Kāvyamālā 22, OCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

trayastriṃśaḥ sargaḥ |

daityādhipaḥ śrutataduktavacaḥprapañca-
sāsūyamānasata*yātha sitasmitaśrīḥ |
prastāvamantikasado bhṛgunandanasya
vaktuṃ dideśa madhuroddhṛtayā bhruvaiva || 1 ||
    • 2. ‘tayā lasita’ kha.
abhyunmiṣatkanakaśṛṅkhalacakravāla-
raśmicchaṭāpaṭalavicchuritāṃ dadhānaḥ |
kālīṃ kalindatanayām iva dehakānti-
m ullāsikāliyaphaṇāmaṇirāgabhinnām || 2 ||
(yugalakam_)
ta*ccoditaḥ sa daśanaprabhayā surārī-
nandrīnmṛgāṅka iva candrikayā vilimpan |
dūtaṃ śaśāṅkaśakalābharaṇasya vākya-
m itthaṃ vimṛṣya śanakair uśanā babhāṣe || 3 ||
    • 3. ‘taccoditaṃ(to) daśanacandrikayā’ kha.
daityādhipa ityādi yugmam_ | bhṛgunandana uśanāḥ śukraḥ | ityam ityarthāntaram_ (?) || 1 || 2 || 3 ||
Lāsannavartidanujendraśarīrakānti-
kalmāṣitā tanur adṛśyata tasya gaurī |
svacchātmatāsphuṭataravratapītakukṣi-
bhāgasthadhūpamaṭaleva sabhātalasthaiḥ || 4 ||
svacchātmatvena sphuṭataraṃ vratanipītaṃ dhūmapaṭalaṃ yasyāḥ | śukro hy adhomukhaLs tapasyan dhūmapaṭalaṃ purā papāv ity āgamaḥ || 4 ||
durvāravīryakaradīkṛtaviṣṭapasya
sā yasya paśyati mukhaṃ caraṇāśrayā śrīḥ |
nūnaṃ natipravaṇadurjayalokapāla-
pālīkirīṭamaṇidarpaṇamaṇḍalīṣu || 5 ||
durvāretyādisaptabhiḥ kulakam_ | pālī paṅktiḥ || 5 ||
ābhāti yasya namitākhiladiglatāgra-
candrātapāmalayaśaḥstabakojjvalaśrīḥ |
śauryadrumo bhuvanakānanasīmnyarāti-
sīmantinījanajaṭādṛḍhamūlabandhaḥ || 6 ||
jaṭāḥ saṃvalitāḥ keśāḥ, mūlāni ca || 6 ||
preṅkhatkarālakiraṇaprakarā ca yasya
hastāravindaghaṭitā karavālavallī |
baddhapratiṣṭhanadarājasutākarābja-
lobhāt patadbhra*marapaṅktir ivābabhāse || 7 ||
    • 1. ‘madhupa’ kha.
nadarājaḥ samudraḥ | tatsutā lakṣmīḥ || 7 ||
saṃbhramya yaṃ praṇamatāṃ maṇipādapīṭha-
nirgharṣaṇād iva lalāṭata*ṭasthalībhyaḥ |
daityadruhāṃ guruṇi saty api nābhimāna-
bīje 'bhyudaiyata punar bhrukuṭīlatābhiḥ || 8 ||
    • 2. ‘tala’ ka.
daityadruho devāḥ | teṣāṃ bhrukuṭibhir latābhir iva nābhyudaiyata nollasitam_ || 8 ||
śyāmībhavaty anudinaṃ ripumaṇḍalasya
yasyāhae viracito niśitāsipāṇeḥ |
Lākrāntadigvalayasainikacakravāla-
nirdhūtabhūtalaparāgahateva kīrtiḥ || 9 ||
parāgo rajaḥ || 9 ||
yena vyalokiṣata saṃyati vṛtraśatru-
līlānirastakuliśāgniśikhā vilagnāḥ |
bāhudrumeṣu rucirāṅgadapadmarāga-
ratnaprabhābhramavisaṃbhramam āhaveṣu || 10 ||
ratnaprabhābhrāntyā visaṃbhramaṃ kṛtvā yena vajrānalajvālā viloLkitāḥ || 10 ||
helāvinirjitaharer na puro 'bhidhātu-
m asyāsti te 'tra gaṇakheṭa khaṭuṅka śaṅkā |
itthaṃ nisargataralapramathaplavaṅga-
saṃsargadurlalitatāsuvacaṃ vacaḥ kim || 11 ||
kheṭo 'dhamaḥ | khaṭuṅko mūrkhaḥ | duṣṭa ity anye | durlalito durvidagdhaḥ | tadbhāvena hetunā suvacaṃ vacaḥ kiṃ naiva vyāhartum etaj jāyate ityarthaḥ || 11 ||
(saptabhiḥ kulakam_)
prāgdarśitāsuravināśavibhīṣikeṇa
mādhuryasa*ṃbhṛtiviśeṣajuṣā ca* paścāt |
saṃdeśadānavacasā śabalena te 'tra
cetaḥ kṛtaṃ kimapi naḥ pratipattimūḍham || 12 ||
    • 1. ‘saṃbhrama’ ka.
    • 2. ‘api’ ka.
pratipattir vicāraḥ || 12 ||
durlaṅghyasāraga*hanāsu raṇāṭavīṣu
sthāṇāvivāśu vivaśaṃ vinipatya yasmin |
cakre 'bhyupeyuṣi vivartanabhāji bhaṅgaṃ
śārṅgāyudho vighaṭamānamanoratho 'bhūt || 13 ||
    • 3. ‘ghaṭanāsu’ ka.
anyaḥ sa eṣa bhujavajradṛḍhābhighāta-
niṣpiṣṭaśātravakulācalacakravālaḥ |
yenojjhitā yudhi dayāmṛdunātinamrā
yāthārthyam āpuramarāḥ pra*thitasya nāmnaḥ || 14 ||*
    • 4. ‘pratitathyanāmnaḥ’ kha.
    • 5. asmād anantaraṃ ka-pustake ‘yugalakam_’ ity adhikam asti.
sāraṃ balam_ | sthāṇur aśākhas taruḥ | cakraṃ sudarśanaḥ | cakre rathāṅge sthāṇau nipatya bhaṅgam upagate vegavatvān manaḥsadṛśo ratho vighaṭate || 13 || 14 ||
Lasyārivaṃśadahanānuguṇapratāpa-
cchāyaikadeśalavaleśam apūrayiṣyat |
dhāmādhipo jagati yady abhaviṣyad eṣa
na tvaṣṭṛṭaṅkavinikuṭṭanaghaṭṭitaujāḥ || 15 ||
tvaṣṭā viśvakarmā | Ltena purā duḥsahatejaḥprasaradurnirīkṣyo ravir bhrame 'dhiropya śastrakeṇa ca nikuṭya galitatejāḥ kṛtaḥ | yadi ca tādṛg asau nābhaviṣyat tadaitadīyapratāpaśobhāyā leśamātram īṣad apy ātmani kadācid apūrayiṣyad ity andhakapratāpasyātiduḥsahataratvam uktam_ || 15 ||
vaktraṃ yathā smitavikāsikapolabhitti
dhatte na vakti ca yathā sphuṭam eṣa kiṃcit |
manye bhaviṣyati tathā suracakravāla-
dāvānalaḥ sphuritahetiśikhāsahasraḥ || 16 ||
hetir āyudham arciś ca | śikhā jvālā koṭiś ca || 16 ||
dūre 'stu tāvad athavaiṣa surendralakṣmī-
m asyānugeṣv api ma*hatsu harir na labdhā |
pattrair api kṣitiruhaḥ pratibaddhavṛtti-
r āsādayaty avanimuṣṇakarātapaḥ kim || 17 ||
    • 1. ‘sahatsu’ ka, ‘sasatsu’ kha.
labdhā prāpsyati | kṣitiruhas taroḥ pattraiḥ pratibaddhavṛttir nibaddhaḥ || 17 ||
adhyāsitāṃ puram imām asuronnatena
saṃbibhrataḥ prathitamānaparigrahatvam |
na hrepayanti danusūnubhaṭān pragalbha-
m ete kim arkakiraṇā api laṅghayantaḥ || 18 ||
imāṃ purīṃ laṅghayanto 'rkakarā dānavabhaṭān kiṃ na hrepayanti lajjayanty eva parābhavakaraṇāt_ || 18 ||
chāyāvibhaṅgakaluṣaḥ kriyate yad indu-
r uṣṇatviṣānudivasaṃ pratikāraśūnyaḥ |
nirdahyate jalanidhir vaḍavāgninā ca
taj jāḍyajṛmbhitam avaimi tayor vigarhyam || 19 ||
jāḍyaṃ śaityam api || 19 ||
Lkāmaṃ bhavanti śataśo jagatīha kulyā-
s tulyānubhāvabalatā kuta eva teṣām |
āliṅgyate tadatiriktaguṇodayaśrī-
r yatsaṃpadā tadapi vācyapadaṃ jaḍānām || 20 ||
kulyās tadanvayajāḥ | Ljaḍānāṃ vācyapadaṃ garhāsthānaṃ na tu dhīmatām_ || 20 ||
kālakramād adhigatodayam ekato 'pi
bījāṅkurāt sapadi yātam adhīmukhatvam |
vallīkulāya kimasūyati mūlajāla-
mūrdhāvakāśaracitasthitaye tarūṇām || 21 ||
tarūṇāṃ mūlajālam adhomukhatvād ūrdhvadeśavartine śākhānicayāya kimasūyati naiva | svabhāvata eva keṣāṃcid unnatatvāt_ || 21 ||
pātālamandiratale kim ivātra kṛtya-
m anyair vyatītagaṇanaiḥ phaṇināṃ śirobhiḥ |
ślāghyaṃ tad ekam api śeṣaphaṇāsahasra-
m ūrvīṃ bibharti yad aśeṣagirīndragurvīm || 22 ||
22 ||
viṣpandaśītarucinirjharavāridhauta-
dikkāḥ sahasragaṇanā nanu santi śailāḥ |
kṣmāpīṭhadhāraṇasahāḥ katicit tu nūna-
m avyāhatasthitikulavyapadeśayogyāḥ || 23 ||
kula ityādivyapadeśe nāmaikadeśe yogyā girayaḥ kulaśailāḥ || 23 ||
daityādhipaḥ smitamukho visasarja sorja-
m āvarjito 'ti dayayā yudhi jīvato yān |
rūḍhatrayā vada rasātalatāluvāsa-
m arhanti te kim amarāḥ kim athāsurendrāḥ || 24 ||
sorjam āvarjito balavatpraṇataḥ || 24 ||
ity ūcuṣi tridaśavairigurāvamarṣa-
garbhaṃ vidhūnitaśirās tripurāridūtaḥ |
Ltuṅgābhimānagirinirjharajhāṃkṛtena
vākyena pūritasabhāgṛham ity avocat || 25 ||
ūcuṣi kathitavati | kvasoś chandasi ‘chandasy uLbhayathā’ iti sārvadhātukatvād ātideśikena ṭittvenāpy abhimatasiddheḥ | kiṃ tvaṭi dvayor vibhāṣābhāvāt kānacaḥ kitkaraṇam anarthakam iti tatsāmarthyādasya bhāṣāviṣayam apratijānānās tatsahacaritasya kvasor api tadviṣayatāṃ pratipedire | kānackvasū kikinau yaṅlug iti kvacidbhāṣāyāṃ prayogadarśanād iti || 25 ||
kiṃ kathyate balavatī bhavitavyatātra
śocyaṃ sabhātalam idaṃ danujādhipasya |
yasyāsi vatsarasahasranipītagāḍha-
dhūmāndhakāritamatir gurutām upāsthāḥ || 26 ||
gurutāṃ tvam upāsthāḥ sevitavān_ || 26 ||
mā bhūt parasparavirodhisurāsuraugha-
saṃmardaduḥsthitam idaṃ jagad apy aśeṣam |
uktaṃ mayeti yad anujjhitakṛtyavastu
tad bāliśena bhavatāparathā gṛhītam || 27 ||
bāliśo mūrkhaḥ || 27 ||
sarvatra vastu vitathapratibhāsam eva
niḥsaṃśayaṃ bhavati vi*plavamandadṛṣṭeḥ |
mandākinīsalilam indumarīcigaura-
m utprekṣyate kṣatajam ity aniśaṃ piśācaiḥ || 28 ||
    • 1. ‘sotplava’ kha.
viplavo bhrāntis timirādiś ca dṛṣṭir vijñānaṃ nayanaṃ ca || 28 ||
abhyudvahan dhavalatām api śītaraśmi-
śobhādharām ahitapakṣagataḥ surāreḥ |
atyantavakrahṛdayo raṇarāgam eva
śaṃsan virājasi na śaṅkha iva tvam ittham || 29 ||
ahitapakṣo 'niṣṭamatam_ | ahitasya ca śatroḥ pakṣaṃ gatas tadabhipretakṛt_ | ubhayavetanatvāt_ | śaṅkho 'py ahitapakṣaṃ viruddhapārśvam upagataḥ | parājayasūcanāt_ | ahitena vā ripuṇā hriyamāṇas tatpakṣaṃ Lna rājate || 29 ||
Lnindyān api stuvata eva guṇānubhāva-
vandhyān a*dhikṣipata eva vimūḍhavṛtteḥ |
duḥsvāminas tanubhṛtām atidainyabhā*jaṃ
bhāvānuvṛttirasikām anujīvitāṃ dhik || 30 ||
    • 1. ‘api’ ka.
    • 2. ‘bhājāṃ’ ka.
anujīvitāṃ dhig iti ‘dhig upary ādiṣu triṣu’ iti dvitīyā || 30 ||
saṃpratyamī budhajanasya na cittavṛtti-
m āhlādayanti bhavato 'bhihataprakāśāḥ |
adyāpi kukṣikuharāspadapītadhūma-
śyāmīkṛtā iva bhṛgūdvaha vāci varṇāḥ || 31 ||
31 ||
antardadhatkaluṣatām api jihmavṛtti-
r āviṣkaroti guṇam eva bahiḥ pra*kāmam |
kukṣipraviṣṭaviṣasaṃhatir uttamāṅga-
ratnaprakāśam iva gūḍhapado vimūḍhaḥ || 32 ||
    • 3. ‘prakāśam_’ ka.
jihmā kuṭilā vṛttir yasya | gūḍhapadaḥ sarpaḥ | sa iva ratnaprakāśaṃ vimūḍho bahir eva guṇaṃ prakāśayati || 32 ||
vyaktaṃ samāśrayavaśād iha tatsvarūpa-
śūnyo 'pi tatprakṛtitāṃ bhajate jano 'yam |
śvāsānilaḥ saralatām upayāti veṇau
śaṅkhodare kuṭilatā punar asya siddhā || 33 ||
samāśrayo viṣayaḥ | andhakasya bhavān viṣaya iti taddoṣāt tasya doṣānuṣaṅga ity uktaṃ bhavati || 33 ||
yasyātatāyihṛdayāni nadan bibheda
niḥśvāsavātamukharīkṛtarandhramārgaḥ |
saṃkrāntakukṣikuharāspadasaptasindhu-
saṃghaṭṭaghorataraghoṣa ivāśu śaṅkhaḥ || 34 ||
yasyetyādi pañcabhiḥ kulakam_ | ātatāyino ripavaḥ | kṣārekṣudadhimadhukṣīraghṛtasvādūdakātmakāḥ saptābdhayaḥ | parikṣiptaṃ tais tu sarvaṃ mahītalam_ || 34 ||
Lpreṅkhatkarāṅguliśikhāgravivṛttivega-
vātāhatā jalabhṛtaḥ kakubhāṃ mukheṣu |
cakrasya yasya kiraṇaiś churitāḥ karāla-
dhārānikṛttadinakhaṇḍaruco nipetuḥ || 35 ||
Laṅgulīnām agre cakrasya vivṛttir līlayā parivartanam_ || 35 ||
līlā harer abhṛta yasya kaṭhorakopa-
huṃkārapāvakaśikhā vadanāt skhalantī |
niḥśvāsadhūtahṛdayāspadagūḍhanābhi-
padmocchvasatkapiśakesaradhūlilīlām || 36 ||
36 ||
yasya sthitaṃ karahatastanapṛṣṭhasīma-
sīmantinīr uditaśabdakṛtānubandhaiḥ |
adyāpi pallavitapūritapāñcajanya-
śaṅkhasvanair iva mahāsuragehagarbhaiḥ || 37 ||
sīmā prāntaḥ | ruditasvarānubandhād adyāpi yasya saṃbandhina ādhmātasya pāñcajanyasvara ....... yeṣāṃ tair ivāsuragṛhāntaraiḥ sthitam_ || 37 ||
tasyādhipāṇi surayauvatavaktrapadma-
vispaṣṭahāsaghaṭanācaturārkabimbam |
draṣṭāsi kaiṭabharipor asurendrakaṇṭha-
pīṭheṣu cakram acirāt parivartamānam || 38 ||
yuvatīnāṃ samūho yauvatam_ | ‘bhikṣādibhyo 'ṇ_’ | bhikṣādiṣu strītvaviśiṣṭasya yuvatiśabdasya pāṭhāt_ ‘bhasyāḍhe taddhite’ iti puṃvadbhāvābhāvaḥ || 38 ||
(pañcabhiḥ kulakam_)
nāpnoti yasya yudhi dānavahetighāta-
mūrcchāndhakārapaṭalaṃ hṛdaye 'vakāśam |
grāsīkṛtoragasahasraphaṇapratiṣṭha-
māṇikyaraśmibhir iva pravilupyamānam || 39 ||
nāpnotītyādipañcabhiḥ kulakam_ || 39 ||
ucchvāsikāñcanapatattrasamīravega-
visraṃsitaṃ nabhasi śītamarīcibimbam |
Lyenāṇḍakhaṇḍa iti nirdudhuve 'ṅgalagna-
m ākampitatribhuvanaṃ bhramatāhaveṣu || 40 ||
aṅgeṣu lagnaṃ śaśāṅkabimbaṃ yena śubhratvād ātmaLno 'ṇḍasya khaṇḍa iti matvā vidhūnitam_ || 40 ||
adyāpi pakṣapavano bhramatīha yasya
pātālavartmani javena viceruṣaḥ prāk |
vaidhavyaviklavabhujaṅgavadhūsahasra-
sāsrānubandhaguruniḥśvasitāpadeśāt || 41 ||
41 ||
pratyagrasaurabhabharākulitadvirepha-
mālāhaṭhāhṛtasudhārasaśīkarārdrāḥ |
bibhratsudhautakaladhautapatattrapaṅktī-
r jvālāvalīr iva sadhūmaśikhāḥ kṛśānuḥ || 42 ||
42 ||
tārkṣyo yudhi svakaralūnapatattramukti-
saṃmānitasphuradamoghanipātavajraḥ |
nīlābhrakacchavimuṣaḥ kusṛtipragalbhā-
n ekaḥ kṣaṇāt sa dalayiṣyati bhogino vaḥ 43
tārkṣyaḥ pakṣirājaḥ | sa purāsthiśeṣān bhujaṅgāñ jīvayitum amṛtāharaṇodyatas taiḥ suraiḥ saha saṅgrāmam akarot_ | tatra ca kruddhena vibudhapatinā parityaktaṃ kuliśaṃ tasminn amogham api moghībhavituṃ prastutam_ | tena svam ekataraṃ pakṣam ucchidya tatparityāgena mā bhūd asya vitathatvam asminn etan nipatatv iti saṃmānitam abhūd ity āgamaḥ | abhrakaṃ dhātubhedaḥ | tasya śuklasyāpi saṃbhavān nīlena viśeṣaṇam_ | kusṛtir vyājo bhūmau saraṇaṃ ca | bhogina īśvarāḥ sarpāś ca || 43 ||
(pañcabhiḥ kulakam_)
niḥśeṣalokaparivartavinodadakṣa-
dakṣārirūkṣatarasā gaṇasenayaite |
yāsyanti kām api daśām asurā virugṇāḥ
saṃhāramārutaparamparayeva śailāḥ || 44 ||
lokaparivarta eva vinodaḥ krīḍā | dakṣāriḥ śivaḥ | tadvad rūkṣatarasā paruṣavegayā || 44 ||
diksyandinīṣu suravāraṇadānapaṅka-
śyāmīkṛtātapajalāsu vipannapakṣāḥ |
Lmattā mahāsurajhaṣāḥ paridṛṣṭakaṇṭha-
cchedā bhavanti na cireṇa samucchvasantaḥ || 45 ||
pakṣāḥ sahāyāḥ patattrāṇi ca | Lkaṇṭhacchedo dvidhā karaṇam_ | raktatvād vibhāgaś ca (?) || 45 ||
tiṣṭhantu tāvad atha vākhilasaptaloka-
saṃcāracāturajuṣaḥ pramathādhināthāḥ |
dordaṇḍayantraparivartitaratnasānuḥ
pātālavāsam aham eva karomi kiṃ vaḥ || 46 ||
caturasya bhāvaś cāturam_ | ‘hāyanāntayuvādibhyo 'ṇ_’ | ratnasānur meruḥ || 46 ||
iti kathayati rūkṣālāpagarbhaṃ gaṇendre
dititanayapatīnāṃ krodhasaṃrambhahetoḥ |
karatalahataratnastambhapaṅktiḥ sabhā sā-
vamaragiritaṭīvoddhūtakalpadrumāsīt || 47 ||
saṃrambha āṭopaḥ || 47 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye bhā*rgavanirbhartsanaṃ nāma trayastriṃśaḥ sargaḥ ||
    • 1. ‘śukravyāhāranirāso nāma’ kha.
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote trayastriṃśaḥ sargaḥ ||