Stein 189

Stein 189

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

¯¯khyam asu­raṃ ska­ndhe ska­ndhe­nai­va śṛṇu sā­va­dhā­na ity abhi­prā­yān ni­ha­tya sa kāṃ­ca­nā­kyo ndha­kam avā­dīt_
ka­raḥ ka­ra­vā­la­va­llīm āla­mba­ta iti kā­ku­pra­yo­gaḥ
atra bhu­je eva vi­ṭa­ṅka­sī­mni sa­mu­nna­te pa­thi hālāha­laṃ vi­ṣam_
kā­ṇḍa­śa­bdaḫ pra­śaṃ­sā­yām_ ka­li­laṃ vyā­ptam_
iddha­dhā­mā ra­vir api bhra­maḫ prā­ṇa­sa­nde­haḥ ya­ntraṃ ca | ca­kkraṃ vyū­ha­vi­śe­ṣaḥ su­da­rśa­naś ca
vi­dū­ro bālavā­yaḥ
ta­tra vā­kye sa­da­sa­dvi­cā­ra­ca­tu­ro yadi bha­vet_ bha­vān iva ka­ścid eva na tu sarvaḥ va­ktai­va vi­ve­ca­kaiḥ vi­ve­ca­nī­yā
vi­ra­sa­tā śā­ṭhyam anā­rdra­tā ca ja­ḍi­mā rau­kṣyam asphu­ṭa­drū­pa­tā ca sā­re­ṇo­pā­de­ya­va­stu­nā | guru ślā­ghya­sā­raṃ ca sthi­raṃ guru ca gaura­va­yu­ktam_
ni­rbhi­dya­mā­ne­ti paṃ­ca­bhiḥ ku­la­kam_
pu­na­ru­ktiḫ pu­na­rbha­va­naṃ la­kṣaṇayā anta­rbha­ga­va­ta evai­da­re
vi­dhu­ntu­do rā­huḥ itī­ve­ti bhi­nna­kra­maṃ jī­va­nn ity ato na­nta­ram_ dra­ṣṭa­vyam_
nu­nnāḥ pre­ri­tā
dai­tyā­nāṃ ma­rga­sya saṃ­hā­re ra­vi­bi­mbam iva sudarśa­no ya­sya
kumu­da­ko vi­ṣṇuḥ ta­sye­yaṃ kau­mo­da­kī gadā
na­nda­kā­khyaḥ kha­ḍgaḥ
digde­va­tā­nāṃ kana­ka­da­rpa­ṇa­rū­pā vi­sphu­li­ṅgāẖ kaṇā ya­sya da­rpa­ṇa­sya va­rṣma parimā­ṇaṃ ya­sya sa kva­cid va­rtme­ti pā­ṭhaḥ
mā bhūd ityā­di­ṣa­ḍbhiḥ ku­la­kam_ ka­polau gaṃ­ḍau ḍa­mba­ri­kaḫ pra­paṃ­ca­vān_
bhu­jaṃ­ge kā­li­ye sa­ndā­ni­laṃ khaṃ­ḍa­nā ya­sya bhu­jaṅgaiś ca sa­ndā­ni­to ba­ddhaḥ śa­ta­ma­khā­nu­jo vi­ṣṇuḥ ca­kkraṃ su­da­rśa­no ra­tha­pā­daś ca
pa­kṣma­mā­lī pa­kṣma­paṃ­ktir
ava­tī­rṇam ava­ta­ra­ṇam_ ka­ccha­pāḥ kū­rmāḥ aṃ­ja­sā spa­ṣṭaṃ Lala­ga­rdās sa­rpāḥ |
amṛ­taṃ du­ṣṭam api surair gupti­ba­ndho ra­kṣā­vi­ra­ca­naṃ
ātā­mretyā­di­paṃ­ca­bhiḥ ku­la­kam_ da­ntu­rā unna­tā ya­sye­ti śe­ṣa­sya
cī­na­pi­ṣṭaṃ si­ndū­ram_ | ta­sya pi­ṣṭā­ta­kaṃ pi­ṣṭa­pā­ṭu­kam iti pra­si­ddham_
rīṇā ri­ktā nīṅ_ śravaṇe svā­da­ya­te­di­ta ity odi­tvād au­di­taś ceti ni­ṣṭhā­na­tvam_
ya­sye­tyā­di­paṃca­bhiḥ ku­la­kam_
ya­sya da­śa­na­da­ṇḍa­pra­kā­śa­saṃ­ha­tiḥ jā­hna­vī­va hi­ma­girer ni­ṣpata­nty ai­kṣa­ta dṛ­ṣṭā vi­va­rti­to ja­ni­taḥ sta­la­tvam api gā­mbhī­ryaṃ ya­syo
rdhvī­kṛ­te ka­ra­daṃ­ḍe mu­hū­rta­la­gnaṃ ra­vi­bi­mbam eva ra­ktā­mbu­jaṃ dī­dhi­ti­bhir eva ke­sa­raiḥ śo­bhāṃ dhā­ra­ya­ti
ga­ṅgā­yā apa­tyaṃ gā­ṅgā­ya­niḥ ga­ṇa­pa­tis ti­kā­di­bhyaḥ phik_
ska­ndaḥ ku­mā­raḥ śa­ktir ya­syā­yu­dham_
śi­khaṃ­ḍo vā­ha­na­bhū­ta­sya ma­yū­ra­sya ka­lā­paḥ pra­ca­lā­ki­ke­tur ma­yū­ra­dhva­jaḥ ku­mā­raḥ | acyu­tā apa­ri­bhraṣṭā | acyu­taś ca ha­riḥ | ha­ri­ṇā ca bā­lye ya­mu­nā­yāṃ nā­ga­bha­va­ne kā­li­ye hata iti ta­tpa­kṣe śi­khaṃ­ḍāẖ kā­ka­pa­kṣāḥ
pra­ti­hā­ro dvā­raṃ ta­dbhū­mim āśri­ta­sya ya­sya pa­ta­ntīdṛśo bra­hmā­dyā apy ādri­ya­nte
śi­lā­da­ta­na­yo na­ndī |
cā­śī­śva­ra­sya ga­ṇa­nā­ya­kasyā­kṣe­pam āgū­ra­ṇaṃ raṇe mṛ­tyur api na sa­ha­te
vi­dhā­naṃ ha­stya­num_
ca­ndra­kā­ṇāṃ rūpeṇa ru­ci­ra­pa­ri­ṇā­mā na­ya­na­śo­bhā ya­sya sa śa­kro ya­dbha­yād da­kṣe kra­tu­ma­tha­ne mayūLro ba­bhū­va ya­sya | tī­tye­ti saṃ­ba­ndha­mā­tra­vi­va­kṣā­yā trthā­nāṃ bha­ya­he­tur iti nāpādā­na­tvam_
lo­ka­pa­ri­va­rta­nam eva du­rvi­la­si­taṃ ta­da­va­he­la­yā sa­mu­lla­sa­tka­lpānta­vā­sa­rais sā­dṛ­śyaṃ ye­ṣām_
pra­jñā su­tī­kṣṇā ma­tis tayā vi­ka­lpo vi­ma­rṣa­ṇam_ āsa­vaṃ pā­nam_ tena pra­ya­tna­ka­raṇena mṛ­tyum abhye­ṣa­thā­ti­kra­mi­ṣya­tha |
apa­cā­ro vi­ru­ddhā­ca­ra­ṇam_ ku­li­ko nāma nā­gaḥ ta­syo­da­yakāle py uktam ādi­bhir api hato vi­spho­ṭa­vān bha­va­ti ta­dda­ṣṭa iva śa­rī­raṃ vai­kṛ­taṃ la­bha­ta itya­rthaḥ
pa­re­ṣv agraha­ṇam anā­da­raḥ
pra­jñā­ti­śa­ya­sā­dhye yat kā­rya­ga­ha­naṃ du­ṣka­raṃ ka­rma tan mo­he­na heyaṃ ga­myaṃ va­rdha­nī­yaṃ vā ne­ccha­nti hi ga­tau vṛ­ddhau ca
vi­ve­śa­ni­ṣṭhā iti ke­va­le­na pa­rā­krameṇa na­ye­na vā la­bhya­te la­kṣmīr vi­śe­ṣas tu ta­syā dva­yam anta­re­ṇa na prā­pya ity ubha­yatrā­pi abhi­yo­kta­vyam itya­rthaḥ anya iti bhī­ra­vo mu­gdhāś ca
du­rvi­dhā da­ri­drāḥ śarabhaḫ prā­ṇi­bhe­daḥ
vi­ni­ya­sva ni­vā­ra­ya ka­rtṛ­sthe cā­śa­rī­re ka­rma­ṇī­ti taṅ_ āra­bha­ṭī rau­dra­prā­yā vṛ­ttiḥ
gu­ṇa­pa­ri­to­ṣād ama­la­yā dhi­yai­va mau­kti­kaka­rṇa­pū­ra­pra­bha­yā cuṃ­bya­mā­naṃ ka­po­la­stha­laṃ bi­bhra­ddai­tya­ja­la­dhir vā­kya­ra­tna¯¯jya vya­raṃ­sīd iti ||
 || iti ṣa­ḍtriṃ­śas sa­rgaḥ ||