Kāvyamālā 22, E Text Acharya

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

trayaścatvāriṃśaḥ sargaḥ |

yasyāmaravadhūr dadhre madanān ṛjuhāvatām |
sumālī so 'tha saṅgrāme ripusenāṃ juhāva tām || 1 ||
saṅgrāmakānanottālatālanistriṃśamaṇḍale |
vidyādharagaṇe darpād avasānaṃ suradviṣām || 2 ||
tato 'tatītitottātīnānā nānā na nūnanā |
sa susāṃso 'susāsāsirirārorārirair irat || 3 ||
(ekākṣarapādaḥ | yugmam)
sārāmarṣinikṛttārikaṇṭharaktahradākulā |
samantapañcakorvīva babhūva raṇapaddhatiḥ || 4 ||
nādyāniṣata tenājau ke tucchatrapatā kayā |
tatsenayā dadhe bhagnaketucchattrapatākayā || 5 ||
so 'tha nandī dadhac cakraṃ raṇaśrīnābhimaṇḍalam |
eko 'py aneka ity ājau vicarann aikṣyatāribhiḥ || 6 ||
bhedenaibhaṃ raṇe tasminn avasāya kaṭaṃ kayā|
nāroci senayā tasya navasāyakaṭaṅkayā || 7 ||
daityā daityā ivoddāmadordaṇḍabalaśālinaḥ |
surāḥ surā ivānyonyaṃ vyatijaghnur mahāhave || 8 ||
viṣāṇamusalair nūnam abhinandanti no rasām |
vyūḍhatvaṃ ke sa daityānām abhindandantinorasām || 9 ||
pratyajñāyi prasaratā vīreṇājāvadantatā |
nairguṇyam āśu bhajataḥ piber iva viṣāṇinaḥ || 10 ||
raṇe śivābhirama nāgamitaṃ cakale varam |
adṛśyatāsthiśeṣatvaṃ gamitaṃ ca kalevaram || 11 ||
babhuḥ śrīvṛkṣakharjūrīsaṃniveśamanoramāḥ |
turagāḥ kānanacchāyāḥ paryāptavaṭavarṇakāḥ || 12 ||
abhāvi rabhasānnākastriyā mānavatāṃ tayā |
raṇadhūlyā dadhe tasyāstriyāmā navatāntayā || 13 ||
puṣpadanto 'paratrātha bhramandiṅnāgavibhramaḥ |
daityān sīmantayāmāsa sāgarormīnivoddhataḥ || 14 ||
yudhi nighnañjayāvāptikāṅkiṇo 'tismayācitaḥ |
abhayaṃ tair asau senāṃ kāṃ kṣiṇoti sma yācitaḥ || 15 ||
sa prajñātatamo 'py ekas tadānāhatalakṣaṇaḥ|
bhīṣmo 'py aśāntanavatāṃ vidadhāra nadan raṇe || 16 ||
so 'bhūt svanaśriyābdotkamayūrāgamakṛttayā |
icchayāsya bhaṭā yoddham ayū rāgam akṛttayā || 17 ||
prabhañjano 'risenāsu tadāsāvacyuto raṇe |
bhāsvān vapuṣi cābhāsīt paśann amaravidviṣām || 18 ||
sālāṃsaḥ salilollolalolāsiḥ sūllasoṃ 'salaḥ |
līlālasaṃ lalāsāsau sāso 'sallālasāsulūḥ || 19 ||
(dvyakṣaraḥ)
ya ekastarasā daityān vaṃśān iva suparvaṇaḥ |
kṣmābhṛtkaṭakasaṃcārī babhañja surakuñjaraḥ || 20 ||
sāditānavatī senā saṃyugaṃ rabhasāditā |
sāditā yudhyamānena tenāreḥ sahasā ditā || 21 ||
(saṃdaṣṭayamakam)
ghanasaṃtamasacchāyā nīlavajravarūthinī |
tīkṣṇavartmabhir ākīrṇā pātalorvīva bhogibhiḥ || 22 ||
sārābhāśu śubhārāsā sāratāmamatārasā |
yānyānaghaghananyāyā sā matātatatāmasā || 23 ||
(anulomapratilomapādaḥ | yugalakam)
sa kārtāntikasiddhāntaprakriyām iva tāṃ javāt |
tadā viluptajyākendrāmavadhīdavadhānataḥ || 24 ||
babhūvur nandino roṣād asṛgālohitā dṛśaḥ |
na yasya pratibhātyārādasṛgālo hi tādṛśaḥ || 25 ||
sa tasya valgato dehādasināpātayacchiraḥ |
dinātyaya ivāstādreḥ sphuradarkasya maṇḍalam || 26 ||
balaṃ vismāyi śailāder uru dhuryatayobhayam |
tenāsta divyāḥ khaṃ draṣṭuṃ rurudhuryatayo 'bhayam || 27 ||
abhraṃkaṣatvaṃ dadhataḥ kaṭakacchāyayānvitāḥ |
vibabhuḥ subhaṭās tasya senorvīkulaparvatāḥ || 28 ||
dikcakraṃ praṇatābhītidānavācā rurutsatām |
kīrtis teṣām agādbhagnadānavā cārurutsatām || 29 ||
āsphālya nikvaṇanmaurvātantrīkāś cāpavallakīḥ |
gandharvapṛtanā daityaiḥ sārdhe raṇaralī vyadhāt || 30 ||
tejo 'hṛta surārīṇām anṛjvālābhidhāvatām |
sthitir gatyā raṇe yeṣām anṛjvālābhi dhāvatām || 31 ||
sphuṭārdhacandramuddāmavāhinīpātasaṃkulam |
maheśvaraśiraśchāyaṃ śvasannāgaṃ raṇāṅganam || 32 ||
viveśa viśvaśāveśaḥ śaśīva śivaśaiśavaḥ |
śaivaḥ śavāṃśāśāveśiśivāvaṃśaṃ vaśī viśām || 33 ||
(dvyakṣaraḥ | yugmam)
dadhatkarāṅgulivrātabhogīndrakṛtaveṣṭanām |
sa śaktim asurāmbhodhimāthimandaravibhramām || 34 ||
saṅgrāmabhūmiṃ karuṇām adadhat tāmasāvṛtaḥ |
yaśo nighnandipucamūmadadhattāmasāvṛtaḥ || 35 ||
tamabhīyustanucchāyatimirāvṛtadiṅmukhāḥ|
satārakā varūthinyaḥ kṣayakālaniśā iva || 36 ||
sa vyadhādakṣatāśastāḥ sannayo dhāmahāsinā |
savyadhā dakṣatāśastāḥ sannayodhā mahāsinā || 37 ||
(samudgayamakakāñcīgomūtrikāmurajajālabandhāḥ)
kṛtāntanagarīsālavalayaṃ cakritaṃ dhanuḥ |
dadhattenātha yuyudhe tārakākṣo mehāhave || 38 ||
śubhadātā tadā daityānavasyandanave gataḥ |
tatsaṅgrāmāṅganaṃ reje navasyandanavegataḥ || 39 ||
tatsainikānsamīke sa camūracitasacchriyaḥ |
kṣeptuṃ jagattrayāpāyasamīraṇa ivācalān || 40 ||
śaśikeśāṃśako 'śokakauśikīke śiśuḥ śukī |
śaṃ śaśākaikaśo 'śūkakekīśākāśakauśikaḥ || 41 ||
(dvyākṣaraḥ | yugalakam)
lakṣmīḥ ṣaṭuraṇacchāyāśobhīnyasurasainikaiḥ |
dadṛśe tasya vakrāṇi padmānīvādhitasthuṣī || 42 ||
manvānāstaṃ śaraiḥ saṃkhye te purastādripuṃ jitam |
tejo 'rkam iva bibhrāṇaṃ tepurastādri puñjitam || 43 ||
sudarśanaśrīdviṣatāṃ sa cakribhujam āśritaḥ |
śirāṃsi pīvaracchedaskandhacakrāṇi śātayan || 44 ||
śūrīśaśiśurāśāśrīraśrīrorāṃśurārarau |
śaśīrāśī śaraiḥ śārā reśiśīrariśaḥ śaśan || 45 ||
(dvyakṣaraḥ | yugalakam)
upasargā iva gatāḥ kriyāyogena śūnyatām |
āsaṃstasya hatā bāṇair aprāptagatisaṃjñakāḥ || 46 ||
spṛhāṃ kenākarot tasmai sajjātīyāya sāravān |
taccamūś ca dviṣaḥ saṃkhye sajjātīyāya sā ravān || 47 ||
tam abhyait ketumālīti navāñjanamalīmasaiḥ|
anvīyamāno ditijaiḥ prāvṛṭāla ivāmbudaiḥ || 48 ||
kṣuṇṇaṃ tena samidvartma tadīye dānavartibhiḥ |
vyaroci ca gajaiḥ saṃkhye tadīye dānavartibhiḥ || 49 ||
tadāsau vīrakopāttaśubhalakṣmīparigrahaḥ |
ṣaḍjanyāsatayā bibhran mukhāni gayam abhyayāt || 50 ||
vidadhe nighnatā tena tamastārātinādayā |
tatsenayā śaraiś cakre tamastārātinādayā || 11 ||
udasāhi sa saṃhārasahastrakarabhākharaḥ |
yuyutsāsāhasotsāhaśālibhiḥ sahasāsuraiḥ || 12 ||
kekīrako 'kukārākaḥ karakākārakāriruk |
kairākekarakairākorarokairurukorukaiḥ || 13 ||
(dvyakṣaraḥ | yugalakam)
tārakāntasthitispaṣṭadṛṣṭadṛṣṭataraujasā |
sa śaktyā dīprayā hāralatayeva śriyaṃ dadhau || 14 ||
cetasā baddharoṣeṇa mānināgaganānimā|
tato raṇabhuvaṃ caṇḍī tāmitā mamatāmitā || 55 ||
(yukpādapratilomaḥ)
tannikṛttaviparyāsaniviṣṭagrīvatāṃ gataḥ |
adṛṣṭacaramājau khaṃ bhaṭaḥ pṛṣṭhamivaikṣata || 16 ||
nābhācchratirivāhīnā sadoṃkāratayā na yā |
agāhi bhartuḥ saṅgrāmasado 'ṅkāratayānayā || 17 ||
sā pramāpaṇaniṣṇātairaśūnyā bhaṭamaṇḍalaiḥ | |
niṣadyeva tadā mṛtyoḥ sphuṭadaṃṣṭrā cakāsatī || 18 ||
reṇurororuṇārṇoraraṇāraṇiraṇaraṇaiḥ |
rarāṇaiṇāriṇā rīṇā raṇerāṃ rīraṇāriṇā || 99 ||
(dvyakṣaraḥ | yugalakam | ṣaḍiḥ kulakam)
avāravāṇatāṃ vairiramaṇīkucamaṇḍalaiḥ |
sādhaṃ dadhānā daityoghānavetya sadṛśātmanaḥ || 6 ||
sāratārahitādhyāsā sā dhyātā kṣatasādhvasā |
sādhvasādharmyadhīrāsā sārādhītiratā rasā || 61 ||
(saptadaśākṣaraṃ padmam)
raṇasindhuṃ sumanasāṃ tadānīmuttitīrṣatām |
sāritrāsakṛdutkṛṣṭakarṇāntā naurivābhavat || 62 ||
(tribhiḥ ku(ti)lakam)
vāditā tarasā bhīmā bherīṇāṃ sakalā tatiḥ| |
sāditā tatra sāyāmā sārīṇāṃ sabalā gatiḥ || 63 ||
(gomūtrikāṃjālabandhaḥ)
tayā kṛtasya saṅgrāme vajranābhasya bhasmasāt |
udātta eva tatrāsīdapasyāntaḥ suradruhām || 64 ||
rathamardo bhuvastasyā natasthāvaratāmadāt |
anirjitaripuḥ sāpi na tasthāvaratā madāt || 15 ||
ambhodharacchavīndhārāśomāṃ ca yudhi bibhrataḥ |
vājino vāhayāṃcakruḥ kṛpāṇāṃścāmbikābhaṭāḥ || 66 ||
tāyamānaghanacchāyā yācchānadhanamāyatā |
nālpakapratimāsthāsu susthāmātiprakalpanā || 67 ||
(anulomapratilomapādaḥ)
saṃyuge 'nargalasthāmapātitagrahatārakaiḥ |
yugāntotpātadeśīyairna sāsahyata dānavaiḥ || 68 || (yugalakam)
kṣatārkaruktayā daḥ tadāśvasitimā navaḥ |
tadrūpaṃ vīkṣya ko na ma tadāśvasiti mānavaḥ || 69 ||
jayaśrīrabhasākṛṣṭiprasāritakaropamaiḥ |
savyāpasavyavikṣiptainighnatī vidviṣaḥ śaraiḥ || 70 ||
yā hatārigaṇājastramavadātā na sundarān |
yātā gajamadānandahariṇāsravatāsurān || 71 ||
(samañjasabandho gūḍhārdhaślokaḥ )
tayāghāni ruṣā vajraketuḥ keturdivaukasām ||
vikirantyā raṇe dṛṣṭiṃ kṣayolkāpuñjavibhramām || 72 || (tilakam)
māyāmūrtīdviṣaḥ saṃkhye sāstrākṣīdamitāyudhā |
tatsenā ca tayā cakre sāsrākṣī damitā yudhā || 73 ||
dordaṇḍadarpodrekeṇa sāvajñaṃ carato yudhi |
pramathāndānavānīke pāriplavatayā sakṛt || 74 ||
sāśīḥ saśaṃsā śiśusūḥ sāśasāśu śaśīśaśit |
śaśāsāśāsu seśāsu sāṃśuḥ śaṃ śaśaśāśisūḥ || 79 ||
(dvyakṣaraḥ | yugalakam)
sahasradhā vibhajyāpi sthitamātmānamāhave |
nināya pañcatāmeva dviṣaṃ māyāśatākulam || 76 ||
sā saṃkhye svaḥsadāṃ śaśvadeva tārā dhanāyate |
tena cakrurmatiṃ nānyadevatārādhanāya te || 77 ||
tatsanāmāntarikṣaṃ ca vīthīmārgapariṣkṛtam |
vicitramaṇḍalatayā vidadhāratarāṃ śriyam || 78 ||
gajaḥ pariṇamandandhe dantakośamanaṅgadam |
dviṣāṃ yudhi vyadhattārādantako 'śamanaṃ gadam || 79 ||
tigmāṃśukarasaṃparkātsphurantī karavālikā |
kubjāpyekasya saṅgrāme caturasrāṃ śriyaṃ dadhau || 80 ||
janne siṃhatanuścaṇḍyāḥ saruñjitaravāribhiḥ |
tatsainyāni surāścakruḥ saruni taravāribhiḥ || 81 ||
kodaṇḍāsphālanottālaravakātaritadviṣaḥ |
yodhāstatpuruṣatve 'pi vispaṣṭadvandvatāṃ yayuḥ || 82 ||
caṇḍī senāsu kupyantī sādīpiṣṭāsu rāhave |
śriyamaikṣiṣṭa tatkhaḍne sādī piṣṭāsurāhave || 83 ||
śaradaṃṣṭrākarālatvaṃ dadhadbhirdānavānraṇe |
nānānīkānanaiḥ kiṃ nu pṛtanāsu na bhūbhṛtaḥ || 84 ||
bhāsitānu(ru)timātrāsu sunyāsaikaratā sutā|
nāṅganāśarasasthāsu sā yātā kṛttivāsasā || 85 ||
sāsavāttikṛtāyāsā susthā saraśanāṅganā |
tāsu tārakasainyāsu sutrāmātinu(ru)tāsibhā || 86 ||
(pratilomānulomābhyāṃ ślokadvayam | tilakam)
tatra sphuṭarasaiścitraiḥ suślokavinibandhanaiḥ|
anekasagaiḥ saṅgrāme mahākāvyāyitaṃ bhaṭaiḥ || 87 ||
rājitānumatāvāraravā tāmasakāyasā |
sāyakāsarasārādhadharā sāranutājirā || 88 ||
(asaṃyogākṣarānekapāṭhanandikavartanaḥ(?))
ketanāṃśukasītāṅka rathaplavakṛtāspadam |
saṅgrāmajaladheḥ pāraṃ pṛtanāsvarimaṇḍalam || 89 ||
sāyāsāsu saseyāsu sāyasāsu yiyāsu sat |
sāsiḥ sāsūyayeyāsu seyāyāsususūḥ suyut || 90 ||
(dvyakṣaraḥ | tilakam)
tayā kārmukamākṛṣṭaṃ nāśārambhe suradviṣām |
udacārayadoṃkāramiva kāramāhave || 91 ||
yo 'nukurvanmṛdhe vardhamānaṃ dāmodaraṃ jitaḥ |
na kenaciviṣābhīkṣṇamānandāmodarañjitaḥ || 92 ||
sa tayā nāgamārūḍho vipāṭhevirasīkṛtaḥ|
babhrāma gahanāgādhe granthatattva ivāhave || 93 ||
(yugalakam)
naiṣṭhuryeṇa raṇe caṇḍī samagrāvā savājibhiḥ |
nāsahyatāribhiḥ śaktyā samagrā vāsavājibhiḥ || 94 ||
anyonyāyodhanaspardhādurdharaprasarodbhurāḥ |
tāmabhīyustamaskāṇḍakallolā iva te dviṣaḥ || 95 ||
tāñchitāsaravitrāsā sātrāvirasatāñchitā |
sādhvasāvahatāyāsaṃ saṃyātā ha vasādhvasā || 96 ||
(anulomapratilomapādaḥ pādādyantayamakaṃ ca)
śriyaṃ citrīyamāṇena caritena dadhatyasau |
sajjātirekānaṃśeti surairastūyatāhave || 97 ||
jayajāyuyujā yujijjyāyo yojyajyayejyayā |
yājyayā yuyuje yeye 'jeyayā yājajāyayā || 98 || |
(dvyakṣaraḥ)
bibhratī hetisaṃdohanakraughākulatāṃ dviṣaḥ |
veleva pṛtanā viśvakṣayodvattasya toyadheḥ || 99 ||
sā dadhatyānanaṃ tulyamaghāni vidhunānayā |
praṇemuṣāmavicchinnamaghāni vidhunānayā || 100 ||
(yugalakam)
parācīnaṃ vidhāyāśu sainyaṃ samaradurmadam |
sāñjasaujasikasyārāḍūmrākṣasyodajāsayat || 101 ||
sārābhā vivibhārāsā rājitāgagatājirā |
bhātājite tejitābhā vigatena nate gavi || 102 ||
__ (sarvatobhadraḥ)
natānāmanatānāṃ ca samaṃ vyavahāra sā |
nināyaurjityamekeṣāmanyeṣāṃ jīvitaṃ kṣayam || 103 ||
ahanyata balaṃ teṣāṃ sadā nagajayā tayā |
reje vīravarūthinyā sadānagajayātayā || 104 ||
bibhratī subhaṭenocairākalpasthiticārutām |
āliṅgayata raṇe kīrtiḥ svarganārī ca tatkṣaṇam || 105 ||
tāṃstathāviślathanmaulibandhānāhitavepathūn |
vīrānāsannapātatvādasārānsākṛtāhave || 106 ||
tārottāratarī tīratarutārītiruttarā |
tīritārātirātoru taratārātiruttiraḥ || 107 ||
(ekāntaritayakṣaraḥ)
vaiṣṇavī samarakrīḍāvihāraikavayasyayā |
gadayā daityalokasya śirāṃsi yudhi bhindatī || 108 ||
dviṣataḥ surasainyāni parāści trāyate sa yā |
sā babhāra śriyaṃ saṃkhye parāṃ citrāyate 'smayā || 19 ||
(tilakam)
kālarātrirjavenāstraparyastakulaparvatā |
vapuṣābhraṃkaṣeṇātha bhītidā suravidvipām || 110 ||
jānujenānujananī jānānājajanaijanam |
nijājinenānijajau janānūnānajījanat || 111 ||
(dvyakṣaraḥ | yugalakam)
bhramayantyā jvalacchūlaṃ māheśvaryāstadābhavat |
nabhaḥ puratrayaploṣaśikhineva piśaṅgitam || 112 ||
adabhrabhītide 'nindye dakṣamānacchasādini |
bhramāgatagamāsāde bhīmatattvamagacchati || 113 ||
" (ardhabhramaḥ)
samare lakṣyabhadrāścaketumāle nirargalam |
tasminnavaninirmāṇavibhāga iva durgame || 114 ||
ratnākṣamālāṃ bibhrāṇā raṇaśrīmaṇimekhalām |
brāhmī saraṇasaṃrambhavibhramā śriyamāsadat || 115 ||
(tilakam)
aprāptāṃ saṃyuge prāṃśuketudantini śāntatām |
kurvatī viśikhaistāṃ sa ke tudanti niśāṃ tatām || 116 ||
anyathā yudhyamānaindrī daityānāṃ hṛdayāvidhā |
kṛtamārgaṇakṛtyāsītsahasreṇaiva cakṣuṣām || 117 ||
gīrvāṇajanatābhyetya tuṣṭāvasarato 'nu tām |
dviṣo vīkṣya raṇādbhītyā tuṣṭāva sarato nutām || 118 ||
bibhratī ratnakodaṇḍapariveṣavibhīṣaṇam |
sodvṛttārikulotpātacandrabimbamivānanam || 119 ||
ralīlolārirallālī līlālūrairirallalāḥ |
rolollolairarālailīrurarororarīralam || 120 ||
(dvyakṣaraḥ | yugalakam)
śikhaṇḍajitapicchaśrīnamravakreṇa kekinā|
uhyamānā jvalacchaktiḥ kaumārī raṇamāsadat || 121 ||
vinirdhṛtaravidyotāmahoṣṭāśāntareṇunā |
gaṇasainyena sā lakṣmīmaho 'ṣṭāśāntare 'ṇunā || 122 ||
bibhratī saṃyugotpātamaholkāmatanuṃ gadām |
saśaṅkhapadmā kauberī vaiṣṇavyāḥ śriyamāsadat || 123 ||
dviṣacchiraḥ kandukaughaiḥ sārasta na na tāpadam |
nayantyarikulaṃ stheyaḥsāraṃ stananatāpadam || 124 ||
sāndhakārā diśaḥ sarvāḥ kurvatī raṇareṇubhiḥ |
tāmabhīyāya garjantī yā tadā vṛṣaparvaṇaḥ || 125 ||
natayā senayā tatra yātayā nuttayā tanu |
nuttayāttarayānviṣṭapātayā senayekṣitā || 126 ||
(murajabandhaḥ | yugalakam)
kṛtānubandhāmutpaśyannāgneyīṃ dhāraṇāmiva |
jagatkṛtamavaillokaḥ sarvamevātra bhasmasāt || 127 ||
karisindhutatiścāru kaṭakacchā yayādhikam |
bhinnāreryā tadā reje kaṭakacchāyayādhikam || 128 ||
kṛtapuṅkho 'pi saṅgrāme daityaloko nirargalam |
saṃprāpya na nyavartiṣṭa yāmyāṃ yamapurīmiva || 129 ||
_ (yugalakam)
kīrti jñe samīkeṣu navaiva svatayāṃ tayā |
bhṛkuṭyā mumuce cāsau na vaivasvatayātayā || 130 ||
yudhi kṣayaghanasyeva vidyujihvasya garjataḥ |
pratinādacchalenāśā bhītā iva vicukruśuḥ || 131 ||
dadhau dhiyā sapatneṣu yayā vairāvataṃsatām |
vigaḥ sa tamārūḍho yayāvairāvataṃ satām || 132 ||
tejastrimaṇḍalasyārātkurvannantardhimāhave |
abhraṃkaṣavapuḥ śrīmānsa tadāstācalo 'bhavat || 133 ||
taṃ cireṇa gatāyāsā samāyāpakṣapātinī |
nītipā kṣapayāmāsa sā yātā gaṇarecitam || 134 ||
(anulomapratilomārdho 'yam)
anāropitabāṇena bāruṇī dhanuṣā kṣaṇam |
nijamaṇḍalasaṃsthānacāruṇā virarāja sā || 135 ||
lālitailīlatālātā līlālalitatātatā |
tālottālā tilatulālolitālulitālitā || 136 ||
(dvyakṣaraḥ | yugalakam )
vispaṣṭasundarasitā daityasenākumudvatīḥ |
tīkṣṇairaṃśuśaravātaiḥ saurī ca samacūkucat || 137 ||
śātaṭaṅkāḥ pramādena hīyamānā raṇājire |
cāpaṭaṃkāranādena sābhimānā rarājire || 138 ||
(kāñcībandhaḥ)
cāpamāhavasaṃrambhakarṇāntākṛṣṭicakritam |
vāyavyā bibharāmāsa nijamaṇḍalavibhramam || 139 ||
viṣehe senayā saṃkhyasahā sā śātaṭaṅkayā |
rundhānayā riporbhūmnā sahāsāśātaṭaṃ kayā || 140 ||
viḍambayantī sārdhendumaṇḍalāmaṣṭamīniśām |
sā dīpraparaśuḥ saṃkhye śriyaṃ vaināyakī dadhau || 141 ||
sārdhacandraśaravātaiḥ śarīrāṇi suradruhām |
cakārānalakānyājau vadanāni ca yoṣitām || 142 ||
vanaśriyā dhvanadyodhaiḥ sā garīyasyamā yayā|
sā jigāya dhvaneḥ kraurya sāgarīyasya māyayā || 143 ||
tāmabhyayuta yāsaṃkhyasaṃkhyāvadbhirvṛtā bhaṭaiḥ |
sūciromṇaśvamūrnādaiḥ sūcitapralayāgamā || 144 ||
bhāseddhāhātatananā sādimāyādasevitā |
sāsahastatayāśāntasārā hitasamidyutā || 145 ||
_ (prastāra ślokaḥ)
sahasā ditasenāśā tayāse sāhitadhutā |
yātāvitrastarāsāddhā sabhāmā tadanantasit || 146 ||
(caturaṅgāśvapadapūraṇaślokaḥ| tilakam)
rundhatyā kukubhaḥ sarvā vikarṇairapyajihmagaiḥ| |
senayā vṛṣasenasya saṅgrāmāgrabhuvastadā || 147 |||
līlāyāyiyayūllolayeyayā lāyalolayā|
lāyilolūyayālīya lulāyāyilayaṃ yaye || 148 ||
__ (dvyakṣaraḥ | yugalakam)
sarākṣasapurīdāhalagnamārutivibhramaḥ |
ajṛmbhata surārīṇāṃ pādapātitatoraṇaḥ || 149 ||
śaktīrvahanto yaśasā navā yuyudhire citāḥ |
caklamuścāsurā bhītyā na vāyuyudhi recitāḥ || 150 ||
divaukasāmathoddāmavegadaṇḍahatā bhṛśam |
vineduḥ paruṣaṃ bheryo varūthinyaś ca saṃyuge || 151 ||
sasāra pṛtanā nānā dhunānāriṃ sasāhasā |
satarjanaguṇāsphoṭadhīrayodhagaṇāsurī || 152 ||
(śaktibandhaḥ)
divo 'vatīrṇeva bhuvaṃ jagatpralayakālikā |
vārāhī malinacchāyā prabhāṃ bhānoratastarat || 153 ||
yudhi cakraṃ dviṣāmāśu nīrandhrasamayaṃ viyat |
akṛtāmbhodanirmuktanīraṃ dhrasamayaṃ viyat || 154 ||
sā rarāsa sarārāsā sārārāsasarārasā |
sārarā sasarārāsāsārā rāsasarā rasā || 155 ||
(dvyakṣaraḥ | samudyamakapratilomānulomam̐gomūtrikamurajasvastikaśaktyādibandhāḥ)
sthirājirapyasthirājisārāpratimayā rucā|
cāmuṇḍā baddhavairā sā jitārātirmadhe babhau || 156 ||
(musalabandhaḥ)
raṇe suraguhāṃ sainyaṃ tadāsa marutāṃ gaṇam |
raṇasya ca śivā bheje tadāsamarutāṅgaṇam || 157 ||
kṛtāntaveśmapadavīvibhramābhirmahāhave |
surāsurageṇā jaghnurgadābhiritaretaram || 158 ||
senāparyastanārācacakrāsārājitāsurā|
rājarājasya dānāmbuviṣyandikaṭakuñjarā || 159 ||
rāsabhinnanabhorandhradiṅmukhā sā raṇājire |
reje 'strasāre sānandahāraśriyamupāśritā || 160 ||
(ślokābhyāṃ khagabandhaḥ)
āliṅgitā yudhi prājyaśārvarāgatayā śriyā |
gaurīva yudhyamānāsīdaparṇā khāminaśvamūḥ || 161 ||
saṃyuge 'tisahasrāṃśunaivadhāmarṣitāpibhiḥ |
nādīpyatāsuraistatra na vaidhāmarṣitāpibhiḥ || 162 ||
vahnijvālāpiśaṅgordhvakeśairyātubhiranvitā |
laṅkeva nairṛtī reje yudhi trāsakarī dviṣām || 163 ||
tadraṇaṃ reṇurūpeṇa nāmoci tamasā varam |
yatrākṛtatarāṃ śūro nāmocitamasāvaram || 164 ||
uromaṇiśriyā śaurivibhramaṃ yudhi bibhrataḥ |
avipannapuraskārā rejire guravo gajāḥ || 165 ||
vidviṣaḥ samare 'nanyasamāyāsaiyamānayā|
aghāni rauravī senā samāyā saṃyamānayā || 166 ||
kalāpaśobhā vibhrāṇamathāsādya śikhaṇḍinam |
nāgairiva raṇādbhītairvineśe dānavāhibhiḥ || 167 ||
sphuratkuṇḍalaratnaughataḍitkiraṇakava̱raḥ||
meghanīlo 'tha saṅgrāme prāvṛtālavadābabhau || 168 ||
(atālavyaḥ)
śaravyāptipravaṇatāṃ dadhato raṇamūrdhani |
kṛtapuṅkhā bhaṭāstasya mārgaṇāś ca virejire || 169 ||
yena vyadhāyi svargoṃ na nāśako dhānuṣaṃ gataḥ |
sa kraurya śabdamatanonnāśakrodhānuṣaṅgataḥ || 170 ||
tīkṣṇaśalyanakhāgrābhirmārgaṇāṅgulibhiḥ kramāt |
yudhi gīrvāṇasenāyāḥ patrabhaṅgaṃ vyadhatta saḥ || 171 ||
ākṛṣṭā dhanuṣo dūraṃ jyā yasya dhvanitānavam |
tenājeṭcimūrninye jyāyasyadhvani tānavam || 172 ||
saṃkhye balibhujaṃ tatra navāyasamapi krudhā |
abhyāpatantaṃ taṃ vairipṛtanā na viṣehire || 173 ||
saṃrambhaḥ sa babhūvāsya sāravairivadhe navaḥ |
valgitaistatrasuḥ senā sāravairiva dhenavaḥ || 174 ||
asahyo 'pi mahībhṛttvaṃ balabhadro 'pyasīritām ||
akūṭātmāpi tuṅgatvamadhattādbhutavṛtti yaḥ || 175 ||
nānenānilalolena līlollolena lolinā|
nunnānūnānalenailīlūnānananalena no || 176 ||
(dvyakṣaraḥ)
ardhacandranakhanyāsairabhiyogapaṭīyasā |
abhāji bhūmnābhīkena senāsīmantinī dviṣaḥ || 177 ||
(tilakam)
khaḍgasyānukṛtakrūrapātālātasya sādhutā |
kṣmā cāsīdiṣubhibhinnapātālā tasya sā dhutā || 178 ||
saprastāre raṇe tasya karātraiḥ pratihāribhiḥ |
sāmajatvasya sadṛśaṃ vyadhīyata vipāṇibhiḥ || 179 ||
surastrīṇāṃ dṛśo bhagnakalāvatikalāvati |
nipetustatra tigmāṃśuvibhāsinivibhāsini || 180 ||
anekamukhatāṃ bibhratkartātra yugapaddhateḥ |
dviṣatāṃ saṃprahāre 'sāvekakaḥ kamalāsanaḥ || 181 ||
vāyavīyāya vāyavyayayuyāyyavyayāya yaḥ|
vyeyo vayovyayāyaiva yayāvavayavī yuvā || 182 ||
(dvyakṣaraḥ)
sisaṅgrāmayiṣustena baddhāmarṣārimaṇḍalī |
saṃgarāṅganamudrṇaśastracchāyāndhakāritam || 183 ||
yājarāpattadākṣodadakṣodāttaparājayā |
sāñjanāmagatāghāni nighātāgamanāñjasā || 184 ||
__ (pratilomānulomārthaḥ | yugalakam)
citramakṣaṇikasyāpi takriyāṃ pratisaṃyuge |
paryāptayaugapadyābhyāṃ yadvirodho 'sya nābhavat || 185 ||
raṇo 'bhūtspaṣṭasaṃghaṭṭarathadānavanāyakaḥ |
spṛhayāmāsa naivāliratha dānavanāya kaḥ || 186 ||
vīrabhadrasya saṅgrāme yudhyamānasya nirbharam |
sehe na prasare daityaiḥ kṣayavāyorivādribhiḥ || 187 ||
vidadhustatra saṃrambhaṃ śūratāpini tāpini |
dviṣanto yudhi sāṭopaṃ dānavartinivartini || 188 ||
dadṛśe 'nyatra caṇḍīśaḥ śūlaṃ raṇarasollasaḥ |
bhramayannanalajvālātāpasaṃśoṣitāmbudhi || 189 ||
yo hantuṃ samare bhītānapalālasamānasaḥ |
paśyatyaricamūrdagdhuṃ na palālasamā na saḥ || 190 ||
cakṣurvikṣipya rūkṣāgrapakṣmaparyantapāṭalam |
tasthāvakhaṇḍakodaṇḍacaṇḍadordaṇḍamaṇḍalaḥ || 191 ||
sa cakāra camūryuddhe matimānavamā yayā |
visismiye tayā viśvamatimānavamāyayā || 192 ||
dadhatyā sthitimārūḍhabhogibhadraśriyākulām |
saṃprahārabhuvā tasya malayādhityakāyitam || 193 ||
sa dikṣu yaśasā lokānavācyo 'ṣṭāsu rañjayan ||
na caklāma mṛdhe dhairyānna vācyoṣṭāsuraṃ jayan || 194 ||
vipracitteḥ samīke yatsainyamabhyāpatatkrudhā |
dadhanmūrtīḥ sadṛktistratrimūrti parameṣṭhinā || 195 ||
madamedodududdāmadāmāmodamudaṃ dadat |
mamādimadado duddamadamodadadīdamat || 196 ||
(dvyakṣaraḥ | yugalakam)
prahlādapṛtanācakraṃ hādairmukharayadiśaḥ|
sa tārakagaṇenoccaiḥ saṃprahāre himatviṣā || 197 ||
tato rasādaśāntena daśāntena kalāpinā |
kalāpinā tadāsevi tadāse vitatorasā || 198 ||
(saṃdaṣṭayamakam | yugalakam)
kare parivrāja iva pradhane 'dhikamaṇḍalau |
niśākarasahasrāṃśū daityānkrodhānnijaghnatuḥ || 199 ||
daityacakramabhūdbhagnaprabhāvaraṇamaści tat |
indoś ca maṇḍalaṃ sāndraprabhāvaraṇamaśvitat || 200 ||
apūryanta diśaḥ spaṣṭasaṃyugotkarṣabhairavaiḥ |
kakubhaḥ prāvṛṣīvātha tridaśāsuramaṇḍalaiḥ || 201 ||
śriyaṃ daityādhipāḥ sainyairāsadaṇḍāmarocitaiḥ |
dadhadbhistṛṇatāṃ cocairāsadaṇḍāmaroci taiḥ || 202 ||
tarasāmalakīnāśaśūnyāṃ śarabhadānavaḥ |
saṅgrāmorvī vyadhattātha himaśailataṭīmiva || 203 ||
sarvātmanā raṇe tasminnavatāmasamañjasā |
tenāveśi dviṣāṃ senā navatāmasamañjasā || 204 ||
āmardakastamabhyāgānnavāñjanamalīmasaiḥ |
anvīyamāno ditijaiḥ prāvṛṣṭvāla ivāmbudaiḥ || 205 ||
sa mārgaṇagaṇaṃ dūramastaṃ bhīdasya totratām |
saṅgrāmakariṇaḥ prāptamastambhīdasyato 'tra tām || 20 ||
pāriplavaharitrāto vaijayantyacchanirjharaḥ |
rarāja kūbarī ketormandarādririvāhave || 207 ||
so 'vaikṣatiṃ dviṣāṃ tasminnavācāmantike sthitām |
prāptaṃ yodhaṃ śivaughāḥ sma navācāmanti ke 'sthitām || 208 ||
piṃpangajaghaṭā gurvīrudhiragurūnnatāḥ |
babhāra kālamusalo raṇamūrdhni yathārthatām || 209 ||
lalāṭenānvayaṃstuṅganāso 'ṣṭāpadamāyatām |
sa raṇorvīmarātīnāṃ nāsoṣṭāpadamāyatām || 21 ||
tataḥ krauryodadhedardīdhaiḥ srotobhiriva māninām |
nistriṃśāptadikcakramabhyadbhūrjaṭirāhavam || 211 ||
durutsahatvaṃ saṅgrāme na vāhinyā sa kṛcchrayan |
virarāmāsuravyūha navāhinyāsakṛcchrayan || 212 ||
kṛtāṭṭahāsāstatsainye virūpākṣatayānvitāḥ |
sakṣveḍakaṇṭhāḥ prathamāstadvaidagdhīṃ samāsadan || 213 ||
saṃsārāriḥ sasāroruḥ sa sūrirasisārarut |
sasāraurasasīrīrāṃ sasiraṃ rāsasūraram || 214 || (dvyakṣaraḥ)
nityāñjanopayogena nayanānīva vidviṣām |
nirjitānāmanarmāṇi yena straiṇāni cakrire || 215 ||
sa pureva jaṭānaddhasāravāsukirātatām |
babhārārātisenāsu sāravāsu kirātatām || 216 ||
vahnigarbhacamūryāca saptalokābhibhāvinī |
trilokīsarasīkṣobhakareṇa harahastinā || 217 ||
hariṇairiha sākaṃ sā sāyāsā vigatā gavi |
vibhunā bhuvi sārāsā tuṅgā tu nihatāhani || 218 ||
(prātilomyena sa evārthaḥ | yugalakam)
līlāluṭitapuṅkhasthapatatramarutāhave |
saṃdhukṣayadbhirviśikhaiḥ pratāpāgnimivoddhatam || 219 ||
śiśunā śaśinānaṃśunāśo 'nūno niśo 'niśam |
nāśānanāni nānāṃśo neśāno nānaśe śanaiḥ || 220 ||
raḥ | yugalakam)
sanmātrācyutakaṃ tasya saṃprahāramahītalam |
spaṣṭāndhakaśriyaṃ bibhratkrīḍākāvyamivābabhau || 221 ||
mupṇantaṃ jīvitadhanaṃ sa vyaṃsakusumālakam |
jaghāna bhartā dehādha savyaṃ sakusumālakam || 222 ||
trailokyapralayotpātadaśā iva niraṃgalāḥ |
yudhi ketumatīrdūrādāpatantīḥ suradviṣām || 223 ||
taiḥ śātitāśo 'tītāśīḥ śiśuśītāṃśutātataḥ |
totteśitāśitāśātaiḥ śataśo 'tutta tāḥ śitaiḥ || 224 ||
(dvyakṣaraḥ | yugalakam)
samavartipurīvātha viśikhāvaliśobhinī |
vyaśīryatāśu taṃ prāpya vajrabāhuvarūthinī || 225 ||
tadā kṣaṇena vīryasya samadaḥ sahitaḥ padam |
reje stutanayaḥ sākṣānnayavedī kṣatāmataḥ || 226 ||
mātrāpahāradānābhyāṃ yatheṣṭābhyāṃ ślokadvayam-
tedākṣaṇena varyasya samidaḥ sahataḥ padam |
reje 'statanayaḥ sākṣānnayavede kṣatāmatiḥ || 227 ||
tadekṣaṇena varyasya sāmadaḥ sahatiḥ padam |
reje stutinayaḥ sākṣānnayavādokṣitāmṛtaḥ || 228 ||
manorathaṃ surārīṇāṃ viśiṣṭanaḍakūbaram |
ślathacakraṃ cakārājau vajranābhaṃ ruṣotthitam || 229 ||
mayamāyāmayāyāmamāyī mamamayo 'yamaḥ|
yeyo 'māyamiyāyāmumameyayamayomayā || 230 || (dvyakṣaraḥ)
tasya veṇīlatā tena saṅgrāmādapasarpataḥ|
ayaśaḥpadavīvātha dadṛśe pṛṣṭhavartinī || 2:31 ||
tatrasumaṇḍalībandhaistasmiṃścarati tadbhaṭāḥ |
te kṛpāpākṛte dhyāninidhyāte nirditārdini || 232 ||
___ (śūlabandhaḥ)
triśikhena puraploṣavahinevāyudhena saḥ |
sūcilomānamāyāntaṃ pratilomagatiṃ dviṣām || 233 ||
vividhādhivadhe dhīvā vidhivedhā dhavāvadhiḥ|
dhīdhāvī vīvadhī vadhvā vivaidhī vidhudho 'vadhīt || 234 ||
__ (dvyakṣaraḥ | yugalakam)
nijadhāna raṇe senāsvasau duścyavano balam |
aśeṣasuranātho 'pi vipulomātmajādaraḥ || 235 ||
yaścakāra dviṣe kupyannavāsavatāṃ sabhāḥ|
nāsau na tiṣṭhate nyāyānavakrāsavatāṃsabhāḥ || 236 ||
prahāramūrchayā bibhradākulatvaṃ tamanyataḥ|
ketubāho raṇe sainyamapaśyannīlalohitam || 237 ||
garāgāroragonorā gaurīrāgī gurugirām |
gaurāgurugirīrāgo gaurarergururogarukū || 238 || (dvyakṣaraḥ)
sanāgarājakaṭakaḥ saguhastuhinojjvalaḥ |
tuṣārādirivābhāti yohimānīśatāspadam || 239 ||
yo bhāti pratyayotkarṣādakṣayajñānalābhayā |
dṛśā ca saruṣā dhvastadakṣayajñānalābhayā || 240 ||
(cakkalakam)
nānādevakulākīrṇa saddharmyasthiti tadraṇam |
citrarathyākulaṃ bheje kṛtāntanagaraśriyam || 241 ||
durbhedyayā camūstasya māyayāvasitoṣitā|
raṇe śauryagṛhe krauryamāyayāvasitoṣitā || 242 ||
tasyoccaiḥ saṃgare tasminnavāridamano rathaḥ |
śaratkāla ivābhāsīddalayannamaradviṣaḥ || 243 ||
somāsomaḥ samāṃsāṃsaḥ somamāso 'samo 'simān |
mamāsesu samīmāṃsamāsāmāsa susāmasūḥ || 244 || (dvyakṣaraḥ)
sanmaṇḍalāgratāmekapiṅgalānugato dadhat |
sa bhākhāṃstridaśārātīñjaghānollāghavānraṇe || 245 ||
saṃcariṣṇuḥ sasaṃrambhaṃ sa nā tanayaśobhitaḥ |
śauryamaprathayatsaṃkhye sanātanayaśo 'bhitaḥ || 246 ||
kṣayānilairivāśeṣavivartanasaharuroḥ |
sainikaistasya kākṣeṇa sāvahelaṃ vilokitaiḥ || 247 ||
bhīrorairibhi bhai rabhārīrā bhareribhiḥ |
rururībhirurabhrābhā bhābhāribhirururubhiḥ || 248 ||
(yugalakam | yakṣaraḥ)
sa dhīramurajodāmagarjāḥ śīkaravarṣiṇaḥ |
gajadhārāgṛhā rejustasyāśūnyāḥ kalāpibhiḥ || 249 ||
raṇe saṃkulatā prāpte sajjaṭaṅkaravāribhiḥ |
tadvapuḥ kariṇāseci sajjaṭaṃ karavāribhiḥ || 250 ||
dānavānāṃ ruṣā sainyaṃ daityānāṃ ca yuyutsu tat |
senayānugataḥ saṃkhye sarakhāniva velayā || 251 ||
bhūyeyo 'bhayayāyībhyo bhūyo yo 'bhībhayo 'bhayam |
yayābhibhūya bhūyo 'yaṃ bhābho 'bhīyāya bhāyayan || 252 ||
(dvyakṣaraḥ)
sāsya saṃhāraveleva dalayantī kṣamābhṛtaḥ |
nāsahyatāsuraiḥ senā bāhuśālibhirapyalam || 253 ||(tilakam)
yasya senā diśo daityānavibhramadaśociṃtā |
yenārinārī vidadhe na vibhramadaśocitā || 254 ||
trividhasyāpi hātha sa dhvāntasya garīyasaḥ |
saṅgrāmagagane bhāsvāṃstejasāti durutsahaḥ || 255 ||
daśāśādeśadādeśaḥ śaśidaṃśadaśāśidoḥ |
deśī śaṃdadadāśudaidudaṃśuśaśidaḥ śadī || 256 ||
(dvyakṣaraḥ | tilakam)
tena saṃjaghaṭe sārdhaṃ tatsenāyugapaddhatīḥ |
vivartayankālaketuḥ kālacakravadanyataḥ || 297 ||
pidadhurmārgaṇāstasya tamīśaṃ kāñcanocitāḥ |
chāyayā na vyadhurkomni tamīśaṅkāṃ ca no citāḥ || 258 ||
dadhatā śūnyatāṃ śaśvatsainyena pratiyoginām |
asaṅgaraviyātena tasya nākatalāyitam || 219 ||
śaravṛṣṭiṃ dviṣaḥ prāptāṃ sa viṣehe tu tāmitaḥ |
śyāmalatvaṃ dadhatkaṇṭhe saviṣe hetutāmitaḥ || 260 ||
sphuranmaurvītaḍidaṇḍastatkodaṇḍaghanāghanaḥ |
sapṛṣatkaḥ praṇādena rājahaṃsānavivyathat || 261 ||
nagnānugenānūnāgnigunā nenānugāninā |
nūnaṃ nāgānnagenena gaganaṃ gāṃ nagānagān || 262 || (dvyakṣaraḥ)
śaraiḥ pūrayatā guptā vibhunā harivāhinī |
|| vyaścavānā diśaḥ sarvāstarasaitya suketunā || 263 ||
samāraṇe samagrāse 'samagrāse 'samā raṇe |
surāriṇā samānebhāsamāne bhāsurāriṇā || 264 || (tilakam)
sa saṃgarāṅgane bhaṅgaparācīnamataṅgaje |
anaṅgaketunārabdhasuramaṅgalagītinā || 265 ||
| nādinādīnanodena nidānonena nādinā |
nādi nādau na nunude nūnaṃ nānaudanādinā || 266 ||
(yugmam | dvyakṣaraḥ | pādādyantayamakaṃ ca)
tenānāyi pratisrotaḥ śaraughustimirāśibhiḥ |
vāhinī visphuratkūlakuñjarājiḥ suparvaṇaḥ || 267 ||
jaghāna ca vinighnaṃ taṃ vinighnantaṃ sa bhāsuram |
samāsu rañjayannākaṃ jayannākampivigraham || 268 ||
durgasālamivārātiṃ sacchedakramaśīrṣakam |
kurvastasya bhaṭānsaṃkhye javādāpatito 'tha saḥ || 269 ||
jujūre rājarājājirorujārjirujo rujan |
rarājājo rurūrjājūrojo 're rururārjijat || 270 ||
(yugmam | yakṣaraḥ)
tatsenāyāḥ prahaṇanaiścetohāri suradruhām |
raṇaṃ tadāsītkṛtibhiḥ parītaṃ ratasaṃnibham || 271 ||
niryāntyā jvālayā heteḥ sa bhayānakayāśritaḥ |
divaukasāṃ dviṣadbhītyā sabhayā na kayāśritaḥ || 272 ||
pratyastraśastrasaṃdohayodhī yodhābhinanditaḥ |
śikṣāviśeṣamakṣuṇṇaṃ darśayannāhavāṅgane || 273 ||
hārihārāhirahohirāho rahorihā hareḥ |
haro haraharārāho roruhoruruho 'hahī || 274 ||
___ (tilakam | dvyakṣaraḥ)
tadā krūrabalopetaṃ rarāja bhaṭamaṇḍalam |
yudhi śauryācitāṃ bibhralakṣmī vṛṣṇikuṃlopamām || 275 ||
samadānagajāmardī samadā nagajāmataḥ |
vairirājaparāmarśī sa rarāja parāmayaḥ || 276 || (tūṇībandhaḥ)
utsṛjya samaraṃ sārdhamabhimānena dānavāḥ |
amānto dikṣu bhūyastvādatha kāñcanabhūbhṛtaḥ || 277 ||
durdārado daraduddūrodāraradīradāḥ|
duddārirodarā rudradarādadadire darīḥ || 278 ||
(yugmam | yakṣaraḥ)
avāmadakṣiṇasthena lalāṭataṭavartinā |
vidviṣo 'kṣṇā dahannārātsyandanena raṇe bhraman || 279 ||
sakaiṭabhārau tatrājilālasaḥ savasau tadā |
balibhaumo 'rkasacchāyaḥ sa kailāsavadābabhau || 43 | 280 ||
(yugalakam | samañjasabandho gūḍhacaturthaḥ)
saṃvartakaṃghaṭāghoraghargharojitagarjitaiḥ |
kṛte tadānīṃ saṅgrāme sahasā dānavādhipaiḥ || 281 ||
sā gaṇāpakṣaye kṣamā ca sthāvarāviratātibhīḥ |
bhītitāravirāvasthā cakṣmāye kṣapaṇāgasā || 282 ||
(anulomapratilomāḥ | yugmam)
suravairicamū śliṣyanvidhūmā śleṣaśobhinā |
locanajvalanenārādvapuṣā ca virājitaḥ || 283 ||
yudhi yeyāyudhīyāyāṃ dhyeyādhyeyo dhiyādhidhūḥ|
yodhādhāyī dhayo yodhyaṃ dhāyyādheyo 'dhyayūyudhat || 284 ||
(dvyakṣaraḥ)
sa mārgamargalādaṇḍo jayadvārasya vidviṣām |
avāptaśalabhacchāyaṃ śaraiścakre vihāyasaḥ || 285 || (tilakam)
tasminkurvati tānvairinakre 'ṅkāropitāpadaḥ |
yodhaistaddhanuṣaḥ sehe na keṃkāro 'pi tāpadaḥ || 286 ||
saṃprahāratalol̤a ce subhaṭaṃ suravidviṣaḥ |
nitye na tarasā yogaṃ bhūmivardhanatāṃ gatam || 287 ||
kayā kukākukāyāyakākīkākaukakākayā |
kukaikaikikayā kaṃ yaḥ kākī kāko 'kakākayā || 288 ||
(dvyakṣaro yukpādayamakaśca)
praṇataṃ sa vibhuḥ śatrumutsasarjākulaṃ raṇe |
himavāniva sannāgavidārīracitasthitiḥ || 289 || (tilakam)
sāsāsāsupipāsāsī so 'pipāsaḥ sapāpasūḥ |
sapaṃsāso 'sipāpāsī sopāsaḥ sa papau supāt || 290 ||
(dvyakṣaraḥ)
satpudṛḍhamuṣṭitvaṃ dadhadbhirmārgaṇāsibhiḥ |
vibhinnacchinnahṛtkaṇṭhāścakrire tadbhaṭairbhaṭāḥ || 291 ||
kṛtakāmo 'tha gobhartā savyūḍhakamalāsanaḥ |
bhūtidhāma paraṃ bheje śaṃbhuḥ śaṃbhurivāparaḥ || 292 ||
(arthatrayavācī)
dhatte manobhavākāraṃ karaṃ yaḥ śambarājitam |
kṣobhito bhuvanāpāye vīcimāniva durdharaḥ || 293 ||
savasāsavasevāsu sāsāvāsāsu sauvavān |
suvāsoṃsaḥ savāsevī vāsavaḥ savasāvasau || 294 || (dvyakṣaraḥ)
varūthinīṣu samare daityarājakṣamābhṛtām |
vajrāhatibhiratyuccaiḥ śauryaśṛṅgāṇyaśātayat || 295 || (tilakam)
nanṛte sutarāṃ mūrtyā kābandhyāsamarecakaiḥ |
śaraśreṇirvicakare kā vandhyā samare ca kaiḥ || 296 ||
tadā jina iva spaṣṭavajrāsanarucirmadhe |
kṣamādharagururdaityaskandhamārājjigāya saḥ || 297 ||
dadhuṣī jaghanaṃ prāptaṃ kāñcīravasanāthatām |
yasyāristrī daśāṃ nāpa kā cīravasanātha tām || 298 ||
sisaṅgrāmayiṣustena daṣṭadantacchadaḥ krudhā |
abhyaidabhyāgamārambhasaṃrambhādaśaniprabhaḥ || 299 || (yugmam)
śauryānalaśikhājāle kauśikasya hatāhini |
nipete tena nirdeṣṭasāratātāpaniZdham || 300 || (śarabandhaḥ)
suketoratha saṅgrāme karālakuṭilabhravaḥ |
pṛtanā bhūribhūreṇudhūsarāpi sphurantyalam || 301 ||
nunnanānāghanaudhena nighānaghaghanāghanāḥ ||
ghanāghanena nāghāni nānānā nunnanighnanauḥ || 302 ||
(dvyakṣaraḥ | yugmam)
lalāṭataṭagāṃ dṛṣṭiṃ dhūrjaṭeranukurvatī||
sadānalakṣmā śuśubhe tatkuñjaraghaṭāraṇe || 303 ||
saṃprahāre sa paryastanānāśambahulohitam |
vyadhādatanusaṃrambho nānāśaṃ bahulo 'hitam || 304 ||
kapardīvāsurāmardī sa hālāhalavibhramaḥ |
tadā saṃjaghaṭe sādhe sīrapāṇiḥ suketunā || 305 ||
bibhradvapuḥ saraktaughavitraṃ sīrakṣato 'dayam |
tenākāri sa nāgāṃsavisraṃsī rakṣatodayam || 306 ||
varāhalīlāñchitayā śriyā haririvāśritaḥ |
puppavarṣaiḥ kriyāstanvansamabhāvyata khecaraiḥ || 307 ||
(gūḍhakartṛkaḥ)
yasyāmbhaḥ praṇato naiva narake saritāmadhāt |
vibhinnadaityāṃ yaścaiko narakesaritāmadhāt || 308 ||
āpūrya daśanajyotsnāsaviśeṣavipāṇḍuram |
pāñcajanyaṃ ravādhmātabrahmastambāntaraṃ raṇe || 309 ||
sakākakīkasāke 'sau kaukasaiko 'kukākusūḥ |
sakāsūkaiḥ sa kaṃsāsī sākaṃ sāsāsiko 'kasat || 310 ||
(dvyakṣaraḥ | tilakam)
akṛtārikulakṣobhā lambanā eva vāhavaḥ |
ityavetya vyadhattāsau raṇe 'rikadanaṃ mahat || 311 ||
doṣṇi dṛṣṭiṃ dadau pīne kaṃsahā yamatoraṇe |
dviṣo hantumapaikṣiṣṭa kaṃ sahāyamato raṇe || 312 ||
śirobhiramarārīṇāṃ nārācacchinnakaṃdharaiḥ |
nipetivadbhistasyājau śauryadrumaphalāyitam || 313 ||
sa śarāndikṣu cikṣepa sacakro 'ṣṭāsu rakṣitā |
dviṣannavedi tenātha sa ca kroṣṭāsurakṣitā || 314 ||
vyāpārayansasaṃrambhaṃ sa nandakaparaśvadham |
saṅgrāmakānane senāṃ surāreḥ patraśobhinīm || 315 ||
vallavo vālilīlailā vallīlāvo valāvalim |
lulāva līvo lolavā(lolavāṃllīvo)llavalī volaloluvaḥ|| 316 ||
(dvyakṣaraḥ | yugmam)
kaustubhāmbhoruhaṃ vakṣaḥsarasi dyotakesaram |
dadhallakṣmīnivāsaikarāgeṇeva vipāṭalam || 317 ||
didevādividudaivo davadeva dadaddivam |
vedavādavidāṃ vidvadāvedī devadīdiviḥ || 318 ||
(dvyakṣaraḥ | yugmam)
tatsaṅgrāmasadasyārāgāndharva ca kalevaram |
dhṛṣṭamāsādya tarasā kākī vairasyamānayat || 319 ||
baddhakakṣyo hari svadānano dīnatāraṇe |
jahāvaricamūrnāgadānanodī natā raṇe || 320 ||
samatsaro vidhāyāsāvāsthāmanadhikakhanau |
yuyutsū saṃyuge tārasutārāvadhipau dviṣām || 321 ||
bhūbhāvābhāvabhībhāvāvubhau bhauvāvavībhavat |
bhāvīva vibhavāveva bhāve vā vaibhave bhavan || 322 ||
(dvyakṣaraḥ | yugmam)
saṅgrāmastasya tābhyāṃ ca sādhai sa śaradurdinaḥ |
paryāyavijayotphullanetradevāsuro 'bhavat || 323 ||
dadhatau pauruṣacchāyāmamṛṣātāntadorjitau |
tau yudhyamānau tenālamamṛṣātāṃ tadorjitau || 324 ||
tayorururuniṣpeṣānmadhukaiṭabhayoriva ||
patatriketanaṃ tuṣṭā tuṣṭāva surasaṃhatiḥ || 325 ||
tadvarūthavatī kopādvipadantakaraḥ satām |
jaghānāsilatālūnadvipadantakaraḥ sa tām || 326 ||
tatsaṅgrāme sasaṃrambhāḥ surastrībhirvilokitāḥ |
mṛtāḥ svargāmino 'bhūvansajīvāścobhaye bhaṭāḥ || 327 ||
sābhāsāsu sabhāsāṃsaḥ sābhībhāsu sa saubhabhit |
sābhaḥ sabhāsu bhūbhāsī sāsibhāḥsu sabhāsu bhān || 328 ||
(dvyakṣaraḥ)
astūyata suraiḥ saṃkhye saṃcariṣṇuranargalam |
saṃvādilakṣaṇagranthaḥ sakṛttaddhitatāṃ dadhat || 329 || (yugmam)
abhraṣṭaḥ saṃyuge 'rīṇāmapāyayatanādadaḥ |
rakṣaḥkulaṃ sa raktaughamapāyayata nādadaḥ || 330 ||
dalayanmṛtanāḥ śatro ruṣākrāntamanā mṛdhe |
avāryavīryātiśayaḥ so 'niruddhastadābhavat || 331 ||
tena cakrābhighātena nighnatārevinighnatā |
kṛtā nānāhavakṛtā sādhvasaṃśritasādhvasam || 332 ||
sthagitākāśadikcakraḥ sa mahāntaiḥ śarairdviṣām ||
śirāṃsi pīvaracchedaskandhacakrāṇyanīharat || 333 ||
(apaśabdāmāsaḥ)
kāveko 'vī kaviḥ kaṃvaḥ kekivaiko 'kukākuvāk |
kavikākukavo 'vīkāvāvikaṃ vāvivekavat || 334 ||
(dvyakṣaraḥ)
sa nihatya tato daityau yudhyamānāvasaṃbhramam |
cacāra pralayoṣṇāṃśudunirīkṣyavapū raṇe || 335 || (yugmam)
śuśubhe tena saktena māninā yamatākṛtau |
tatra dṛṣṭiṃ janaḥ prītimānināya matākṛtau || 336 ||
atha vyutthānasaṃskāraḥ saṃskārāniva yogajān |
babādhe vibudhāndātkālāntakamahāsuraḥ || 337 ||
nijaghānojitairbāṇai rajastamasito 'triṇā |
stutaḥ so 'pyamunā nunno rajastamasi totriṇā || 338 ||
samavartipuradvāraparighaṃ mudraṃ javāt |
udbhūrya tamubhāhasti hastī hantumathābhyagāt || 339 ||
abhagnaprasaroddāmatarasādī pratāpibhiḥ |
sainikaiḥ sa jaghānāmuṃ tarasā dīpratāpibhiḥ || 340 ||
abhāji nāyakenāreḥ pratikarmakṛtasthitiḥ|
veśyeva dadhatī senā sphuṭakaitavasāratām || 341 ||
so 'vaitkṣatiṃ dviṣāṃ tasminna vācāmantike sthitām |
prāptaṃ yodhaṃ śivaughāḥ sa na vācāmanti ke 'sthitām || 342 ||
tejasvimaṇḍalasyārātkurvannantardhimāhave |
abhraṃkaṣavapuḥ śrīmānsa tadāstācalo 'bhavat || 343 ||
bibhrataḥ sāṃyugīmuccairapare dhuramatra tām |
prāptāḥ prabhubhyaḥ kiṃ kīrteraparedhuramatratām || 344 ||
kṛtāntanagarīsālavalayaṃ cakritaṃ dhanuḥ |
dadhattenātha yuyudhe jvālājihvaḥ samatsaram || 345 ||
nidhautakanakacchāyāḥ sacchadāḥ śīghragāminaḥ |
tāyeṇa sahaśāstasya sāyakā rejire raṇe || 346 ||
(niroṣṭhayaḥ)
babhau tasya dviṣaḥ senā ninnatī vraścanādibhiḥ |
sainyaiḥ sa janitāmarṣanighnatīvraś ca nādibhiḥ || 347 ||
saptalokopasaṃhāra dṛṣṭasāraḥ surāsuraiḥ |
samare yudhyamāno 'sau nāliṅgayata jayaśriyā || 348 ||
kukudī dakadūdo 'ko 'kūdakaukāḥ kadaikakaḥ |
kekādakekike 'dūkakukakākādike 'kukut || 349 || (dvyakṣaraḥ)
sapuraskāramakṣuṇṇaprasaraṃ samarāṅgane |
sāḍambaramareḥ sainyaṃ hāstikaṃ ca khagādhipaḥ || 350 ||
vinihatya madāpānacañcurabhramaraṃ jayat |
patatracchāyayā tīkṣṇacañcurabhramarañjayat || 351 || (tilakam)
kṛtāpadānaḥ saṅgrāmasīmni dordarpato bhaṭaḥ |
udāttatāmeva dadhatkevalāṃ svarito 'bhavat || 352 ||
sthito 'riryasya veṣeṇa kuśacīvaratāpi nā |
jagle ca hariṇākrandakuśacīravatāpinā || 353 ||
sphūrjāvatātha saṅgrāme yenāvalgi nirargalam |
vajraketumasau darpādarpitātanusaṃbhramam || 354 ||
mamārimārī rāmoruraṃramo mamare marau |
mumāriramumārāmī rurumāramamīmarat || 355 ||
(dvyakṣaraḥ | yugmam)
anekapāpaharaṇe vyagraḥ sapadi vidviṣām |
praṇatānāṃ ca viśliṣṭabhavacārakapañjaraḥ || 356 ||
sa kartāpsarasaṃ saṃkhye sajjahātismarakṣatām |
sajīvaṃ kiṃ dviṣāṃ sainyaṃ sajjahāti sa rakṣatām || 357 ||
daityādhipaiḥ sutīkṣṇaiś ca meghābhaiḍhamuṣṭibhiḥ |
nistriṃśairbādhyamāno 'pi na cakampe sthirasthitiḥ || 358 ||
(tilakam)
sa dāvairiva dhenūnāṃ senānāṃ jvalitaiḥ śaraiḥ||
sadā vairivadhe 'nūnāṃ śaktiṃ bibhradbhayaṃ dadau || 359 ||
| (ayugyamakam)
tadaivāsurayodhānāṃ hataśeṣatvamīyuṣām |
cakre hṛdi padaṃ no bhīḥ kurvatāmabhayāñjalim || 360 ||
yadāyayāyī yuddo 'yaṃ deyadāyī diyaṃ dadat |
yadudāyādayādodududayāya dayāṃ yayau || 361 ||
(dvyakṣaraḥ | yugmam)
āmodadhāmabhistasya sumanobhiḥ kṛtasthitiḥ |
kabandhayogyā śuśubhe navaśeṣā raṇakṣitiḥ || 362 ||
dviṣo raṇe 'parāmṛṣṭaḥ sa tatakṣa triyāmayā|
rāmasyeva kriyāsyāsītsatatakṣatriyāmayā || 363 ||
bhartuḥ saṃpratipattīnāṃ saraṃściramaviklavaḥ |
sāṃyugī sahasā yoddhaṃ naiva tatra kumārakaḥ || 364 ||
(gūḍhakriyākarmakartṛkaḥ)
tenāhatānāṃ saṅgrāme 'navame 'ghāsi tairasau |
kravyakūṭaḥ kṣapāṭaistu navamevāsitairasau || 365 ||
paśyato yudhi tadraṃho garuḍānilabhāsvatām |
mantharatvaṃ gatestatra kasya cetasi nāsphurat || 366 ||
raṇabhūmiṣu daityānāṃ sacamūkāsu raṅgatām |
jahāra pauruṣacchāyāṃ sa ca mūkāsuraṃ gatām || 367 ||
tārakākhyaṃ sa saṅgrāme śitaśalyaiḥ śilīmukhaiḥ |
puñjīkṛta ivāśeṣalokasaṃvartapāvakaḥ || 368 ||
yaśaḥ śayyāśayaḥ śaṃyuḥ śaśīśāśayaśāyyaśān |
yayuyāyyāśayā śaṃ śaṃyeyo 'śāyāyyaśāyayat || 369 ||
(dvyakṣaraḥ | yugmam)
sa kāladamanasyātha yudhi nighnanvarūthinīḥ |
dadhaddhṛvamiva bheje cakraṃ bhramitatārakam || 370 ||
taṃ surāṇḍanavītaṃsaṃ vītaṃ saṃpadamujjvalām |
nijaghāna ca vidhyantaṃ vidhyantaṃ ca jagāma saḥ || 371 ||
sa kṛśānurivoddīptaḥ prabhañjanasahāyatām |
dadhacchakti jvaladdheti ditijānīkakānane || 372 ||
pippodapādī dīpo 'pi pādādau dadadāpadam |
didīpe padado 'pādipādapaṃ dudadīdipat || 373 ||
(dvyakṣaraḥ | yugmam)
varṇasthitimatīmarthyāṃ dadhadrucirabhākharām |
giraṃ ca pādapacchāyāṃ śriyaś ca caturasratām || 374 ||
samānāni samānāni sa saṃyati sasaṃyati |
sadāhāni sadāhānipalāni capalāni ca || 375 ||
(āvalibandhaḥ)
pragalbhaṃ valgamānāni bhujadādatarpayat |
nikṛttārātikaṇṭhotthai rakṣāṃsi kṣatajāsavaiḥ || 376 ||
__ (tilakam)
utsṛjya vakṣaḥśrīryasya na parā cikuraṃ gatā|
dviṣāmāsīdraṇāttasminnaparāci kuraṅgatā || 377 ||
sa bhindandviṣataḥ senāḥ sapatrākṛtavāraṇaiḥ(vairibhiḥ) |
raṇājirorvīmakhilāmasṛjocchalatā girau || 378 ||
pīlūpalālpapālīpe lolālāpālipippale |
pālī pāpolapālopī līlāpī lolupo 'lipat || 379 ||
(dvyakṣaraḥ| tilakam)
tārthyapakṣānalavyastasaratnaśikharotkaram |
saṃprahārarasādhmātapādātonmūlitagumam || 380 ||
sa vyadhatta tathādīrghasūtrastamagamanyathā |
tattaṭīḥ khecarāstyaktvā sūtrastamagamanyathā || 381 || (yugmam)
kṛtahemojjvalacchāyapatrabhaṅgānsuparvaṇaḥ |
so 'kiraddadhato bāṇānmayadānavavibhramam || 382 ||
śarīrīśo 'śarīrāśīraṃśo 'śaḥ śiśirāṃśuruk |
śārairāśāḥ śarairāśa śūraśrīśraḥ śarāruśūḥ || 383 || (dvyakṣaraḥ)
aṅge vṛddhiguṇāśliṣṭā dhātavaḥ pratyayairiva |
rūpābhivyaktimanvītā vivarasuraiḥ surāḥ || 384 ||
iti bhaṭabhṛkuṭīnāṃ kopanī yāpanīyā
kṛtibhirudasidhārāvārimattārimattā |
dhuyuvatirataratnābhogasārāgasārā-
dani samarasaṃpatsāsurāṇāṃ surāṇām || 385 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratlāṅke haravijaye mahākāvye citrayuddhavarṇanoddhāto nāma trayaścatvāriṃśaḥ sargaḥ| catuścatvāriṃśaḥ sargaḥ |