[Stein 187]

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

|| ||śrīgaṇeśāya namaḥ||

avalokya dānavacamūpatīnatho vimukhānraṇādgiriśamārgaṇārditān_
smitadīdhitisphuritagaṇḍamaṇḍalo nijagāda daityapatir ittham ūrjitam_||1||
tasyotsisāhayiṣato dviṣatāṃ vadhāya
saṃrambhino ditisutānsamarānparācaḥ|
vaktrād anabhyavahṛto pi vinirjagāma
sāndras sudhaugha iva dantamarīcirāśiḥ||2||
he daityāẖ katham abhimānaśālino vyārugṇāhavarasam āśu vipravantaḥ|
nekṣadhve pṛthunijavaṃśavaijayantīm ākṣiptāṃ dhavalaruciṃ pareṇa kīrtim_||3||
senā vilokayati jihmamasau sahāsram
āyodhanāt sapadi vaḫ prapalāyamānām_
śūlāyudhena kṛtasannidhir apy abhīkṣṇam
ārādakhaṇḍaparaśūracitāñcitaśrīḥ||4||
analpapakṣaprasaraṃ patadbhir vipakṣanārācapetaṅgacakraiḥ|
samiddhatāṃ sandadhatī kathaṃ vo nirvāpitā dīpaśikheva śaktiḥ||5||
kalmāṣitāṃsaśikharair bhujamaṇḍalīṣu
ratnāṅgadaiẖ kim iva śaṃsata bhārabhūtaiḥ|
etā bhavantu raṇanirvaravairivarga-
dordaṇḍadarpadalanojjvalamaṇḍanā vaḥ||6||
kālarātribhujasaṃhatīrimāḥ pretanāthapurapaddhatīrgadāḥ|
bibhrato pi bhayakātarekṣaṇaṃ na hriyaṃ vrajata kim parāṅmukhāḥ||7||
laghīyasāpi dviṣato bhayena hatatrapaṃ vidravatām idānīm_|
na mudgara bhānti kṛtāntaharmyastambhā amī pāṇitalasthitā vaḥ||8||
notpādayet katham apekṣitadurvipakṣa-
helānikārakaluṣā virasatvam ittham_
uddhūyamānadhavalāñchitacāmaraughā
tadduẖkhasaṃbhṛtajanādhavaleva lakṣmīḥ||9||
helānipātahatasaṃhatahastihasta-
hetis saheta sahasānilaLvelyamānāḥ|
siṃhās saṭā api kathaṃ gururoṣagāḍha-
gambhīragarjitaninādaditaśailakuñjaḥ||10||
arātiśastravraṇarohaka|rmaṇe vadhūjanasyārpayatāṃ cirāya vaḥ|
saruñji pṛṣṭhāni bhaviṣyati sphuṭaṃ virūḍhalajjābharamantharaṃ manaḥ||11||
hetivraṇābharaṇaśūnyaviśaṅkaṭāṃsa-
kūṭāḥ kathaṃ nu bhavatāṃ bata bāhudaṇḍāḥ|
gaṇḍopadhānapadavīṃ dayitājanasya
nītā bhaveyur adhunā bahumānapātram_||12||
prāyeṇa kāryakaraṇaṃ prativisphuranti
tejasvino na bahusādhanasavyapekṣāḥ|
lokān vinirdahati saptabhir eva sapta
saṃhārakālamudito dahanaḥ śikhābhiḥ||13||
kṣataujasām api ripuṇālaghīyasā palāyanonmukhamanasāmito dhunā|
karāśrayā nijakiraṇacchalena vaḥ samudvamantyayaśa ivāsiyaṣṭayaḥ||14||
kliṣṭaṃ malena na kadācid adehabaddham
ābandhyatādirahita spṛhaṇīyarūpam_
nirvyājamāhur iha bhūṣaṇamāryavṛttāś
śauryapratāpajanitaṃ yaśa eva puṃsaḥ||15||
tāvad vrajanti gurutāṃ yaśasaiva yāvad
adhyāsitā himavipāṇḍurucā mahāntāḥ|
lūnaṃ vikāsikusumaṃ ca śikhāgrabhāgāt
kasyādaro bhavati śaṃśata tasya vṛnte||16||
ścyotatpraphultanavacūtasugandhidāna-
gaṇḍālimaṇḍalasadiṇḍimaḍambarebhyaḥ|
stamberamebhya iva kesariṇāṃ na bhītis
sambhāvyate trabhavatāṃ bhavatāṃ ripubhyaḥ||17||
helānirastapavanā gurusamprahāra-
jṛmbhā mahāsurabhaṭāḫ paṭutāṃ vrajantī|
nūnaṃ samīkabhuvi śītalatāṃ karoti
phūtkeva vaktravisṛtoṣmajuṣāṃ dviṣāṃ vaḥ||18||
na prāpnuvanti hi parāṅmukhatāmudāra-
sattvā ripāṃ raṇamukheṣv api hanyamānāḥ|
dahyanta eva jaladher vaḍavānalena
tasya vrajanty abhimukhaṃ ca taraṅgabhaṅgāḥ||19||
pratyakṣameva bhavatām avirugṇamaurvī-
śākhākṛtāspadavicittrapatattricakrāḥ|
kodaṇḍatālataravo py adhunā diśanti
yacchrīphalaṃ ripujanasya mahādbhutaṃ tat_||20||
niśitam āyudham añjalisaṃpuṭaḫ pulaka eva bhiyā ca tanucchadaḥ|
nanu bhavajjayasādhanam āhave praṇatireva śirastram iha dviṣām_||21||
kaṇṭhe bhiyā vinihataḥ karavāla eva
kaṇṭhatratām upagataś śataśas surāṇām_|
ālokyatāṃ bhaṭajanena sahastatāla-
hāsasphuraddaśanadīdhitimaṇḍalena||22||
pṛthvī varāhavapuṣā khagaketanena
yottambhitā phaṇiniketanataẖ kathaṃcit_|
sā tarjanītulitavistṛtasanniveśā
śakyaṃ vidhātum abhivelabhavair bhavadbhiḥ||23||
viśliṣṭadīrghabhujagāridhipabhogabandha-
diṅmaṇḍalābhimukhadhāvadanargalāsyām_|
śaktā Lstha kartum avarugṇakhalīnapāśa-
bhītāruṇāṃ taraṇikūvariṇo pi saṃsthām_||24||
vakṣassthalīvigalitair ghanagharmavāri-
leśais samīkajanitair nabhasi sthitānām_|
śakyaṃ kṣaṇān makaramandiraghasmaro pi
jvālākulaś śamayituṃ vaḍavānalo vaḥ||25||
tejasvino timahataḥ kvacanāpi nūnaṃ
tīkṣṇe mṛdau ca na vihanyata eva śaktiḥ|
utthāya nāganagarādvaḍavāgninaiva
sārdhaṃ vinirdahati sindhupatiṃ kṣayāgniḥ||26||
jvālākalāpakavalīkṛtakūrmaketu-
maurvaṃ kila jvalanamūrujamāhurāryāḥ|
dagdhārikānanam amuṃ tu raṇaughaśūra-
kopānalaprabhavameva viśālasattvāḥ||27||
saṅkhyānaśūnyam adhisaṅkhyam akhaṇḍavṛtti
dhairyaṃ parāmṛśati yo bhavatām idānīm_|
ākāśam utkhanati nūnam asāvakhinna-
cetā nakhāṭanikhanitramukhena sadyaḥ||28||
dīptārdhacandrakarikarṇaparaśvadhāgra-
tadviṣākṛtamataṅgajadantadaṇḍe|
avyāhatatrividhapātakṛtātmayodha-
siṃhānukarṣavinipātitatomaraughe||29||
cetoharāñcitaviviktadhanur vikalpa-
śikṣāviśeṣaśucisauṣṭhavadhanvicakre|
nānāprakāraphalapuṣpapalāśakalpa-
saṅkalpitapracurasundarabhiṇḍipāle||30||
suśliṣṭamuṣṭiviniveśasukhāgrahāśri-
sampannabarhiṇapatatriṇi digdhaśaṅkau|
ākarṣasauṣṭhavasuniṣṭhuravītaniṣṭha-
ṭāṅkāracaṇḍaguṇanartitacāpacakre||31||
duẖkhaṃ na kiñcid aparaṃ puruṣatvahāner
yuddhe mudhā samudayo tra camūcarāṇām_|
mārgo yam eva bhavatāṃ nanu śāntihetur
yo rer jayaśriya iha kriyate varodhaḥ||32||
tejasvino na khalu kācid apīha śaktir
āpnoti kāryakaraṇe kvacanopaghātam_
ekāpi sāsti na śikhā vaḍavānalasya
yā nirdahaty avaśam eva na sindhutoyam_||33||
prāptāmadhiprahanamañcitadohadatvaṃ
senāṃ vidhāya surabhartur anuttamāṅgām_
prājyaṃ yaśaḥ pibatu vo bhaṭacakravālam
avyāhataṃ paya ivendumarīcigauram_||34||
ete ta eva nijakuṅkumapaṅkapiṅga-
saṅgrāmarāgavilasat pulakās sthitā vaḥ|
adyāpi kampitapitāmahapuṇḍarīka-
saṃśaktakesaraśikhā iva bāhudaṇḍāḥ||35||
saṅgrāmakānanatamālalatāvaliṣu
senākalindatanayājalaveṇikāsu|
saṃ|vartakālarajanīṣu bhayānakāsu
nistriṃśayaṣṭiṣu kathaṃ bhavatām anāsthā||36||
abhyāgamān maraṇasambhramataẖ kilāśu
yūyaṃ parāyanaparāyaṇatām upetāḥ|
taccoṣmaṇā Lvirahitaiḫ pratipannam eva
yuṣmābhir ity apunar uktam idaṃ kurudhvam_||37||
saṅgrāmād aribhayaviplutaḫ prapañco nirhrīkā nanu viṣamīkurudhvam etām_
vistīrṇāṃ kim iti mudhā kṛtāntalīlāvāhyālīmasurabhaṭā lalāṭabhittim_||38
śaureḫ padātaya ime raṇamūrdhni valgu-
vyāvalgitaiẖ kim iti vo na rujanti tejaḥ|
tīkṣṇ❝ḥvihagādhipakaṅkavaktra-
līloddhṛtāsuraparābhavaśalyakalyāḥ||39||
līlāgṛhītakuṭilendukalā kuśāgra-
saṃruddhakumbhataṭadiggajavāhikābhiḥ|
ākampitatribhuvanā tarasā vihāra-
helā surais sabhayavismayam īkṣitā vaḥ||40||
helāvinirdhutarajas sumanaḫpratāna-
paryākulākulaśilīmukhacakravāle|
saṅgrāmakānanatale tra bhavadbhir eva
bhagnā gadāśu haricandanaśākhivallī||41||
ullāsi dūrataram askhalitatvam āptam
ullaṅghitākhilajagatpratibandhaśūnyam_|
ślāghyaṃ durāvaratayā bhujaśālināṃ hi
pūrvaṃ yaśastadanu visphuratīha tejaḥ||42||
avarugṇakambumaṇihāramekhalaṃ nakhakoṭipāṭitakapolamaṇḍalam_
patināśaduẖkham acirād vijṛmbhatāṃ suratāyamānamasurāriyoṣitām_||43||
avaśyam āyodhanamūrdhni dhūrjaṭer mayā jitasya pramathapramāthinā|
dhvajāgrasaṃvellitakṛṣṇacāmarā vimuktakeśīva purī vibhāvyate||44||
patatyamandakaraghātavimūḍharakta-
śyāmacchavi stanayugaṃ mayi baddhakope|
śatrustriyāḫ parijano na cirātpinaddha-
vyālīnakañcukamivāhitadīnadṛṣṭiḥ||45||
ānandaśūnyahṛdayatvam upeyuṣīṇām
īrṣyāparigrahavinākṛtamānasānām_
viṣyandatāmaniśamārtijam eva bāṣpa-
toyaṃ bhaṭā bhavadarātinitambinīnām_||46||
śobhābhaṅgādhānakṛdvo mahārghe yeyaṃ śliṣṭā śyāmikā śauryaratne|
saṅgrāmaurvīvidravākhyā kṛpāṇaṃ preṅkhaddhārāvāribhiḥ kṣālyatāṃ sā||47||
yāvan na saṃyugayugāntasahasraraśmir
eṣo stam eti karavālakaraiḥ karālaḥ|
tāvad bhirayaśastimirair aruddha
ullaṅghyatāṃ laghutaraṃ raṇaśauṇḍamārgaḥ||48||
vidhyanty aṅgam amūryathā smitaruco muktā raṇaprekṣakair
naivaṃ patriparamparāẖ kaṭuraṇatkodaṇḍaṣaṇḍacyutāḥ|
samprastauty ayaśo yathā ca nitarāmandhaṃ tamaś cakṣuṣor
naivaṃ vājikhurāgrakhaṇḍitaraṇakṣoṇīsamutthaṃ rajaḥ||49||
vārtābhaṅgaḫ prathayati yathā mūrchanām indriyāṇāṃ
sāndro py evaṃ na khalu subhaṭaprerito strapraLhāraḥ|
tyaktāḫ prāṇair bhṛśam aśucitāṃ naivamāyānti kāyā
yadvad vrīḍāṃ guṇamaṇikhaniṃ laṅghayanto laghīyaḥ||50||
ādyāpetāsu gandhadviradakulanagāddaṇḍagaṇḍopalebhyo
niryāntīṣu pralīnabhramaraśitisarojanmaṣaṇḍāsvakhaṇḍam_
dānāmbhonimnagāsu prakaṭitavikaṭāsaktayo vaẖ kṛpāṇāẖ
kurvan tūdvṛttakṛṣṇoragakulavalanāḍambarāṇāṃ viḍambam_||51||
ity utsāhasamṛddhisāgarapayaḫ pālīmṛgāṅgaprabhāṃ
krūrāmarśakṛṣānudīpanadaśākalpāntavātāvalīm_
śrutvā daityapateḫ parākramaguṇodārāgryagurvīṃ giraṃ
te bhūyo py asurās surāhavavipaddīkṣāsu dākṣyaṃ dadhuḥ||52||
glānigrastagajaṃ jitograturagaṃ sīdatpadātivrajaṃ
mandasyandanacāramasrasaritāṃ pūraiḫ paraṃ plāvitam_|
māyākovidadaityamuṣṭinipatat svarvāsisarvāyudhaṃ
yodhair daityapater akāri karuṇāsvādānabhijñair mṛdham_||53||
krandat saṅkrandanānāṃ pramathamathanakṛnmattadaityādhipānāṃ
vidrāṇairāvaṇānām aśaraṇavaruṇārabdhadiksaṅgrahāṇām_|
glānigrāhigrahāṇāṃ gahanaraṇadharāniścaratkhecarāṇāṃ
sainyaṃ dainyāt suṇām aniśam aśaraṇaṃ śatrucakreṇa cakre||54||
pīlūnāṃ khaḍgalūnair bahu bahumakaraiẖ kīrṇam antaẖkaraughair
vāhānāṃ śastraghātasthapuṭitavapuṣāṃ nakravadvyāptam aṅgaiḥ|
labdhāsthais sthūlamatsyair iva hatapatitair yuddhabhājāṃ bhujaughair
asrasrotasvinīnām ajani kulamathākuṇṭhakaṃ kaṇṭhadaghnam_||55||
udbhūteṣu kabandhakaṇṭhakuharāmbhogādbhareṇāsṛjām
utpīḍeṣv atha padmarāgamusulasthūlākṛtispardhiṣu|
bibhrāṇā bhramivibhramaṃ bhṛtamahāyūthā vihaṅgāvalī
līlollāsitakālarātripṛthulacchattrākṛtiṃ prākarot_||56||
kravyāśiniṣkuṣitakuñjarakukṣikūpa-
nirmagnanindayadatanūdbhavaviddhasiddham_
digdantikumbhataṭadagnabhaṭāsrakulyā-
garbhabruḍadvibudhamāhavavartma jajñe||57||
itthaṃ nirmāthi daityādhipadhutavibudhānīkinīkinīnaikatapāta-
prāptaprauḍhovasādānatasuraśikharikliṣṭaratnāṅgaśṛṅge|
jāte durjātajanmajvaravidhuragaṇagrāmakāme prakārama'
saṅgrāme tyugram ugrālikabhuvi bhṛkuṭī kūṭabandhaṃ babandha||58||

iti haravijaye mahākāvye subhaṭasaṃndīpanaṃ nāma pañcacatvāriṃśas sargaḥ||