Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [floral] || cha ||

    avalokya dānavacamūpatīnatho vimukhānraṇādgiviṣamārgaṇāhatāṃ|
    smitadravitacchuritagaṃḍamaṃḍalo nijagāda daityapatir ittham ūrjitaṃ|
    tasyotsisāhayiṣato dviṣatāṃ vadhāya
    so raṃbhino ditisutān_ samarātparādhaḥ|
    vaktrād anabhyavahito 'pi vinirjagāma
    sāṃdrā sudhaugha iva daṃta¦_marīcirāśiḥ||
    he daityāḥ katham abhisālino 'pi vyārugṇāhavarasam āśu vidravamtaḥ|
    nekṣadhve pṛthunijavaṃśāvaijayaṃtī|m ākṣipyā śucalaruciṃ pareṇa_ kīrttim|
    senāṃ vilokayati jihmam asau mahāṃsam
    āyodhanāḥ sapadi vaḥ prapalāyamānāṃ|
    śūlāyudhena kṛtasanniviramy abhīkṣṇam
    ārādakhaṃḍaparasūracitāṃcita¦śrīḥ||
    analpapakṣaprasarapatadbhir vvipakṣanārācapaṃtagacakraiḥ|
    samiddhato saṃdadhatī kathaṃ vo nirvvāpitā dīpaśikheva śaktiḥ|
    kalpāsitāṃsaśikharair bhujamaṃ¦_ḍalīṣu
    ratnāṃgadaiḥ kim avasaṃśata bhārabhūtaiḥ|
    etā bhavaṃtu raṇanirbharavairivarga-
    dorddaṃḍadaṇḍadalanojjvalamaṃḍanā vaḥ||
    kālarātribhujasaṃhatīrimā pretanā¦_thapunapaddhatīrgadāḥ|
    bibhrato 'pi bhayakātarekṣaṇaṃ na niyaṃ vrajata kiṃ parāṅmukhāḥ|| ꣹
    L꣹ laghīyaso 'pi dviṣato bhayena_ tatra trapaṃ vidravatā tadānīṃ|
    na mudgarā bhāṃti kṛtāṃtaharmyastaṃbhā amī pāṇitalasthitā vaḥ||
    notpādayet katham upekṣitadurvvipakṣa-
    helānikārakaluṣā virasatvam i¦_tthaṃ|
    uddhūyamānadhavalāṃcitamāmaraughā
    tadduḥkhasāvṛtijarādhavaleva lakṣmīḥ||
    helānipātahatasaṃhatahastihasti-
    hetiḥ saheta sahasānilavellyamānāḥ|
    siṃhaḥ saṭā api kathaṃ gururoṣagāḍha-
    gaṃbhīratarjitanināditaśailakuṃjaḥ||
    arātiśastravraṇarohakarmmaṇe vadhūjanasyārppayatā cirāya vaḥ|
    saṃruṃji pṛṣṭāni bhaviṣyati sphuṭaṃ virūḍhalajjā_bharamaṃtharaṃ manaḥ|
    hetivraṇābharaṇaśūnyaviṣaṃkaṭāṃśa-
    kūṭāḥ kathaṃ nu bhavatā bata bāhudaṃḍāḥ|
    gaṃḍopadhānapadavīṃ dayitājanasya
    nītā bhaveyur adhunā bahumānapa¦_traṃ|
    prāyeṇa kāryakaraṇaṃ prativisphuraṃti
    tejasvino na bahusādhanasavyapekṣāḥ|
    lokān_ vinirdahati saptabhir eva sapta
    saṃhārakālamudito dahanaḥ śikhābhiḥ||
    kṣataujasām api ripunālaghīyasā palāyamānonmukhamānasāmito 'dhun_ā|
    karāśrayā nijakaraṇacchalena vaḥ samudvamaṃtyayaśa ivāsiyaṣṭayaḥ||
    kliṣṭaṃ malena na kadācid ahehaba¦_ddham
    ābaṃdhyatācirahitaspṛhanīyaṃ|
    nirvyājamāhur iha bhūṣaṇam āryavṛttā
    sauryaḥ pratāpajanitaṃ yaśa eva puṃsaḥ||
    tāvad vrajaṃti gurutāṃ yaśasaiva yāvad
    adhyāsitā_ hihimapāṃḍurucā mahāṃtaḥ|
    lūnaṃ vikāsikusumaṃ ca śikhāgrabhāgāṃ
    kasyādaro bhavati saṃsata tasya vṛtte||
    ścyotat_ praphullanavacūtasugaṃdhidāna-
    gaṃḍālimaṃḍalasadiṃḍimataṃbarebhyaḥ|
    staṃberamebhya iva keśariṇā na bhītiḥ
    saṃbhāvyate 'tra bhavatāṃ bhavatām aribhyaḥ||
    helānirastatapanā gurusaṃprahāra-
    jṛṃbhā mahāṃtasubhaṭāḥ prahatāṃ vrajaṃtī|
    nūnaṃ samīka_bhava sītatalā karoti
    phūtkeva vaktravisṛtoṣmajuṣā dviṣā vaḥ||
    na prāpnuvaṃti hi parāṅmukhatānudāra-
    satvā ripo raṇamukheṣv api hanyamānāḥ|
    dahyaṃta eva jala_dher vvaḍavānalena
    tasya vrajaṃty abhimukhaṃ ca taraṃgabhaṃgāḥ|
    pratyakṣameva bhavatām api rugṇamaurvvī-
    śākhākṛtāspadavicitrapatatricakrāḥ||
    kodaṃḍatālataravo 'py adhunā diśāṃti
    yacchrīphalaṃ ripujanasya mahādbhutaṃ tat||
    niśitam āyudham aṃjalisaṃpuṭaḥ pulaka eva bhiyā na tanucchadaḥ|
    nanu bhavajjayasādhanam āhave praṇatareva śirastam iha dviṣāṃ||
    kaṃṭhe_ bhiyā vinihitaḥ karavāla eva
    kaṃṭhabhratām upagataḥ sasurā surāṇāṃ|
    ālokyatāṃ bhajadanena sahastatāla-
    hāsasphuraddaśanadīdhitimaṃḍalena||
    pṛthvī va¦_rāhavapuṣā khagaketanena
    yottaṃbhitā phaṇaniketanatat_ kathaṃcit|
    mā tarjanīkalibhavismṛtiasaṃniveśā
    śakyaṃ vidhātum ativelabalair bhavadbhiḥ||
    viśliṣṭarūpabhu꣹jagādhipabhogabaṃdha-
    digmaṃḍalābhimukhavāvadanargalāśvaṃ|
    śaktāḥ stha karbhuvanāvarugṇakhalī¦_napāśa-
    bhītāruṇāṃ taraṇikūvariṇo 'pi saṃsthāṃ||
    vakṣaḥsthalīvigalitair ghanagharmmavāri-
    leśaiḥ samīkajanitair nabhasi sthitānāṃ|
    satyaṃ kṣaṇāt makarimaṃ¦_diraghasmaro 'pi ꣹
    Ljvālākulaḥ samayituṃ vaḍavānalo vaḥ|
    tejasvino 'timahataḥ kvacanāpi nūnaṃ
    tīkṣṇaṃ mṛdo ca na vihanyata eva śaktiḥ||
    utthāya nāganagarādvaḍavāgninaiva
    sārdraṃ vinirdahati_ siṃdhupatiṃ kṣayāgniḥ||
    jvālākalāpakavalīkṛtakūrmmaketu-
    maurvvan_ kila jvalanamūrujamāhurāryāḥ|
    dagdhārikānanamumur tu raṇoghaśūra-
    kopānalapra_bhavameva viśālasatvāḥ||
    saṃkhyānaśūnyam adhisaṃkhyam akhaṃḍavṛtti
    dhairyaṃ parāmṛsato bhavatām idānīṃ||
    ākāśam utkhanati nūnam asāvakhinna-
    detā nakhāṭanikhanitramukhena sadyaḥ||
    dīptārddhacaṃdrakarikarṇṇamadhaśvavāgra-
    pātadvidhākṛtamataṃgajadaṃtadaṃḍe|
    adhyāyatatrividhapātakṛtātpayova-
    siṃhānukarṣavinipātitatomaraughaḥ||
    cetoharāṃ¦_citaviviktadhanur vvikalpa-
    śikṣāviśeṣaśucimauṣṭhavabaṃdhicakre|
    nānāprakāraphalapuṣpapalāśakalpa-
    saṃkalpitapracurasuṃdarabhiṃḍapāle||
    suśliṣṭamu¦_ṣṭiviniveśasukhāgrahāśri-
    saṃpannabarhiṇapatatriṇi digdhaśaṃkau|
    ākarṣasauṣṭhavasuniṣṭhuravītaniṣṭha-
    dāṃkāracaṃḍaguṇanarttitacāpacakre||
    duḥkhaṃ na kiṃcid aparaṃ puruṣatvahāner
    yuddhe muvā samudayo 'tra camūcarāṇāṃ||
    mārśo 'yam eva bhavatā nanu śāṃtihetur
    yo 'rer jayaśriya iṣu kriyato 'varodhaḥ||
    tejasvino na khalu kācid apīha śaktiḥ
    prā¦_pnoti kāryakaraṇe kvacanovaghātaṃ|
    ekāpi śāsti na śikhā vaḍavānalasya
    jātir dahaty anisameva na siṃdhuto 'yam||
    prāptāvipradhanamaṃcitadohadatvaṃ
    senāṃ vidhāya¦_ surabhartur anuttamāṃgāṃ|
    prājyaṃ yaśaḥ pibatu vo bhaṭacakravālam
    adhyāhataṃ yaśa iveṃdumarīcigauraṃ||
    ete ta eva navakuṃkumapaṃkapiṃga-
    saṃgrāmarāgavikasat_ pulakā sthitā vaḥ||
    adyāpi kaṃpitapitāmahapuṃḍarīka-
    saṃsaktakeśaraśikhā iva bāhudaṃḍāḥ|
    saṃgrāmakānanatamālalatāvaliṣu
    senākaliṃdatanayājalaveṇikāsu|
    saṃvarttakālara¦_janīṣu bhayānakāsu
    nistriṃśayaṣṭiṣu kathaṃ bhavatāmanāsthāḥ||
    abhyāgamarmaraṇasaṃbhavatām anāsthāḥ
    yūyaṃ palāyanaparāyanatām upetāḥ|
    taccoṣmaṇā virahi_taiḥ pratipannam eva
    yuṣmābhinityapunaruktam idaṃ kurudhvaṃ||
    saṃgrāmad aribhayaviplutāḥ parāṃcanihrīkā nanu viṣamīkuruṣvam etān|
    vistīrṇṇāṃ kim iti mupā kṛtāṃtalīlā꣹vākyālīmasurabhaṭā lalāṭabhittiṃ||
    saureḥ padātaya ime raṇamūrddhni valgu-
    vyāvalgitaiḥ kim ita vo na rujaṃti tejaḥ|
    tīkṣṇāgratuṃḍavihagā¦_dhipakaṃkavaktra-
    līloddhṛtāsuraparābhavaśalyakalpāḥ||
    līlāgṛhītakuṭileṃdukalāṃ kuśāgra-
    saṃruddhakuṃbhataṭadiggajavāhikābhiḥ|
    ākaṃpitatribhu¦_vanā tarasā vihāra-
    helā suraiḥ sabhayavismayam īkṣitā vaḥ||
    helāniraṃtararajaḥ sumanaḥpratāpa-
    paryākulātulaśilīmukhacakravāle|
    saṃgrāmakānanatale 'tra bha꣹vadbhir eva
    bha_gnā gadāsu haricaṃdanaśākhivallī||
    ullāsi dūtataram askhalitatvam āptam
    ullaṃghitākhilajagatpratibaddhaśūnyaṃ|
    ślāghyaṃ durāvaratayā bhujaśālināṃ hi_
    pūrvvaṃ yaśastadanu visphuratīha tejaḥ|| ꣹
    Lvarugṇakaṃbumaṇihāramekhalar nakhakoṭipāṭitakapolamaṃḍalaṃ|
    patināsaduḥkham acirād vijṛṃbhatāṃ suratāmayānamasurāriyoṣitāṃ||
    avaśyam āyodhanamūrddhni dhūrjaṭe_r mmayā jitasya prathamaṃ pramāthinā||
    dhvajāgrasaṃvellitakṛṣṇacāmarā vimuktakeśeva purīr vibhāvyate|
    paśyaty amardakaraghātavimūḍharaktā-
    śyāmacchavi stanayu_gaṃ mayi baṃdhukope|
    śatrūstriyāḥ parijano na cirāt pinaddhir
    vyālīnakaṃcukam ivāhitadīnadṛṣṭiḥ|| ꣹
    ānaṃdasūnyahṛdayatvam upeyuṣīṇāṃ
    mīrṣyāparigrahavinākṛtamānasānāṃ|
    viṣyaṃdatāmaniṣamārttijam eva bāṣpa-
    toyaṃ bhaṭā bhavadarārinitaṃbinīnāṃ||
    śobhābhaṃgādhākṛt__rd vo mahārghe ye yeyaṃ śliṣṭā śyāmikā śauryaratne|
    saṃgrāmorvvīvidravākhya kṛpāṇapreṃkhaddhārāvāribhiḥ kṣālyatāṃ śā||
    yāvan na yugayugāṃtasahasrarasmi_-
    rekho 'stam iti karavālakaraiḥ| karālāḥ|
    tāvad bhavadbhirayasastimirair aruddhā
    ullaṃkhyatāraghutaraṃ raṇaśauṃḍamārgaḥ|
    vidhyāty aṃgam asūryavāśmitaruco muktā¦ruṇaprekṣakaiḥ|
    naivaṃ patriparasparāḥ kaṭukātkodaṃḍakhaṃḍacyutāḥ|
    saṃprastoty ayaso yathā va nitarāmandhaṃ taścakṣuṣon
    naivaṃ vājikhurāgrakhaṃḍitaraṇakṣoṇīsamutthaṃ rajaḥ||_
    vārttābhaṃgaḥ prathayati yathā mūrcchanām iṃdriyāṇāṃ
    sāṃdro 'py evaṃ na khalu subhaṭaprerito 'straprahāraḥ|
    tyaktāḥ prāṇai bhṛṣar tanucitāṃ naivamāyāṃti kāyā
    yadvad vrīḍā¦_ṅ guṇamaṇikhani| laṃghayaṃto laghīyaḥ||
    ādyāpyetāsu gaṃdhadviradakulanagodaṃḍagaṃḍāpalebhyo
    niryāṃtīṣu palīnabhramaṇasitisarojanmakhaṃḍāsvakhaṃḍaṃ|
    nāṃbhonimnagāsu prakaṭitavikaṭāśaktayodhaḥ kṛpāṇāḥ|
    kurvvan_ bhūdvṛttakṛṣṇoragakulanalanāḍaṃbarāṇāṃ viḍaṃbaṃ||
    ity utsāhasamṛddhasāgarapayaḥ pālīmṛ¦_gāṃkaprabhāḥ
    krūrāmarṣakṛṣānudīpanadaśākalpāṃtavātāvalīṃ|
    śrutvā daityapateḥ parākramasunodārāgrakurvvīṅ giraṃ
    te bhūyo 'py asurāḥ surāvahavipaddīkṣaā_su tākṣī madhuḥ||
    glānigrastajitaṃ jitograturagaṃ sīdatpadātivrajaṃ
    maṃdasyaṃdanacāramasrasaritāṃ pūraiḥ pariplāvitaṃ|
    māyākovidadaityadaṣṭanipatat_ svarvvāsisarvvāyudhaṃ|
    yodhair ninyupater akāri karuṇāḥ svādānabhijñair mṛdhaṃ||
    kraṃdan_ saṃkraṃdanānāṃ prathamamathasakṛnmattadaityādhipānāṃ
    vidrāṇairāvaṇānām aśa_raṇavaruṇāradhvaditsaṃgrahāṇāṃ|
    glānigrāhigrahāṇāṃ gahanavaraniścaraṃ khecarāṇāṃ
    sainya daityān_ surāṇām aniśam asaraṇaṃ śatrucakreṇa cakre||
    pīlū_nāṃ gaṃḍalūnair bbahu bahumakaraiḥ kīrṇṇam aṃtaḥkaraughaiḥ|
    vāhānāṃ śastraghātasthapuṭitavapuṣāṃ nakravadvyāptam aṃgair
    labdhāsthaiḥ sthūlamatsyair iva hatapati¦tir yuddhabhājāṃ bhujaughair
    asrasrotasvinīnām ajani kulamathākuṃṭhakaṃ kaṃṭhadoghnaṃ||
    udbhūteṣu kabaṃdhakaṃṭhakuharābhāgādbhareṇāsṛjām
    utpīḍeṣv atha padmarāgamu¦_salasthūlākṛtisparddhiṣu|
    bibhrāṇā bhramivibhramaṃ bhṛtamahāyūṣā vihaṃgāvalī
    lolālāsitakālarātripṛthulacchatrākṛtiṃ prākarot||
    kravyāṣi¦_niḥkusitakuṃjarakukṣikūpa-
    nirmmagnanair dayadanūdbhavasiddhasiddhaṃ|
    digdaṃtikuṃbhe taṭadaghnabhaṭāśratulyā-
    garbhapruḍadvibudhamāhavadharmma rājñe||¦
    Litthaṃ nirmmāthi daityādhipadhutavibudhānīkinīnaikapāta-
    prāṃtaprauḍhavasādānatasurasukharikliṣṭaratnāṃgasṛṃgaiḥ|
    jāte durjatajanmajvaravidhuragaṇagrāmakā¦_se prakāmaṃ
    saṃgrāme 'tyugram ugrālikabhuvi bhṛkuṭi kūṭabaṃdhaṃ babaṃdha||

    cha ||

    śrībālabṛhaspatyanujīvino vāgīśvarāṃkaratnākarakṛto haravijaye ma_hākāvye subhaṭasaṃdīpano nāma paṃcacatvāriṃśaḥ sargaḥ||