīrayatkialiṃdasahitaṃ sahāryayā||
    ravibiṃbam ivātiniryadaṃśucchuritākāśamahāsurāṇāgre||
    dhānurācakṛṣe ripukṣayāya sphuṭaṭaṃkāraśriyaṃ dadhānaṃ||_
    so 'bhramadvitatakārmuko raṇe mānasovadhirudāravājibhiḥ||
    taccharoś ca viritarkkatejasāmānase 'vavirudāravājibhiḥ||
    kṣayārkkavaivasvatakā¦_lavahnibhiḥ kathaiva kā śaṃharaṇakramodyataiḥ|
    babhūva nātmāpy upamānam āhave durād aratvena kapālamālinaḥ||
    gaṇasenayā pratidiśaṃ tarasā prathamāna¦yā samamayā ca tat|
    abhayaṃ surāripratinā mamiti prathamānayā samamayācata taṃ||
    raṇavarma himādrijāpatāvavaterupyatha maṃgalecchayā|
    svarasadmatuveva raṃbha_yā rucirākhaṃḍalayajñayā jage||
    śaśilekhayā śirasi yasya mugdhayā| na vaśasya mānasamaresta naddhayā|
    tam avāpya vairipṛtanā nanāśa sā navasa_syamānasaparaṃ stanaddhayā
    viṣyaṃdisārdrarudhirāruṇadhāturāga-
    raktāni tasya viśikhair viśikāsanāstaiḥ|
    kṛttānyaloṭhiśata daityaśirāṃ gaṃḍa-
    śai¦laṃ śriyaṃ dadhati kāṃcanaśailasṛṃge|
    ratalokahitakriyāsamānānavamā yasya titāṃsatāṃ sadastraḥ||
    yudhi śaktir asau dviṣāṃ prahartuṃ navamāyasyati tāṃ sadastraḥ_||
    turagakhuraśikhānipātapiṣṭatridaśamahīdvanitaṃcadhūlipuṃjaiḥ|
    kapiśitabalamahārāricakraṃ sphuṭam iva bimbanādṛkṣasainyam āsīt||
    senā_bhir asyākriyatāricakraṃkriyāsamājovanisaṃ śitābhiḥ|
    yaśacchaṭābhir dadhato 'tha lakṣmīṃ mahāsamājāvaniśaṃsitābhiḥ||
    sasṛje saravṛṣṭi¦r aṃdhakādyair ditijais tatra hemapuṃkhaḥ|
    vimukhīkṛyate sma sā pataṃtī haṭhahuṃkāraravaiḥ svayaṃprabheṇa||
    gīrvvāṇavṛṃdam asurānipisaṃyugorvvi-
    rāśikrameṇa sama_mardayataḥ samāyāṃ|
    matto mataṃgaja ivāsu surojagaṃḍa-
    nāgakrameṇa sa mamarda yataḥ samāyān||
    tadguptyai raṇabhuvi naṃdiśenamukhyā daityeṃdraṃ prati¦_mumucur mahāstravṛṣṭīḥ|
    śṛṃgīvātannakuliṣāśrubhinnamanvitābhiḥ sa drutam atha bhaṃguratvam āpat||
    yudhi tannihatena vairiṇā sa hi dviṃbena ꣹ jaṭāsurājitaḥ|
    atha bhīma ivābhyayukta tāṃ sahiḍiṃbena jaṭāsurājitaḥ||
    ājaghnur atrāvasare 'va daityagaṇādhipāḥ saṃgararāgabhājaḥ|
    kodaṃḍasaṃvarttakame_ghacakraṃ kreṃkāragarjaravapūritāsāḥ||
    jaghāna tāṃs tridaśaripauruṣaṃ sa hāravānakalayato 'vadhānataḥ|
    jigāya ta stanitapathāṃbuvāhināṃ sahā_navānakalayato 'nadhānataḥ||
    śriyam āpa sa caṃdraśālikāṃtāṃ ciram asevitapāṃḍurāṃ śaḥ| ꣹
    Lsphuṭasaudhatalasthitāṃ tadānīṃ davadāyodhanavīkṣitāśrīḥ||
    aupacchāṃdasakalaṃ || atanavavaitālīyaṃ ||
    nijaghāna nāsuravarūthinī javāna batāyamāmāki raṇaṃ samāśritāṃ|
    śriyam asya sūram atanoś ca mardadhanūvatāya¦_mānakiraṇaṃ samāśritāṃ|
    śeṣaḥ kim eṣa na kim asya phalāsahasram
    ālokyate himagirin nuna niścalaḥ kiṃ||
    ity āhavābhimukham iṃdukalāvataṃsa-
    māyāṃtam aikṣya sama¦serata daityayodhāḥ||
    raṇamūrddhni citraśastrajālavyadhamaṃdānavasādino 'bhiyātāṃ|
    pramathā rabhasena yudhyamā vyadhamaṃdānavasādino bhiyā tāṃ||
    ghaṭaparikaro 'tha nālikābhiḥ pra_kaṭitavistṛtakālakhaṃḍanābhiḥ|
    divasa iva nipatya gṛddhracakrair yudhi vidadhe mṛtavigrahaḥ sa teṣāṃ||
    sa prāsurejasyasurāṃ nihaṃtuṃ na hastirodhī yatate nave 'gāt||¦_
    senārajobhiḥ samare ca tasminnahastinodhīyata tena vegāt|
    surāribāṇair atha hanyamānas tadā cakaṃpe na mṛgāṃkamauliḥ||
    bhujaṃgabhīmaiḥ kṣubhitāṃburāśistaraṃgabhaṃ¦gair iva tīraśailaḥ||
    sa surayuvatibhir mṛdhe vivalgaṃ navasavalaṃ nayanābhir abhramābhiḥ|
    vidadhadasakṛdaikṣyataḥ svakāṃtyā navaśabalaṃ nayanābhir atramābhiḥ||
    vakṣaḥ śi¦_lām enam atheṣubhir ullilekha
    tasyāṃdhako 'viraṇasiṃdhu vivarttamānaḥ|
    śṛṃgāgrakoṭibhir adhokṣavabāhuyatre-
    maṃdīracakram iva maṃdarabhūdhareṃdraḥ||
    abhāji śakreṃ_kitamasya kārmukaṃ namatsareṇāvihitasya sādinaḥ|
    raṇe pṛṣaṃkāṃkirato 'tha śaṃbhunā na matsareṇāvahitasya sādinaḥ||
    taṃ jaghāna ripumattakāminīvaktrapaṃkajaraṇakṣapākṛtā|
    ardhacaṃdraviśikhena dānavo maṃḍalīkṛtadhanacyutena saḥ||
    kīrttiṣv avasthitamanā bhayado bhuvātha
    sadyojagāsu ravadhūnitayā samāṃsaḥ|
    kīrttiḥ śriyā sa_muditaḥ samare cacāra
    sadyo 'gajāsuravadhūnitayāsamā saḥ||
    prahrādādibhir atha sainyabhāaṃgamājau paśyadbhis tvaritam upetya daityanāthaiḥ|
    jaghne sma triśikhakṛ_pāṇabāṇavṛṣṭyā kalābhrair ivāśikharī saghoragarjjaiḥ||
    raṇabhuvam ajito 'vakīrṇṇa dhāmnā samaravi mardanatāṃ tatāṃ tadāpat|
    tridaśagirir api smarārisenāsmaravimardanatāṃtatāṃ tadāpat||
    prasṛtavahniśikhāsaralāṃguliṃ śa yamahastam ivātha śilīmukhaṃ|
    yudhi sasarjja tathā suravidviṣe sarvvapurasya nināya kabaṃdhatāṃ||
    sa guṇair aguṇe¦_ṣu pi yaśaḥpadaṃ tato 'mṛduvāyaseṣu samado rasaṃ gataḥ|
    rucimān_ dhanurmukharayatsv iṣaccamūmṛduvāya seṣu samadorasaṃgataḥ|
    ekatra tridaśagaṇair abhidrutānām a_nyatra prathamabalaiś ca dānavānāṃ|
    kīrttyaivāhavabhuvam ujjatām aśeṣāṃ paryāptā daśa kakubho 'pi no babhūvuḥ|
    nākadviṣāmavagaṇaṃ yudhi cakṛvān_ sa-
    māyāsabhājamahitāṃtakaraṃhasaṃ taṃ||
    tuṣṭāva sāṃbarasadā muditāvarugna-
    māyā sabhājamahitāṃtakaraṃ hasaṃtaṃ||
    daityāmīkeṣvāyasasannāhanipātādākarṇṇyoccais tārakhaṇaṃkaramasīnāṃ|
    sasmāraugho¦_ nākasadāṃ parvvatapālīpakṣacchedakrūravirūkṣardhvanitāṃtanāṃ|
    sa mānayāmāsa dṛṣāsamānayā saṃyati bhāsamānayā
    samānayādreḥ sutāayāsamānayā samāna¦_yāto 'virahaṃ samānayā||
    ditijasamitināyaketa nasminn atha caraṇavāsagṛhe viluptamānā|
    samitipuraripoḥ priyeva tejenavanakharājivirājitorudaṃḍaḥ||
    sa¦ mānasīmāṃtasamānasīmā siṃdhur vvidhāyārijanasya pīḍāṃ|
    sahasanniveśaṃ sphuratkapolakāṃti|r asthāt_
    nirāsa taṃ bānagaṇair gaṇādhipas tato 'sya tenāpratimena karmmaṇā||
    ja¦_gāma vailakṣyagṛhītatanmukhatviṣeva sārddhaṃ paripāṃḍuraṃ yaśaḥ|
    akṛta yudhivināyako vidviṣāṃ na ca kāmatanutāpadāvaṃ citaṃ|
    āmṛtamamaravadhūḥ śritā vibhra_mānacakamana ca tanudātāpadākaṃcitaṃ||
    bhogīṃdrabhogāyatabaddhaśobhapraveṣṭanābhiḥ sa raṇājirogyān|
    vyarājata kṣīrasamudramaṃthasaṃraṃbhasajjīkṛtamaṃtharaśrīḥ|
    muLkhaśriyaṃ bibhrad asau vinirjjitasvaraṃ tu daṃtena samāgatānāṃ|
    jaghāna meghān_ vyatipetivān_ raṇe sveruṃtudaṃ tena samāgatānāṃ||
    staṃberamā vinihitāṃcitadīnapiṣṭa-
    vispa¦_ṣṭapāṭalisasaṃbhṛtakuṃbhaśobhāḥ|
    saṃbhāvitāḥ pradhanamūrddhni dadhur mmadāṃbhaḥ|
    saṃbhāriṇo gaṇapateḥ parivāralīlāṃ||
    katham api sānakapaṭahā raṇabhūmīḥ prāpya_ vartmasā na kapaṭahā|
    sthagitāśo 'bhanagaṃḍa dadharmukhe śaśaśobhanagaṃḍaṃ||
    vyacaraṃtarasātha khaṇmukho yudhi yuktyobhayarūpayā śritaḥ|
    asamārciraivāhutīrvvahatsphuṭasaṃpannavaṣaṭyadāḥ srajūḥ||
    surayuvatijanasya tatra nānāsurabhidi vabhramadakṣatāmalāsīt||
    saṃvarttameghamalināṃ dadhato 'titaikṣṇam
    akṣuṇṇapāṭavajuṣaḥ pratipakṣabhede|
    tasyo_dakhāniśata daityabhaṭaḥ kṛpāṇa-
    paṭṭīśva gāḍhaparivāraguṇāḥ svasainyaiḥ||
    raṇāṃgaṇorvvī dadhadāhitonmadadvipakṣayo dhāma sa kṛttadānavaiḥ|
    cakāra bāṇai_r bbahudhāsutaskhaladvipakṣayodhām asakṛt tadā navaiḥ|
    niḥśeṣā sakaṇakakaṃbunetraśobhaḥ saṃgrāmāvanakalasīṃ viloḍya śatroḥ|
    rīhābhiḥ prakaṭitasāra eka uccair vvaiśākhaḥ sapadi babhūva bāhudaṃḍaḥ||
    daityānabhimahitataro 'ddhā roddhā dalayati yatibhayahṛdyaḥ|
    hṛdyaḥ sa gatihṛdasaṃkhye saṃkhye kṛtaratiratigurur āsīt|
    mahājigo_ṣṭhīpratibaṃdhasauṣṭhavair vvida|gdhalokair iva karṇṇaśālibhiḥ|
    tadāhave satkavikāvyapāyibhiḥ dadhe mukhaḥ śrīpṛtanāturaṃgamaiḥ|
    sa senayā jaganmanomṛdurvvasī_kayā jitaḥ|
    aviskhalaṃ tadā ruṣāmṛdurvvaśī kayājitaḥ|
    gurumuṣṭighātaparipīḍitaṃ javādvinipātya vibhram atha kuṃjarānanaḥ||
    paraśuprahāravikaṭavraṇorasaṃ sa sahasramāyam akarot parāṅmukhaṃ||
    kedārayaṃtaṃ samadattacālamarātilokaṃ saralāṃganānāṃ|
    ke dārayantaṃ samadat tamālanīlaṃ hariṃ jetumalaṃ babhūvuḥ||
    savisurāsurasāravasāsave_ suravaro vivarāsurasāsravaḥ|
    sa varavīravasāvuruvairisūravasare rivasaṃ virarāsa saḥ||
    maṇikaraśatabhāsurāṃganānā ditijacamūghaṭamānasaṃsadaṃ saḥ|¦_
    akṛta ca samare surāṃganānāṃ matadanu dadhacchucimānasaṃ sadaṃsaḥ||
    jetā vegān_s tīvrabhā vāyavīyān vṛtrātārāte baddhabhāvā yavīyān|
    śrutvāhṛṣyaṃtatra cānūrapīḍāḥ prokarttāsau dṛṣṭacānūrapīḍāḥ||
    bhāty ākāśasyāmale yasya dehe vāsacchāyā sannavā pītaraṃgāḥ|
    raṇe ratālair na riporvvarūthinī sahāsamāsannavadhe 'nukaṃpitā|
    śaśaṃsa yaḥ¦_ śīriṇamahavakriyāmahāsamāsannavadhenukaṃ pitā||
    saṃpratyarātipṛtanā sarasā vijitya
    tā rākṣa vīra samare cakitāḥ samāyā|
    ity artha vāgbhir ajahātsa_ tu tāstatīnna
    tārakṣavīrasamarecakitāḥ samāyā||
    vahati karatalena baddharāgaṃ raṇadali tāmarase ca yaḥ sarāsāṃ|
    avimayatanayo 'munā nijaghne raṇadalitāmarasaṃcayaḥ sahāsaṃ|
    nākaukasāṃ vidadhatīḥ pṛtanās tadānīṃ
    vyāpāryamānakaravālalatā nikṛttā|
    senāḥ śarair mmadhubhuvo 'nugato balena
    vyāpāryamāṇakaravālalatā¦_ nikṛttā||
    diśi diśi samayadbhir dūram anvīyamānaṃ
    divasakaramarīṇāṃ cāmarair vījyamānāṃ|
    samiti ripugaṇo 'nyair nābhisaṃraṃbhavegād
    iva sakaramarī¦_ṇāṃ cāmarīr vvījyamānaṃ||
    sthitavati tatra goptari bhaṭais tridaśāganābjinī-
    savitari tuṃgatodayam anekaparājayorjjitāḥ|
    ditijagaṇasya bhītim atidurddharatār na dadhau kriyā
    sa vitarituṃ gato 'dayam anekaparājayorjjitāḥ||
    bibhradbhujau suraripuḥ pratipakṣabhānur
    āhū tadā navacamūr avadhūyamānā|
    āsvāsayatsumanasāṃ pra¦_timāś camūbhir
    āhūtadānavacamūr avadhūyamānāḥ||
    tridivavartma ghaṭitāḥ sahasātikaṃpayā
    samadanāgamatayā tarasā rathino dadhau|
    raṇamaye gahane_ valinā ruruce śriyā
    samadanāgamatarasārathinodadhau||
    puropadhānapaddhatīvasatiraṃbarastrīśriyā-
    madhūnirasāpapanaktamānasānuttamā|
    praviśya ca ratotsukā L꣹ navatamānavallīgṛhaṃ
    madhūnī tarasā papāvanatamānasānutta_mā|
    sa saṃyati patatriṇāṃ nijarucārikāṃtīr jayann
    amarūrasamāṃsadorjitamadasamājojayan||
    vyathāpagamaduddhatāṃ ditijamaṃḍalaṃ mṛtyunā
    namaṃḍalasamāsadorjitamadaḥ samājo꣹jayan||
    diśi diśi vīrabhadra ucitāṃ niveśya pṛtanābhaṭānvidalaya-
    pramathanavastuto 'tra samatāmakhe¦_dam akarod arātigajavān|
    vigalitasaṃprahārarabhasāaṃ dadhānam amarārisainyamatanu
    pramathanavastutotrasamatānakhedamakaro darātigajavān||
    saśrīmānamṛdurnisa_rgagahanair darppānnikṛttadviṣo
    vaṃśe cāruyaśas tadā davadavaḥ sadyoritaśrīripoḥ|
    dattārgho nayamārgagocaraguṇaḥ praṣṭībhavan_ dāruṇe
    sevānamranamatkarāṃjalipuṭaivītāriśaṃkaṃ suraiḥ||
    itthaṃ durddharadarppadīrdrumatayā mṛduś camūrātatā
    bhāsvān_ sānumatiḥ kṣapayā iva tadā sūdārasobhānugaḥ|
    ṭaṃkārair vyathitārisaṃhati dhanur dhūnvaṃtukīrttī raṇe|
    yenāsaṃ¦_jitasaṃjinīkamarajāhvamaṃtaṃ madhyaṃsayat||
    śrīdurgadattavaṃśyaḥ sahṛdayagoṣṭhīrasena lalitārthaṃ|
    idam amṛtabhānusūnur vyadhatta ratnākaraḥ kāvyaṃ||
    āsanraṇe vida¦_litāḥ kariṇāṃ yaśāṃsi
    maṃdā radā mahati bhīrucite 'napete|
    rāgāṃbudhau muditadevavadhūkṛtābhir
    mmaṃdāradāmahatibhī rucitena pete||
    raṇabhuvamadhu jayāśaṃsayā daudrumālaṃba¦no dārayan| vidviṣo 'tyūrjitā
    nanu viṣakalitāpadosannayā saṃgarakṣobhayān nunamoheti bherūḍhayā|
    nanu viṣakalitāpadosannayāsaṃgarakṣobhayā nuttamohetibherūḍha¦_yā||
    kim iva tava bhayātibhīrīravair abhyadhāyīva koṇāhatiprastutair yadbhuvā||
    itthaṃ vī_rāhatasuracamūrdattahastāvalaṃba-
    saṃkarobhipramuditaruvā tasya nākārisainyaiḥ|
    dyotaddānāsavasarabhasāpānalolālimālā-
    sāṃdracchāyāsmitamukhapaṭaidāmadikkuṃjaraśrīḥ||
    nānādhutyāgapekṣasarabhasarabhasakṣepagatyā dhunānā
    nādāśaktāraṇatrāviralaviralavitrāṇasaktā sanādā|
    nādhāvatsādipakṣebharasarasarabhakṣepaditsāvadhānā|¦_
    nāhasaktarugbhīruriktā sahānā|
    tāvac ca śaṃbhubhṛkuṭī nibhṛtaikasaṃkhyā|
    saṃgrāmakānanakarālatamālavallyā|
    cāmuṃḍayā vikaṭavikramasiṃdhuvīśyā
    prāptādhi dai_tyadalano padhi ko 'pi kopaḥ|
    vidalitadānavasārthabhayaśuṣkakarīṃdraṭākadānavasārthaṃ|
    cakre 'ndhitāndhaṃ kabalaṃ tayā samīkaṃ yasya bahukavalaṃ||
    caṃḍīdorddaṃḍacaṃḍaprasarasarabhasottaṃbhitāstraprabaṃdhaḥ|
    vyāpārāpārasīdaddititanutanujānekasaṃkīrṇṇamadhyā|
    jajñā sā tat_ kṣaṇena kṣatajanadanadīmagnasūdvignalagna-
    prāṃśustaṃberamāśvā samaravasumatī krīḍanaḥ kālarā_tryāḥ||
    sārāviṣṭābhimānā janitatarunijakrodhadīprādharāsā
    sārāvaprāsisūrāharaṇaraṇarahaḥ svarggakanyā vilāsā|
    sānovinyāyataśrīranamamamanaraprā¦_tayuktā samāsā
    sāmāsaktā yudāsīdamataśatamadacchedavṛṣṭāvarāsā|
    ratnādrau caṃḍikāyā vikaṭakarikaṭāṭṭālakuṭṭākakoṭi-
    truṭyaṭṭaṃkāriṭaṃkaḥkrakacakarikarā꣹rāvagurvvī raṇorvvī|
    preṃkhatkhaḍgāgrakṛttaprakaṭabhaṭaśiraḥ pīvaraskaṃdhacakra-
    krīḍānṛtyan_ kabaṃdhakramavidhuradhurāvāribaṃdhārudābhūt||¦_

    cha ||

    iti haravijaye mahākāvye ṣaṭ_catvāriṃśaḥ sargaḥ||