Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Ha­ra­vi­ja­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [flo­ral] || cha ||

    ity āhi­ta­tri­bhu­va­na­kṣa­ya­saṃ­bha­mā­rnni
    di­kca­vā­la_ga­ga­na­kṣi­ti­go­ca­re­ṣu|
    utpā­ta­vi­pla­va­śa­te­ṣu ¯¯
    ta­smin_ kṣa­ṇa­pra­la­ya­śaṃ­si­ṣu dā­na­vā­nāṃ||
    saṃ­raṃ­bha­ga­rbha­gu­ru­niḥ­sva­si­tā­ni­lo­ttha-
    dhū­ma­ccha­ṭā­bhi­ra­su­rā­dhi­pa¦_maṃ­ḍa­le­ṣu|
    me­ghā­va­lī­bhi­ra­bhi­taḥ stha­ga­yan_ su­lo­kaḥ
    saṃ­va­rtta­du­rdi­na­mu­khe­ṣv iva di­gvi­bhā­gān||
    da­ṣṭau­ṣṭa­pṛ­ṣṭha­vi­ka­ṭa­bhṛ­ku­ṭī­vi­bhaṃ­gam
    āve­ga­ni­dhu­taśira sma­ra­vai­ri­dū­taṃ|
    pa­śyan_ su­ji­hma­ma­na­lo­lba­ṇa­dṛ­ṣṭi­pā­ta-
    plu­ṣṭa­pra­kī­rṇṇa­ru­śi­khaṃ di­ti­jā­dhi­pe­ṣu||
    aṃ­taḥ­pra­ko­pa­da­ha­no­ddha­ta­he­ti­dā­ha-
    bhī­tye­va kaṃ­ṭa­vi­ka­co­tpa_la­mā­li­kā­su|
    va­kṣa­stha­lī­ni­ka­ṣa­ṇo­ttha­kṛ­ṣā­nu­dhū­ma-
    vyā­jā­nya­lā­ya­na­pa­rā­ya­ṇa­tāṃ ga­te­su||
    adyai­va te 'stu ni­dha­naṃ sa­da­sī­ty ama­rṣa-
    kli­ṣṭā­kṣa­raṃ ni­ga­da­taḥ kra­ma_yo­ga­śū­nyaṃ|
    saṃ­ta­rjja­yan_ su­ta­ra­lī­kṛ­ta­ta­rjja­nī­ka-
    mi­tthaṃ ga­ṇā­dhi­pa­ti­mā­ha­va­du­rmma­de­ṣu||
    saṃ­raṃ­bha­gā­ḍha­va­li­tāṃ­gu­li­pa­lla­vā­gra-
    mu¯rya mu­ṣṭi­ma­pa­re¦ṣu ru­ṣā­bhi­haṃ­tuṃ|
    utthā­ya da­ṣṭa­vi­ka­ṭau­ṣṭha­ma­vu­dhya­dū­ta-
    bu­ddhyā sa­nai­ru­pa­vi­ṣat_ mu­ni­jā­sa­ne­ṣu||
    vī­ra­la­li­ta­sthi­ti kṛ­tya­va­stu-
    ciṃ­tā­pra­ve­śa­vi­va­śī­kṛ­ta­se­mu­ṣī­kaṃ|
    saṃ¦_raṃ­bha­śū­nya­ma­pa­rā­ri­ṣu ni­sta­raṃ­ga-
    bhaṃ­go­rmi­mā­li­sa­dṛ­śī śri­yam āśri­te­ṣu||
    pre­mā­nu­baṃ­dhi­pa­ri­mā­rja­na­la­gna­rā­ga-
    la­kṣmī­du­gū­la­pa­ṭa­pa­lla­vavibhra­mā­bhiḥ|
    vi­bhrā¦_ji­te­na na­kha­dī­ti­maṃ­ja­rī­bhir
    ākra­mya pā­da­pha­la­kaṃ ca­ra­ṇe­na hai­maṃ||
    ce­to­ha­ra­smi­ta­vi­kā­si­ka­po­la­bhi­tti-
    bhrū­kṣe­pa­lo­la­la­li­tāṃ­gu­li­ha­sta꣹ce­ṣṭaṃ|
    caṃ­drāṃ­śu­gau­ra­ru­ci­ka­lpa­la­tā­du­gū­la-
    pa­ryaṃ­ka­baṃ­dha­vi­ka­ṭo­nna­ta­pī­na­va­kṣāḥ||
    dai­tyā­dhi­po mu­kha­vi­tā­khi_la­di­ṅmu­khe­na
    vā­kye­na dā­na­va­ca­mū­pra­ti­ka­rṇṇa­ku­kṣīṃ|
    āpū­ra­yan_pra­la­ya­me­gha ivā­dri­raṃ­dhra-
    bhā­gā­nvi­śe­ṣa­pa­ru­ṣā­kṣa­ram ity avā­dīt||
    ku­la­kaṃ ||
    kiṃ sāṃ­pra­taṃ_ ta­ra­la­va­caḥ­pra­paṃ­cair
    ebhiḥ ka­lā­ku­li­ta­sa­nna­dhi­ya­sthi­dai­tyāḥ|
    saṃ­bhā­vya­te śi­kha­ri­ṇāṃ nahi mu­gdha­pa­tri-
    śa­bda­śru­ti­kṣu­bhi­ta­ke­śa­ri­kaṃ­da­ra­tvaṃ||
    ete­na¦ Ldū­ta­va­ca­sā­pi vi­jṛṃ­bha­mā­na-
    saṃ­raṃ­bham etad ava­lo­kya su­rā­ri­ca­kraṃ|
    śaṃ­ke ku­lā­ca­la­ka­laṃ ka­la­viṃ­ka­po­ta-
    pa­rysta­pa­kṣa­pa­va­nā­ha­ti­ba­ddha­paṃ­kaṃ||
    ya­dbā­la­bhā­va­su­la­bhaṃ śaśa¦_la­kṣma­mau­li-
    dūto vyā^1da­ya­ma­śaṃ­ki­ta­ci­tta­vṛ­ttiḥ|
    va­ktuṃ kṣa­maṃ pi­tṛ­gṛ­he ta­da­śe­ṣa­me­va
    śro­tā­sti ya­sya ra­bha­se­na sa mā­tṛ­va­rgaḥ||
    trai­lo­kya­sā­ra­gu­ru­dhā­ma sa­daḥ ki¦_lai­ta-
    nnai­va śma­śā­na­ma­śi­vā­tma śi­vā­sa­vā­ḍhyaṃ|
    dai­tyā ime ri­pu­ku­lā­ca­la­ca­kra­vā­la-
    ni­ṣpe­ṣa­ka­lpa­ma­ru­to na ga­ṇa­pra­vaṃ­gāḥ||
    dai­tyā­dhi­rā­ja­vi­ni­pā­tavi­śe­ṣa­kā­bhir
    abhye­tya bhā­ya­va­si dūta di­teḥ sva­tā­nyat|
    ta­dvyā­ha­taṃ la­ghu­gha­nā­gha­na­mu­kta­to­ya-
    dhā­rā­bhi­re­ti na ya­taḥ sa­ma­mau­rvva­va­hniḥ||
    ni­rji­tya saṃ­yu­ga­su­khe_ su­ra­rā­ja­ca­kram
    adhyā­tma­sā­jja­ga­da­kā­ri ya­dai­va dai­tyaḥ|
    kvā­sau tadā sa­ma­bha­vat ka­tha­yeṃ­du­mau­liḥ
    skaṃ­do 'tha­va kva nu ga­ṇāḥ kva ca te kva naṃ­dī||
    āsvā­sa­ya­nna­si_la­tā­ca­la­tā­ya­vṛ­tta-
    vṛ­ttair nṛ­siṃ­ha­na­kha­ra­kṣa­ta­vi­gra­haṃ ye|
    la­kṣmī pu­na­rdi­ti­ja­rā­ja­ku­la­sya kāla-
    daṃ­ḍa­pra­caṃ­ḍa­pa­ri­pī­va­ra­bā­hu­daṃaāḥ||
    kī­rttair na naṃ­da¦na­ga­tair da­yi­tā­ja­na­sya|
    gī­rvvā­ṇa­pau­ru­ṣam iva sva­ta­dā ha­saṃ­tī|
    āpā­na­baṃ­dha­mu­di­tair apa­ni­dra­ra­tna-
    mu­ṣpā­va­taṃ­sa­na­ca­nā kri­ya­te 'su­reṃ­draḥ||
    kiṃ vā­va­lo­ka­na­kū­tū_ha­li­bhis tri­lo­kyām
    āru­hya bā­hu­ji­ti­de­va­vi­mā­na­vī­thīḥ|
    nā­bhrā­mya­tā­su­ra­bha­ṭaiḥ sa­ma­rāṃ­ta­gaṃ­dha-
    gaṃ­dha­rvva­kiṃ­pu­ru­ṣa­gī­ta­vi­no­dya­mā­naiḥ||
    mā­ṇi­kya­pu­ṣpa­ta_ra­maṃ­tha­ra­ka­lpa­va­llī-
    lī­lā­gṛ­ho­da­ra­ga­tair ha­ra­dū­ta dai­tyaiḥ|
    bhi­nnāṃ­dha­kā­ya­ta vi­da­gdha­vi­lā­sa­mu­gdhā-
    mu­gdhā­ni­vā­ra­va­ni­tā­ra­ti­ke­li­lī­lā||
    kiṃ vā na vi­bhra­ma­vi­bhū­ṣi­ta­di­vya­nā­rī-
    ha­stā­ra­viṃ­da­pa­da­du­rlla­li­to gṛ­hāṃ­taḥ|
    adhyā­va­śa­rka­ra­vi­mṛ­ṣṭa­ka­laṃ­ka­ye­ti
    ^ gṛ­ha­caṃ­dra iti sma caṃ­draḥ||
    kiṃ vā­va­ro­dha­na­va­dhū­da­yi_ta­tva­pa­kṣa-
    pā­tā­tsu­raiḥ sa­ta­ta­sa­nni­hi­tī­kṛ­tā­rkkāḥ|
    svā­dhī­na­va­lla­bha­ta­yā pra­ti­pa­nna­hā­ri-
    hāsā vya­lo­ki­ṣa­ta no na gṛ­hāṃ­bu­ji­nyaḥ||
    piṃ­ga­sphu­ran_ ki­ra­ṇa­ke_sa­ra­sā­vi­tā­sā-
    sme­ra­sya no ki­mu­pa­dī­kṛ­ya­te su­reṃ­draiḥ|
    utkhā­ta­śe­ṣa­pha­ṇa­bhṛ­tpha­ṇa­ca­kra­vā­la-
    mā­ṇi­kya­pu­ṣpa­ra­ci­tā mama maṃ­ga­la­srak||
    vi­spaṣṭa­saṃ­ha­ta­ni­ra­rga­la­sa­pta­lo­ka-
    pū­ra­pra­ga­lbha­ra­si­tā mṛ­du­maṃ­ju­ga­rjaḥ|
    kiṃ me na yā­ma­pa­ṭa­ha­tvam avā­pnu­vaṃ­ti
    sau­dā­mi­nī­ka­na­ka­ko­ṇa­bhṛ­taḥ kṣa­yā­bdāḥ||
    dai­tyā­dhi­pai_r yu­dhi ji­ta­sya mṛ­ṇā­la­sū­tra-
    ga­rbha­sthi­ni­rbha­ya­va­śāt pu­nar atra mā bhūt|
    no­nmū­li­tāḥ kim ama­rā­dhi­pa­ter itī­va
    ma­ddaṃ­ti­bhir bha­va­na­kā­na­na­paṃ­ka­jinyaaḥ||
    kiṃ vā vi­gha_ṭṭa­na­vi­ru­gṇa­su­pa­rṇṇa­ke­tu-
    nā­bhī­hra­dāṃ­bu­ja­ja­ra­dbi­sa­daṃ­ta­khaṃ­ḍaiḥ|
    dai­tyair amu­ṣya­ta masa vya­pa­hṛ­tya ha­rmya-
    vā­pī­ṣu na dru­hi­ṇa­dho­ra­ṇa­haṃ­sa­paṃ­ktiḥ||
    vi­spa꣹ṣṭa­bhaṃ­ga­la­ghu­cā­pa­la­tā­ma­rī­taḥ
    sa śrī­pha­lai­ka­ra­si­ko ha­ri­rā­ha­vā­gre|
    sthai­ryaṃ bi­bha­rtti kuta eva vi­saṃ­ka­ṭe¦_ṣu
    dai­tyā­dhi­rā­ja­ka­ra­vā­la­la­tā­va­ne­ṣu||
    ciṃ­tā­la­tā­na­ta­mu­kha­pra­ti­biṃ­ba­la­gna-
    lo­lai­ka­kuṃ­ḍa­la­si­te­na­ra­ra­tna­khaṃ­ḍaṃ|
    ta­syā­ci­re­ṇa da­yi­tā va­ha­ti sta­naṃ srīr
    vi_śrāṃ­ta­ṣa­ṭca­ra­ṇa­ca­kram ivā­ra­vṛṃ­daṃ||
    la­kṣmyā bha­vi­ṣya­ti raṇā bha­ya­ba­ddha­kaṃ­pa-
    lo­lāṃ­gu­li­śla­tha­gṛ­hī­ta­ka­rā­la­nā­laṃ|
    vi­sraṃ­si sāṃ­dra­da­la­maṃ­ḍa­la¦꣹pa­kṣma¦_ṣaṃ­ḍam
    utkī­rṇṇi­taṃ tad api vi­bhra­ma­puṃ­ḍa­rī­kaṃ||
    pra­tya­gra­me­ca­ka­ru­cir vvi­ka­rā­la­lo­la-
    ka­llo­la­pī­va­ra­kalā­ta­nu­pu­ṣka­ra­śrīḥ|
    sva­cchā­bhra­me­va ca­kṛ­ṣe sa­ha­sā¦_su yena
    sī­rāṃ­ku­śe­na ka­ri­ṇī­va ka­liṃ­da­ka­nyā||
    saṃ­khyā ji­ta­sya pha­li­no 'pi ma­ye­ti ta­sya
    nū­naṃ tra­pā­bha­ra­vi­ha­sta­ta­yo­tta­māṃ­gaṃ|
    aṃ­ta­rni¦Lgū­ḍha­ma­ṇi­sā­ra­śi­rā­sa­ha­sra-
    bhā­rā­ti­gau­ra­va­va­śād iva baṃ­dhu­ra­tvaṃ||
    krī­ḍā­pa­ta­tri­ra­bha­so­ttha­ji­ghṛ­kṣa­yā­rān_
    kṣi­pto ma­yā­pi vi­na­tā­ta­na­ya­sya ta­sya|
    pā­śaḥ pra­sā­da­ra­vi­la­gna­bhu­jaṃ­ga­bho­ga-
    ¦_lā pu­rai­ti ca­ra­ṇāṃ­gu­li­ko­ṭi­la­gnaḥ||
    ko­daṃ­ḍa­maṃ­ḍa­la­ka­ṭu­kva­ṇi­taṃ ma­dī­yam
    āyo­dha­ne śru­ta­va­to hṛ­da­yān_ sma­rā­reḥ|
    dhai­ryaṃ ga­mi­ṣya­ti ni­ru­ddha­śa­rī­ra­bhī­ru-
    ci­tta­stha­bhī¦_ti­pa­ri­mā­ṇa­va­śād ivo­ccaiḥ||
    ko­daṃ­ḍa­maṃ­ḍa­la­gi­ri­śra­va­ṇāṃ­ta­kṛ­ṣṇa-
    mau­rvvī­kṛ­tā­hi­gha­ṭi­to­nna­ta­pṛ­ṣṭha­bhā­vaḥ|
    ya­syā­cyu­to 'py abhi­da­du­ṣṇa­ma­rī­ci­biṃ­ba꣹-
    du­rdda­rśa­bhā­su­ra­mu­kha­stri­pu­ra­spṛ­śaṃ­kaḥ||
    muṃ­caṃ­ti śā­tra­va­va­dhū­na­ya­nā­ra­viṃ­da-
    mālā ka­rā­ha­ta­pa­yo­dha­ra­maṃ­ḍa­lā­graṃ|
    adyā­pi dī­pi­ta­pu­ra­tra­ya­tā­ya­mā­na-
    dhū­mā­bhi­ghā­ta­gha­ṭa­nād iva ya­sya bā_ṣpaṃ||
    ālaṃ­bi­tāṃ ka­ra­ja­kū­ṭa­śi­khā­va­da­ṣṭa-
    tā­rā­ga­ṇāṃ va­pu­ṣi vī­kṣya mṛ­geṃ­dra­kṛ­ttaṃ|
    ya­syo­jjhi­taḥ śu­ci­ma­rī­ci­ca­ya­śca­kā­sti
    bhī­tye­va la­kṣma­ha­ri­ṇe­na ki­rī­ṭa­caṃ­draḥ_||
    ūrdve­kṣa­ṇā­na­la­ma­niṃ­dha­nam apy avai­mi
    dha­tte mayā yu­dhi ha­raḥ sa vi­jī­ya­mā­naḥ|
    ro­ṣā­nu­baṃ­dha­ma­li­tā­la­ka­pa­ṭṭa­pṛ­ṣṭha-
    ni­ṣṭhyū­ta­dhū­ma­sa­ba­lī­kṛ­ta­vi­sphu­liṃ­gaṃ||
    ākū­ṇi­te­kṣa­ṇa­mu¦kha­sya kṛ­pā­ṇa­ya­ṣṭi-
    reje ra­ṇe­ṣu pa­ti­to­ra­si caṃ­dra­mau­leḥ|
    hā­rī­kṛ­to­ra­ga­pha­ṇā­ma­ṇi­śā­ṇa­ko­ṇa-
    kā­śa­kra­me­ṇa ma­mṛ­tī­bha­va­ti kṣa­ṇān naḥ||
    pa­śya­sya­va­śya­ma­ci­re­ṇa vi­khaṃ­ḍya¦_māna-
    do­rddaṃ­ḍa­da­rppa­ra­bha­sa­sya mayā ra­ṇe­ṣu|
    śyā­mā­ya­mā­na­ma­dhi­ke­kṣa­ṇa­dhū­ma­va­hni-
    cchā­yā­vi­laṃ­ghi­tam ivā­na­nam iṃ­du­mau­leḥ||
    āpā­ta­ja­rjja­ri­ta­ja­hnu­su­tā­ja¦_lau­gha-
    ni­rmṛ­ṣṭa­lāṃ­ccha­na­ka­laṃ­ka ivā­ccha­le­khaḥ|
    ha­staṃ ya­śoṃ­ku­ra ivai­ni purā ha­ra­sya
    helā ja­ye­na mama so 'pi ki­rī­ṭa­ca­ndraḥ||
    pī­nāṃ­ta­rā­la­pa­ri­va­rtti­ta­sa­tkṛ­pā­ṇa-
    cchā­yā­nu­baṃ­dha­baha­la­ccha­vi­kā­la­kū­ṭaṃ|
    kaṃ­ṭhaṃ bi­bha­rtti na ci­rād iva saṃ­bhra­māṃ­ta-
    śai­lā­dhi­rā­ja­ta­na­ye­kṣi­tim iṃ­du­mau­liḥ||
    ca­krī­kṛ­tā­ta­nu­dha­nur gu­ṇa­kuṃ­ji­te­na
    saṃ­grā­ma­mū­rddhni mayi raṃ­ca­ti śai­la­kuṃ_jaṃ|
    ji­rhre­ti ta­sya hṛ­da­yaṃ ta­nu­la­gna­bhī­ru-
    ci­ttā­rddha­bhā­ga­vi­di­ta­cyu­ta­dhai­rya­baṃ­dhaṃ||
    ni­rdhau­ta­ka­jja­la­la­vām api ba­ddha­gho­ra-
    mū­rcchā­ndha­kā­ra­ga­ha­nā ru­di­te­na gau­rī|
    nya_stāṃ­ja­nām iva vi­dhā­sya­ti pa­kṣma­paṃ­ktim
    udvṛ­tta­tā­ra­ka­ma­yū­kha­śi­khā­va­lī­bhiḥ||
    ciṃ­tā­gṛ­hī­ta­da­yi­tā­śi­thi­lo­pa­gū­ḍha-
    kaṃ­ṭha­sya ma­nyu­bha­ra­duḥ­sthi­ta­ci­tta­vṛ­tteḥ|
    śa­yyāṃ­ta­re sa­ri­di­vai­ṣya­ti vai­kṣa­ti bhaṃ­ga­mā­su
    sā va­rtti­nī ra­si­ka­tā­nu­ga­tā sma­rā­reḥ||
    tā­raṃ sa­rā­śa­na­gu­ṇa­kva­ṇi­taṃ bha­ye­na
    saṃ­staṃ­bhi­ta­sra­va­ṇa­tā­la­mu­daṃ­ci­tā­kṣāḥ|
    āka­rṇṇa­yaṃ­tu sa­ma­re mama ja­nma­sā­ma-
    yoyo_da­yā­ti­ra­bha­sād iva di­gga­jeṃ­draiḥ||
    grā­sī­kṛ­tā­khi­la­ja­ga­ttri­ta­yo 'dhu­nai­va
    sā­rdrāṃ­dha­kā­ra­ka­lu­ṣām asu­rā­dhi­nā­thāḥ|
    kiṃ dhū­ma­va­rttim iva tām api kā­la­rā­trim
    ekaḥ pi_bāmi bha­va­tām adhu­nā pu­ra­stāt||
    vi­ghna­nna­khe­ṭa­kha­ṭa­kā­mu­kha­ha­sta­kṛ­ṣṭa-
    mau­rvvī­ni­ra­rga­ta­vi­ni­rga­ta­mā­rga­ṇau­ghāḥ| ꣹
    Lre­va­tīm avi­kha­ṭā­khum avai­mi saṃ­khyā-
    mā­rge 'ti­śu­ṣka­ma­li­na­ccha­vi­de­ha­ya­ṣṭiṃ||
    āro­pya kiṃ pu­nar api bhra­mam uṣṇa­ra­śmi-
    biṃ­baṃ kra­me­ṇa ha­ri­he­ti­ji­gī­ṣa­yai­kaḥ|
    ṭaṃ­kā­bhi­ghā­ta­vi­ni­ku_ṭṭi­ta­ta­nni­śā­ta-
    te­ja­ccha­ṭā­bhir apa­raṃ gha­ṭa­yā­mi ca­kraṃ||
    mā­ṇi­kya­kaṃ­du­kam ivo­ṣṇa­ma­rī­ci­biṃ­bam
    āspho­ṭya pā­ṇi­ka­ma­le­na sa­lī­lam etat|
    ku­rvvī ta­dī­pa­śi­kha­ga­rbha­ma_yū­kha­tā­mram
    ārū­ḍha­pā­kam iva taṃ kṣi­ti­pī­ṭha­pṛ­ṣṭhaṃ||
    abhyā­ha­tā ni­pa­ti­tā ka­ra­vā­la­me­gha-
    dhā­rā­ja­le­na gu­ru­saṃ­ga­ra­du­rdi­ne­ṣu|
    muṃ­caṃ­tu tā­vad adhu­nā ci­ra­saṃ­bhṛ­taṃ ꣹ tam
    ūṣmā­ṇam unna­ti­ju­ṣaḥ pra­ti­pa­kṣa­śai­lāḥ||
    mu­ktā­śi­lā­sa­ka­la­ko­ma­la­bhā­si bāla-
    bhā­rai­stu duḥ­khi­vi­dhu­rā ca­ma­rī­va tā­vat|
    ta­cchā­ya dai­tya­dhi­pa­kī­ca­ka­ca­kra­vā­la-
    bha­gne 'dhu­nā yaśa¦_si ni­rja­ra­vaṃ­śa­la­kṣmīḥ||
    gāṃ­bhī­rya­re­ci­tam anū­rji­ta­kai­ṭa­bhā­dhi-
    tā­pā­nu­baṃ­dha­vi­ra­sa­tvam abhī­kṣṇam āptaṃ|
    tat_ sto­kam eva su­ra­sai­nyam avai­mi tā­vad
    āyo­dha­no 'tra ma­ru­mā_rga­ta­lā­ya­mā­naṃ||
    ma­nye ni­sa­rga­ma­ha­tāṃ hṛ­da­ye­ṣu pū­rvvam
    icchai­va ni­ṣpra­ti­gha­tām ana­ghāṃ va­haṃ­tī|
    pa­ścād upā­ya­gha­ṭa­nāṃ sa­ka­le­ṣu kṛ­tya-
    va­stu­ṣv ana­nya­sa­dṛ­śīm upa­yā­ti si­ddhiṃ||
    vi­spaṣṭa­mu­ṣṭi­gha­ṭa­nā­dṛ­ḍha­yo­ga­bhā­jas
    tī­kṣṇāḥ kṛtā bha­ṭa­ja­ne­na kṛ­pā­ṇa­pa­ṭṭāḥ|
    kā­rya­pra­baṃ­dha­gha­ṭa­nām ana­ghāṃ va­haṃ­tīva­hi­taiḥ su­nī­ti-
    mā­ryāś ca bhī­ti­hṛ­da­yair ddha­nu sa­pra­paṃ­caḥ||
    ya­smiṃ ni­sa­rga­ma­ha­tāṃ_ ca­ra­saḥ pra­kṛ­ṣṭam
    āraṃ­bha­mā­dya­ma­ti­se­ta iha pra­ya­tnaḥ|
    taṃ tā­ra­ta­mya­bha­ra­saṃ­bhṛ­ti­jṛṃ­bha­mā­ṇa-
    saṃ­raṃ­bha­śū­nya­pha­la­mā­dri­ya­te 'vi­da­gdhaḥ||
    au­rjji­tyam ujjhi­ta­va­tāṃ bata vī­ta­śaṃ­kaṃ¦_
    kā­ryaṃ ka­ri­ṣya­ti ca nī­ti­vi­ṣū­ci­kā vaḥ|
    vaṃ­dhyā­su­taḥ śa­śa­vi­ṣā­ṇa­dha­nur vvi­dhā­ya
    mo­kṣa­ty ava­śyam aci­re­ṇa sa nā­ka­bā­ṇāṃ||
    vi­spa­ṣṭa­luṃ­tha­na­ka­thā vi­ja­hī­ta nīti-
    kaṃ­thā­ma­maṃ­tha­ra­pa­rā­kra­mamā­rga­paṃ­thāḥ|
    taṃ­drā­lu­bhi­nna su­la­bha ranu sau­rya­dhai­rya-
    sau­ḍī­rya­hā­rya­hṛ­da­yā kva­cid eva la­kṣmīḥ||
    nū­naṃ ma­lī­ma­sa­pa­yo­dha­ra­maṃ­ḍa­lā­su
    jā­tā­su di­kṣv iva vi­pa­kṣa­ni­taṃ­bi­nī­ṣu|
    saṃ­prā­pya¦_te ma­dhu­ji­te­va vi­ṭaṃ­ka­ra­tna-
    pa­ryaṃ­ka­śe­ṣa­gha­ṭi­te­na ma­yā­pi ni­drā||
    kṛ­pa­ṇa­vi­ru­ti­la­kṣma rā­tri­śo­bhā­va­re 'smin_
    na­bhi­pa­ta­ti ta­mi­śrā dhū­sa­re ma­tkṛ­pā­ṇe|
    vira_ha­vi­dhu­ra­ce­tāḥ pā­rśvam utsra­kṣya­ti srāk
    tu­hi­na­ki­ra­ṇa­ka­nyā ca­kra­vā­kī­va bha­rtuḥ||
    ity ādi­rbhū­ta­da­rppa­pra­sa­ram abhi­da­dha­ty aṃ­dha­ke ba­ddha­ma­nyā-
    vā­la­kṣyaṃ­ta­rvvi­va­kṣā­sphu­ṭa­da­dha­ra­pu­ṭaś cakṣu­bhe kāṃ­ca­nā­kṣaḥ|
    ra­tna­prā­la­mba­mā­lā­ma­la­ki­ra­ṇa­khā­ni­rjjha­rāṃ­bhas ta­ṭā­bhiḥ
    bi­bhra­nni­rvvā­pya­mā­ṇā­ta­nu­ku­li­śa­śi­kha­plo­ṣam uccair ivo­raḥ||

    cha ||

    iti ha­ra­vi­ja­ye ma­hā­kā_vye ऽndha­ka­ka­vyā­ha­ro nāma paṃ­ca­triṃ­śaḥ sa­rggaḥ||