Stein 189

Stein 189

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

|| śubham astu ||

|| jṛmbhamāṇas saṃrambha āṭopo yatra tādṛśaṃ vākyaṃ dūtaḫ punar avādīt_
andhakāro mohaḥ | pratibhā tattadvastudarśanam_
kṛtaṃ yathodgatasya yathāprāptasya vastuno numānaṃ niścayo yathā tādṛśī yatra vāg āste sā jihvāny eṣām indriyāṇāṃ kalāpaṃ viśinaṣṭy abhitaṃ vati
hitaṃ bhajateti hitatāgi saṃpṛcādisūtreṇa ghinuṇ_ ito daityasabhāyām_
andhakāram ajñānaṃ tamaś ca
śobhanā varṇānām akṣarāṇāṃ varṇasya ca pasya ghaṭanā yasyāḥ śubham eva bījaṃ śubhāntarasya kāraṇam_ śubhāni ca bhavyāṇi bījāni padmākṣāni hṛdayaṃ madhyam api vṛttam ācaritaṃ vartulatvaṃ ca
vacas sādhu śobhanam iti mā maniṣṭhā mā jñāsīḥ
vyapoḍhaḫ parityaktaḥ
maṇḍalaṃ rāṣṭraṃ cakkrākāratā ca guṇaḥ śobhano dharmaś śauryādiḥ maurvī ca kuṇiḥ pāṇir vikalpaḥ
atidadhmahe bhaṇāmaḥ
yasya guṇinaḫ prakṛṣṭatam esv api guṇeṣu satsu na cittaṃ samāśvasiti na mayā samyagadhigatā guṇā iti na saṃtuṣyati sa kaścid eka eva bhavādṛśaḥ sarvasya svalpair api guṇair garvagarimā jāyata ityarthaḥ |
lavalyatra latāmātram_
kalāvān vidagdhaś ca mandrāś ca kāmo bhilāṣa...s smaraś ca vṛṣeṇa dharmeṇa yānaṃ vyavahāraḥ vṛṣo vṛṣabha eva ca yānaṃ vāhanam_
dhairyam maryādānulaṅghanam api sattvaṃ dhairyaṃ prāṇī ca udumbaraṃ phalabhedaḥ tac ca maṣakākhyasya laghos sattvasyāntarnivasanāt samāśrayaḥ
apatrapo nirlajjaḥ
aśmā pāṣāṇaḥ
nirarthako mānaḥ ślāghaḥ yatra tādṛśo valepo darpa eva pavanas tena kṣattratā buddhir eva gandho yeṣām_ rūpaṃ svabhāvaḥ
phalasaṃbandhinīnāṃ girāṃ svacchandatā yatra tatrāvicāreṇa pravṛttiḥ ata eva tadvygātāś śabdāẖ kecid api paramārthaspṛśo na bhavantīty ātmanaḥ | stutiṃ satāṃ ca guṇagopanaṃ mūḍhaẖ kathaṃ kurvīta kurvatām eva doṣābhāvāt tatkāraṇaṃ Lna niṣedhāma ityarthaḥ |
aham eva yogyo guṇanidhānaṃ ye tu mama guṇā na bhavanti | te nyatrāpi na santīti manyamānas tān guṇān avidyamānān eva katham asādhur dūṣayet_ ye tu kathaṃcid vijñāyāsādhulokenāpavādadūṣitā guṇās tair eva guṇino dūyante khedam anubhavanti_
na bhavanam abhavaniḥ | ākrośe nañyanir
vistīrṇatayā lavasyāpi kaṇam anveti tacchīla ākāśamārgo yasya guṇāḥ tantavo pi
eta iti paraguṇāḥ tair iti paraguṇair eṣām iti paraguṇānām_
vismāyi avaśyavismayajanakam_
khaṭuṃkāḥ khalāḥ
grahas svīkāraḥ piśācādir vā | āsthā ādaraḥ
teṣām asūyāvidhāyinām api ye guṇā naiva hṛdayāvajrakāḥ taiḥ guṇo na prayojanam_
yeṣāṃ paraguṇā na sukhāya tān upahatajanmano dhamān dhik_
vikalpa eva śilpaṃ vijñānaṃ tatkalitaṃ doṣaṃ paraguṇeṣv āropya vimūḍho nirvāti nirvṛttiṃ pratipadyate
na saṃbhavanti baṃhīyastvānuvartante |
tenaujasā śarabhaẖ ki nāśaṃ na prāpnoti labhata eva buddhihīnatvāt_ tadiyatā lokakadambakena sujanadurjanavivekaṃ kurvatā sureṣu guṇāsahiṣṇutvam asurāṇāṃ mativaikalyakalpitam evoktam_ eṣāṃ ca ślokānāṃ pāṭhaḥ pustakeṣu viparyāsenāpi dṛśyamāno na bādhāvaho nvayasyābādhitatvāt_
candretyādi viśeṣakam_
haste pāṣas samākarṣaṇabhujagaḥ hastapāśaś ca praśastaḥ karaḥ vidhānaṃ hastyannaṃ tatkavalagrahe vilāsānāṃ jagatparyāptiṃ nāgacchati tṛptiṃ na karotītyarthaḥ
ditijo tra namuciḥ saṃbharaṇaṃ saṃsmaraṇam_
yena kālavaśena hetunā so pi śakro nirajīyata ditijair jitaḥ tat kim abhidhīyate nyeṣāṃ surāṇāṃ naiva gaṇānāstītyarthaḥ
pṛthvītyādi paṃcabhiḥ kulakam_ saṃgalitā militāḥ
kuṃcito bhāravaśena saṃkucitas sirāsamūho yasyāta eva vistārarahitaś ca kaṇṭhapīṭho yasya tādṛk phaṇāsahasraṃ bhāraviśleṣeṇa lāghavāc chithilair aṃsair hetubhir mantharaṃ niśvāsam udvahati
visrastā bhāravaśena diggajābhimukhaṃ pūrvaṃ prasṛtās sa¯¯ kūṇitās tatparityāgena saṃkocitā aṃghrayo yena
itītthaṃ ślokatrayoktena prakā|¯¯ bhuvaṃ pātālāntaram anaiṣīt_ lāṅgalaṃ halam_
kroḍo varāhaḥ
uttambhita ity ekādaśabhiẖ kulakam_
kolasyādivarāhasya kalanaṃ grahaṇaṃ visrastamūle bhūbhāragauravavaśād bhuvi lagnaparyante karṇaśuktī yasya
aṭaniḫ prāntaḥ | alagardās sarpāḥ Lambhas saṃcaratas sāmarthyād ādivarāhasya bhūbhir abdhisalilasya pītatvāl lakṣmībhavati dṛśyatāṃ dhatte
ghoṇā nāsā gāḍhaḥ kareṇa graho yasyās sā bhūr āśu daṃṣṭrāṃ śrayati
potaṃ varāhasya vadanāgram_ rasātalasya tāluno bhyantarād atanor uttambhitotkṣiptā
ghurughuru ityevaṃrūpo ghargharo ghoṣo yasyāḥ tādṛṅ nāsikā yatra tathā kṛtvā vinighnann ambudavṛndāni viśleṣayati varāhaḥ kvacid vighūrṇan vinighnann iti ca pāṭhaḥ tatpakṣe vapuṣa eva kartṛtvaṃ ghūrṇanaṃ ca ghanaviṣayam eva
jihmyamānā mandīkriyamāṇāḥ āmanvate vabudhyante utkīrṇāv utkṣiptau
vapuṣi varāhadehe svaprabhāvyājena niravakāśatvād iva viyallagnaṃ
tad iti kṣititalam_ śālūkam utpalakandaḥ | iha tv arśaādyajantatvād utpalam eva
bhedetyādi daśabhiḥ kulakam_ kara eva kālacakraṃ te smin nirmalanakhadarpaṇapratimitamukhe sati paṃcānanatve tāṃ pratipadyate | anyasya hi siṃhasya paṃcānana iti vyapadeśo dṛśyamātraprayuktaḥ
anilasya ghaṭṭanābhiś calanaiḥ ghaṭitā sannidhāpitā caṇḍe hi maruti vāti tadā kalpāvasānasamayaśaṃkayā saṃvartakaghanā api nākamārgasa¯¯ṣuḥ
madhu makarandaṃ tasyeha śīdhunā rūpaṇam ārthaṃ madhv iti vaikena śabdenābhidheyatvāt tayor abhedādhyavasāyaḥ
rūpo mṛgas siṃhasya tatropayogāt tam iva ḍhaukayitum_ anilaghaṭṭyamānatvād indubimbam agre patati anyo pi bhayāturaḥ svarṇādimayo rūpakaṃ dhātuṃ dūrād eva kasyacid agre pādayoḫ patati
vartayaḥ śikhāḥ __​_​ sphuṭita__​_​dbhir eva raktacchaṭācchuritāny abhrāṇi garbhe yeṣām_
ruṃjitam iti siṃhanādasya nāma
jatrū kuṭavakṣasos sandhiḥ |
aṅka utsaṅgo nāṭakasya ca vicchedabhedaḥ uttamanāyakas svāmī | uttamakaś ca nāyakaẖ kathāpuruṣaḥ mukhyasya nāyakasya nāṭake va¯¯¯¯niṣedhāt taẖkaraṇena nāṭakasya kutsā
suretyādi navabhiḥ kulakam_ aṅghriśākhāś caraṇāṅgulyaḥ kharvātmanā vāmanarūpeṇa
vivṛtya vilambaṃ kṛtvā
ambhojaviṣṭaraḫ padmāsano brahmā ūrdhvaprasṛtatvād daṇḍākāraḫ pādo daṇḍapādaḥ jagadaṇḍaṃ brahmāṇḍam_
mukhāni prārambhā vadanāni śyāmatā rucaiva kiṃ tu śokāt sphurantyā
ekasmin pādapadme ruddhāvakāśatvāvirasaṃ kṛtvollasite saty anena kevalenāpi samutkṣipyate kecit puna ekasmiṃś caraṇe sthite mamaivaṃvidhāvasthā dvitīye tu tasmin punar āgate kīdṛk sā bhavatīti saṃbhāvitaś śaṃkito nyacaraṇo yeneti śeṣaviśeṣaṇam_ Letad ekaṃ padaṃ pratipedire
pradakṣiṇasyāvartaḫ punaḫ punaẖ karaṇam_ pādasyāṅgadaṃ pādakaṭakaḥ tadbhaṅgyā gulphe saptarṣigaṇaḥ śobhate
karparaḥ kavāṭa eva vibhramo vyājaḥ nirjarā devāḥ
karakaḥ kamaṇḍaluḥ tadarghajalacchaṭābhiḫ pādena saha prakṣālitena tasyāpi prakṣālitatvāt_
līletyādi viśeṣakam_
marudbhir abhihatatvād yasya ^ma^dhoẖ karatalenonmūlanāya yo bhighātas tatsṛtivaśād ivādyāpi ba^ddha^kampaṃ nābhinalinam ālakṣyate
pūruṣaḥ | anyeṣām apīti dī__​_​
indrānuja upendraḥ abhiṣeṇanaṃ senayābhiyānam avaskandaḥ
daṇḍaḥ sainyaṃ yaṣṭiś ca | aśithilita iti pākṣiko kārāpraśleṣaḥ vyavasāya udyogaḥ bhasmanā bhasmavac ca dhavalā śubhā kampo bhayena aśakyaś ca vepathuḥ
uttaṃsetyādi kalāpakam_ kaḍārāẖ kapiśāḥ
pratyagro bālaẖ kalāmātrasāratvāt_ uṣṇīṣo tra mukuṭam_
jaṭāvisara eva sphuracchevālaṃ yatra svassindhujale
puṭāḫ pallavās teṣāṃ kroḍo bhyantaram_ piṃḍīśūrā gehenardino niṣphalagaja ityanarthāntaram_ āmantraṇaṃ caitat_ laḍahā manojñāḥ kāraṇḍavāḫ pakṣibhedāḥ
pataṅgāś śalabhā dhūrjaṭer ājñaiva maṇḍalasrak_
danutanujāḥ dānavāḥ tān ittham āgūrya kālamusulo ndhakasabhā kathamapy ujjhīn mumoca jalasaṃkulatvāt tato balān niṣkramya kupito yayāv ityarthaḥ ||
|| iti haravijaye ṣṭatriṃśas sargaḥ ||