Kāvyamālā 22, OCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

Ldvā­ca­tvā­riṃ­śaḥ sa­rgaḥ |

jva­li­tā bhṛ­śaṃ ta­da­bhi­yo­ga­ru­ṣā vi­vi­dhā­yu­dhā di­ti­su­tā­dhi­pa­teḥ |
pra­ha­tā­na­kāḥ sa­ma­ra­lā­la­sa­yā sa­ha­sai­ni­kair ja­gha­ṭi­re pṛ­ta­nāḥ || 1 ||
Lta­sya sma­rā­rer abhi­yo­go 'va­ska­ndas ta­dro­ṣe­ṇa jva­li­tā dai­tya­pa­ti­se­nā ha­ra­sai­ni­kair gha­ṭi­re saṃ­mi­li­tāḥ | lā­la­sā­bhi­lā­ṣaḥ | sa­rge 'smin pra­mi­tā­kṣa­rā vṛ­ttam_ | yadi tu ta­tra pra­ti­pā­daṃ pra­tha­ma­syā­kṣa­ra­pa­ñca­ka­sya ca­ra­ma­syā­kṣa­ra­sa­pta­ka­sya ca vi­pa­ryā­so vi­dhī­ya­te atha­vā pra­tha­mam akṣa­rapa­ñca­kaṃ ca­tu­rtha­pā­dā­ntam upa­nī­ya­te ca­tu­rtha­pā­da­ga­taṃ vā pā­ścā­tyam akṣa­ra­sa­pta­kaṃ pra­tha­maṃ kri­ya­te ta­daitad eva vṛ­ttaṃ dru­ta­vi­la­mbi­taṃ bha­va­ti || 1 ||
śi­ta­va­rtma­bhiḥ ka­ra­ta­la­pra­hi­tair yu­dhi śu­ṣmi­ṇāṃ vi­da­li­tān na­bha­saḥ |
ma­da­tṛ­ṣṇa­yā ka­ri­ka­ṭe­ṣv ala­yaḥ pa­ti­tā ba­bhuḥ pra­cu­ra­cū­rṇa­ni­bhāḥ || 2 ||
śu­ṣmi­ṇāṃ te­ja­svi­nām_ | śi­ta­va­rtma­bhiḥ kha­ḍgaiḥ | vi­da­li­tāc cā­nta­ri­kṣāc cū­rṇam iva bhra­ma­rāḥ ka­ri­ṇāṃ ka­ṭe­ṣu pa­ti­tā ba­bhuḥ || 2 ||
kṣa­ya­kā­ri­ṇaḥ sa­pa­di­pī­ta­vi­ṣā bhu­ja­ga­śri­yaṃ pra­ti­bha­yā da­dha­taḥ |
vi­bha­bhus ta­rām asi­ca­yāḥ sa­ma­re ha­ra­vi­bhra­mā ru­ci­ra­ca­ndra­ru­caḥ || 3 ||
asī­nāṃ ca­yāḥ pra­bhū­taṃ śu­śu­bhi­re | kṣa­yaḥ ka­lpā­nto 'pi | pī­taṃ ka­pi­śaṃ vi­ṣaṃ pā­nī­yaṃ chā­yā­vi­śe­ṣo ye­ṣām_ | pī­ta­vi­ṣaś cā­svā­di­ta­kā­la­kū­ṭaḥ | śrīḥ śo­bhā sa­mṛ­ddhiś ca | pra­ti­bha­yā bha­yaṃ­ka­rā...va­straḥ | ca­ndraṃ su­va­rṇaṃ ca­ndraś ca śaśī || 3 ||
bhu­ja­śā­li­nāṃ ka­ra­ta­la­pra­hi­tair bhra­ma­ṇā­ku­lair ari­bhir abhya­hi­tam |
anu­ca­kri­re sa­ma­ra­ra­tna­ni­dheḥ sa­li­la­bhra­māḥ sa­pa­di ma*ṇḍa­li­bhiḥ || 4 ||
    • 1. ‘maṇḍalinaḥ’ ka-kha.
ari­bhiś ca­krair ahi­tā­bhi­mu­khaṃ pra­hi­taiḥ sa­li­labhra­mā āva­rtā bhra­ma­ṇā­ku­la­tvād anu­kṛ­tāḥ | ma­ṇḍa­li­bhir iti pra­śaṃ­sā­yāṃ ma­tva­rthī­yaḥ || 4 ||
kṛ­ta­mū­rcha­naṃ pra­ha­ra­tā dvi­ṣa­tā ka­ra­śī­ka­rai ra­ṇa­ga­taḥ śi­śi­raiḥ |
sa­ma­śi­śva­sat ka­ri­pa­tiḥ su­bha­ṭaṃ ma­ha­tāṃ sthi­tiḥ pa­ra­hi­ta­pra­va­ṇā || 5 ||
sa­ma­śi­śva­sat sa­mā­śvā­si­ta­vān_ | ma­hā­ntaḥ su­ja­nāḥ ka­ri­pa­tiś ca ma­hān sthū­laḥ || 5 ||
ru­dhi­rā­ru­ṇair ni­śi­ta­kha­ḍga­ha­tā na­va­mau­kti­kair dvi­ra­da­ku­mbha­ta­ṭāḥ |
yu­dhi dā­ḍi­maiḥ sa­dṛ­śa­vi­bhra­ma­tāṃ sphu­ṭi­tair da­dhuḥ pra­ka­ṭa­bī­ja­śa­taiḥ || 6 ||
jāni pha­la­kā­ni (?) || 6 ||
bha­ṭa­kā­mi­naḥ pra­ti­va­rū­tha­va­tīṃ ra­bha­sād ghna­taḥ sa­ma­ra­vā­sa­gṛ­he |
pra­ti­gu­mphi­tāḥ śi­ti­sa­ro­ja­da­lair ga­li­tā ba­bhuḥ sra­ja ivā­si­la­tāḥ || 7 ||
pra­ti­va­rū­tha­va­tī pra­ti­pa­kṣa­se­nā | ta­syāś cā­tra nā­yi­kā­tvam ārtham_ | bha­ṭa­sya kā­mi­tve­na rū­pa­ṇāt_ | kā­mi­ni ca vā­sa­gṛ­he nā­yi­kām upa­sṛ­pta­kā­di­nā haLntum udya­te ta­syāḥ sra­jo ga­la­nti | atra pa­kṣe kā­mi­na itya­nā­da­re ṣa­ṣṭhī || 7 ||
Lśu­śu­bhe ta­rāṃ ma­ṇi­śi­ra­stra­bhṛ­tā bhu­ja­śā­li­nā dhṛ­ta­sa­mu­nna­ti­nā |
sa­dṛ­śā­tma­tām uda­ya­sā­nu­ma­taḥ pa­ri­bi­bhra­tā śi­kha­ra­va­rti­ra­veḥ || 8 ||
8 ||
uda­ra­śri­to vi­ka­ṭa­ku­mbha­bhu­vo na­va­mau­kti­kān ra­bha­sa­yā­nu­sṛ­taiḥ |
sa­dṛ­śa­śri­yaḥ śu­ci­bhir aṃ­śu­ca­yaiḥ śru­ti­cā­ma­rāḥ śu­śu­bhi­re ka­ri­ṇām || 9 ||
ku­mbha­bhū­mer uda­raṃ śra­ya­to mau­kti­kā­ny anu­ga­tair mau­kti­ka­saṃ­ba­ndhi­bhiḥ ki­ra­ṇa­ni­ka­raiḥ sa­dṛ­śa­śo­bhāḥ ka­ri­ṇāṃ ka­rṇa­cā­ma­rā ra­bha­sa­yā­ti­śa­ye­na vi­re­jaḥ || 9 ||
pra­ti­hā­ri­bhiḥ ka­ri­ka­rair asa­kṛ­tpa­ri­pi­ṇḍi­taiḥ sa­ma­ra­bhū­mir abhāt |
li­pi­saṃ­ha­teḥ su­bha­ṭa­nā­ma­ju­ṣaḥ pra­ṇa­vair iva pra­tha­mam āli­khi­taiḥ || 10 ||
pra­ti­hā­raḥ ku­ṇḍa­lī­ka­ra­ṇam_ | paripi­ṇḍi­taiḥ saṃ­ka­li­taiḥ || 10 ||
yu­dhi dhā­va­taḥ pra­ti­ga­jā­bhi­mu­khaṃ pu­nar apy adhād ga­ja­pa­teḥ sa­ru­ṣaḥ |
da­li­tā­śra­yaḥ sa­pa­di ke­tu­pa­ṭaḥ pa­ti­to mu­khe pṛ­thu­mu­kha­ccha­da­tām || 11 ||
adhād akā­rṣīt_ | āśra­yaḥ ke­tu­da­ṇḍaḥ | mu­kha­ccha­do mu­kha­pa­ṭaḥ || 11 ||
ka­ri­mau­kti­kair vi­ga­li­taiḥ śu­ci­bhiḥ su­bha­ṭā­śra­yāś ca­ma­ra­ta­ntu­śa­taiḥ |
va­ra­ṇa­sra­jo gra­tha­yi­tuṃ ra­ṇa­bhūḥ su­ra­yo­ṣi­tāṃ dru­tam ivai­cchad asau || 12 ||
mau­kti­kaiś cā­ma­rā­ṇāṃ ca ta­ntu­bhiḥ sva­yaṃ­va­ra­ṇa­mā­lā ivo­mbhi­tuṃ ra­ṇa­bhū­mir ai­cchat_ | gra­thi­ścu­rā­di­ṣva­da­ntaḥ | śi­ṣṭa­pra­yo­ga­da­rśa­nāt_ | ‘gra­ntha saṃ­da­rbhe’ ity asya cu­rā­di­ṇi­ja­nta­sya nityā­nu­nā­si­ka­lo­po bha­vi­ṣya­ti | ‘saṃ­pṛ­ca—’ ādi­sū­traṃ ra­ñjeḥ kṛ­tā­nu­nā­si­ka­lo­pa­sya ni­rde­śe­na jñā­pi­ta­tvāt_ || 12 ||
su­ra­ku­ñja­rāḥ kṣi­ti­ta­lā­skha­li­taiḥ pra­ti­mā­śra­yān vi­da­dhur ūrdhva­ga*taiḥ |
ka­ṭa­kān ka­raiḥ sphu­ṭa­ca­ṣā­la­ru­caḥ sa­ma­rā­dhva­re vi­ka­ṭa­yū­pa­ga*taiḥ(sa­maiḥ) || 13 ||
    • 1. ‘gatān_’ kha.
    • 2. ‘śataiḥ’ kha.
pra­ti­mā­da­nta­ko­ṣās ta­dā­śra­yān ka­ṭa­kān ka­rair vi­da­dhur adhā­ra­yan_ | ca­ṣā­lo yū­pa­syo­pa­ri ka­ṭa­kas ta­tsa­dṛ­śān_ | ka­rā­ṇāṃ yū­pā­kṛ­ti­tvāt_ || 13 ||
sphu­ra­du­cca­kair vi­ka­ca­ku­nda­ru­ci śra­va­ṇā­śra­yaṃ ga*ja­pa­ter ja­la­jam |
śa­śi­ma­ṇḍa­laṃ ta­ra­lam anva­ka­rot pra­ka­ṭā­spa­daṃ gi­ri­gu­hā­ni­ka­ṭe || 14 ||
    • 3. ‘gajapatiḥ’ kha.
ja­la­jaṃ śa­ṅkhaḥ || 14 ||
pa­ti­to­ddhṛ­taiḥ śra­va­ṇa­śa­ṅkha­śa­taiḥ sa­ma­rā­ṅga­ṇe śu­śu­bhi­re ka­ri­ṇām |
sa­dṛ­śāḥ ka­rāḥ sa­ra­la­tāṃ da­dha­taḥ sphu­ṭa­mau­kti­kair vi­ka­ṭa­vaṃ­śa­śa*taiḥ || 15 ||
    • 4. ‘gataiḥ’ ka.
pa­ti­tā­ni sa­nty uddhṛ­tā­ni ka­rair evo­tkṣi­ptā­ni | yā­dṛ­śaiḥ śa­ṅkhaiḥ ka­ri­ka­rā Lmau­kti­kā­ñci­ta­vaṃ­śa­ta­ru­sa­dṛ­śā vi­re­juḥ || 15 ||
Lyu­dhi ghū­rṇi­taṃ su­bha­ṭam īkṣya puro da­dha­tī va­puḥ pu­la­ka­ṇṭa­ki­tam |
sma­ra­gau­ra­vāt su­ra­va­dhūr abha­vad bhṛ­śa­du­rva­hā ni­ja­vi­mā­na­bhu­vaḥ || 16 ||
vi­mā­na­bhu­vo du­rva­he­ti saṃ­ba­ndha­mā­tra­vi­va­kṣā­yāṃ ṣa­ṣṭhī | ka­rtṛ­ṣa­ṣṭhyāṃ tu na lo­kā­vya­ya—’ iti ni­ṣe­dhaḥ syāt_ || 16 ||
kṣi­ti­ma­ṇḍa­le ni*mi­ta­jā­nu­yu­go gu­ru­ma­tsa­ras tri­ka­sa­mu­nna­ti­mān |
stha­gi­te­kṣa­ṇo dhva­ja­pa­ṭe­na mu­hu­rbha­ṭa­vi­gra­he pa­ri­ṇa­nā­ma karī || 17 ||
    • 1. ‘nihita’ ka.
tri­kaṃ ka­ṭī­saṃ­dhiḥ | pa­ri­ṇa­nā­ma da­tta­da­nta­pra­hā­ro 'bhūt_ || 17 ||
ra­ṇa­bhūr asau da­li­ta­va­rta­na­yā ma­ṇi­gha­ṇṭa­yā ha­ta­ka­ri­cyu­ta­yā |
sa­ma­ra­śri­yo vya­ru­cad āśri­ta­yā sa­dṛ­śīṃ śri­yaṃ ka­ma­la­ka­rṇi­ka­yā || 18 ||
sa­ma­ra­śri­yaḥ ka­ma­laṃ pa­ṅka­jaṃ ta­tka­rṇi­ka­yā sa­dṛ­śīṃ śri­yaṃ prā­pta­yā gha­ṇṭa­yā ra­ṇa­bhūḥ śu­śu­bhe || 18 ||
kṛ­ta­mū­rcha­naṃ vya­nu­sṛ­tā su­bha­ṭaṃ yu­dhi jī­va­to vya­pa­ga­tā ca ta­taḥ |
ka­ri­mau­kti­kair da­śa­na­pa­ṅkti­ni­bhair ja­ha­se bhu­vā sphu­ṭam iva dyu­va­dhūḥ || 19 ||
mau­kti­kair he­tu­bhir bhu­vā nā­ka­va­dhūr ha­si­te­va || 19 ||
śri­yam ucca­kair da­dha­da­la­ṅghya­ta­māṃ ni­ja­te­ja­sā kṣa­pi­ta­śa­tru­ta­māḥ |
ava­gu­ṇṭhi­taḥ sa­ma­ra­dhū­li­ka­ṇaiḥ su­bha­ṭo 'sphu­ra­dvi­śa­dam eva tadā || 20 ||
20 ||
ra­ci­ta­sthi­teḥ pra­vi­ka­ṭāṃ­sa­ta­ṭe śra­va­ṇā­ni­laiḥ pa­ri­vṛ­ḍha­sya pu­raḥ |
va­su­dhā­ra­jaḥ pra­ba­la­bha*kti­ma­nā vya­ki­ra­tta­rāṃ ra­bha­sa­ye­va karī || 21 ||
    • 2. ‘bhaktibhṛtaḥ’ ka.
pa­ri­vṛ­ḍha­sya vi­bhoḥ kṣi­ti­ra­jaḥ karī bha­kti­mān iva ka­rṇā­ni­lair vya­ki­ra­ttarām atī­va ni­rā­sthat_ | ra­bha­sa­yā ve­ge­na || 21 ||
sphu­ri­tā ba­bhau ga­ga­na­nī­la­ru­ciḥ su­bha­ṭā­śra­yā vi­ma­la­kha­ḍga­la­tā |
sa­ma­rā­mbu­dher na­va­ta­mā­la­ru­cā ta­ṭa­le­kha­yā sa­dṛ­śa­tāṃ da­dha­tī || 22 ||
22 ||
ga­ja­saṃ­ha­ter da­la­ya­to da­śa­nāt pra­cu­raṃ ra­jaḥ śa­śi­ma­rī­ci­si­tam |
dru­tam utthi­taṃ yaśa ivā­vi­ra­laṃ śa­ba­lā diśo vya­dhi­ta śu­ṣma­va­taḥ || 23 ||
śu­ṣma­va­tas te­ja­svi­naḥ sa­kā­śād utthi­taṃ rajo yaśa iti di­gga­jaḥ (iva di­gga­ṇaṃ) śa­ba­lī­ca­kā­ra || 23 ||
ma­ṇi­ra­ñji­tā śa­śi­ka­le­va śa­naiḥ ku­ṭi­lo­tthi­tā sa­ma­ra­si­ndhu­pa­teḥ |
śri­yam āsa­dbha­ṭa­ka­rā­gra­ga­tā ka­ra­vā­li­kā ru­dhi­ra­tā­mra­ru­ciḥ || 24 ||
24 ||
ri­pu­da­nti­nāṃ pṛ­thu­vi­ṣā­ṇa­ga­tā bhu­ja­śā­li­no da­la­ya­taḥ pra­ti­māḥ |
gha­na­me­ca­kaṃ vi­ṣam ivo­da­bhvat pra­cu­raṃ ra­jaḥ pra­dha­na­ra­tna­ni­dheḥ || 25 ||
pra­dha­naṃ Lsa­ṅgrā­maḥ || 25 ||
Lvi­da­dhaj ja­vāt ku­li­śa­mu­ṣṭi­ha­taṃ ka­ri­ṇo raṇe ra­da­na­da­ṇḍa­yu­gam |
su­bha­ṭo 'ka­ron na*va­ram apra­ti­maṃ sa­ma­bhi­ṣṭu­taḥ svam api yo­dha­ja­naiḥ || 26 ||
    • 1. ‘navarasapratimaṃ’ kha.
ku­li­śa­ka­rka­śo mu­ṣṭiḥ ku­li­śa­mu­ṣṭiḥ | āyu­dha­bhe­da ity anye | apra­ti­maṃ da­nta­ko­ṣa­śū­nyam apra­ti­spa­rdhaṃ ca || 26 ||
pu­la­kaṃ da­dhau sa­gha­na­gha­rma­ja­lā dhṛ­ta­ve­pa­thur mu­hur ajṛ­mbha­ta ca |
bha­ṭam īkṣya khe nahi tad asti na yad vi­da­dhe 'psa­rāḥ sma­ra­ma­yaṃ la­li­tam || 27 ||
la­li­taṃ vi­la­si­tam_ || 27 ||
ga­li­tāḥ kṣi­tau śa­ra­śi­khā­da­li­tāḥ kṣa­ta­jo­kṣi­tā dvi­ra­da­vā­la­dha­yaḥ |
na­va­lā­kṣi­kaiḥ śu­śu­bhi­re sa­dṛ­śā yu­dhi cā­ma­rair di­na­ka­rā­ṅga­bhu­vaḥ || 28 ||
di­na­ka­ra­syā­ṅga­bhūḥ suto ya­maḥ || 28 ||
ra­ci­tā­spa­dā ni­ha­ta­sā­di­ta­yā tu­ra­gā­sa­ne sa­pa­di śū­nya­ta­le |
da­dha­to mu­daṃ ru­dhi­ra­pā­na­kṛ­tāṃ yu­dhi ba­bhra­mur vi­kṛ­ta­bhū­ta­ga­ṇāḥ || 29 ||
āsa­naṃ pa­ryā­ṇam || 29 ||
bhu­ja­śā­li­nā sphu­ra­da­ri pra­dha­ne stha­gi­tā­nta­raṃ śu­ci­ma­rī­ci­ca­yaiḥ |
sa­ma­ra­śri­yaḥ sa­ra­sa­cā­ṭu­dhi­yā ma­ṇi­da­rpa­ṇaṃ vi­dhṛ­tam anva­ka­rot || 30 ||
ari ca­kraṃ sa­ma­ra­la­kṣmyā bhu­ja­śā­li­nā vi­dhṛ­taṃ ma­ṇi­mu­ku­raṃ vya­ḍa­mba­yat_ || 30 ||
yu­dhi ko­ṭa­vīr abhi­vi­lo­kya tadā mu­di­tā­tma­naḥ pra­kṛ­ta­nṛ­tta­vi­dhāḥ |
da­li­tā­śra­yair dha­va­la­ke­tu­pa­ṭais ta­ri­tuṃ ca­mūr dru­tam ivai­cchad asau || 31 ||
ko­ṭa­vyo na­gnā yo­ṣi­taḥ | vi­dhā pra­kā­raḥ | sta­ri­tum ācchā­da­yi­tum_ || 31 ||
pa­ri­ghā­ha­tāt pṛ­thu­vi­ṣā­ṇa­mu­khāt pra­ti­mā ba­bhau ni­pa­ti­tā ka­ri­ṇaḥ
śa­ra­dhi­śri­yaṃ yu­dhi pa­ri­bhra­ma­taḥ sa­ma­va­rti­no ni­ja­ru­ciṃ da­dha­tī || 32 ||
pa­ri­gho mu­dga­raḥ | sa­ma­va­rtī ya­maḥ | ta­tsaṃ­ba­ndhi­naḥ śa­ra­dher iva śrīr yasyās tā­dṛ­śīṃ ni­ja­ru­ciṃ bi­bhra­tī pra­ti­mā śu­śu­bhe || 32 ||
kṣa­ta­pu­ṣka­rair aśi­va­yā śi­va­yā sa ta­dā­na­kair ni­pa­ti­tair ava­nau |
ra­ṇa­rā­kṣa­so gra­si­tum āśu ca­mūr ba­hu­bhir mu­khaiḥ sthi­ta iva vya­ru­cat || 33 ||
pu­ṣka­raṃ vā­dya­bhā­ṇḍā­gram_ | śivā sṛ­gā­lī | āna­kaḥ pa­ṭa­haḥ || 33 ||
asi­bho­gi­bhiḥ sphu­ri­ta­ra*tna­ka­ṇaiḥ kṛ­ta­gu­pta­yaḥ sa­sa­li­lā­bhra­ni­bhaiḥ |
sa­ma­ra­kṣi­tau sphu­ri­ta­bha­dra­gha­ṭāḥ śri­yam āsa­dan su­bha­ṭa­sa­nni­dha­yaḥ || 34 ||
    • 2. ‘ratnakaraiḥ’ ka.
bha­drā­ṇāṃ ga­ja­vi­śe­ṣā­ṇāṃ gha­ṭāḥ pa­ṅkta­yaḥ | bha­dra­gha­ṭāś ca ni­dhi­vi­śe­ṣāḥ | bha­drā vā ka­lyā­ṇā gha­ṭā ni­dhī­nā­mā­dhā­ra­bhū­tāḥ ku­mbhāḥ | sa­nni­dha­yo va­strā......nāni | sa­ntaś ca ni­dha­yaḥ śo­bha­nā­ni ni­dhā­nā­ni || 34 ||
Lsa­ma­ṇi­tvi­ṣo vi­ka­ṭa­cā­pa­la­tā bha­ṭa­nā­ya­kaḥ pra­sa­bha­kṛ­ṣṭi­na­tāḥ |
gṛ­ha­bhṛ­tka­lā dha­va­la­pa­kṣa iva vya­na­yat kra­mād ata­nu­ma­ṇḍa­la­tām || 35 ||
kṛ­ṣṭir na­ma­nam_ | Lgra­ha­bhṛc ca­ndraḥ | ma­ṇḍa­laṃ ca­krā­kā­ra­tā bi­mbaṃ ca || 35 ||
gha­nam utthi­taṃ yu­dhi mi­tho 'bhi­ha­teḥ śri­yam āya­yau su­bha­ṭa­kha­ḍga­ra­jaḥ |
su­ra­yo­ṣi­tāṃ pra­kṛ­ta­saṃ­va­na­ne na­va­ma­ñja­naṃ dru­tam ivā­ca­ri­tam || 36 ||
mi­tho 'bhi­ha­teḥ kha­ḍgā­nāṃ pa­ra­spa­rābhi­ghā­tāt te­ṣām eva ra­jaḥ sa­mu­tthi­taṃ ra­ṇa­kṣa­ma­yā­psa­ra­sāṃ saṃ­va­na­ne pra­kṛ­taṃ ni­ṣpā­di­ta(?)m añja­nam iva śri­yam āya­yau | ‘pra­kṛ­ti­saṃ­va­na­naṃ’ iti pā­ṭhaḥ | saṃ­va­na­naṃ va­śī­ka­ra­ṇam_ || 36 ||
yu­dhi śa­ṅku­bhir bha­ṭa­ka­ra­pra­hi­tair da­dhur unna­tāḥ sphu­ṭa­śi­kha­ṇḍa­bha­raiḥ |
gi­ri­bhiḥ kṣa­ṇaṃ sa­dṛ­śa­tāṃ ka­ri­ṇaḥ pra­ca­lā­ki­bhiḥ śi­ra­si ba­ddha­pa­daiḥ || 37 ||
śa­ṅkur mayū­ra­pi­ccha­ni­ci­taṃ ku­nta­śa­ra­prā­yam āyu­dham_ | pra­ca­lā­ki­no ma­yū­rāḥ || 37 ||
sa­ma­ṇi­tvi­ṣā gha­ṭi­ta­mī­li­ka­yā pa­ti­taṃ bha­ṭāt sa­mi­ti ca­kram adhaḥ |
ku­ṭi­la­śri­yā śa­śa­bhṛ­taḥ ka­la­yā ra­vi­ma­ṇḍa­laṃ sa­hi­tam anva­ka­rot || 38 ||
īli­kā kṛpāṇī || 38 ||
bhṛ­śa­vi­kla­vās tri­da­śa­vai­ri­va­dhūs tri­di­vau­ka­sāṃ vi­da­dha­tā va­vṛ­dhe |
aca­lā­dhi­paṃ da­la­ya­te­va ja­vāc cha­ra­ja­nma­nā yu­dhi ra­ve­ṇa tadā || 39 ||
tri­di­vau­ka­so de­vāḥ | te­ṣāṃ śa­ra­ja­nma­nā bā­ṇo­tthi­te­na ra­ve­ṇa ve­gān merum iva da­la­ya­tā va­vṛ­dhe vṛ­ddham_ | atha ca śa­ra­ja­nma­nā ku­mā­re­ṇa va­vṛ­dha ity uktam_ | so 'py anu­yāyi­nāṃ de­vā­nāṃ ra­ve­ṇa dai­tya­va­dhūr vi­kla­vī­ku­rva­nn aca­lā­dhi­paṃ krau­ñcaṃ da­li­ta­vān_ || 39 ||
vi­ka­ṭo­rma­yaḥ sa­ma­ra­si­ndhu­pa­teḥ sa­ma­va­rti­naḥ sphu­ṭa­ka­rā­ṅgu­la­yaḥ |
śri­yam āsa­dan vi­ka­ṭa­ku­nta­la­tā bhu­ja­śā­li­bhiḥ sa­ra­bha­saṃ bhra­mi­tāḥ || 40 ||
40 ||
na­va­mau­kti­kaiḥ ka­ri­śi­ro­gha­ṭi­tair ga­ga­na­ccha­viḥ su­bha­ṭa­kha­ḍga­la­tā |
yu­dhi ke­śi­no da­śa­na­ra­tna­ka­ṇaiḥ śa­ba­lī­kṛ­tā ha­ri­bhu­je­va ba­bhau || 41 ||
keśī nāma dā­na­vaḥ | bhu­jā bā­huḥ || 41 ||
dvi­ra­daḥ kṣa­ṇād asi­vi­lū­na­ta­lān pra­ti­hā­ri­ṇaḥ ka­ri­ka­rān ava­nau |
bha­ya­pu­ñji­tān sa­pa­di pa­ttri­pa­tir bhu­ja­gān iva vya­da­la­yat sa­ma­re || 42 ||
dvi­ra­daḥ ka­ri­ṇāṃ pra­ti­pa­kṣa­bhū­tā­nāṃ ka­rān pra­ti­hāri­tvād bha­ya­pu­ñji­ta­bhu­ja­ga­sa­dṛ­śān amṛ­dnāt_ || 42 ||
bhra­ma­yañ ja­vād ata­nu­ku­nta­la­tāṃ ni­ja­te­ja­sā­sphu­ṭam adhaḥ­stham avait |
da­śa­no­tplu­taḥ pra­ti­ga­jāṃ­sa­ga­taṃ su­bha­ṭaṃ bha­ṭaḥ pra­hi­ta­he­ti­śa­tam || 43 ||
da­śa­no­tplu­to ga­ja­sya da­nta­yor upa­ri sthi­to Lbha­ṭaḥ | pra­ti­ga­ja­syāṃ­sa­ga­ta­tvāt svā­pe­kṣa­yo­nna­te sthi­tam api su­bha­ṭaṃ te­ja­sā­dhaḥ­stham evā­vaid ajñāsīt_ | su­bha­ṭa­pra­hi­tā­nāṃ he­ti­śa­tā­nāṃ ku­nta­la­tā­bhra­ma­ṇe­na ni­vā­ra­ṇāt_ || 43 ||
Lka­ri­ṇi sthi­taḥ pra­cu­ra­bhū­ti­si­te spha­ṭi­kā­ca­le dra­vi­ṇa­nā­tha iva |
ama­nu­ṣya­gaṃ tad api dha­rmam a*gāt su­bha­ṭo­pa­raḥ kṣa­pi­ta­śa­tru­ga­daḥ || 44 ||
    • 1. ‘adhāt_’ ka.
ya­dya­pi sa bha­ṭo dra­vi­ṇa­nā­tha iva tad apy ama­nu­ṣya­gaṃ dha­rmam agād iti vi­ro­dhaḥ | dha­na­do hi ma­nu­ṣya­gaṃ dha­rmaṃ dha­tte | ma­nu­ṣya­dha­rme­ti ta­syā­bhi­dhā­nāt_ | ma­nu­ṣya­dha­rme­ti rū­ḍhir eṣā dha­na­da­sya | na ta­trā­rtha­sya ka­ścid anu­ga­ma iti tu na vi­ro­dhaḥ | kṣa­pi­tāḥ śa­tra­va eva gadā vyā­dha­yo yena kṣa­pi­ta­śa­truś ca gadā āyu­dha­bhe­do ya­sya || 44 ||
ma­ṇi­va­rtma­su pra­dha­na­va­rtma­ga­tā vi­ba­bhur bha­ṭāḥ sphu­ri­ta­ca­kra­ca­yāḥ |
vi­ma­lā­tma­bhiḥ sa­dṛ­śa­tāṃ da­dha­taḥ sa­li­lā­śa­yaiḥ pra­ti­mi­to­ṣṇa­ka­raiḥ || 45 ||
45 ||
ga­li­taṃ ta­thā ra­da­ni­nāṃ sa­ma­re plu­ta­di­ṅmu­khair ba­ha­la­dā­na­ja­laiḥ |
sru­ta­ni­rjha­rān abhi­vi­śa­ṅkya gi­rīn na­bha­so ya­thā gha­ṭi­tam ambu­dha­raiḥ || 46 ||
ra­da­ni­no ga­jāḥ || 46 ||
ka­ri­ṇāṃ mi­tho da­śa­na­gha­ṭṭa­na­yā vi­ṣa­mā­rci­ṣā sa­pa­di ni­ṣpa­ta­tā |
sa­ma­rā­ji­re jva­li­ta­ku­nta­la­taḥ kṣi­ti­bhṛd ba­bhau pra­ka­ṭa­dā­va iva || 47 ||
vi­ṣa­mā­rciḥ saptā­rciḥ || 47 ||
dru­ta­pā­ti­naḥ sa­ja­la­me­gha­ru­co yu­dhi vā­hi­tāḥ pra­ti­bha­ṭa­kṣa­ta­ye |
ni­bi­ḍau­ja­saḥ śu­śu­bhi­re tu­ra­gāḥ śi­ti­va­rtma­bhiḥ sa­dṛ­śa­tāṃ da­dha­taḥ || 48 ||
vā­hi­tā bhrā­mi­tā vyā­pā­ri­tāś ca || 48 ||
bhu­ja­śā­li­no ji­ga­mi­ṣos tri­di­vaṃ sa­ma­ra­śri­yā pra­kṛ­ta­ma­ṅga­la­yā |
ka­la­śair iva pra­ti­di­śaṃ ni­hi­tair bha­ṭa­ma­sta­kaiḥ kṣi­tir abhāt pa­ti­taiḥ || 49 ||
49 ||
ra­ci­tā­spa­dā da­dha­ti vā­ri­mu­cā sa­ma­de­ha­tāṃ ga­ja­pa­tau sa­ma­de |
śri­yam āsa­dat ta­ḍid ivā­ru­ṇi­tā ga­la­tā­sṛ­jā sa­mi­ti kha­ḍga­la­tā || 50 ||
50 ||
itthaṃ vi­jṛ­mbhi­ta­ru­ṣaḥ kṛ­ta­ra­tna­sā­nu-
ka­mpāḥ pa­ra­spa­ra­ja­yā­va­hi­tair ma­no­bhiḥ |
gī­rvā­ṇa­dai­tya­pṛ­ta­nā ba­hu­dhā ta­dā­nīṃ
sa­dva­ndva­saṃ­ga­ra­ra­sa­pra­va­ṇā ba­bhū­vuḥ || 51 ||
sa­dva­ndvaḥ saṃga­raḥ sa­bha­ṭau dvau dvau pa­ra­spa­raṃ ya­tra yu­dhye­te | pra­va­ṇāḥ saṃ­mu­khyaḥ || 51 ||
iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye sa­ma­ro­dghā­ta­va­rṇa­naṃ nāma dvā­ca­tvā­riṃ­śaḥ sa­rgaḥ |
iti rā­jā­na­kaja­yā­na­ka­sū­nor ala­ka­sya kṛ­tau ha­ra­vi­ja­ya­vi­ṣa­ma­pa­do­ddyo­te dvā­ca­tvā­riṃ­śaḥ sa­rgaḥ ||