Kāvyamālā 22, OCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

saptatriṃśaḥ sargaḥ |

itthaṃ vacaḥ suraripāv abhidhāya tatra
tūṣṇīṃ sthite vidadhad unmukham aṭṭahāsam |
saṃrambhagarbham iti saṃsadi vajrabāhuḥ-
r ujjṛmbhitājirasamārabhatātha vaktum || 1 ||
aṭṭahāsasya vidhānaṃ pratipakṣadūtasaṃnidhāv anucitābhidhānāt_ || 1 ||
yat kāñcanākṣa bhavatā nayagarbhamukta-
m itthaṃ vacas tad uśanā yadi vaktum īṣṭe |
śrutvaitad apy asuvacaṃ guruṇāpi mādṛ-
g anyo nisargajaḍadhīḥ kimivābhidadhyāt || 2 ||
bhavaduktaṃ vacanaṃ Lvaktuṃ yad īṣṭe prabhavati tad uśanā śukro nāparaḥ kaścit_ | gurur bṛhaspatiḥ || 2 ||
Lākāramātram avalambya vibhītakasya
puṣpaṃ viḍambayatu nāma madhukaśobhām |
viṣyandimañjumakarandakaṇacchaṭārdra-
kiṃjalkatāsya ku*ta eva punas tadīyā || 3 ||
    • 1. ‘punar eva kutaḥ’ kha.
asyeti puṣpasya || 3 ||
kiṃcit tathāpy asahanatvam arātiloka-
stutyābhi*dhāpayati māṃ pratikūlarūpam |
vyāghātam atra nijapakṣaparigrahasya
paśyanti ye tu ditijāsta iha prayāntu || 4 ||
    • 2. ‘pidhāpayati’ kha.
ye tu svapakṣakṣayadarśino 'tra daityās te dūram ito vrajantv iti teṣāṃ raṇabhīrutvamuktam_ || 4 ||
vākyaṃ mamaitad aṇusāram api grahītu-
m arhāḥ stha yūyam a*vivekavikalpavandhyāḥ |
alpo 'pi kiṃ madhukarair makarandareṇu-
r ā*dīyate hi madhuno na madhūkapuṣpāt || 5 ||
    • 3. ‘avikalpa’ kha.
    • 4. ‘ādīyate 'timadhuro’ ka.
aṇusāraṃ svalpotkṛṣṭam api madvākyaṃ yūyam avivekena vikalpena ca saṃśayena śūnyaṃ (śūnyāḥ) grahītum arhatha || 5 ||
ābibhrato virasatām athavābhyudeti
matto na gīḥ kṛtadhiyāṃ hṛdayaṃgamā vaḥ |
kṣārāmbudheḥ kuta ivāmṛtaśīkarārdra-
sāndraprabhādhavalacandrakalāprasūtiḥ || 6 ||
hṛdayaṃgamā manoharā | 'gameḥ supy upasaṃkhyāLnam_' iti khaś_ || 6 ||
ye mandarādrim api vāsukibhogabandha-
līlāvagharṣaṇakṛśīkṛtamadhyabhāgam |
utpāṭya pāṇibhir anāhatasaṃprahāra-
helā virejur upapāditaśaktikṛtyāḥ || 7 ||
7 ||
Lete 'pi jetum atanūtpulakāṃsakūṭa-
dordaṇḍakhaṇḍitanirargalayuddhaśauṇḍāḥ |
huṃkārasaṃbhramavalattridaśādhirāja-
baddhābhayāñjalipuṭā yudhi kena śakyāḥ || 8 ||
yuddhaśauṇḍā raṇarasikāḥ || 8 ||
(yugalakam_)
siṃhīsutasya samare sahasotthitasya
śaktāḥ kathaṃcana viloladṛśaḥ purastāt |
sthātuṃ nisargataralā bata vī*taśaṅka-
m ācakṣva dūta yadi vaḥ pramathaplavaṃgāḥ || 9 ||
    • 1. ‘vītaśaṅkān_’ kha.
siṃhīsuto rāhuḥ | siṃhīsutasya ca mṛgāreḥ purataḥ plavaṃgā notsahante 'vasthātum iti suvyaktam etat_ || 9 ||
yasyāgnicūrṇaparuṣe saruṣo raṇeṣu
dīprapratāpatapane tapati trilokīm |
niryattadūṣmabharakhinnatayeva khaḍga-
dhārāgṛhe ciram uvāsa vipakṣalakṣmīḥ || 10 ||
yasyetyādi ṣaḍbhiḥ kulakam_ | ‘komalo 'paruṣaś caiva sadṛśārthāv ubhau smṛtau’ | dhāraiva gūham_ | dhārāgṛhaṃ ca jalamaṇḍapaviśeṣaḥ || 10 ||
yasya pratāpam iva soḍhumaśaknuvadbhi-
r bandīkṛtaiḥ phaṇipuraṃdhrigaṇair bubhūve |
vaiklavyadurbalatayā śithilāyamāna-
visrastakañcukasitāṃśukacakravālaiḥ || 11 ||
11 ||
yasyāhaveṣu vavṛdhe bhayasaṃkaṭeṣu
niḥśvāsamārutaparamparayā ripūṇām |
bhīṣmoṣmaśuṣmaparipākaviśeṣadagdha-
vidveṣivaṃśaśatatīvrataraḥ pratāpaḥ || 12 ||
śuṣma tejaḥ | pratāpasyāgnirūpatāpratīter vaṃśā veṇavo 'pi || 12 ||
uccair anāyiṣata yasya samākulatvaṃ
vidveṣiṇām adayadāritado*rdrumāṇām |
Lākṛṣṭakīrtikusumastabakaiḥ kṛpāṇa-
vallīnipātapavanaiḥ prasaradbhir āśāḥ || 13 ||
    • 2. ‘dordrumaughaiḥ’ kha.
yasya khaḍgalatānipātavātaiḥ śatrūṇām āśāḥ samākulatvaṃ Lnītāḥ | āśā diśo 'pi || 13 ||
durvāravairisamarādhvarayū*pabāho-
r ādhatta yasya ruciraṃ caraṇāśrayā śrīḥ |
pāṇiṃ natipravaṇadurjayalokapāla-
niḥśvāsadhūsaritavibhramapuṇḍarīkam || 14 ||
    • 1. ‘dhūmabāhoḥ’ ka.
yasya caraṇānatā śrīr niḥśvāsamalinitasarojaṃ pāṇim ādhatta dhṛtavatī || 14 ||
kiṃ tasya pāṇḍurayaśastuhinācalābhi-
mukhyaṃ na saṃkhyasurabhau dadhataḥ subāhoḥ |
bhānor ivāmbudhitaṭāni gato vilaṅghya
tīvrībhavann adhikam eva diśaḥ pratāpaḥ || 15 ||
ambudhīnāṃ taṭān ullaṅghya bhānor iva subāhoḥ pratāpo diśaḥ kiṃ na gato gata eva | surabhir vasantaḥ | pratāpa ātapo 'pi || 15 ||
(ṣaḍbhiḥ kulakam_)
saṃrambhapāṭaladṛśaḥ śaradabhraśubhra-
hāsasya niḥśvasitaghūrṇitameghikābhiḥ |
bheme 'sya gāḍham iva dṛ*gbhir adabhrababhru-
bhrūvibhramabhrukuṭisaṃbhṛtasaṃbhramābhiḥ || 16 ||
    • 2. ‘digbhiḥ’ ka.
niḥśvasitaiś calitā meghā yāsv iti ‘śeṣād vibhāṣā’ iti kapi ‘pratyayasthātkātpūrvasya—’ itīttvam_ | adabhrāḥ Lsthūlāḥ || 16 ||
ujjṛmbhamāṇatimirā bhrukuṭiḥ salīla-
m asyaiva saṃbhṛtarūṣo vadane sphurantī |
tac citram atra yadarātivadhūmukhāni
lambālakāni paridhūsaratām anaiṣīt || 17 ||
17 ||
prālambayaṣṭighaṭitāruṇaratnakhaṇḍa-
preṅkhanmayūkhanikurumbapiśaṅgagarmā |
asyātatāyikulaśoṇitapānagoṣṭhī-
yogyām iva sma kurute karavālavallī || 18 ||
prālambo hāraḥ | yogyā abhyāsaḥ || 18 ||
La*syāmalena ma*ma vā karavālamegha-
dhārājalena raṇadurdinaḍambareṣu |
śāntiṃ sukhena navacandrakalāñchitaśrīḥ
kiṃ nīyate ditijanātha na nīlakaṇṭhaḥ || 19 ||
    • 1. ‘yasya’ kha.
    • 2. ‘samayā’ ka.
śāntir madavigamaḥ saṃtāpanāśaś ca | candrasya kalayā āñchitā āyatā candrakaiś ca lāñchitā śrīr yasya | nīlakaṇṭho haro mayūraś ca || 19 ||
pratyutphalatsuragaṇair dadṛśe mamāpi
vakṣaḥsthalāt samaramūrdhni murāricakram |
abhyujjihānam udayādrinitambabhitti-
bhāgād iva kṣatajapāṭalam arkabimbam || 20 ||
20 ||
śyāmatvam eti sahasaiva mamātatāyi-
lokasya kundakalikādhavalaṃ yaśaḥ prāk |
ścyotanti kajjalaparāgamalīmasāni
paścād vilocanajalāni nitambinīnām || 21 ||
21 ||
udbhinnapīnapulakāṅkuram anyaśastra-
dhārāśatān adhigatapraṇayāmṛtārdram |
kaṇṭhagrahaṃ sapadi yasya cakāra cakra-
dhārādhikā tanurucir dayiteva rāhoḥ || 22 ||
pulakodbhedo bhayeneva smareṇāpi | anyeṣāṃ śastrāṇāṃ dhārāśatair anadhigataḥ praṇayaḥ karma yasyāḥ | mṛtena maraṇenāmṛtena vā pīyūṣeṇārdram ācchuritam_ | itaratra pakṣe śastradhārāṇāṃ nāyikātvam_ | tacchataiś cānadhigataḥ praṇayaḥ sneha evāmṛtaṃ tenārdraṃ sarasam_ | kaṇṭhagrahaḥ śiraścheda āliṅganaṃ ca | yasyeti hareḥ | adhikā atanur atimahatī ruciḥ śobhā yasyāḥ | adhikā cātanau kāme rucir aLbhilāṣo yasyāḥ || 22 ||
niṣṭhyūtaniṣṭhurakṛśānuśikhāsahasra-
dhārākarālam amareṣu vilokayatsu |
ākṣipya tatkaratalān maṇikarṇapūra-
m icchāmi kartum adhunā rabhasena cakram || 23 ||
tad iti tasya hareḥ || 23 ||
(yugalakam_)
Lsaṃmohahetum adhigamya purā kṛpāṇa-
dhārāṃ raṇeṣu madirām iva sīrapāṇiḥ |
nūnaṃ pu*rā patati vaḥ śithilāṅgayaṣṭi-
r āghūrṇamānaru*dhirāruṇalocanaśrīḥ || 24 ||
    • 1. ‘puraḥ’ kha.
    • 2. ‘madirāruṇa’ kha.
purā patati patiṣyati || 24 ||
cakrāyudho 'stu samare musalāyudho vā*
śūlāyudho bhavatu vā kuliśāyudho vā |
doṣṇaiva tān aham anena nihasya heti-
śūnyena dhūsaramukhacchavitāṃ nayāmi || 25 ||
    • 3. ‘sa’ ka.
25 ||
su*vyaktam ūrjitadhiyo yudhi hāsayanti
vaidagdhyanihnutadhiyo nayamārgalagnāḥ |
dolādhirohavidhuraṃ vihitaṃ ca kārya-
m utsannam eva ca tad ity api me 'bhisaṃdhiḥ || 26 ||
    • 4. ka-pustake 'syāgrimasya ca ślokasya vyatyayaḥ.
tad iti kāryam_ | abhisaṃdhir niścayaḥ || 26 ||
kiṃ kīrtitena bahunā suranātha tāva-
d āpannatāmarasasārasahaṃsahāsam |
grīṣmoṣmaśoṣitasaraḥsadṛśaṃ karomi
taccakkrimiśritam ahaṃ tava śatrusainyam || 27 ||
āpadā natāḥ prahvā amarā yatra tat_, saha sāreṇa gatyā palāyanena vartamānāḥ sahāḥ samarthā yatra tādṛśaṃ ca cakriṇā kṛṣṇena miśritaṃ śatrusainyaṃ sahāsaṃ kṛtvā karomi | śoṣitaṃ saro 'py evam_ | āpannāni naṣṭāni tāmarasāni, sārasānāṃ lakṣmaṇānāṃ haṃsānāṃ ca hāsaś ca yatra tat_ | cakanta iti Lcakaś cakitāḥ | kvip_ | tādṛśaiḥ krimibhiḥ śritaṃ sevitam_ || 27 ||
tārkṣyo 'pi saṃyugamukhe nipataty avaśyaṃ
manmuṣṭighātadalanāvidhutottamāṅgaḥ |
grāsīkṛtoragasahasraviṣānubandha-
mūrchāndhakāraghaṭanād iva mīlitākṣaḥ || 28 ||
28 ||
Lmandīkṛtoṣṇakaramaṇḍalabhāsuro*rdhva-
jvālājaṭālaśikhinā tritayaṃ purāṇām |
yasyeṣuṇā sakalamūrdhvagatena dūra-
m akṣṇā ca manmathavapuḥ prasabhaṃ didīpe || 29 ||
    • 1. ‘uccaiḥ’ kha.
ūrdhvam ākāśo lalāṭadeśaś ca || 29 ||
tasyāhave vinihateṣu mayānugeṣu
jyotsnāvatī kṛtaviśṛṅkhaladuḥkhadāhā |
āstāṃ jarādhavalakeśaśikheva ketu-
daṇḍāvacūlasitacāmaracakravālā || 30 ||
jyotsnāvatī harasya nagarī | jyotsnā ca yasyāṃ vidyate sā dāhaṃ kathaṃ karotīti leśato virodhaḥ | daṇḍeṣu cihnabhūtānāṃ cāmarāṇāṃ sitatvāj jarādhavalā iva keśaśikhā yasyāḥ || 30 ||
(yugalakam_)
cūḍāśaśāṅka iva nirmalabhāsi bhinna-
dikcakravālatimire yaśasi tvadīye |
spaṣṭātirekam upari sphurati smarāre-
ś chāyaiti nūnam asurādhipa vāmanatvam || 31 ||
chāyā kāntir ātapapratipakṣaś ca || 31 ||
ākampitatribhuvanā saruṣo lalāṭa-
paṭṭaṃ prasīda nudatu bhrukuṭis taveyam |
baddhāndhakāragahanā raṇadu*rdharasya
senā ca saṃprati vi*kampam arāticakram || 32 ||
    • 2. ‘durdinasya’ kha.
    • 3. ‘vikalpaṃ’ kha.
nudatu spasaṃdhāya(?) palāyanāya ca prerayatu | andhakāraḥ kṛṣṇaṃ (?) tena gahanā dunirīkṣyā L|| 32 ||
āyodhane mukharitāmaraśailakuñja-
guñjadguṇātanudhanurdanusūnugarbhe |
dhairyaṃ bibharty asakalena kiyanniruddha-
deho himādrisutayā hṛdayena śaṃbhuḥ || 33 ||
33 ||
Lāpāṇḍupiṇḍitayaśoghanasāracūrṇa-
pūrṇāripūgaphalabhaṅgakṛtābhiyogaḥ |
ākṛṣya tasya vapuṣaḥ prasabhaṃ bhanajmi
tāmbūlarāgarabhasād iva nāgavallīḥ || 34 ||
pūgasya samudāyasya phalaṃ jayādi | pūgaphalāni ca kramukaphalāni | nāgā eva vallayo latāḥ | nāgavallayaś ca tāmbūlīlatāḥ || 34 ||
kalmāṣitāmalajalā jvalato lalāṭa-
netrānalasya cirasaṃbhṛtadhūmalekhām |
śītāṃśumaṇḍalaviniṣpatitāṃ harasya
tallāñchanacchavim ivānugatāṃ vahantī || 35 ||
gaṅgā candramaṇḍalāt kila nirgatatvāt tatkalaṅkakāntim iva dhūmalena padā(khāpadena) vahantī tīvrānalasahitaphalakānāṃ śarāṇāṃ pātena śuṣyatu | ḍambaritā vyākulitā || 35 ||
mandākinī vrajatu mūrdhni jaṭānikuñja-
jhāṃkāratāraravaḍambaritāmbaraśrīḥ |
kalpāvasānarabhasotthitabhāskarāṃśu-
tīvrāgniśalyaśarapātava*śena śoṣam || 36 ||
    • 1. ‘bhayena nūnam_’ kha.
36 ||
(yugalakam_)
caṇḍyāḥ kariṣyati raṇe mahiṣadhvajo 'pi
labdhāvakāśam adhunā kimapi sphurantyāḥ |
pādābhighātadalitāhavaśauṇḍadarpa-
ka*ṇḍūlakāsaravadhānuśayād ivāsau || 37 ||
    • 2. ‘kaṇḍāra’ ka.
kāsaro mahiṣaḥ tadvadhakrodhād iva mahiṣadhvajo yamaḥ sa caṇḍyāḥ kimapy avācyaṃ kariṣyati | nijavasatiṃ neṣyatītyarthaḥ || 37 ||
utkhātadantamusalāṃ śarabhinnakumbha-
viṣyaṇṇagāḍharudhirokṣitakarṇatālām |
herambamūrtim apaviddhabisāṃ vivṛtta-
pattrāṃ karomi nalinīm iva vāraṇendraḥ || 38 ||
viṣyaṇṇaḥ srutaḥ | herambo vināyakaḥ | dantasya bisam uLpamānaṃ raktasya tu karṇatālasya parivṛttapattram_ | tasyābhyantare 'ruṇatvāt_ || 38 ||
Luttuṅgabāhuśikharasthagitāntarikṣa-
m uddāmanāgakaṭakasthitim aprakampyam |
krauñcācalendram iva mām avirugṇapakṣa-
m āsādya muñcati purā na guho na śaktim || 39 ||
bāhoḥ śikhareṇāgreṇa bāhusadṛśaiḥ śikharaiḥ śṛṅgaiḥ sthagitanabhasam_ | nāgāḥ kariṇo bhujagāś ca | kaṭakha skandhavāraḥ parvatanitambaś ca || 39 ||
kodaṇḍadaṇḍam adhunā kaladhautaśaila-
m ā*dhāya śeṣabhujagādhipabhīṣaṇajyam |
helāvinirjitaharaḥ prasabhaṃ śareṇa
saptāpi dūram adhunaiva bhinadmi lokān || 40 ||
    • 1. ‘ādāya’ kha.
hareṇa vāsukiviśikhaṃ dhanur vidhāya puratrayaṃ bhinnam ahaṃ tu śeṣāhiśarasanāthaṃ sumerum eva cāpadaṇḍaṃ kṛtvā saptāpi lokān bhinadmīti vyatirekaḥ || 40 ||
caṇḍeśvarasya vidadhe sahasottamāṅga-
m ābaddhavismayasurāsuracakradṛṣṭaḥ |
śārṅgāyudho jagad ivākramaṇotthapāda-
līlābhighātada*litorukapālabandham || 41 ||
    • 2. ‘dalitāṇḍa’ ka.
vidadhe karomi cakāra ca | kapālaṃ śirosthi | kapālaṃ ca brahmāṇḍakhaṇḍam_ || 41 ||
saṅgrāmavāsaraparisphurito 'tiśobhi-
nirdhūtapāvakaśikhāka*piśatviṣo 'ham |
chāyāṃ śilādatanayasya vivartayāmi
meror divākara ivāpratimapratāpaḥ || 42 ||
    • 3. ‘kapila’ ka.
śilādākhyamunitanayasya nandinaś chāyāṃ kāntiṃ vivartayāmi | sumeror iva raviḥ | so 'pi hi meruṃ pradakṣiṇīkurvann asya cchāyāmahorātrarūpeṇa parivartayati || 42 ||
krodheśvaraḥ kva mama yāsyati huṃkṛtāgni-
dhūmacchaṭāvalayitaṃ dadhadātmakaṇṭham |
Lparyāptakālakavalīkaraṇapragalbha-
tatpāśaruddhapariṇāham ivā*havāgrāt || 43 ||
    • 1. ‘āhavāgre’ ka.
paryāptaṃ prabhūtaṃ yatkālasya mṛtyoḥ kavalīkaraṇaṃ tadarthaṃ pragalbhena tasya kālasya Lpāśeneva ruddhapariṇāham_ || 43 ||
sthūlāsthikumbhaśikharaḥ karavāladāna-
lekhāṅkitaḥ pravilasatkarapuṣkaraśrīḥ |
śaktaḥ kṣaṇān mama bhujaḥ pratināgarāja-
līlāṃ dadhad dalayituṃ yudhi vīrabhadram || 44 ||
kumbhākāraṃ śikharaṃ skandhadeśaḥ | kumbhayoś ca kavāṭayoḥ śikharam agram_ | karavālam eva dānalekhā karavālasya ca dānaṃ khaṇḍanaṃ tadīyā lekhā | ‘do avakhaṇḍane’ | karaś ca hastaḥ | bālaṃ ca puccham_ | tābhyāṃ dānalekhayā cāṅkitaḥ | kara eva puṣkaraṃ padmam_ | karasya ca puṣkaram agram_ | pratināgaḥ pratipakṣagajaḥ | vīrabhadro nāma gaṇaḥ | vīraś ca bhadrajātiḥ || 44 ||
yair āhave ditisutaiḥ samavartino 'pi
bhagnaḥ pratāpavibhavena sahaiva daṇḍaḥ |
syāt saptatantudalane bahumānapātra-
m eṣāṃ puraḥ ka iva śaṃsata vīrabhadraḥ || 45 ||
saptatantur makho 'tra dakṣasaṃbandhī | atha cāsurair daṇḍo bhagno vīrabhadreṇa tu tantavaḥ sapteti tadapekṣayāsau kathaṃ bahumānapadam iti dhvanitam_ || 45 ||
saṅgrāmasīmni mayi garjati tāranāda-
m ujjhaty avaśyam abhimānam arātilokaḥ |
śabdaḥ sa kesariṇa eva bhayaṃkareṇa
yena śrutena vimadībhavatībhayūthaḥ || 46 ||
46 ||
manye tadeva vacanaṃ ripuviprakāra-
roṣeṇa rū*ṣitadhiyaḥ samareṣu yasmin |
udbhidyate 'tiviṣamā samavartirāja-
dhānībhaṭasya bhṛkuṭiḥ pratikārahetoḥ || 47 ||
    • 2. ‘roṣita’ kha.
rūṣitā charitā | ‘abhru kuṃsādīnām_’ ity ato vākyād bhrūśabdasya kuṭiśabde parato bhrukuṭir bhrūkuṭir iti prayogadvayasya siddhatvād bhṛkuṭiśabdaḥ sādhutvam ativartata ity āhuḥ || 47 ||
Ldoḥśālino raṇabhuvi sphuraṇānubandha-
bhājaḥ kṣaṇād dalayataḥ subhaṭasya śatrūn |
saṃpaśyatā mṛtamukhāni paraṃ pareta-
nāthena sāmyam aham akṣama eva kartum || 48 ||
Lsphuraṇaṃ sphuraḥ (?) || 48 ||
saṅgrāmakānanam udūḍhakarālapīlu-
bandhaṃ camūracitaśobham arātisaṃsthā |
naivā*dhitiṣṭhati ciraṃ subhaṭasya cāpa-
ṭāṃkāranādacakitā hariṇīva lakṣmīḥ || 49 ||
    • 1. ‘avatiṣṭhati’ kha.
pīlavo hastinas tarubhedāś ca | camūbhī racitā camūraiś ca mṛgabhedaiś citā vyāptā śobhā yasya || 49 ||
gīrvāṇadaityasamareṣu karair vi*mukta-
sītkāraśīkarakarālakaṇair ghaṭantām |
kumbhodaraskhalitapuṣkararandhramārga-
niṣṭhyūtamauktikagaṇair iva mattanāgāḥ || 50 ||
    • 2. ‘viṣakta’ kha.
kumbhayor antarāt patitaḥ karāgravivaramārgeṇa ca vānto mauktikagaṇo yeṣāṃ tādṛśair iva karair upalakṣitāḥ || 50 ||
kurvantv akheṭakhaṭakāmukhahastakṛṣṭi-
cakrīkṛtāni kakubho yudhi kārmukāṇi |
āsphālitakṣubhitasāgaravāridhīra-
maurvīr avaśravaṇasaṃbhṛtasaṃbhramārtāḥ || 51 ||
kheṭo 'dhamaḥ | khaṭakāmukhaṃ karaḥ prāguktalakṣaṇaḥ || 51 ||
grāsīkarotu divasādhipam eṣa karṇa-
pāśaṃ dadhat kanakakuṇḍalamaṇḍalāṅkam |
vicchinnakaṇṭhakaṭakānuśayāt salīla-
m ullambitācchaharicakram ivādya rāhuḥ || 52 ||
pāśaḥ pālī | anuśayaḥ kopaḥ || 52 ||
bāṣpāmbuśīkarakaṇaughanibhena candra-
bījacchaṭā iva purā vikiraty amandam |
Lgrāsīkṛte śaśini nūnam anena netra-
m atres tadudbhavanimittam atīva śokāt || 53 ||
śoLkād bāṣpabindulavānām eva nibhena vyājena | anena rāhuṇā || 53 ||
śokānubandhakṛtajāgaragāḍhakheda-
m antaścareṣu ca marutsu vighūrṇiteṣu |
yogyānvaye 'py asuraviprakṛtaḥ kṛśatve
saṃpratyupaitu paripīvaratāṃ samīraḥ || 54 ||
antaścarā marutaḥ prāṇāpānādayaḥ | anvayo 'nubandhaḥ || 54 ||
uttuṅgamaṅgalamataṅgajajaṅgamādri-
niḥsaṅgabhaṅguraturaṅgataraṅgyamāṇam |
aṅgāritāṅgam asurāyudhavisphuliṅga-
m utsaṅgasaṅgigaganāṅganavīrayodham || 55 ||
niḥsaṅgam aviratam_ | aṅgāritam uttejitam aṅganayais tādṛśāḥ surāyudhānām agnikaṇā yatra | gaganāṅganā apsarasaḥ || 55 ||
saccāpacakracaturacyutakāñcanottha-
nārācarecitacamūcaracakravālam |
āścaryacaryacaturāñcitacārucarca-
candrāvacūlam acirād raṇam astu caṇḍam || 56 ||
rocitaṃ preritam_ | palāyitam ityarthaḥ | āścaryacaryā vicitracaritrāḥ | caturāḥ pravīṇāḥ | teṣu viṣaye 'ñcitā pūjitā carcā vicāro yasya tādṛśaḥ || 56 ||
(yugalakam_)
saṃspheṭavartmani jarādhavalatviṣo 'pi
līlāprakīrṇakagaṇā iva dhirayodhāḥ |
ete 'dhi*rūḍharabhasās tava daityanātha
śaktāḥ prabhañjanam apīrayituṃ purastāt || 57 ||
    • 1. ‘api’ kha.
saṃspheṭo yuddham_ | prabhañjano vāyuḥ || 57 ||
tigmapratāpaghaṭanābhimukheṣv abhīkṣṇa-
m uddaṇḍapattrapaṭaleṣv asurādhipeṣu |
Ljyotsneva paṅkajavaneṣu niśākarasya
kīrtiḥ skhalaty akaluṣāpi mṛgāṅkamauleḥ || 58 ||
pratāpa ātapo 'pi | uddaṇḍam udbhaṭam_ | pattrāṇi vāhanāni cchadāś ca | skhalati kuṇṭhīLbhavati || 58 ||
viṣyandidānajalakuñjarakumbhabheda-
nirmuktamauktikakaṇaśramavāribinduḥ |
krudhyatkṛtāntakuṭilabhrukuṭīvibhaṅga-
bhīmā mamāstu samare karavālikeyam || 59 ||
karavālikā churikā || 59 ||
vyū*haprapañcaracanāṃ vidadhātu śukraḥ
śaktis tu nātha bhavato yudhi durnivārā |
saṃsthānam astu ruciratvavidhāyi śeṣa-
m ālokayaty akaluṣā hi kanīnikā*kṣṇaḥ || 60 ||
    • 1. ‘vīta’ kha.
    • 2. ‘akṣṇā’ kha.
vyūhaḥ sainyavinyāsaḥ | akṣṇaḥ śeṣaṃ nāntarīyakaṃ saṃsthānaṃ ruciratām eva karotu darśanaśaktis tu kanīnikāyā eva || 60 ||
krodhāt kṣaṇena sasurāsuracakravāla-
m antaṃ jagattrayam api vyapanetum etat |
utkṣipyatāṃ raṇamukhe kṛtakālarātri-
saṃjñā karālakuṭilā karavālikābhrūḥ || 61 ||
karālakuṭilatvāt karavālikārūpā bhrūr jagadantaṃ netum utkṣipyatām_ || 61 ||
helāviluptanarasiṃhakaṭhorakaṇṭha-
pīṭhasphuratpṛthusaṭāghaṭitāṃsakūṭāḥ |
śauryoṣmaniṣkathitahāralatendukāta-
vāricchaṭākaṇakarālitavakṣaso 'mī || 62 ||
62 ||
saṃvādidohadarasāḥ surasaṃkṣayārtha-
m uccaiḥ sphuranti tava saṃsadi dai*tyayodhāḥ |
tejasvināṃ timiradāraṇani*ścaye 'sti
kiṃ nu kvacit tribhuvane 'pi nisargabhedaḥ || 63 ||
    • 3. ‘vīrayodhāḥ’ kha.
    • 4. ‘niścayaḥ’ kha.
kṣayārthaṃ saṃvādī sadṛśa ekarūpo 'bhilāṣo raso yeṣām_ || 63 ||
(yugalakam_)
Llo*ke 'tra vīrajanatāparibhogya eva
keyaṃ vibhāgaparikalpanalālasā vaḥ |
helāvarugṇahariṇā harayo yatheccha-
m adhyāvasanti nanu kānanacakravālam || 64 ||
    • 1. ‘lokaḥ’ kha.
surāṇāṃ merur āspadam asurāṇāṃ Ltu pātālam iti vibhāgakalpane lālasābhilāṣaḥ | harayaḥ siṃhāḥ || 64 ||
yenātipīḍanarasasphuṭanānubandhi-
bāṣpāmbuśīkarapariplutapāṭalākṣaḥ |
kālo 'pi kaṇṭhavalitolvaṇapāṇilagna-
pāśaḥ prasahya cakṛṣe samareṣu tasya || 65 ||
kaṇṭhe valitaḥ pāṇilagna ātmīya eva pāśo yasya tādṛśaḥ kālaḥ samareṣu yena cakṛṣṭa kṛṣṭaḥ | ata eva kaṇṭhasya pāśakṛtenātipīḍanena sphuṭanānubandhibhir atīva vikasitair aśrukaṇair āpūritanayanaḥ || 65 ||
saṃkhyaṃ surair asurarājakulasya kīdṛ-
g ekībhavanti nahi kesariṇaḥ kuraṅgaiḥ |
dānāndhagandhakarikumbhavibhāgabhaṅga-
dakṣasphurannakhaśikhāśikharāḥ kadācit || 66 ||
66 ||
(yugalakam_)
siṃho 'stu śatrur athavādhipatir mṛgāṇāṃ
śaṃsāspadaṃ tad api na dvayam eva manye |
tasya sphuratkarajavajraśikhābhighāta-
helānipātitamataṅgajajaṅgamādreḥ || 67 ||
dvayaṃ mṛgāṇāṃ śatrutvam adhipatitvaṃ ca siṃhasya naiva śaṃsāspadaṃ ślāghyam ity anyoktyā surāṇām asurāpekṣayā kvacid api yogyatā nāstīti dhvanitam_ || 67 ||
itthaṃ mauktikakarṇapūrakiraṇavyājena gaṇḍasthalī-
carcācandanacarcanām iva dadhadvīro 'valepaśriyaḥ |
Lvākyaṃ ratnaśikhākarālitaśiraḥkampābhirāmaṃ bhaṭai-
r ārabdhastutibandham andhakasadasy uktvā sa tūṣṇīm abhūt || 68 ||
avalepo darpaḥ | tacchriyaḥ saṃbandhinā pūjācandaneneva pūjanaṃ dīptir yasyāḥ | kvacic ca ‘candanaLcarcitāṃ’ iti hṛdayaṃgamaḥ pāṭhaḥ || 68 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye vajrabāhuvisphūrjitaṃ nāma saptatriṃśaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote saptatriṃśaḥ sargaḥ ||