Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [floral] || cha ||

    teṣāṃ kriyāphalagatāṃ raṇamūrddhni siddhim
    āvāṃcchatām avanirargalaceṣṭitānāṃ|
    uttasthurapratimatatpratibaṃdhahetu¦-
    ꣹bhūtā vināyakagaṇā iva mattanā¦_gāḥ||
    yodhaṃ nihaṃtim arim utpatitaṃ viṣāṇa-
    daṃḍapraticaraṇaṃ kariṇaḥ sakhaḍgaṃ|
    ānaṃdasiddhijanatotpalanāmacakre-
    dīrghotkaṭaiḥ suravadhūś ca kaṭākṣamokṣai_ḥ||
    ādīpitātkulisakarkasadaṃtadaṃḍa-
    saṃghaṭṭayena śikhinotpatatā śarālī|
    lagnaṃ dṛḍhadviradakuṃbhataṭe rarāja
    dāvāgnisaṃhatir ivāṃjanaśailaśṛṃgaḥ||
    reje gajeṃdraguru¦꣹saṃgaraghaṭyamāna-
    daṃtāgrakośakaṭakaiḥ kṣatajokṣitaiḥ kṣmā|
    suprāptakṛtyaśataśokakṛṣāmarastrī-
    velladbhu_jāgalitakāṃcanakaṃbuśobhaiḥ||
    valgapravīravinipātitakhaḍgayaṣṭi-
    dhārānikṛttakaranirgataraktavarttiḥ|
    dhātucchaṭāruṇitanirjharavāripūra-
    saṃcāralagnagirivibhra¦꣹mam āpa nāgaḥ||
    ¯¯¯maṃḍalitakārmukamuktahema-
    nārānarājivikarālaśirāḥ karīṃdruḥ|
    dadhre taṭāṃtaritatigmakarordhvaraśmi-
    rekhāvakīrṇṇaśirasoda¦Ldayaśobhāṃ||
    āghrātum anyakarimaṃḍaladānagaṃdha-
    mūrdvīkṛtānukaralāṃgala eka eva|
    ¯¯grahāya nabhaso 'vatarītum icchor
    hastāvalaṃbanamadād iva divyanāryaḥ||
    tastāra vāra_ṇapati꣹r vvapuṣājidharmmī
    vidyāvanīvra iva jaṃgamatām upetaḥ|
    ādīrghapuṣkarakaronnatavaṃśadaṃḍa-
    raṃdhrotthitapracurasīkaranaṃdadāṃbhaḥ||
    vakṣomaṇisthitabhṛtaḥ sphuṭabiṃdukarṇṇa-
    piṃ_jūṣasandhisavalitrayakaṃṭhabhāgāḥ|
    saṃtalpalā bṛhadavagrahatāmratālu-
    haryalpamecakamukhacchavidaṃtaceṣṭāḥ||
    asrastakukṣikalaviṃkadṛṣaḥ sugaṃdhi-
    niḥśvāsa¦_biṃdukaṇa꣹karṇṇakarāgralagnāḥ|
    sasvastikasthitavibhaktavidūpakṛṣṭaṃ
    kuṃbhottamāṃgapṛthusārdrasamudgapādāḥ||
    susnigdhabiṃdunicitacchavayo vibhakta-
    niryāṇadīrghakarapuṣkarabā¦_lipucchāḥ|
    śūrā varāhajaghanā vanayugmaroma-
    sāṃdratvacon natanirāyatapakṣmakeśāḥ||
    bhagnāmaradviradam utpalasaptaparṇṇa-
    cūtātimuktakasugaṃdhi saranmadhūtthaṃ_|
    saṃvāditān nayadahargaṇamaṃjanena
    senāmataṃgajagaṇā mumucurmadāṃbhaḥ||
    māṇikyadīdhitiśikhākapiśaprakāśam
    āyodhane subhaṭahastavalāvyapāstaṃ|
    cakraṃ papāta pariṇāhi¦ni nāgatuṃga-
    bhāgastuśailasirasīva sitāstabiṃbam||
    mātaṃgakarṇṇapavanāhatakuṃbhakūṭa-
    siṃdūradhūlikapilasphuradabhrapaṃktiḥ|
    vyāpāryamānakaravālanikṛttarakta_-
    śiktaślathatvag iva dūram adṛśyata draidyau||
    abhyetya matsaravipāṭaladṛṣṭivarga-
    dulkālatā yuyudhi¯ kṛtamekapaṃkaṃ|
    dānāṃbupātaśamitonnatadaṃḍakhaṃḍa-
    saṃgha_ṭṭapāvakaśikhānikarāḥ karīṃdrāḥ||
    tārāpathaṃ gajapatiḥ pṛthukarṇṇatāla-
    nirddhūtakuṃbhataṭaśairikadhūlidigdhaiḥ|
    śārīracakra karabiṃduvivṛttavṛṃdaiḥ
    saṃdhyāruṇair nabha ivoḍugaṇaiḥ pradoṣaḥ||
    nārācabhinnakaṭakūṭavimuktarakta-
    lākṣāruṇaśravaṇacāmarabhūṣaṇebyaḥ|
    dadhre darīmukhavinirgatadāvavahni-
    jvālākalāpavikaṭāṃjanaśailaśobhāṃ_||
    cakrur gajāḥ śravaṇatālasamīradhūta-
    kuṃbhasthalaskhalitagairikareṇudigdhāḥ|
    siddhāṃganākarakuśeśayaśīryamāṇa-
    maṃdārakesaraparāgahateva vāsāḥ||_
    saudāminībhir iva khaḍgalatālavṛtta-
    raṃbhodharair iva gajaiḥ sphuṭapaṃkanīlaiḥ|
    reje śikhaṃḍibhir ivotthitapicchatāra-
    śobhādharairiśubhirājaghanānuvṛttiḥ||
    vistāradā¦mararaghotplutavīrayodha-
    bhāsvatkarālakaravālavilūnamūlaḥ|
    staṃberamasya raṇamūrddhani kālatāla-
    vṛttaśriyaṃ nipatito vidadhāra karṇṇaḥ||
    hastena śātasarakaṃpita_m uttamāṃga-
    srastacchaṭāruṇiśiroruhapallavāṃkaṃ|
    nākapraveśakurumaṃgalaratnakuṃbham
    urvvīcakāra kuruvīrajanasya nāgaḥ||
    ullāsimuktakaravīrakilo_labarhi-
    śaṃkudrumasphuritakānanacakravālaṃ|
    astādriśṛṃgamiva niṣpatadarddhacaṃdra-
    nakṣatramālam abhavat karikuṃbhapīṭhaṃ||
    hastārgalābhir acitaḥ paripīvarābhir
    āsphāliLtā sakṛdabhūt surakuṃjarāṇāṃ|
    pātālaraṃdhripatiteva vidhūtadhūli-
    jālāṃdhakārapisitākhididigdharitrīḥ||
    staṃberamo daśarakośakarālaraśmi-
    taṃtrīguṇāṃ śithilakuṃ¦¦_citapuṣpakarāgrāt|
    hastārganāmabhṛta tūryaninādahṛṣṭaṃ|
    nṛtyarkabaṃdhasamarāṃgaṇaraṃgavīṇāṃ||
    ālakṣamāṇavidhṛtāruṇatālumūlam
    uttaṃbhitāṃkuśaniruddhakarā_lakuṃbhaṃ|
    āghrāsiśuḥ pratimataṃgajadānagaṃdham
    āsīlitekṣaṇayugaṃ pṛtanāgajaughāḥ||
    gaṃḍasthalaiḥ śravaṇatālavidhūtakuṃbha-
    siṃdūradhūliparipāṭalitā madāṃbhaḥ||
    meghā iva¦ kṣatamataṃgajapakṣadaitya-
    senāvināśapiśunaṃ vavṛṣur gajeṃdrāḥ||
    sīmaṃtitāribhaṭamaṃḍalamaśvavāra-
    muktasya saṃsritasuvarṇṇagires tadānīṃ|
    lakṣmībhṛtaḥ samaramūrddhni harerace_taḥ
    cetaḥ kṣaṇād iva sudarśanadhārayārāt||
    bhūmer divaś ca pṛthukukṣipuṭāt tadānīṃ
    nirdāritā nisitaśastraśarairipetuḥ|
    valgatpadātikaravālavilūyamāṇa-
    sthūlo 'tra taṃ¦_tra iva kāṃcanakāṃpurujyāḥ||
    nānāśirastravinipātavirugṇakhaḍga-
    dhārārajaḥ kaluṣatoṣṇakaraprakāśaṃ|
    vyāpāritā yudha dhiyena gṛhītadikkam
    ālakṣyatāṃbaram api prapalāyamānaṃ||
    ātenuṣāṃ sirasidīdhitidhāmapāṃḍum
    āścaryakarmmaṭhatayā pramadoddhatānāṃ|
    saṃgrāmabhūmirasipatravanāvṛtāpi
    nākopabhogamukhahetur abhūt kaṭānāṃ||
    senāmataṃgajagaṇasya¦_ kaṭhorakuṃbha-
    bhāgāspadāsu raṇamaṃgalamālikāsu|
    preṃkhattathātramarutāastarasā nipetur
    eke śilīmukhagaṇā apare 'bhyudasyuḥ||
    cchinnāḥ kathaṃ vikṛtabhūmi¯¯_kṛtaṣṭhāḥ
    preṃkhanmayūkhanikuruṃbha¯¯prakāśāḥ|
    āsanasamīkakaṣaṇopalapaṭṭahema-
    lekhāḥ suraughagaja¯kaladhautakakṣāḥ||
    tīkṣṇārdhacaṃdraśaradāritamāhavāya-
    lakṣmīpayodharayugaṃ karikuṃbhayugmaṃ|
    uttuṃgapīvarapaliptatarāmabhīkaḥ
    tṛptena ¯¯¯¯¯¯¯kuṃkumena||
    kḷptā vadhūlamaṇidaṃḍaśikhaḥ pralagnaḥ
    ketoḥ paṭo vigalita¦_ sma samīkalakṣyāḥ|
    ahnāya taṃpaṭa iveṃdumarīcipāṃḍur
    uttuṃgapīnakarikuṃbhakucāspadaśrīḥ||
    sadamattavāraṇaviṭaṃkakarāvaśobha-
    saṃgrāmaharmyaśikhino da_dhati sma lakṣmīḥ||
    śaṃkuvrajāḥ skhalitacaṃdrakacakravāla-
    kalmāsitāṃbudaphalāsubhaṭair vvimuktāḥ||
    modyaṃ mataṃgajasaroṣavidhṛtyamāna-
    yāvacchalayāvacchalatkṣatajakuṃkumapaṃka¦carcāḥ|
    dhyātenurarcicayaciṃtya ivācareṇa
    cakreṣu kūbarigaṇasya raṇāṃgaṇorvyāḥ||
    vīkṣyāgrato nipatito yudhi nāgarājam
    uttaṃbhitaṃ samaramūrddhni radārgalābhyāṃ|
    āleo_lapuṣkarapuṭāṃjalinā śaśokaḥ
    saṃbhāvayann iva gajaḥ subhaṭair vyaloki||
    āpāṃḍuraśramaṇacāmararājahaṃsa-
    saṃgrāmasiṃdhupulinadviradādirūḍhaḥ|
    vaikuṃṭham apy¦ a_tiśayāluraṇekacakra-
    kṛttālimaṃḍalaśirāḥ śriyam āpa yodhāḥ|| ꣹
    preṃkhatkarālakarapuṣkarabiṃdujāla-
    paryucchvasaddaśanamaṃḍalacāruśobhāḥ|
    vyāpāritā yudhi bhaṭair dviṣatāṃ vadhāya
    khaḍgaṃ mataṃgajagaṇāś ca samaṃ bibhartti||
    mātaṃgakuṃbha_yugalaṃ samavarttipāda-
    pīṭhadvayākṛti niśātakṛpāṇabāhuḥ| ꣹
    Lutplutya kaścid ahitasya guruprahāra-
    mūrcchākulasya subhaṭo 'tthitaduttamāṃgaṃ|
    manyuṃtyaneṣata na saṃyati nāti darppād
    adyoṣitājihata nājihateś ca bhītiṃ|
    śauryāṃtathātrapiśata sphu_ratāsināpi
    nākadviṣo maniṣatāsubhir eva saṃkhyaie||
    anyonyam ājñahuvuṣā viṣameṣa dhairya-
    baṃdhād viśṛṃkhalamadaskaluṣāṃ ca teṣāṃ|
    prāvarttatātirabhasena tirohatā_rkka-
    tārāpathaḥ sagapatho raṇasaṃprahāraḥ||
    yodhāḥ parasparam apāraparaṃparāka-
    paryākulāḥ śaraparaṃparayā tadānīṃ|
    kaṃpānukaṃpyabhayakātarasaṃparāya-
    pārāyaṇapraṇayitastvayo pavīyuḥ||
    utplutprave śapadi maṃḍalam abhyadhāva-
    dasthād vicitraracanaiḥ karaṇaprapaṃcaiḥ|
    saṃgrāmaraṃgabhuvi yodhajano gṛhīta-
    carmmāsiyaṣṭir iti nṛttamiva vyatānīṃ||
    saṃskārahāni¦_rahitā dadhato viśuddhim
    āsāditaśrutipathasphuṭasaṃdhiyogāḥ|
    śabdā ivātanuphalā ghaṭitaprabaṃdhāś
    cakrur mmahodayajuṣo viśikhāḥ prayojyaṃ||
    valgatsu vāji_ṣu calatsu ratheṣv amarda-
    dhāvat_ prakuṃjarakuleṣu surāmagāsīt|
    nirddhūtanirdalitamerunitaṃbadhūli-
    sārdrībhavan_ kanakavālukakūlakacchāḥ||
    senānuraṃgakharakoṭivipāṭyamāṇa-
    velādalāsitasilotthitadhūlidagdhāḥ|
    āsaṃjagatpralayakālaniśāvatāra-
    ghorāṃdhakārakaluṣā iva digvibhāgāḥ||
    sāvarṇṇyanihnutataya daliteṃdranīla-
    dhūliccha¦_ṭāpihitadigvidiśi trilokyāṃ|
    āsatpravīrakarapaṃkajasaṃniviṣṭāḥ|
    khaḍgaḥ karālamaṇimaṃḍitamuṣṭimeyāḥ||
    senāvimardadalitakṣitidhūtadhūli-
    jālāṃ¦_dhakārapihitāśilavigrahāṇāṃ|
    nīlaṃ kaṭeṣu madasaurabhilupyamāna-
    sanmeghanād aghaṭanaiḥ karaṇārdvirephaiḥ||
    senāvimardavidalanmaṇicakravāla-
    mūḍhotthitaiḥ sitasitetararaktapītaiḥ
    śailasya dhātunikarair iva nākamārga-
    māsedivadbhir udasecitarāṃ rajobhiḥ||
    taṃ mitrajas tamasi tigmamarīcibiṃbam
    ācchādya tasthuṣi diśaḥ sakalā¦_ś ca sārdre|
    nānyonyamohiṣata heṣitatāraghoṣa-
    vyāhāravānumitavājigajo bhaṭaughāḥ||
    ākāśasiṃdhumakarī naganāgadāna-
    paṃkacchaṭāvanivadhūtpalamaṃ¦_ḍalasrak|
    dikkāminīsaralasammatacārudīrgha-
    venīlatā samaradurdinamegharājiḥ||
    piṃgaprabhāvikaṭahetihiraṇmayādriḥ
    skaṃdhāgnidhūmapaṭalī viyadutpapātā
    senaāturaṃgakhuravajraśikhābhighāta-
    piṣṭeṃdranīlamaṇimaṃḍaladhūlilekhāt||
    yugalakaṃ ||
    uttiṣṭhati sma dalitāruṇaratnareṇu-
    rāśir vicitramaṇicūrṇṇakarāvakīrṇṇāḥ|
    viṃdhyāvanī_vra iva maṃda rurutsuruṣṇa-
    raśmeḥ punar vvividhadhātuśatānuviddhaḥ||
    raṃgatturaṃgakhurakoṭinipātapṛṣṭa-
    satpadmarāgamaṇireṇukarālitaśrīḥ|
    reje tarāṃ taruṇa¦_vidrumarāgadigdha-
    dugdhodadhipratimitaḥ sphaṭikāsmareṇuḥ||
    vyododapaptadatitaptamarīcidīptiḥ
    sāvarṇṇyanihnutatayānupalakṣitaśrīḥ|
    saṃdarśayaṃjalamayīm iva sṛṣṭim āsu
    vaidūryareṇunikara sthagitāvilāsaḥ||
    digmaṃḍalaṃ navavidūrajaratnarāśi-
    reṇūtkarair nabhasi maṃtamasībhavadbhiḥ|
    ācakrame taraṇikūbaricakranemi-
    nirniṣpinā_kaparimāṇagaṇāyumānaiḥ||
    niḥsvāsamārutasamīraṇakoṭarasthe
    senāturaṃgakhurapiṣṭamahīrajaskaṃ|
    ādhmāsiṣuḥ katham api tridaśāsurāri-
    yodhā ja_ṭīkṛtadharāsamadhāra saṃkhaṃ|
    saṃvītakṛt_ subhavanatritayāṃtarāla-
    sāṃdrībhavaḥ kṣitirajaḥsthagitāprakāśaḥ| ꣹
    Lāhvāsitāviraṇavartma parasparaṃ te
    bhogāvalībhir upalakṣitanāmadheyāḥ|
    utthāya tāvanitalātthamalāsanāṃḍa-
    paryaṃtadarśanakutūhalir eva dūraṃ||
    skaṃdheṣv akāri maru¦_tāspadamopalepa-
    luptāṃśumālimahasā rajasoddhṛtena|
    saṃsiśriye vidalitāsitaratnahema-
    paṭṭotthitātanurajaḥpaṭalāvagāḍhaiḥ||
    dhūmrībhavadbhir abhito dhavalāta¦_patra-
    khaṃḍor upaplutaniśākaramaṃḍalaśrīḥ|
    chatraityapāti śitiśalyaśarābhighāta-
    rugṇābhirāmakaladhautamayoś ca daṃḍaiḥ|
    āyodhanāvanitaloddhṛtapṛṣṭhalagna-
    dhūlīvitānagurubhārabharād ivoccaiḥ||
    ścyotadbharād ayam apahnutavāsaraśrīḥ
    śāṃtiḥ purāṇayati dānajalaplavī māṃ|
    ityordvareṇu rajasā karikarṇṇaraṃdhre
    durggeṣv anāgatam ivābhiviciṃtya li_lye||
    saṃgrāmavartmani rajaḥpaṭalāvakīrṇṇe
    nirmmagnavegaparivarttanaśūnyacakraṃ|
    kṛcchreṇa kūbarikulaṃ yamadārḍhyaśāli
    naiveṃdriyair iva manaścakṛṣe turaṃgaiḥ||_
    ākampitāvaninirargalavelapāta-
    nispaṃdamūkitaviśaṃkitapārśvaghaṃṭaiḥ|
    anyonyamappanavalokya rajoṃdhakāre
    hastāvasargaghaṭitair yuyudhe gajeṃdraiḥ||
    pralayābhrama¦līmasān_ dadhānaḥ śriyam ayodhanivartmanityanocchīt|
    atanur gurusainyareṇurāśir grahakallola ivoṣṇaraśmibiṃbaṃ|
    siktena saṃghaṭananirgatabhūtadāna-
    vārāpra_vāhakṛtabaṃhimabhimadānīṃ|
    sainye nasāmi rajamā tarasoddhatena|
    gaṃbhīrakuṃjarakarojjhitavārivarṣaiḥ|
    sraste rajovisaravāsasi nāgagaṃḍa-
    viṣyaṃdibhir mma_dajalair apavastitāṃgyaḥ|
    saṃvivyare daśa diśaḥ suracāpacakra-
    niṣṭhyūtaniṣṭhuraśirātanupuṃkhapakṣaiḥ||
    kaṭavigalita¯¯¯¯
    ghanapāgo ratnasānustadāsīt|
    itthaṃ da¦rppāṃdhagaṃdhadviradakaṭataṭasaniṣṭhaniṣṭhyūtadāna-
    śrotaḥsaṃtānamiśrīkṛtavikṛtakaraprāṃtavāṃtāṃbusekaiḥ|
    śāṃtisvāsāṃtakāṃtivyuparamaparamāpūreṣu yuddha-
    kṣo_ṇīkṣodeṣv aratnāvalaśirasi punaḥ saṃgaro
    'bhūd bhaṭānāṃ||

    cha ||

    śrībālabṛhaspatyanujīvino vāgīśvarāṃkakṛtau haravijaye mahākāvye gajāśvamardda¦_no nāma catuścatvāriṃśaḥ sargaḥ||