Kāvyamālā 22, OCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

Lṣa­ṭtriṃ­śaḥ sa­rgaḥ |

bi­bhra­tka­li­nda­ta­na­yām iva ca­ndra­mau­li-
lī­lā­dhṛ­ta­tri­da­śa­ni­rjha­ri­ṇī­rṣya­yā­rāt |
śyā­mī­kṛ­tā­rka­ka­ra­ca­kra­ki­rī­ṭa­kū­ṭa-
ko­ṭi­sphu­ra­nma­ra­ka­tāṃ­śu­śi­khe­na mū­rdhnā || 1 ||
Lvyaṃ­sā­khyam asu­raṃ ska­ndhe ska­ndhe­nai­va śṛṇu sā­va­dhā­na ity abhi­prā­yān ni­ha­tya sa kā­ñca­nākṣo 'ndha­kam avā­dīt_ || 1 ||
do­lā­ya­mā­na­ma­ṇi­ku­ṇḍa­la­ko­ṭi­la­gna-
ra­tnāṃ­śu­pu­ñja­pa­ri­pi­ñja­ri­tā­va­taṃ­saḥ |
asaṃ­stha­le­na vi­ka­ṭāṃ­sa­ta­ṭe 'bhi­ha­tya
vyaṃ­sā­su­raṃ sa ni­ka­ṭa­sthi­tam ity avā­dīt || 2 ||
2 ||
(yu­ga­la­kam_)
he dai­tya­nā­tha kim ava­stu­vi­jṛ­mbha­mā­ṇa-
saṃ­ra­mbham ity abhi­da­dhā­si vi­bhi­nna­dhai­ryaḥ |
ti­ṣṭha­tsu dā­na­va­bha­ṭe­ṣv api saṃ­yu­gā­jñā-
lā­bho­nmu­khe­ṣu da­li­tā­ri­ku­lā­ca­le­ṣu || 3 ||
3 ||
sa­tsv eva saṃ­ni­hi­ta­di­gga­ja­ga­ṇḍa­bhi­tti-
vi­ṣpa­nda­mā­na­ma­da­pa­ṅka­kṛ­tā­ṅku­re­ṣu |
dai­tye­ndra­bā­hu­ṣu ri­pu­kṣa­ya­kā­la­rā­tri-
m āla­mba­te tava ka­raḥ ka­ra­vā­la­va­llīm || 4 ||
ka­raḥ ka­ra­vā­la­va­llīm āla­mba­te iti kā­ku­pra­yo­gaḥ L|| 4 ||
*rśve vi­lo­ka­ya­si kiṃ bhru­ku­ṭiṃ vi­dhā­ya
ko­pāt sa­ve­pa­thu­ka­raḥ ku­li­śaṃ ji­ghṛ­kṣuḥ |
ta­tkā­ryam eṣa ku­ru­te tava bā­hur eva
he­lā­vi­ru­gṇa­sa­ka­lā­hi­ta­śai­la­ca­kraḥ || 5 ||
    • 1. ‘pārśvaṃ’ ka.
5 ||
āyo­dha­ya­ty adhi­kam eka­ta­mā­pi kāci-
d alpā­pi te bha­ṭa­va­rū­tha­va­tī vi­pa­kṣam |
Lpa­ryā­ptim eti śi­khi­naḥ sa­mi­du­ddha­ta­sya
da­gdhuṃ sphu­li­ṅga­ka­ṇi­kā­pi sa­mā­sa­ja­ntī || 6 ||
6 ||
me­dhā­si­tas tava bhu­jo nanu me­ka­lā­driḥ
ke­yū­ram eṣa śi­kha­raṃ vi­ka­ṭaṃ bi­bha­rti |
ni­striṃ­śa­ya­ṣṭir iyam atra vi­ṭa­ṅka­sī­mni
hā­lā­ha­lo­lba­ṇa­la­tā vi­da­dhā­ti mo­ham || 7 ||
atra bhu­je eva vi­ṭa­ṅka­sī­mni sa­mu­nna­te pa­thi | hā­lā­ha­laṃ vi­ṣam_ || 7 ||
sa­tyaṃ tvam eva sa­ka­laṃ su­ra­rā­ja­ca­kra-
m ekaḥ kṣa­ṇād da­la­yi­tuṃ sa­ma­re sa­ma­rthaḥ |
bha­smī­ka­ro­tu va­ḍa­vā­na­la­ma­nta­re­ṇa
ka­llo­la­kā­ṇḍa­ka­li­laṃ ka ivā­mbu si­ndhoḥ || 8 ||
kā­ṇḍa­śa­bdaḥ pra­śaṃ­sā­yām_ | ka­li­laṃ vyā­ptam_ || 8 ||
te­jas tva­yā ni­śi­ta­mā­rga­ṇa­ṭa­ṅka­ghā­tai-
s tva­ṣṭre­va śā­ti­tam ana­rga­lam iddha­dhā­mnaḥ |
āro­pi­ta­sya sa­ma­ra­bhra­ma­mā­ta­tā­yi-
lo­ka­sya dī*pta­ta­ram ā*ra­ci­taṃ ca ca­kram || 9 ||
    • 1. ‘dīpratarasā’ ka.
    • 2. ‘ācaritaṃ’ kha.
iddha­dhā­mā ra­vir api | bhra­maḥ prā­ṇa­saṃdeho ya­ntraṃ ca | ca­kraṃ vyū­ha­vi­śe­ṣaḥ su­da­rśa­naś ca || 9 ||
āka­rṇi­te­na va­ca­sā bha­va­to bi­bha­rmi
ya­tsa­tyam utpu­la­ka­pū­ra­bha­rāṃ sva­mū­rtim |
ko 'py eṣa śa­bda­ma­hi­mā ja­la­da­sya yena
ra­tnā­ṅku­ra­pra­sa­vam eti vi­dū­ra­bhū­miḥ || 10 ||
vi­dū­ro vā­la­vā­yaḥ || 10 ||
vā­kyaṃ bra­vī­tu su­va­cāḥ sa­da­sa­dvi­ve­ka-
yo­gyo bha­vān iva bha­ved yadi ta­tra ka­ścit |
grā­vṇaḥ pra­sū­tim adhi­ga­ccha­ti hema ya­smā-
n nā­sau kva­cid bha­va­ti ta­sya ni­kā­ṣa­pa­ṭṭaḥ || 11 ||
ta­tra Lvā­kye sa­da­sa­dvi­cā­ra­ca­tu­ro yadi bha­ved bha­vān iva ka­ścid eva na tu sa­rvaḥ | va­ktai­va vi­ve­ca­kair viveca­nī­yaḥ || 11 ||
Lpra­jñā ma­mā­lpa­vi­bha­vā­pi vi­ve­ka­yo­ga-
m eṣā ki­ya­ntam api nai­va ni­ra­sya­tī­ha |
jyo­tsnā­ta­paṃ ba­hu­la­pa­kṣa­pa­ri­kṣa­tā­pi
nā­tmā­nu­rū­pam amṛ­tāṃ­śu­ka­lā ja­hā­ti || 12 ||
12 ||
nai­sa­rgi­kīṃ vi­ra­sa­tāṃ da­dha­to 'py abhī­kṣṇa-
m āse­du­ṣo 'pi ja­ḍi­mā­nam aga­ṇya­vṛ­tteḥ |
vā­kya­sya sā­ra­gu­ru­ṇo gu­ru­bhiḥ pa­rī­kṣya-
m antaḥ pra­sū­tir upa­lād iva kā­ñca­na­sya || 13 ||
vi­ra­sa­tā śā­ṭhyam anā­rdra­tā ca | ja­ḍi­mā rau­kṣyam asphu­ṭa­drū­pa­tā ca | sāreṇopā­de­ya­va­stu­nā guru ślā­ghyaṃ sā­raṃ ca sthi­raṃ guru ca gau­ra­va­yu­ktam_ || 13 ||
arha­nti me­gha­ma­li­nāḥ sa­da­si gra­hī­tu-
m ete 'rtha­ta­ttvam adhu­nā va­ca­si sthi­taṃ naḥ |
dai­tyā­dhi­pā ma­dhu­ka­rā iva pu­ṣpa­dhū­li-
ga­rbhe kṛ­ta­vya­ti­ka­raṃ ma­ka­ra­nda­le­śam || 14 ||
14 ||
ni­rbhi­dya­mā­na­hṛ­da­yo­ccha­li­taṃ vyu­da­sta-
ha­sta­sya pa­ñca­bhir upo­ḍha­nṛ­siṃ­ha­mū­rteḥ |
ro­ṣād iva pra­ti­mi­tair na­kha­da­rpa­ṇe­ṣu
dai­tye­ndra­śo­ṇi­tam apī­ya­ta ya­sya va­ktraiḥ || 15 ||
ni­rbhi­dya­mā­ne­ti pa­ñca­bhiḥ ku­la­kam_ || 15 ||
daṃ­ṣṭrā­gṛ­hī­ta­gu­ru­saṃ­bhra­ma­bhū­ta­dhā­trī-
pā­tā­la­pā­ta­pu­na­ru­kti­bha­ye­na ru­ddham |
anta­rvi­ghū­rṇa­na­vi­saṃ­sthu­la­sa­pta­lo­ka-
m āsīd va­rā­ha­va­pu­ṣaḥ śva­si­taṃ ca ya­sya || 16 ||
pu­na­ru­ktiḥ pu­na­rbha­va­nam_ | la­kṣa­ṇa­yā­nta­rbha­ga­va­ta evo­da­re || 16 ||
ma­cca­kra­ko­ṭi­pa­ri­va­rta­na­saṃ­dhi­ba­ndha-
cche­dā­rtim eṣa ka­tha­yi­ṣya­ti dā­na­vā­nām |
Ljī­van vi­dhuṃ­tu­da itī­va purā vi­ci­ntya
yena vya­dhā­yi mu­kha­ma­ṇḍa­la­mā­tra­śe­ṣaḥ || 17 ||
vi­dhuṃ­tu­do rā­huḥ | itī­ve­ti bhi­nna­kra­mo jī­va­nn ity ato 'na­nta­raṃ dra­ṣṭa­vyaḥ || 17 ||
sa­ṅgrā­ma­mū­rdha­ni vi­pū­ra­yi­tuṃ na yena
ya­tnād api sphu­ṭam apā­rya­ta pā­ñca­ja­nyaḥ |
niḥ­śvā­sa­nu­nna­hṛ­da­yā­spa­da­sa­pta­lo­ka-
saṃ­sthā­na­ru­ddha­vi­ka­ṭā­na­na­ra­ndhra­mā­rgaḥ || 18 ||
Lnu­nnāḥ pre­ri­tāḥ || 18 ||
la­kṣmī­ka­rā­ka­li­ta­vi­bhra­ma­pu­ṇḍa­rī­ka-
lī­lā­va­mṛ­ṣṭa­ca­ra­ṇo yu­dhi śā­rṅga­pā­ṇiḥ |
ci­ntā­pa*thaṃ na ka­tha­me­ti sa dai­tya­mā­rga-
saṃ­hā­ra­ti­gma­ka­ra­bi­mba­su­da­rśa­no vaḥ || 19 ||
    • 1. ‘pathe’ ka.
dai­tyā­nāṃ mā­rga­sya saṃ­hā­re ra­vi­bi­mbam iva su­da­rśa­no ya­sya || 19 ||
(pa­ñca­bhiḥ ku­la­kam_)
ni­ṣṭhyū­ta­ni­ṣṭhu­ra­śi­khā­na­la­vi­sphu­li­ṅga-
pi­ṅgī­kṛ­tā­mba­ra­ta­lā sa­ma­rā­ṅga­ṇe vaḥ |
kau­mo­da­kī smṛ­ti­pa­thāt skha­li­tā ka­thaṃ nu
ta*dbā­hu­da­ṇḍa­gha­ṭi­tā­ri­yu­ga­kṣa­yo­lkā || 20 ||
    • 2. ‘taccāpa’ kha.
ku­mu­da­ko vi­ṣṇus ta­sye­yaṃ kau­mo­da­kī gadā || 20 ||
sa­hye­ta kena ra­ṇa­va­rtma­ni na­nda­ko 'pi
ka­ṇṭha­cchi­dā­ra­sa­bha­rād iva yo 'su­rā­ṇām |
ka­lmā­ṣi­to­ṣṇa­ki­ra­ṇāṃ­śu­ka­rā­la­ra­śmi-
re*khā­cha­le­na ku­ru­te 'nya­kṛ*pā­ṇa­sa­rgam || 21 ||
    • 3. ‘lekhā’ ka.
    • 4. ‘kṛpāṇapaṭṭān_’ kha.
na­nda­kā­khyaḥ kha­ḍgaḥ || 21 ||
ya­syā­ha­ve­ṣu pa­ri­va­rta­ju­ṣo mu­rā­ri-
ha­stā­ṅgu­lī­ki­sa­la­yā­gra­ga­ta­sya dū­ram |
sī­ma­ntya­mā­na­ti­mi­rāḥ ki­ra­ṇair ni­śā­ta-
dhā­rā­va­kha­ṇḍa­na­bhi­ye­va di*śo 'pa*sa­sruḥ || 22 ||
    • 5. ‘divaḥ’ kha.
    • 6. ‘prasasruḥ’ ka.
22 ||
Ldi­gde­va­tā­ka­na­ka­da­rpa­ṇa­vi­sphu­li­ṅgaḥ
sa­rpa­nn ata­rpya­ta ja­nā­rda­na­da­rpa­va­rṣma |
dhā­rā­kṛ­śā­nur api ya­sya su­rā­ri­ka­ṇṭha-
nā­ḍī­ni­ra­rga­la­ga­la­tkṣa­ta­ja­ccha­ṭā­bhiḥ || 23 ||
di­gdeva­tā­nāṃ ka­na­ka­da­rpa­ṇa­rū­pā vi­sphu­li­ṅgāḥ kaṇā ya­sya | da­rpa­sya va­rṣma pa­ri­mā­ṇaṃ ya­sya saḥ | Lkva­cit_ ‘va­rtma’ iti pā­ṭhaḥ || 23 ||
ca­kraṃ kṣa­me­ta yu­dhi ta­tka ivā­sya ro*ddhu-
m uddhū­ta­dhū­sa­ri­ta­di­kpa­ṭa­lā­ndha­kā­ram |
unni­dra­ku­nda­da­la­ko­ma­la­kī­rti­ca­ndra-
le­kho­pa­bṛṃ­ha­ṇa­sa­ha­sra­ma­rī­ci­bi­mbam || 24 ||
    • 1. ‘yoddhuṃ’ kha.
(ti­la­kam_)
mā bhūt pa­ttra­pa­va­ne­na ka­pā­la­ba­ndha-
saṃ­dhir dvi­dhā da­li­ta e*ṣa di­va­spṛ­thi­vyoḥ |
dhyā­tve­ti yo 'ṇḍa­śa­ka­lād udi­taḥ kṣa­ṇe­na
ca­ṇḍe­ta­ro­ḍḍa­ya­na­ḍa­mba­ri­ko 'mba­re 'bhūt || 25 ||
    • 2. ‘eva’ ka.
mā bhūd ityā­di­ṣa­ḍbhiḥ ku­la­kam_ | ka­po­lau ga­ṇḍau (?) | ḍa­mba­ri­kaḥ pra­pa­ñca­vān_ || 25 ||
he­lā­di­la­ṅghi­ta­ja­ga­ttri­ta­yo bhu­jaṃ­ga-
saṃ­dā­ni­taḥ śa­ta­ma­khā­nu­ja­de­ha­bhā­raḥ |
ye­no­hya­te vi­ya­ti vā­ji­ga­ṇe­na dūra-
m uṣṇa­tvi­ṣo ra­tha iva sphu­ra­de­ka­ca­kraḥ || 26 ||
bhu­jaṃ­ge kā­li­ye saṃ­dā­ni­taṃ kha­ṇḍa­nā ya­sya | bhu­jaṃ­gaiś ca saṃ­dā­ni­to ba­ddhaḥ | śa­ta­ma­khā­nu­jo vi­ṣṇuḥ | ca­kra su­da­rśa­no ra­tha­pā­daś ca || 26 ||
pu­ñjī­kṛ­to­ra­ga­sa­ha­sra­ji­gha­tsa­ye­va
pa­kṣā­ni­le­na gha­na­va­rtma­ni yaś ca­kā­ra |
kṣmā­ma­ṇḍa­laṃ vi­da­li­tā­ca­la­ca­kra­vā­la-
m ekī­bha­va­tkṣu­bhi­ta­sa­pta­ma­hā­sa­mu­dram || 27 ||
    • 3. ‘anyam api’ ka.
27 ||
bra­hmā­ṇḍa­ga*rbham api yo 'dhi­va­sa­nni­jā­ṇḍa-
pi­ṇḍād ani­rga­ma­nam eva vi­dāṃ­ca­kā­ra |
Ldi­gbhi­tti­saṃ­ka­ṭa­vi­kū­ṇi­ta­pa­kṣma(kṣa)pālī-
ma­nda­kra­mo­ḍḍa­ya­na­duḥ­sthi­ta­ci­tta­vṛ­ttiḥ || 28 ||
Lpa­kṣma(kṣa)pālī pa­kṣma(kṣa)pa­ṅktiḥ || 28 ||
ya­syā­va­tī­rṇam adhi­vā­ri­dhi śai­śa­ve 'pi
lī­lā­gṛ­hī­ta­ga­ja­ka­ccha­pa­ma­ñja­sā­rāt |
tra­stā­la­ga­rda­gṛ­hi­ṇī­ta­ra­lā­kṣi­dṛ­ṣṭa-
m u*tka­mpi­kā­ta­ra­ja­nā­rda­na­kū­rmam āsīt || 29 ||
    • 1. ‘utkampitātura’ ka.
ava­tī­rṇam ava­ta­ra­ṇam_ | ka­ccha­paḥ kū­rmaḥ | añja­sā spa­ṣṭam_ | ala­ga­rdo ja­la­sa­rpaḥ || 29 ||
tā­rkṣyaḥ sa ci­ntya uda­kād iva du­gdha­si­ndho-
r āda­tta yo 'mṛ­ta­ra­saṃ su­ra­gu­pti­ba­ndhāt |
ca­ñcva­gra­da­ṣṭa­pṛ­thu­śe­ṣa­mṛ­ṇā­la­kā­ṇḍa-
pā­tā­la­ga­rbha­na­li­nī­ta­ṭa­rā­ja­haṃ­saḥ || 30 ||
amṛ­taṃ du­gdham api | su­rair gu­pti­ba­ndho ra­kṣāvi­ra­ca­nam_ || 30 ||
(ṣa­ḍbhiḥ ku­la­kam_)
ātā­mra­da­ntu­ra­pha­ṇā­ṅgu­li­ko­ṭi­bhā­ga-
vi­spa­ṣṭa­ra­tna­ka­ra­jāṃ­śu­mu*cā ka­thaṃ­cit |
utta­mbhi­tā vi­ka­ṭa­bho­ga­bhu­je­na ya­sya
pā­tā­la­tā­lu ta­ra­sā­va­nir āvi­śa­ntī || 31 ||
    • 2. ‘rucā’ ka.
ātā­mre­tyā­di­pa­ñca­bhiḥ ku­la­kam_ | da­ntu­rā unna­tā | ya­sye­ti śe­ṣa­sya || 31 ||
kṣmā­ma­ṇḍa­lo­ddha­ra­ṇa­la­gna­ma­hā­va­rā­ha-
vi­nya­sta­ni­ṣṭhu­ra­khu­rā­gra­vi­kha­ṇḍya­mā­nāḥ |
pi­ṅgaiḥ pa­rā­ga­pa­ṭa­lair na­va­cī­na­pi­ṣṭa-
pi­ṣṭā­ta­ka­śri­ya­ma­dhur ma­ṇa­yo 'pi ya­sya || 32 ||
cī­na­pi­ṣṭaṃ si­ndū­ram_ | ta­sya pi­ṣṭā­ta­kaṃ pi­ṣṭa­pā­da­kam iti pra­si­ddham_ || 32 L||
ka­lpā­va­dhāv adhi­pa­yo­dhi yam ekam eva
ba­ddhā­spa­daṃ ma­dhu­ri­puḥ śa­ya­nī­ca­kā­ra |
ku­kṣi­pra­vi­ṣṭa­bhu­va­na­tra­ya­ci­tra­ce­ṣṭā-
vyā­hā­ra­vi­bhra­ma­vi­lu­pta­sa­mā­dhi­ni­draḥ || 33 ||
33 ||
Lśe­ṣaḥ sa ya­sya bhu­va­na­pra­la­yā­va­tā­ra-
pa*ryā­pta­tā­ṇḍa­va­pa­ri­kra­ma­na*mya­mā­nām |
di­kku­ñja­rāṃ­sa­śi­kha­ra­skha­li­tāṃ ka­thaṃ­ci-
d urvīṃ da­dha­cchva­si­ti gā­ḍham upo­ḍha­khe­daḥ || 34 ||
    • 1. ‘paryasta’ ka.
    • 2. ‘kampamānām_’ ka.
34 ||
bhrū­bha­ṅga­bhī­ṣa­ṇa­ma­rī­ṇa­ru­ṣo ra­ṇe­ṣu
ta­sya kṣa­me­ta ka ive­kṣi­tum indu­mau­leḥ |
śā­khā­bhi­rā­hi­ta­bha­yaṃ ti­sṛ­bhis tri­śū­laṃ
dṛ­gbhiś ca va­ktram ana­lo­lba­ṇa­rū­pa­bhā­gbhiḥ || 35 ||
rīṇā ri­ktā | 'riṅ_ sra­va­ṇe' | 'svā­da­ya odi­taḥ' ity odi­ta­tvāt_ 'odi­taś ca' iti ni­ṣṭhā­na­tvam_ || 35 ||
(pa­ñca­bhiḥ ku­la­kam_)
ya­syāḥ pa­lā­ya­na­pa­rā­ya­ṇa­tām upe­ta-
m ālo­kya dā­na­va­ku­laṃ sa­ma­re ha­sa­ntyāḥ |
bhā­ti sma da­nta­ma­ṇi­ṣū­nmi­ṣi­tā hi­mā­dri-
sā­nu­stha­lāt pa­ri­ṇa­te­va vi­pā­ṇḍu­ra­śrīḥ || 36 ||
36 ||
āka­mpi­ta­tri­bhu­va­nāṃ bhu­ja­da­ṇḍa­kha­ṇḍa-
saṃ­chā­di­tā­mba­ra­ta­lāṃ sa­ma­rā­ji­re­ṣu |
ka­stāṃ ja­ga­tkṣa­ya­ni­ra­rga­la­nṛ­tta­rā­ga-
lī­lām iva sma­ra­ri­por vi­ṣa­he­ta ca­ṇḍīm || 37 ||
37 ||
(yu­ga­la­kam_)
ya­syā­dhi­ga­ṇḍa­ta­ṭam utka­ṭa­ka­rṇa­tā­la-
do­lā­ni­lā­bhi­ga­ti­ni­rda­ya­ru­gṇa­mū­lāḥ |
kṣo­ṇī­bhṛ­to 'pi pa­ti­tāḥ sru­ta­dā­na­lo­bha-
lī­na­dvi­re­pha­pa*ṭa­la­śri­yam udva­ha­nti || 38 ||
    • 3. ‘nicaya’ ka.
ya­sye­tyā­di­pa­ñca­bhiḥ ku­la­kam_ || 38 L||
abhyu­nna­tāṃ­sa­śi­kha­rā­gra­vi*gha­ṭṭa­nā­bhi-
r no­nmū­li­taḥ ka­tha­ma­pi tri­da­śā­ca­lo 'pi |
Lga­ṇḍa­stha­līṃ ni­ka­ṣa­taḥ sru­ta­dā­na­si­ndhu-
mā­lā­na­pā­da­pa iva śri­yam eti ta­sya || 39 ||
    • 4. ‘vighahanābhiḥ’ ity ārabhya ślokāntaṃ yāvat ka-pustake truṭitam_.
39 ||
ya­syai­kṣa­te­ndu­ka­li­kā­dha­va­lā­dvi­ṣā­ṇa-
da­ṇḍā­du­raḥ­stha­la­vi­va­rti­ta­hā­ra­phe­nā |
jyo­tsnā­ccha­ṭā­śa­ba­li­tā­mba­ra­va­rtma­bhi­tti-
r ma­ndā­ki­nī hi­ma­gi­rer iva ni­ṣpa­ta­ntī || 40 ||
ya­sya da­śa­na­kha­ṇḍa­pra­kā­śa­saṃ­ha­tir jā­hna­vī­va hi­ma­gi­rer ni­ṣpa­ta­ntī ai­kṣa­ta dṛ­ṣṭā | vivarti­to ja­ni­taḥ ja­la­tvam api ........................... | gā­mbhī­ryaṃ ya­sya || 40 ||
ya­syā­ma­lā­mba­ra­sa­ra­sy ahi­māṃ­śu­bi­mba-
ra­ktā­mbu­jaṃ sa­ra­la­dī­dhi­ti­pa­kṣma la­kṣmīm |
dha­tte vi­ṣā­ṇa­bi­sa­kā­ṇḍa­ka­rā­la­mū­la-
lī­lā­vyu­da­sta­ka­ra­da­ṇḍa­mu­hū­rta­la­gnam || 41 ||
ūrdhvī­kṛ­te ka­ra­da­ṇḍe mu­hū­rta­la­gnaṃ ra­vi­bi­mbam eva ra­ktā­mbu­jaṃ dī­dhi­ti­bhir eva ke­sa­raiḥ śo­bhāṃ dhāra­ya­ti || 41 ||
gā­ṅgā­ya­neḥ sa­mi­ti ta­sya vi­ṣā­ṇa­va­jra-
pā­te­na dā­na­va­ku­lā­ca­la­ca­kra­vā­lam |
saṃ­śī­rya­mā­ṇa­vi­ka­ṭā­sthi­śi*lā­va­kī­rṇa-
m asyāḥ kṣa­ṇe­na la­gha­yi­ṣya­ti bhā­ram urvyāḥ || 42 ||
    • 1. ‘śikhā’ kha.
ga­ṅgā­yā apa­tyaṃ gā­ṅgā­ya­nir ga­ṇa­pa­tiḥ | ‘ti­kā­di­bhyaḥ phiñ_’ || 42 ||
(pa­ñca­bhiḥ ku­la­kam_)
utkṣi­pta­pī­va­ra­ni­rā­ya­ta­kaṃ­dha­re­ṇa
me­ghā­va­līm iva cu­cu­mbi­ṣa­tā­nu­rā­gāt |
yaḥ smo­hya­te sa­ra­bha­saṃ sa*vi­lā­sa­pi­ccha-
saṃ­chā­di­tā­mba­ra­ta­le­na śi­kha­ṇḍi­no­ccaiḥ || 43 ||
    • 2. ‘savikāsipicchamācchāditā’ ka.
43 L||
ti­gmāṃ­śu­bi­mba­ma­ṇi­ka­ndu­kam avya­va­stha-
m āspho­ṭya pā­ṇi­ka­ma­le­na sa­lī­lam urvyām |
Lci­krī­ḍa yaḥ śi­śu­ta­yā pra­la­yā­ga­me­ṣu
sa­pre­ma pa­śya­ti vi­mu­gdha­mṛ­gā­ṅka­mau­lau || 44 ||
44 ||
ska­nda­sya ta­sya di­ti­jā­dhi­pa­du­gdha­si­ndhu-
la­kṣmī­sa­mu­ddha­ra­ṇa­ma­nda­ra­śai­la­mū­rtim |
krau­ñcā­dri­ni­rda­ya­vi­ma­rda­śi­tā­śri­ko­ṭiṃ
śa­ktiṃ na so­ḍhum asu­re­ṣv iha ko 'pi śa­ktaḥ || 45 ||
ska­ndaḥ ku­mā­raḥ | śa­ktir ya­syā­yu­dham_ || 45 ||
(ti*la­kam_)
    • 1. ‘yugalakam_’ kha.
pre­ṅkha­cchi­kha­ṇḍa­bha­ra­śo­bhi­va­puḥ ka­li­nda-
ka­nyā­hra­da­śri­yam agā­dha­ta­yā da­dhā­ne |
śa­kto raṇe da­la­yi­tuṃ pra­ca­lā­ki­ke­tu-
r ahnā­ya kā­li­yam ivā­hi­tam acyu­ta­śrīḥ || 46 ||
śi­kha­ṇḍo vā­ha­na­bhū­ta­sya ma­yū­ra­sya ka­lā­paḥ | pra­ca­lā­ki­ke­tur ma­yū­ra­dhva­jaḥ ku­mā­raḥ | acyu­tā apa­ri­bhra­ṣṭā | acyu­taś ca ha­riḥ | ha­ri­ṇā ca bā­lye ya­mu­nā­yāṃ nā­ga­bha­va­ne kā­li­yo hata iti ta­tpa­kṣe śi­kha­ṇḍāḥ kā­ka­pa­kṣāḥ || 46 ||
āsthā­na­dā­na­sa­ma­ye śa­śi­kha­ṇḍa­mau­le-
r āta­sthu­ṣaḥ pra*ti­di­naṃ pra­ti­hā­ra­bhū­mim |
ya­syā­va­lo­ka­na­va­śād bahu ma­nva­te ca
pa­dmā­sa­na­pra­bhṛ­ta­yo 'pi dṛ*śaḥ pa­ta­ntīḥ || 47 ||
    • 2. ‘pratidiśaṃ’ kha.
    • 3. ‘diśaḥ’ kha.
pra­ti­hā­ro dvā­ram_ | ta­dbhū­mim āśri­ta­sya ya­sya pa­ta­ntī­dṛ­śo bra­hmā­dyā apy ādri­ya­nte || 47 ||
ko vā vi­ḍa­mbi­ta­ja­ga­tpra­la­yā­rka­bi­mba-
va­hni­sphu­li­ṅga­ni­ku­ru­mba­ni­pī­ta­si­ndhum |
śū­laṃ śi­lā­da­ta­na­ya­sya yu­dhi kṣa­me­ta
so­ḍhuṃ sa­saṃ­yu­ga­ra­sa­bhra­ma­ṇā­nu­ba­ndham || 48 ||
śi­lā­da­ta­na­yo na­ndī || 48 ||
(yu­ga­la­kam_)
ākṣe­pam āha­va­mu­khe vi­dhu­to­tta­mā­ṅga-
saṃ­gha­ṭṭa­ni­rda­li­ta­mau­li­ka­pā­la­kha­ṇḍam |
Lca*ṇḍe­śva­ra­sya ni­bi­ḍa­bhru­ku­ṭi­pra­ca­ṇḍa-
ṭāṃ­kā­ra­ḍa­mba­ram api kṣa­ma­te na mṛ­tyuḥ || 49 ||
    • 1. ‘caṇḍīśvarasya’ ka.
ca­ṇḍe­śva­ra­sya ga­ṇa­nā­ya­ka­syā­kṣe­pam āgū­ra­ṇaṃ Lraṇe mṛ­tyur api na sa­ha­te || 49 ||
kro­dhe­śva­ro 'pi ka­ra­vā­la­vi­lū­na­ka­ṇṭha-
*ṭhai ra­ṇe­ṣv asu­hṛ­dāṃ lu­ṭhi­taiḥ śi­ro­bhiḥ |
tṛ­ptiṃ kṛ­tā­nta­ka­ri­ṇo vi­da­dha­dvi­dhā­na-
pi­ṇḍair ivā­ji­bhu­vi vī­kṣi­tum apy aśa­kyaḥ || 50 ||
    • 2. ‘pīṭho’ kha.
vi­dhā­naṃ ha­stya­śa­nam_ || 50 ||
indro 'pi sā­ndra­ru­ci­ca­ndra­ka­ca­kra­vā­la-
rū­pā­bhi­rā­ma­pa­ri­ṇā­ma­vi­lo­ca­na­śrīḥ |
bhī­tyā śi­khī ha­ta­ma­kha­sya ba­bhū­va ya­sya
ci­ntyaḥ ka­thaṃ nu bha­va­tāṃ na sa vī­ra­bha­draḥ || 51 ||
ca­ndra­kā­ṇāṃ rū­pe­ṇa rucira­pa­ri­ṇā­mā na­ya­na­śo­bhā ya­sya sa śa­kro ya­dbha­yād da­kṣa­kra­tu­ma­tha­ne ma­yū­ro ba­bhū­va | ya­sya bhī­tye­ti saṃ­ba­ndha­mā­tra­vi­va­kṣā­yāṃ ‘bhī­trā­rthā­nāṃ bha­ya­he­tuḥ’ iti nā­pā­dā­na­tvam_ || 51 ||
anye 'pi lo­ka­pa­ri­va­rta­na­du­rvi­lā­sa-
he­lo­lla­sa­tpra­la­ya­vā­sa­ra­vi­bhra­mā ye |
te­bhyo ma­mā­sti na bha­yaṃ na ca teṣu nīti-
ga­rbhaṃ vaco 'bhi­da­dha­to na*nu pa­kṣa­pā­taḥ || 52 ||
    • 3. ‘na ca’ kha.
lo­ka­pa­riva­rta­nam eva du­rvi­la­si­taṃ ta­da­va­he­la­yā sa­mu­lla­sa­tka­lpā­nta­vā­sa­raiḥ sā­dṛ­śyaṃ ye­ṣām_ || 52 ||
pra­jñā­vi­ka­lpa­gi*ri­lo­ḍi­ta­kā­rya­si­ndhu-
sā­rā­mṛ­tā­sa­va­pa­ri­gra­ha eva ta­smāt |
utsṛ­ṣṭa­vi­gra­ha­ka­thāḥ ku*ruta pra­ya­tna-
m a*bhye­ṣa­thā­su­ra­bha­ṭā nanu tena mṛ­tyum || 53 ||
    • 4. ‘guru’ kha.
    • 5. ‘kurute’ ka.
    • 6. ‘anye 'py athāsura’ kha.
pra­jñā su­tī­kṣṇā ma­tis tayā vi­ka­lpo vi­ma­rṣa­ṇam_ | āsa­vaḥ pā­nam_ | tena pra­ya­tna­ka­ra­ṇe­na mṛ­tyum abhye­ṣa­thā­ti­kra­mi­ṣya­tha || 53 ||
sva­lpā­pa­cā­ra­vi­dhu­ro 'va­sa­re­ṣu ka­ści-
t prā*pno­ty ana­rtha­pa­ri­ṇā­mam ava­śyam eva |
Lvi­spho­ṭa­vān kila ku­śā­ṅku­ra­ka­ṇṭa­kā­di-
vi­ddho bha­va­ty avi­ra­taṃ ku*li­ko­da­ye­ṣu || 54 ||
    • 7. ‘āpnoti’ ka.
    • 1. ‘gulikodayeṣu kha.
apa­cā­ro vi­ru­ddhā­ca­ra­ṇam_ | ku­li­ko nāma nā­gas taLsyo­da­ya­kā­le­ṣu ku­śā­di­bhir api hato vi­spho­ṭa­vān bha­va­ti | ta­dda­ṣṭa iva śa­rī­ra­vai­kṛ­taṃ la­bha­ta itya­rthaḥ || 54 ||
tejo vi­kā­si da­dha­taḥ sthi­ra­saṃ­pra­hā­ra-
ka­ṇḍū­ni­ra­rga­lam arā­ti­ba­laṃ ji­gī­ṣoḥ |
nī­ti­pra­pa­ñca­ra­hi­ta­sthi­ti pau­ru­ṣaṃ hi
nā­bhā­ti pa­ṅka­jam ivo­ddhṛ­ta­bī­ja­ko­ṣam || 55 ||
55 ||
āyo­dha­ne­ṣv ata­nu­du­rdha­ra­śau­rya­śā­li-
gī­rvā­ṇa­ca­kram ava­maṃ­sa­tha mā sma dai­tyāḥ |
ye­nā­hur agra­ha­ṇam ārya­dhi­yaḥ pa*reṣo
jā­ḍyaṃ na dhai­ryam iha śau­rya­ni­ra­rga­le­ṣu || 56 ||
    • 2. ‘pareṣāṃ’ ka.
pa­re­ṣv agra­ha­ṇam anā­da­raḥ || 56 ||
pra­jñā­pra­ka­rṣa­vi­ni­yo­ga­vi­śe­ṣa­sā­dhya-
m iccha­nti kā­rya­ga­ha­naṃ nahi mo­ha­he­yam |
ādī­pta­dī­pa­ka­śi­khā­ni­ku­ru­mba­bhe­dya-
rū­paṃ tamo 'ndha­ta­ma­se­na kadā vi­bhi­nnam || 57 ||
pra­jñā­ti­śa­ya­sā­dhyaṃ yat kā­rya­ga­ha­naṃ du­ṣka­raṃ ka­rma tan mo­he­na he­yaṃ ga­myaṃ va­rdha­nī­yaṃ vā ne­ccha­nti | ‘hi ga­tau vṛ­ddhau ca’ || 57 ||
ke­cit pa­rā­kra­ma­gu­ṇe­na na­ye­na keci-
t ke­cit ta­thā ta­du­bha­ye­na vi­śe­ṣa­ṇi­ṣṭhāḥ |
anye pu­naḥ sa­ka­la­ta­nni­ra­pe­kṣa­vṛ­tti-
dai­vā­nu­bhā­va­va­śa­taḥ śri­yam āpnu­va­nti || 58 ||
vi­śe­ṣa­ni­ṣṭhā iti ke­va­le­na pa­rā­kra­me­ṇa na­ye­na vā la­bhya­te la­kṣmīḥ | vi­śe­ṣas tu ta­syā dva­yam anta­re­ṇa na prā­pya ity ubha­ya­trā­py abhi­yo­kta­vyam itya­rthaḥ | anya iti bhī­ra­vo mu­gdhāś ca || 58 ||
anyā­rtham anya­pha­lam eva bha­va­ty ava­śya-
m āra­mbha­jā­tam akhi­laṃ ma­ti­du­rvi­dhā­nām |
Lka­ṇḍū­ya­nā­ya ka­ri­ṇaṃ śa­ra­bho hi pṛ­ṣṭha-
m āro­pa­ya­ty ani­śam eti sa tena nā­śam || 59 ||
Ldu­rvi­dhā da­ri­drāḥ | śa­ra­bhaḥ prā­ṇi­bhe­daḥ || 59 ||
he dai­tya­nā­tha vi­na­ya­sva pa­re­ṣu ma­nyu-
ma­nyā­ya­vṛ­tti­ra­bha­sā­ra­bha­ṭī­yam āstām |
saṃ­mā­nya­tāṃ sa­da­si dū­ta­mu­khe­na tāva-
d eta­nmṛ­gā­ṅka­śa­ka­lā­bha­ra­ṇa­sya vā­kyam || 60 ||
vi­na­ya­sva ni­vā­ra­ya | ‘ka­rtṛ­sthe cā­śa­rī­re ka­rma­ṇi’ iti taṅ_ | āra­bha­ṭī rau­dra­prā­yā vṛ­ttiḥ || 60 ||
iti di­ti­su­ta­si­ndhur vā­kya­ra­tnaṃ vi­sṛ­jya
vya­ra­ma­da­ta­nu­mu­ktā­ka­rṇa­pū­ra­tvi­ṣo­ccaiḥ |
sphu­ṭa­na­ya­gu­ṇa­to­ṣāc cu­mbya­mā­naṃ ka­po­la-
stha­lam ama­la­dhi­ye­vā­gā­dha­dhai­ryo da­dhā­naḥ || 61 ||
gu­ṇa­pa­ri­to­ṣād ama­la­yā dhi­yai­va mau­kti­ka­ka­rṇa­pū­ra­pra­bha­yā cu­mbya­mā­naṃ ka­po­la­stha­laṃ bi­bhra­ddai­tya­ja­la­dhir vā­kya­ra­tnaṃ vi­sṛ­jya vya­raṃsīd iti || 61 ||
iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye ka­na­kā­kṣa­na­yo­pa­kṣe­po nāma ṣa­ṭtriṃ­śaḥ sa­rgaḥ |
iti rā­jā­na­ka­ja­yā­na­ka­sū­nor ala­ka­sya kṛtī ha­ra­vi­ja­ya­vi­ṣa­ma­pa­do­ddyo­te ṣa­ṭtriṃ­śaḥ sa­rgaḥ ||