[Stein 187]

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

||śrī gaṇeśāya namaḥ||

||sthite tha tasmin api jṛmbhamāṇasaṃrambham udgīrya vacaḥ surārau|
uvāca dūtaḥ punar eva vākyam ojasvitādurdharadhairyabandhaḥ||1||
śrutidīpatiraskṛtāndhakārā pratibhāsampadamakṣatāṃ vahantī|
jayati vyavahārahetur ekā matir evārthavinirṇayaṃ vidhātrī||2||
viśinaṣṭy aniśaṃ śarīrabhājāṃ karaṇagrāmam aśeṣam eva jihvā|
kṛtadhīrayathodgatānumānā kurute yatra sarasvatī pratiṣṭhām_||3||
bhaktyaikabhāvitamanāḥ prabhave trikāla-
kalyāṇi yatkathayate hitabhāgibhṛtyaḥ|
tasyāśu nūnam avadhīraṇamāryavṛttāḥ
paśyanty anarthapariṇāmamito pi kecit_||4||
daityodadher asya ca vākyaratnair visadbhir antaḥ śravaṇodarebhyaḥ|
taṭācalānām iva kandarebhyo nirastam eṣāṃ ghanam andhakāram_||5||
prāptā suvarṇaghaṭanāṃ śubhabījasūti-
hetur gṛhītatdṛdayātisuvṛttabhāvāt_|
vāṇī sato madhuratām aniśaṃ vahantī
kaṃ karṇikā ca na hared iha paṅkajasya||6||
gambhīraghoraparipūritadigvibhāgam
asmin puraḥ sphurati vāriṣu svāvatāram_|
daityadhinātham akarot kalikā bhaṭānām
abhyullasanti śikhinām iva candrakorvyaḥ||7||
vibhinnacittaiḥ pravibhidyamānam ebhir vacas sādhv iti mā maniṣṭhāḥ|
vivekabhājo viralā hi loke vyatītasaṃkhyā nanu santi mūrkhāḥ||8||
prāyaẖ kṛśair api guṇair bahumānagurvīṃ
sambhāvanāṃ vidadhadātmani mūḍhacetāḥ|
bibhranmano guṇamahastv api sāvalehaṃ
hāsyatvam eva laghuvṛttir upaiti lokaḥ||9||
dūravyapoḍhacaritātiśayāḥ svaśaṃsāṃ
kurvanti nīcamatayo rasanāsahasraiḥ|
ślāghyātmanāṃ guṇagaṇagrahaṇe tu nūnaṃ
stambheramā iva bhavanti vivṛttaijihvāḥ||10||
sanmaṇḍaLlasthitikṛtā tanunāpi nūnaṃ
kodaṇḍadaṇḍa iva bhāti guṇena sādhuḥ|
nīcas tu tasya saralonnatasādhuvṛtte
sambhāvyate kuṇir iva grahaṇe py ayogyaḥ||11||
yaḥ sajjano jagati yaś ca mukhaikavṛttir
dvāv apy alīkavacasāv abhidadhmahe tau|
eko guṇānasata eva yataḫ parasya
vaktītaraḥ kila sato pi vinihnute tān_||12||
āropya dūram asato pi guṇān bravītu
sādhuẖ khalastu tadapahnavavṛttir āstām_|
cetas samāśvasiti yasya punaḫ prakarṣa-
paryantageṣv api na teṣu sa kaścid ekaḥ||13||
āvarjyate vasara eva hi cittavṛttir
atyantadakṣiṇatayā sujanasya vāgbhiḥ|
prāpte madhāv avirataṃ navacūtayaṣṭir
ullāsya_malayamārutavellanābhiḥ||14||
vaktraśriyaṃ vitanute navasindhuvāra-
puṣpaprakāṇḍalavalīva sataḥ śuciśrīḥ|
śūlaṃ karoti śiraso viṣamañjarīva
karṇe kṛtā khalajanasya tu vāgabhīkṣṇam_||15||
ābibhrataḥ khalu kalāvati pakṣapātam
udvṛttakāmajayino vṛṣayānabhājaḥ|
vākyaṃ malīmasam api pratanoti kaṇṭha-
śobhāṃ sato viṣam iva triśikhāyudhasya||16||
gāmbhīryaśāli hṛdayaṃ mahatāmagādha-
dhairyaṃ bhavaty anukṛtākhilasāgarāmbhaḥ|
prāptaṃ nisargalaghusattvasamāśrayatvaṃ
manye tu taddadhati tulyamudumbarasya||17||
sādhāraṇair api guṇair bahumānam eti
bhūyiṣṭham eva puruṣo laghucittavṛtti|
lokottarair api na tair aparas tu dhatte
dolāyamānam atiruddhurakandharatvam_||18||
yasmin parisphurati śeṣaguṇaprakāśo
mandāyate śaśabhṛtīva ca tārakaughaḥ|
santoṣiṇo jagati so pi guṇo sti nāma|
tenāpi cetasi mado dhigapatrapatvam||19||
khyāti pumān iti pumān bhajate sa eva
yo laṅkṛto guṇagaṇaiś śiśirāṃśuśubhraiḥ|
so śmaiva samprati maṇiḥ prathitākaroti
yasya sphuranti na karā dalitāndhakārāḥ||20||
ālambite pi hi vikāsavidhau nirartha-
mānāvalepapavanakṣatabuddhigandhāḥ|
vṛntāvaśeṣakusumākṛtayo na lakṣmīm
āsādayanti puruṣā guṇahīnarūpāḥ||21||
svacchandatā khalagirāṃ na bhavanti vastu-
tattvaspṛśo jagati kecana tāsu śabdāḥ|
ātmastutiṃ sujanasaccaritāpalāpa-
pāpaṃ ca tena vidadhīta kathaṃ na mūḍhaḥ||22||
yogyo ham eva samaye na guṇā na santi
tān dūṣayedasata eva kathaṃ hy asādhuḥ|
lokāpavādaparidhūsaratām avāptair
dūyanta eva guṇino nanu tair abhīkṣṇam_||23||
ye nirguṇāḥ paraguṇeṣu dṛḍhānurāgās
tebhyo namaḥ sakalasajjanaśekharebhyaḥ|
Lyeṣāṃ punar guṇavatām api sābhyasūyaṃ
ceto nyadīyaguṇasampadi dhik khalāṃs tān_||24||
śūnyātmanas tv abhavanirjagtīha tasya
puṃso niśaṃ paraguṇagrahaṇābhiyoge|
dhattetarāṃ sadasi saṃyugasaṅkaṭe ca
jihvendriyaṃ karatalaṃ ca na yaḥ kiṇāṅkama||25||
āścaryavṛtti hṛdayaṃ mahatāmaho nu
vistīrṇatālavakaṇānvayinākamārgam_|
ābaddhyate tanubhir apy akhilaṃ guṇair yad
akrītadāsamaniśaṃ vimalaiḫ pareṣām_||26||
na prāpnuvanti samatām akhilair madīyair-
ete guṇaiḥ paraguṇeṣv iti yānti nerṣyām_|
prāptā ca taiḥ sadṛśatādhikatāthavaiṣāṃ
jātaś ca sādhur api matsaramūḍhacetāḥ||27||
uddāmamatsaravimūḍhadhiyo bhavantu
mā vā pare malinitacchavivaktraśobhāḥ|
udbhinnapīnapulakābharaṇo bhavāmi
yatsatyam anyaguṇakīrtanato ham ekaḥ||28||
śakyo na toṣayitum ātmani yaḥ kṛtāsthaiḥ
saṅkhyātigair api guṇair gurutāṃ dadhadbhiḥ|
svalpair asau paragataiḥ parituṣyatīti
vismāyi ceṣṭitamaho mahatas tad etat||29||
vyaktaṃ khaṭuṅkajanatāpihitātmano pi
nirmatsarās satatam unnamayanti sādhoḥ|
santo guṇān ghanarasātalatālupaṅka-
magnān maṇīñ jalanidher iva vīcibhaṅgāḥ||30||
ātmābhimānaviṣamagrahanignacitta-
vṛtteḥ parasya na guṇeṣu kadācid āsthā|
anyo bhinandati tanūn api tānavaśya-
marghyātmano jagati maṅgalamauktikābhān_||31
kurvantu nāma bahiranyaguṇeṣu kecid
atyantamatsaravimūḍhadhiyo bhyasūyām_
teṣāṃ punar jagati ye hṛdayāny abhīkṣṇaṃ
āvarjayanti nitarāṃ na guṇair guṇas taiḥ||32||
prāptāḥ prakarṣapadavīm amṛtormibhaṅga-
śītāḥ śaśāṅkarucayo gurumatsarāṇām_
yeṣāṃ sukhopakaraṇaṃ nu guṇāḥ pareṣām
ātmadruho dhigadhamānhatajanmanastān_||33||
dattvā bahiḥ paraguṇeṣv api sādhuvādam
antastu matsaraviṣānaladahyamānaḥ|
nirvāti mūḍhahṛdayaḥ svavikalpaśilpa-
saṅkalpitaṃ kam api teṣv adhiropya doṣam||34||
ślāghyas sa eva nijavaṃśasumerukuñja-
kalpadrumaḥ sucaritātiśayena yasya|
vandyā guṇās tribhuvane pi na sambhavanti
śaureḥ kramā iva vinirgatakīrtigaṅgāḥ||35||
tejodaridrā varam astu buddhiḥ prajñāvihīnena kim ojasā syāt_
kiṃ vāride garjati dattajhampaḥ prāpnoti nāśaṃ śarabho na tena||36||
candraprabhādhavalacāmaracakravāla-
līlāvidhūnananibhena bhayākulatvāt_
yeṣāṃ jagattrayakacagrahadurnivāra-
rūpā virājati jareva palāyamānā||37||
mahiṣaṃ mamāpi raṇamūrdhniṃ mā vadhītsurapakṣapātaLrabhasena caṇḍikā|
iti bibhrateva samavartinā bhayaṃ parijahrire vijitamṛtyavo pi ye||38||
te pi triviṣṭapasado vijitā bhavadbhir
yasyānubhāvavaśato vijitair api prāk_|
kālo nirargalatayā bhuvanatraye tra
krīḍatyaho jayaparājayalīlayāsau||39||
tilakam_||
krūrasya kālakariṇo dṛḍhadīrghahasta-
pāśasya naiva sasurāsuracakravālam_|
paryāptimeti jagad ekavidhānapiṇḍa-
līlāvakīṛṇakavalagrahavibhrameṇā||40||
daityādhipā ditijakaṇṭhanivartamāna-
phenacchaṭāvalayasaṃsmaraṇena yasya|
adyāpi bibhyati vadhūjanakaṇṭhalagna-
muktāphalagrathitahāralatāvalībhyaḥ||41||
āyodhaneṣu nirajīyata so pi yena
vajrānalendhanadharādharapakṣalakṣaḥ|
kiṃ kathyate ka iva vā jayaniścayo sti
kroḍīkṛtaṃ jagadanityatayā hi sarvam_||42||
yugalakam_||
pṛthvīvināśāhitaśokadīnāḥ kallolasaṅghaṭṭaravair digantān_
ākrandaśabdair iva pūrayanti parasparaṃ saṃvalitās samudrāḥ||43||
śeṣasya kuñcitakarālasirāvitāna-
vistāraśūnyaparipīvarakaṇṭhapīṭham_
srastāṃsamantharaviniśśvasitaṃ bibharti
viśliṣṭabhāralaghuvṛtti phaṇāsahasram_||44|
apoḍhabhārātiśayasya śaurikūrmasya visrastavikūṇitāṅgeḥ|
nakhāṅkuśāghātavighaṭṭanotthāṃ na diggajendrā rujam āpnuvanti||45||
pātālatālutarameti vanāntavallī-
śyāmatviṣaṃ kamaṭhapṛṣṭhakṛtāspado yaḥ|
dordaṇḍalāṅgalamukhena nināya dūram
urvīṃ kalindatanayām iva sīrapāṇiḥ||46||
kvāsau hiraṇyākṣamahāsurendraḥ kroḍākṛtir yaṃ vinihatya śauriḥ|
surendralakṣmyā samamujjahāra pātālamagnāṃ sahasā dharitrīm_||47||

pañcabhiḥ kulakam_||

uttambhite vanitale sahasaiva bhinna-
pātālarandhragatasantamasāẖ karaughāḥ|
śeṣottamāṅgamaṇidīdhitibhiḥ sahoṣṇa-
raśmeḥ pratāpitabhujaṅgagaṇā ghaṭante||48||
kalpādikolakalanākulitāṃ salīlam
urvīṃ didṛkṣur iva vismayamānacetāḥ|
visrastamūlaśithilātanukarṇaśukti-
rutkandharībhavati kūrmapatiḥ sthirāṅghriḥ||49||
daṃṣṭrāṭanikrakacanirdalitālagardam
ambhodhimadhyabhuvi sañcaratas salīlam_|
lakṣyībhavatyavanirāyatakarṇarandhra-
niṣpītatatsaliladṛśyatayā purastāt_||50||
ghoṇānilenābhihatā patantī rasātalāntaḥ punar eva bhūmiḥ|
ālambhate gāḍhakaragrahendumarīcigauracchavimāśu daṃṣṭrām_||51||
potrābhighātadalitācalacakravālam
uttambhitātanurasātalatālunaḥ Lkṣmā|
ābhāty amuktapṛthuśeṣaphaṇāspadeva
gāḍhāvalambhitaniśākaragauradaṃṣṭrā||52||
vapuralaghu vighūrṇayan vinighnan ghurughurughargharaghoraghoṣaghoṇam|
vighaṭayati saṭānilābhighātair anaghaghaṭāghaṭanānghanāghanaughān_||53||
potrasthalasthagitavāridavartmaruddha-
visrambhasañcaraṇasauṣṭhavajihmyamānāḥ|
āmanyate nyabhuvanodarasaṃpraveśam
utkīrṇakarṇakuharāśrayiṇaḥ samīrāḥ||54||
tārāgaṇair abhimukhaṃ tarasā patadbhir
abhyarcyate dhutasaṭānilaghaṭyamānaiḥ|
digdevatākaratalaprahitair dharitrī
muktāphalāgranikarair iva potralagnā||55||
nirdhautāmalakaravālanīlabhāsi brahmāṇḍaṃ vapuṣi samagram aśnuvāne|
ākāśaṃ dadhad avakāśaśūnyatāṃ ca svacchāyācchalata ivākhilaṃ nilīnam_||56||
pātālarandhratamaseva navābhranīlam
āliṅgitaṃ durupalakṣyatayā parītam_|
potrasthalasthagitabhānuniśāndhakāre
daṃṣṭrā vyanakti vapur utthitam antarikṣe||57||
ity uddhṛtakṣititalasya harer varāha-
rūpasya tatpura ivāmbudanīlamīkṣe|
śālukakandam iva kundadalāvadāta-
daṃṣṭrāṭanikrakacakoṭivilambamānam_||58||
ekādaśabhiḥ kulakam_||
bhedonmukhasvacchanakhātmadarśavispaṣṭabimbodayaghoravaktre|
yathārthatām eva cirād upaiti pañcānanatvaṃ karavālacakre||59||
jṛmbhāvikāsimukhakandaranirga ca
jihvā samudvahati vahniśikhāpiśaṅgī|
niśśvāsamārutavikampitagūḍhanābhi-
padmocchvasacchithilapāṭalapattralīlām_||60||
gambhīratārataraghargharabhīmaghoṣa-
śikṣopadeśarabhasād iva nākamārge|
saṃvartavāridaghaṭā ghaṭitābhyudeti
saṃrambhanirdhutasaṭānilaghaṭṭanābhiḥ||61||
nipatati ghaṭavisphuliṅgacakro vikaṭamukhodarakandarātkṛśānuḥ|
suragirir iva kīrṇaratnarāśiḥ pralayanirargalamārutavyapāstaḥ||62||
chāyāviḍambitataḍitpracayā vibhāti
roṣāruṇā ditijavakṣasi saṃpatantī|
antarnigūḍhan nivasannavanābhipadma-
garbhasravanmadhugadābaliteva dṛṣṭiḥ||63||
nirdhūtakesarasaṭānilaghaṭyamānam
indoḥ puraḥ patati maṇḍalam antarikṣāt_|
tīkṣṇāgrakoṭinakhadāraṇasambhrameṇa
lakṣīkṛta sapadi rūpam ivopahartum_||64||
ākarṇya ruñjitaravañ jitavārigarbha-
saṃvartakālajaladastanitātighoram_|
aṅgeṣu bhītibharasaṅkucitā nijeṣu
vāñchanti dūram api dikkariṇaḥ praveṣṭum_||65||
karakalitakarālacakradhārāpariṇatayeva nakhāgrakoṭibhāgāḥ|
Lvighaṭitavikaṭāsthijatruvakṣo vidadhati tīkṣṇatayā parīyamāṇāḥ||67||
aṅke kunāṭaka ivottamanāyakasya
nāśaṅ kavir vyadhita yasya murārir ittham_|
ākrāntakṛtsnabhuvanaḥ kva gatas sa daitya-
nātho hiraṇyakaśipuḥ saha bandhubhir vaḥ||68||
daśabhiḥ kulakam_||
surāsuravrātakirīṭakoṭiratnaprabhāpāṭalitāṅghriśākhā|
kharvātmanā saṃhriyate svamūrtiḥ pūrvaṃ tato dānavavaṃśalakṣmīḥ||69||
saṃpīḍitāvayavasandhigatāḥ kathañcid
īṣadvivṛtya sarito bhimukhaṃ vrajantyaḥ|
yānti pratīpamatisaṅkaṭakukṣirandhra-
baddhāspadodadhitaraṅgavighaṭvyamānāḥ||70||
ābadhatoṣabalidānavahastakumbhād
arghāmbhasā nipatitaṃ karapuṇḍarīke|
ambhojaviṣṭarakamaṇḍalutaś ca daṇḍa-
pāde virugṇajagadaṇḍakavāṭakhaṇḍe||71||
niśśeṣalokākramaṇotthitasya kalindakanyāsalilatviṣo ṅghreḥ|
śyamībhavanty āśu diśāṃ mukhāni daityāṅganānāṃ ca rucā sphurantyā||72||
śeṣorageṇa bhuvanāvasathāṇḍakhaṇḍa-
ruddhāvakāśavirasollasite ṅghripadme|
sambhāvindatānyacaraṇena rasātalānta-
ruttambhyate katham api kṣitir āviśantī||73||
uttasthuṣo laṅghayituṃ jaganti pradakṣiṇāvartapinaddhapaṅktiḥ|
bibhāti ratnāṅgadavibhrameṇa pādasya saptarṣigaṇo dhigulpham_||74||
vistāribāhukarabaddhamuhūrtasaṃstha-
candrārkamaṇḍalarucā sthagitāntarikṣam_|
lakṣmīṃ ghaṭitāparacāruśaṅkha-
cakreva mūrtir adhikaṃ tarasollasantī||75||
trailokyalaṅghananirargaladaṇḍapāda-
ghātocchvasat kanakakarparavibhrameṇa|
uttambhyate maghavataḥ tridaśādhipatya-
līlātapattram iva nirjaravaṃśalakṣyā||76||
itthaṃ samagrabhuvanākramaṇena śārṅga-
pāṇer asau kva nu gatā balidānavaśrīḥ|
prakṣāliteva caraṇena samaṃ viriñca-
hastāravindakarakārghajalacchaṭābhiḥ||77||
navabhiḥ kulakam_||
līlāvidhau bharanipīḍitaśeṣabhoga-
śayyājuṣo muraripor api nābhipadmam_|
yenāmburāśitanayāhṛdayena sākam
ākampitaṃ karatalāgravighaṭṭanābhiḥ||78||
udbhavyate jalataraṅgaghaṭāmarudbhir
ambhonidhāvabhihataṃ harinābhipadmam_|
adyāpi yatkaratalavyaparoparābhi
ghātasmṛtivyatikarād iva baddhakampam_||79||
kvāsau madhur nanu gataḥ saha kaiṭabhena
yasyādhipūruṣakaronmalanādasṛgbhiḥ|
vyapte mbhasi sphuṭadalakṣitatāmrakaṇṭha-
cchedā jhaṣā jhaṣanidhau śvasiteṣu celuḥ||80||
tilakam_||
kiṃ kīrtitair bahubhir atra mahāsurendrair
indrānujena raṇabhūmiṣu jaghnire ye|
Lsaṅkṣepa eṣa ditijādhipa matpratīpa-
vārtāntarāyam abhiṣeṇanam indumauleḥ||81||
vispaṣṭadaṇḍaghaṭanā sphuṭam aṣṭamūrti-
senādhunā śithilitavyavasāyabandhā|
abhyetya bhasmadhavalā bhavatāṃ karoti
kampaṃ jarāgamadaśeva vijṛmbhamāṇā||82||
uttaṃsitoḍḍapatikhaṇḍamṛṇālakāṇḍa-
kalmāṣitānalakaḍārakarālacūḍam_
phenacchaṭāśabalitāviralapravāla-
vallinikuñjam iva dugdhamahāsamudram_||83||
pratyagroṣṇīṣacandrāmalakiraṇaśikhāśleṣanihnūyamāna-
preṅkhac cūḍākapālodarakuharadarīghūrṇanāmandavegaiḥ|
śaṅkhakṣorthadāvadātaiḥ skhalanakhalakhalārāvamaukharyabhāgbhir
mandākinyā jalaughair lulitagirisutābhāgadhammilabandham_||84||
svassindhoẖ kapilajaṭānikuñjavellacchevālāmalajalavīcisicyamānaiḥ|
utkhātāṃ pulinagataiḥ kapālahaṃsair bibhrāṇaṃ bisalatikām ivendulekhām||85||
āsādya saṃyugamukhe śaśikhaṇḍamauli-
mahnāya jarjaritadurdharadhairyabandhāḥ|
muktābhimānalaghavaḥ kakubho bhajanti
rdhaṃ tadīyayaśasā na cireṇa daityāḥ||86||
cakkalakam_||
uddaṇḍāmbhojakhaṇṭhaṇḍaślathanibiḍapuṭakroḍadhūlīkaḍāra-
krīḍatkaṇḍūlagaṇḍāmaragajamṛditāpāṇḍudiṇḍirapiṇḍā|
piṇḍīśūrāḥ puro vaḥ punar api gulaḍahākhaṇḍalastrīstanāgra-
preṅkhatkallolakāṇḍā bhavati surasarinmattakāraṇḍavaśrīḥ||87||
jṛmbhārambhābhirāmaślathamukulamukhālakṣyalakṣmīkapakṣma-
preṅkhadbhūlīpiśaṅgabhramarakavalitāmandaviṣyandagarbhāḥ|
krīḍantaḥ kalpavallīḥ kisalayakalikā komalāḥ karṇapūra-
premṇā lumpanti hastais sarabhasam acirān nandane nākanāryāḥ||88||
tāvad bāṣpāmbupūraplutanayanayugasvarganārīkarāgrair
jyotsnāgauratviṣo mī tava sadasi dhutāś cāmarā visphuranti|
yāvat saṃhārahelām iva na gaṇacamūm āgatāṃ saptalokī-
citrākāravyavasthāvighaṭanacaturām īkṣase candramauleḥ||89||
sampraty eva krodhavahnau pataṅgā jātā gehenandino yan na yūyam_|
tanme rājñāmaṅgalasragvibhūṣāṃ prāpto mūrdhā dhūrjaṭer daityanāthāḥ||90||
ityākṣipya pragalbhaṃ danutanujapatīn roṣarūkṣāruṇākṣāṃs
tatkālālaṅghyatejaḥprasaragurubharā¯hatārkaprakāśaḥ|
piṃśanratnāṅgadālīṃ dhutakapiśarajaḥ kalpitāśāṅgarāgā
sāṅgārāpāṅgadṛṣṭiẖ katham api kupitas tatsabhāṃ dūta aujjhīt_||91||

iti śrīmahākavirājānakaratnaviracite haravijaye mahākāvye dūtapratigarjitaṃ nāmāṣṭātriṃśas sargaḥ||