Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [floral] || cha ||

    atha katham api tasyāḥ saṃkaṭadvārasīmna-
    stridaśagaṇavari_ṣṭiraṃjasāṃcīyamānaḥ|
    śrutaharijayaśabda sphītavāditraghoṣaiḥ
    girikaṭakataṭāṃtānirjagāmeṃdumauliḥ||
    kvaṇitamukharaghaṃṭācakravāladhvajāgraṃ
    rathavaram a¦dhiruhya prasthitasyotpatākaṃ|
    svayamavihitacetā maṃgalaṃ saṃvidhitsuḥ|
    sarabhasam abhidadhmau vaiṣṇavī tasya saṃkhaṃ||
    navadhavaladugūlaiḥ kalpitā sainikānāṃ|
    śa_śikarasitakīrttikṣīrasiṃdhūrmmibhaṃgāḥ|
    dviradaghanapatākā prollasaṃtyastadānīṃ
    malinabahavilolā vaijayaṃtyo virejuḥ||
    sphuṭam api pariṇāhapra_sphuran_ puṣkaraśrīḥ
    ¯¯m upari niyaṃtrā haṃtum utkṣipyamānaḥ|
    udayagiriśikhāgrādūravaṃtyarkabiṃba-
    śriyam atanumatānīḍiṃḍimaḥ kuṃjarasya||
    pratimadagajagaṃdhāgrāṇahelāvyudasta
    sphuradudaraniviṣṭaspṛṣṭarekho 'grahastaḥ|
    śriyam abhṛta kareṇornākasaṃrohaṇāya
    drutam iva subhaṭānāṃ baddhasopānapaṃktiḥ||
    diśi di_śi makaraṃdaḥ puṃḍarīkodarebhyaḥ
    sarabhasam api pītvā hārimādhuryam uccaiḥ|
    dviradapatipadāṃbhastiktamāsvādayaṃto
    virasarasanamaṃtarvaktramuhudvire_phāḥ||
    pratigajam abhikopāddhāvatā kuṃjarāṇāṃ
    sapadi mukhapaṭonācchādya vaktrāṇyalīnāṃ|
    aviralamadatoyāpānagoṣṭhīnirāse
    bahuguṇam api manye doLdoṣahetuṃ kadācit||
    śriyam atanuta rakṣābhūtivinyāsapāṃḍuḥ
    sapadi madajalena ścyotatā saptavorvyāṃ|
    dviratapatiranīcair visphuradgaṃḍaśailas
    tridaśanagaragaṃgāsrotam evā_rkkaśailaḥ||
    dadhur abhinavalākṣāraṃjitaś cāmaraughaiḥ
    śriyam anukṛtavātyāraṃhasaḥ sainikānāṃ|
    khuraśikharanipātakṣudyamānāvilorvvī-
    janitaśikhiśi¦_khaughāḥ śliṣṭarūpā ivāśvāḥ||
    sthagitasakaladikkānākasaṃkhyānasenā-
    janitagurubharoccair anvatūdbhūri śaṃbhoḥ|
    kramavidhutavimuktoddāmaniḥsvāsitāmya-
    phaṇapatiphaṇadolāṃdolanaṃ bhūtadhātrī||
    kariharirajapattivrātanirddhūtadhūli-
    prakarajanitakārṣyādandhabadhnād adhastāt|
    laghuvidalanabhītirvyākulātmā kathaṃcit|
    phaṇi_nigaḍasahasreṇāhinātho dharitrīṃ||
    balasamudayamīśe 'tīta gavyūtamātraṃ
    sthitavati śikharāgrāvāsabhūmir gṛhītva|
    prathamam iva tadānīṃ saugatānāṃ pra¦_māṇaṃ|
    dviradakulam analpaṃ kalpanāpoham āsīt||
    surabalam avalokyāvāsitā kānanāgre
    śakunaya urapakṣā dūram utpatya vegāt|
    drumaviṭapaśikhāgrāba¦ddhanīḍapraviṣṭa-
    svatanayagatatṛṣṇāścerur ākāśa eva||
    kṛtagurutarakaṃpāṃdolanavyākulāyāṃ
    bhuvi vinimitapādaṃ jaṃgamādīṃdrakalpaiḥ|
    atinibīḍanibaddhaiḥ kalpa_vṛkṣeṣu senā-
    dviradapatiraṇe na ¯¯ tripadyā vilāsaḥ||
    dṛḍhaniyamitarajjuskaṃdasaṃdānitānāṃ
    śrutamadajalaṣaṃḍābhogakāśair gajānāṃ|
    tvapagatadava¦_rugṇā kānanānokahebhyaḥ
    sahajam api na mūḍhāḥ kaṃ na viśleṣayaṃti||
    śrutaghanaghanasārakṣodasaugaṃdhyabhājo
    maṇitaṭakṛtavīcikṣobhamaṃdākinīkāḥ|
    drumagahanaviluptārkkāṃśusaṃtāpasītāḥ
    śikharikanakabhūmīradhyadhāt_ satvajinyaḥ||
    sphuṭitavikaṭagaṃḍāmodamādyaddvirephā
    vikasadaviralīlākaṃdalīkānanāḍhyāḥ|_
    upamaṇiguhamadreḥ phullakośātakīkā
    yuvatibhir anuyātāḥ kecid āsīdur urvvīḥ||
    atha śaśadharamauleḥ sainikāḥ sānudeśe
    diśi diśi vica¦_raṃtaḥ kalpitorvvājisainyaiḥ|
    pratibhayataralākṣaṃ dṛśyamānā mṛgaughaiḥ
    sthitiriti ciramāsaddarśitācchodanecchāḥ||
    sarabhasamanubiddhā kenacitsādinoccaiḥ¦
    sphuritataralatārā śyāmalāṃśucchaṭābhiḥ|
    vyavadhim iva vidhātuṃ bhītapāriplavākṣī
    hariṇayuvatir aicchat saṃbhramādātmamūrtteḥ||
    drutam api taranaṣṭā sādisainyāvamadya¦_-
    ttāttanayamanavalokya kvāpi tatraiva yātaṃ|
    punar asunir apekṣaṃ kṛṣṇasāraṃganāgān_
    padam iha na vidhatteḥ kasya tṛṣṇāmivā syāt||
    śravaṇaghaṭitamaurvvī_maṃḍalaṃ bhūtacāpa-
    cyuticaturanaraśrībaṃdhināḍīyamānaṃ|
    hariṇamanaparādhaṃ mārgaṇo maṃkṣu bhītvā
    tvaritam iva vilakṣo 'lakṣitaḥ kṣāmavikṣat||
    kṣititalagatapuṃkheneṣu꣹ṇottaṃbhyamāna-
    sphuṭataragalanālaḥ kaścimudgrīva eva|
    drutam iva calitā¦_nāṃ vallabhānāṃ tadānīṃ
    hariṇaśiśurasūnāmūrdhvam aikṣiṣṭa mārgaṃ||
    na khalu jagati śūnyaḥ kiṃcid astīha dhāmnā
    yuvatimanusaraṃtaṃ garbhabhārālasāṃ yat|
    vikaṭakuṭi_laśṛṃgāghātapātena kaṃcid
    vanabhuvi hariṇo 'pi smeramāhaṃtum aicchat||
    vikaṭaguruviṣāṇādabhrabhārāṇyavāṃci
    prasabham abhihatānām uttamāṃgāni pūrvvaṃ|
    giribhuvi hari¦꣹ṇānām āśu paścād vapūṃṣi
    śrutarudhiralaghūni vyomamaṃgānnipetuḥ|
    prakaṭavikaṭaśṛṃgaiḥ kānanaṃ maṃdarādrer
    dadhata iva nivāsaprī_tiyogāḥ kirobhiḥ|
    rabhasi pṛṣatayūthā dūram utplutya petur
    daśanakhuravirugṇālagnanārācapuṃkhāḥ|
    upagatam avalokyāvajñayā sainyam uccair
    nagaṇitagurubhītiL꣹r muktasaṃraṃbham agre||
    hariṇaparivṛḍho 'tthādanyathā satvabhājaḥ
    katham iva gurudhair yasyojasāsyopamā syāt|
    vyapagataghṛṇamārānmaṃdarasyāṃ¦_kavartti
    ghnati suragaṇasainye dvīpa siṃhādisatvaṃ||
    pratikakubhamudasthurmanyamaṃtas tadānīṃ
    tadanu vanavarāhāḥ pratyanīkāyamānāḥ|
    camarahariṇavṛṃdaṃ vālabhāvākṣipātair
    anukṛtanijanārīkeśahastekṣaṇakṣaṇatviṭ||
    kvacid api parihṛtyādhāvatāṃ sainikānāṃ
    harisarabhavarāhadvīpi haṃtavyam āsīt|
    surabhikusumabhājo rūpaśobhāṃ dadha¦_tyās
    taruṇahariṇadṛṣṭeḥ kāraṇorvvīramanyāḥ||
    surata iva mṛgavyāvibhrame 'nyorvvacaṃdraḥ
    sphuṭakarajanipātaiḥ pāṭayāmāsa gaṃḍaṃ|
    śikharabhuvi si¦_khaṃḍī valgubarhātibhārā-
    dalasitagatirānādbaṃdhinonvīyamānaḥ||
    tvaritataramaśaknona ghnatā naṃṣṭrumasmā-
    dvipadi bhavati kācid doṣarūpā guṇaśrīḥ|
    iti vihi¦tamṛgavyair muktaparyāṇapaṭṭā
    vavaluravanipīṭhe sādibhiḥ kṛṣṇavalgāḥ||
    śramajalakamajālaśliṣṭajāṃbūnadorvvī-
    vidhutaghanaparāgāliṃgitāṃgāstuṣārāḥ|
    rayaca_turaturaṃgakṣodasītair marudbhir
    dhutakapilasaṭāgrāḥ saikate nākasiṃdhoḥ||
    adhijalamavate¯dakumutproṣaghoṇāḥ
    kharakhuraśikharāgrakṣuṇṇa_pāṭhīracakrāḥ|
    vighaṭitadalamudrāḥ paṃkajaughānvihāya
    pramadavidhutapakṣāstoya eva dvirephāḥ||
    api madajalabiṃdūn_ dūram anvīyurelā-
    stabakasurabhigaṃdhīṃ majjatāṃ vāraṇānāṃ|
    surasariti na yāvalakṣamāṇādhvakhedāḥ|
    sarabhasam averur majjanāyāmanaughāḥ||
    drutam asicata tāvac chīkarair agratastān|
    karakalitalavaṃgā_modahṛdyair gajeṃdrāḥ|
    dviradapatisahasrai srotaso 'ṃtarnimagna-
    kṣitidharagurudehālakṣyavaktrāgrahastaiḥ||
    tridaśasarid anekoddāmagarbhābhitir ya¦_d-
    gaṇapatir iva dūrat sainikair āluloke|
    kṛtagurumadagaṃḍābhogabhūṣaṃ gajānāṃ
    bhramarakulam apohuḥ sīkarā hastamuktāḥ||
    kim aparam athavā syād āśritānāṃ ja¦lebhyaḥ
    sapadi madabharāṃdhaiḥ dūram āropitebhyaḥ|
    plutisukham anubhūya prājyasiṃdūrareṇuḥ
    cchuraṇakapiśatormmeḥ siṃdhugarbhād vijedrāḥ||
    kṣitibhṛta iva pakṣacchedi_no vajrapāṇeḥ|
    punar abhayam avāpyābhyujjihānā virejuḥ|
    salilagurusaṭāgro vibhrato rugṇamūlā
    śiraśikharavilagnā hemasevālavallīḥ_||
    tridaśasarita uccais tīram utprothaghoṇāḥ
    svasitataralitormmiprātarutterur aśvāḥ|
    śramasithilitakaṃṭhaṣṭhyūtaniḥsvāsavāta-
    vyatikaradhusenādhūliruddhāṃtavālāḥ|
    taralasaralapuṃccha¯¯karaśvāḥ sthūlebhyo
    marakatamaṇisūcīkomalāṃcchaṣparāśīt||
    vidadhati gurupakṣotsekamajjā jalānāṃ
    sphuṭam iha malinānāṃm ā_śaye varttamānāḥ||
    yaḥ maragaṇasenāreṇupaṃkāvilāsu
    pratikakubhamamādyanimnagāḥ sveva matsyāḥ|
    kṣitidharapatibhūmiṃ dūram ullaṃghya vesād
    atha¦_ harikaripattisyaṃdanaṃ kalpitaḥ sat||
    drutataramuḍuvīthīmārgamanyāhatābhraṃ
    sarabhasamudapaptadvāptaviśvaṃ smarāreḥ|
    pratikakubhamudasthātmāmi yatsainikā¦꣹nāṃm|
    agama_d atha samāptiṃ tena sarvvaṃ vihāya|
    aparam api yadarddhaṃ dūram utmi¯ tasthāv
    atavad avanipṛṣṭhaṃ tena niṣṭhāpratiṣṭhaṃ|
    diśi diśi pariśuṣyadānavātośru_tīnāṃ
    tridaśagajaghaṭānāṃ dūram utpetuśīṇāṃ||
    dinakarakaratāpopallavād ākulānāṃ
    matinikaṭatayoccaiḥ ꣹ Lprasphuṭu karṇṇaśaṃkhāḥ|
    punar apagatamakṣoḍḍīmaniḥśeṣasaila-
    sphuṭaśikharaśikhāṃbhaḥspaṃdasaṃdehamugdhaiḥ|
    diśi diśi ghanavṛṃdaiḥ pīyate sma dvipānāṃ
    vikaṭakaraṭabhittiḥ bhra_ṣṭamānātmadāṃbhaḥ||
    atanusalilagarbhāḥ kajjalaśyāmabhāso
    nabhasi jaladalekhā vellyamāṇā marudbhiḥ|
    kṣaṇavalanavilolā vāraṇānāṃ navānāṃ
    nibiḍani_gaḍalīlāṃ pādalagnā vitenuḥ||
    anukṛtagiriśṛṃgābhogagaṃḍasthalāgraḥ
    skhalitavikaṭabhasvattāranakṣatramālā|
    śrutamadajalalekhābiṃbitā vāraṇānāṃ
    śriyam atanu¦ta tārāpaṃktinānāsphuraṃtīṃ||
    śravaṇaśikharabhūṣācāmarātmā sa vākṣī-
    didimaviditavidyuddāmasaptārciṣānāṃ|
    jaladakulamitīvānudyatoccaiḥ purastāt_
    diśi diśi gaja_bhābhiś caṃḍasūtkāravātaiḥ||
    churitasurapathāmūtuṃgakuṃbhasthalīṣu
    śravaṇahatadhutābhiś cīrapiṣṭacchaṭābhiḥ|
    kṣaṇaghaṭanavilolā nākanakṣatramālāḥ
    śri¦_yam ananṛtamayyastepire vāraṇānāṃ||
    viṭakakanakakakṣyādāmasaudāminīkaṃ
    dviradakulam abhāsīd anyad āsīnam ugyāṃ|
    suragaṇapatisenāruddhanākāvakāsā-
    vyatikaragurukhedaśrastameghauṇakalpaṃ|
    aruṇamaṇikirīṭacchāyayā laṃghyamānā
    galitamadajalārddrī biṃbatā gaṃḍabhāge|
    śiśirakiraṇalekhā lakṣyate sma dvipānāṃ
    nabha_si vikaṭakuṃbhaśrastahemāṃkuśaśrīḥ||
    akalitaguruvidyuddāmaniścyāmitāsair
    asalilagurugarbhair unnamadbhi salīlaṃ|
    dviradapatibhir uccaisrastare_ nākamārga
    pratidiśam avarugṇālokamakṣuṇṇameghaiḥ||
    nabhasi turagasainyaṃ dūram utkarṣaghoṇa-
    sphuritamukhamarīcair utpratīrādadhānaṃ|
    hariṇakulam ivāsīd vi¦sphuraccitraratna-
    vyatikaraśabalābhir bhrājamānaṃ guḍābhiḥ|
    javanapavanadhūtaiḥ vellitā visphuraṃti
    rabhasi vibabhur aśvār lākṣikaiś cāmaroghaiḥ||
    vikaṭakhuraśikhāgrakṣo_bhabhinnābhragarbha-
    skhalitacaṭulaśamyāśliṣṭarūpā ivoccaiḥ|
    ravikaraparimarṣād visphuradbhis tadānīm
    apagataghanapaṃkanākamelīṃ sahasraiḥ||
    sarabhasapa¦_rivarttāpāṃḍu¯¯darāṣe
    smara iva sapharoghair ghūrṇṇamānair abhāsīt||
    vikaṭaśikharalagnā ketudaṃḍāvalīṣu
    sphuritavividharatnacchāyakalmāṣabhājaḥ|
    navaLjaladharakhaṃḍā kepipicchātapatra-
    śriyam adadhur adastād gacchatāṃ sainikānāṃ|
    sphuritamaṇikirīṭagraṃthigarbhāṃtarāsa-
    pratimitimahimāṃśoḍaṃḍayo vyomni teṣāṃ|
    pratiphaladama_lāṃśubhrātamāśāmukheṣu|
    sphurakaṇakaśirastrābhinnarūpaṃ tadāsīt||
    rathaturagakhurāgrakṣudyamānāt purastāt_
    pratipadamuḍucakrād utthitā dhūlirekhā|
    śriya_m atanuta muktāvālukāyās tadānīṃ
    gamanamakarasadmanyaśnuvānā digaṃtāt|
    sphuradatanutaḍitkā velyamānā marudbhiḥ
    madhuraviralanīraśyāmabhāso 'bhralekhāḥ|
    kṛtakavalanalīlāraṃbhalagnauvavahni-
    sphuṭavikaṭabharārttiḥ siṃdhubhaṃgīvilāsaṃ|
    saparuṣarasatasyāṃbhodharasyopariṣṭāt|
    saruṣam abhipataṃtaṃ siṃham ālokya caṃḍyāḥ|
    jagati vipha_lam eva prajñayā śūnyam uccaiḥ
    sphuṭamamanuta tejās tādṛśāṃ senikaughaḥ||
    prathamapatirayāsīd dānatoyārdragaṃḍa-
    pratimitamaṇicitracchāyavaikuṃṭhaśārṃgaḥ|_
    vikaṭaśikharabhāgālakṣavṛtrāricāpa-
    kṣitidharapatilīlā vitra¯¯cahvaṣaśrīḥ||
    śriyam abhṛta purastād iṃdumaules tadānīṃ
    gaṇapatir ativegāt_ prasthito nākamārgaṃ|
    dadhad aparam iveṃdor bhāgamuṣṇīṣabhājaḥ
    paraśumukhamamaṃdorllāsanāsāritābhraṃ||
    dviradamadanadībhiḥ sainyam etat_ purastāt|
    kaluṣayati purā me caṃdrikāgauram aṃbhaḥ|¦_
    sacakitamati mārgādbhītayevāpasasre
    khanapatiguruvegavyastayā nākanadyā||
    sphuṭam iha vimalānāṃ svacchatā ślāghyarūpā
    visadṛśam upadhānaṃ tatra doṣāya_ nūnaṃ||
    pratimitam amaraughā menire yaṃ nirīkṣya
    kṣititalam api sitābhīṣubiṃbe kalaṃkaṃ||
    itthaṃ senā smarārer jaladharapadavīṃ dūram ullaṃghya vegād
    āsīnā ratnasānostaṭabhuvi vidhavyūhavistārabhājaḥ|
    tasthur gavyūtimātra dhṛtagurusamarāmarṣadaityeṃdrasenā-
    niryāṇāpekṣam uccai diśi diśi vikaśaccitravāditraghoṣāḥ||

    cha ||

    iti haravi¦_jaye mahākāvye senodyamavarṇṇano nāmaikacatvāriṃśaḥ sargaḥ||