[Stein 187]

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

||śrī gaṇeśāya namaḥ||

||tārāpathātsa hṛdayasthagariṣṭhakāryaḥ
pṛṣṭhe purandaragire racitapratiṣṭhaḥ|
māṇikyagopuram atītya samāsasāda
mārgāvasādarahitastridivopakaṇṭham_||1||
ścyotatsudhāśiśiraśīkaraśāritābhra-
magnāmaradviradaśūtkṛtabhinnavīcim_|
tatpīvarāyatakarāhatarugṇahāri-
haimārabindamakarandavimiśritoyām_||2||
līlānimagnakamalāsanavāhahaṃsa-
sandehitācchajalaśīkaraphenapiṇḍām_
uttāralagnaharidaśvarathāśvabandha-
bhogīndragāḍhaparipītataraṅgavātām_||3||
vistāriṇaḥ parisarān sphuṭabhāṭakeśa-
mantrābhiyogakṛtasiddhinarendrakalpān_|
ābibhratī sakalaśailabilābhirāma-
sīmantinījanamanoramagāḍhaśobhān_||4||
saṃvādibhāratakathaṃ dadhatīm alupta-
matsyāvanātanurasasthavirāṭam ambhaḥ|
preṅkholanena haratāṇḍavato dhikaṃ ca
dhautāmbarāṃ kṣaya ivormigaṇena gaṅgām_||5||
snānāvatīrṇadhavalagrahacakravāla-
sandehitendurucibudbudabinduvṛndām_|
uccaiś śravaḥkhurapuṭāhataratnapaṭṭa-
sopānapaṅktim avalokya mudā vavande||6||
kulakam_||
abhyunmiṣatkanakapaṭṭamarīcipiṅgam
utkhātaratnabhisamunmadahaṃsamālam_|
mandākinītaṭam avekṣya sa nīlakaṇṭha-
mūrdhno smaraddhṛtakapālaLśikhāmaṇīndoḥ||7||
sa preṅkhitaśravaṇatālasamīravega-
paryastakāñcanalatāspadaratnapuṣpe|
sandānitaṃ mahati kalpatarāvapaśya-
dairāvaṇaṃ sakalanāgakulāvataṃsam_||8||
gaṇḍasthale navamadānam uci prakṛṣṭa-
śobhe mahāhavavimarda ivāsurāṇām_
baddhāspadāṃ madhulihāṃ pṛthukarṇatāla-
dolānalena lalitāṃ paṭalī dadhānam_||9||
dūravyapoḍhamalaśītamarīcibimba-
gauracchaviśravaṇacāmaracārubhūṣam_|
ālagnabhagnavikacojjvalapārijāta-
sanmañjarīkam iva vaktratalaṃ dadhānam_||10||
āghrātum anyakarimaṇḍaladānagandham
ūrdhvīkṛtapravarapīvarahastadaṇḍam_
ālīḍhavidrumavanaprabhayeva bhinnam
ātāmrakānti pṛthu tālutalaṃ vahantam_||11||
candraprabhāpaṭalagauraśarīrakānti-
sāvarṇyanihnutam api prakaṭaṃ vahantam_
āmantharaśravaṇatālakṛtābhighaṭṭa-
dolānubandhataralaṃ śuci karṇaśaṅkham_||12||
kṣīrodasindhujaṭharātsamamutthitena
śaṅkhena karṇaśikhārāśrayiṇā salīlam_|
gaṇḍasthalaṃ dadhatam unnatam induneva
sodaryatāñghritarasena vicumbyamānam_||13||
helādhutivyatikarāhitagaṇḍadāna-
paṅkacchaṭāśabalitodarakundapāṇḍū|
vispaṣṭalāñchanakalaṅkaśaśāṅkabimba-
khaṇḍadvayapratikṛtī śravaṇau dadhānam_||14||
saṃvartakābhrarasitānuvidhāyikaṇṭha-
garjāccharalena cirasambhṛtamudgirantam_|
vistīrṇakarṇakuharāntaramārgalabdha-
kukṣipraveśam iva sāgaramanthaghoṣam_||15||
rīḍhāvalīḍhajalamantharameghakhaṇḍam
utkṣiptam ambaratale saralaprakāṇḍam_
hastārgalaṃ dadhatam indukarāvatam
uttambhitakṣititaloragabhogaśobham_||16||
gaṇḍasthalīvigalitātanudānapāna-
lobhāgatair aviralaṃ bhramarair bhramadbhiḥ|
pātālagarbhasahavāsarasena gāḍham
āliṅgyamānam iva santamasaprabandhaiḥ||17||
ābaddhadeharabharakāñcanabhūmiṭha-
śoṇāśmaraśmikapiśaṃ tripadīvilāsaiḥ|
sandhyāṃśupāṭalitatigmamarīcibimba-
saṃvādi pādatalamaṇḍalam udvahantam_||18||
nirvāsitasya ripuṇā saha devasaṅghair
bhartus savistaranivāsadhiyeva bhūyaḥ|
karṇaprakīrṇakavipāṇḍurapakṣmapaṅkti-
lakṣeṇa paṅkaruhanālaguṇānvahantam_||19||
bibhrāṇamaṅkuśamaśaṅkitaśātakumbha-
pātaṃ maruttanṛparājyam ivāsanastham_|
ābaddhaśobham abhitaḥ śucināradena
tuṅgaṃ surarṣisadam eva sumerupṛṣṭham_||20||
tanvannavagrahakṛtaṃ kṣaLṇadāvatāra-
tārāpatho nya iva yo timanoharatvam_|
sāmyaṃ vibhātasamayasya bibharti bāla-
sandhyāhitātanuruciḥ sphuṭapuṣkaraśrīḥ||21||
śṛṅgāriṇī pṛthakaṭākṣatayā ca yasya
lakṣmyāśritātanuranujjhitaratnakakṣyā|
āyodhanāvanitalair iva bhāty aśūnya-
rūpā sadānakavalasthitibhir dvirephaiḥ||22||
paryasyatas sakalasaccaritānukāri
vispaṣṭasajjanavaśīkaraṇaṃ karāmbhaḥ|
yasyāsurīm iva bibharti kapolabhittir
acchinnadānavaratām abhirāmarūpām_||23||
yaḥ kuñjarājitavapuḥ kaṭakānusāri-
rūpo rucāsamahimāhitayā kṛtaśrīḥ|
sacchārivaṃśaracitasthitinākarodhi
nīhāraśaila iva cāru bibharti pṛṣṭham_||24||
kakṣyānubandharacanārucireṇa hasti-
mallena gauravapuṣā śamitena śikṣām_|
vyāpāritātanukareṇa raṇāṅganeṣu
darpādaghāniṣata yena vipakṣanāgāḥ||25||
vindhyācalonnatihṛtā paripītadāna-
sindhūrmiṇā śravaṇatāladhutena gurvīm_
kumbhotthitena navadhāturajaś ca yena
lakṣmīm agastyamunineva ca yas sma dhatte||26||
gīrvāṇavairipṛtanā samareṣu yaś ca
śauryātirekabhṛdanuttamadorjitaśrīḥ|
dhatte napoḍhakaraṭasthitimanyapuṣṭa-
nārīm ivābilarucaṃ madhupāyipaṅktim_27||
śailādhirāja iva yaḥ savikāsamarda-
nānābalānugatanāgavidāridantaḥ|
viṣpandidānajalanirjharagaṇḍaśaila-
śobhī bibharty adhikam abhrakarīty abhikhyām_||28||
premāspadābhramurajasthitir avyapāya-
lakṣmīparigraharucipracalākiśobhaḥ|
yo bhyāgameṣu hatadundubhir ety abhadra-
kālīvilāsam adharasthitasaiṃhikeyaḥ||29||
nāgādhipo pi dadhadaskhalitāmaśeṣa-
bhogāśayāṃ sthitim udūḍhagurukṣamo yaḥ|
tanvanvinidrakumudaśriyam apy abhīkṣṇam
airāvato yudhi virājati supratīkaḥ||30||
dehatviṣāmbararudhā bhuvanāni yaś ca
vyāpāripucchalatayā yudhi rocamānaḥ|
yasya triviṣṭapasadām ativallabhasya
vispaṣṭaḍiṇḍimarutāṃ sthitir eti lakṣmīmī_||31||
paryāptadānavapuṣā danuceṣṭitena
sādṛśyam āśritavatāpy ana yena līlā|
yasyāvipannayajuṣā śrutivartmaneva
lakṣmīrabhāri caritena guror gajānām_||32
tuṅgaṃ vapuḥ sakalahāstikabhaṅgabaddha-
kakṣyo tināstika iva sphuṭasādhanaśrīḥ|
vistāricakram iva rāśimayaṃ bibharti
yo nekadhāmakarakumbhakarālaśobham_||33
Lṣaḍviṃśatyā kulakam_||
ālīnaratnakamale kaladhautapaṅka-
piṅgīkṛtāmbhasi sa nākasaritpravāhe|
āmajjato maṇimṛṇālalatāsanātha-
cañcun dadarśa salileśvaravāhahaṃsān_||33||
saṅgrāmabhagnabahulāsutaśaktilagna-
ghaṇṭāsanāthapṛthupīvarakaṇṭhabhāgam_|
aikṣiṣṭa kāsaram asau samavartino tha
mandākinīsarasakāñcanakardamāṅkam_||34||
tasyānukūlakalahaṃsakalāpakeli-
kolāhalākulitakūlajalāntarāsu|
līlārasāla.savisādhvasasārasāsu|
rsārāsu ratnasarasīṣu sasāra dṛṣṭiḥ||35||
viśrāmyati sma nalinītaṭavartma vīci-
paryastaśīkarakaṇāhatahaṃsayūtham_|
āsādya nirdalitamauktikacūrṇareṇu-
saṃsaktasāndrasikatāśiśirīkṛtaṃ saḥ||36||
mandākinītaṭataroḥ sa dadarśa manda-
vātābhighātacalitena navāṃśukena|
airāvatīyadaśanavraṇapaṭṭabandham
ābandhuraṃ vidadhatīm iva kalpavallīm_||37||
dolāyamānamaṇikuṇḍalacāruratna-
kāñcīkalāpacaraṇābharaṇābhirāmāḥ|
viśliṣṭabhedam avalokayati sma kalpa-
vallīs sa nākalalanāś ca suvarṇagaurīḥ||38||
vistīrṇakāñcanalatāgṛhajṛmbhamāṇa-
saṃbhogadevamithunaṃ mumude vilokya|
siddhāṅganākaraviluptanavapravāla-
mandāravṛkṣamatha nandanakānanaṃ saḥ||39||
sañcārihaṃsamithunāñcitacārupāda-
mudrāṅkaratnasikatācitatīralekhāḥ|
paśyann asau tadupakaṇṭhaniviṣṭahema-
vāpīrvinidrakamalāś ciram abhyanandat_||40||
aikṣiṣṭa sa tridaśakānanasaṅgiraṅga-
dagre kuraṅgakulamākulitāntarikṣam_|
ratnaprabhākhacitasūkṣmaśarīrapakṣma
tārāmṛgasya vidadhatparivāralīlām_||41||
māṇikyapallavamayūkhaśikhāvalupta-
cchāyāvitānam api tatra sa pārijātam_|
sacchāyameva ca dadarśa nabhaḥpurandhri-
hastāmbujāvacitakomalaratnapuṣpam_||42||
vistāraśālivilasanmaṇipallavāgra-
nirgacchadacchakiraṇaprakaracchalena|
ratnālavālavalayāntaravarti pītam
abhyudvamantam atibhūribharād ivāmbhaḥ||43
nākāṅganāruṇatalāṅgulicakravāla-
sandehitābhinavapallavapāṇilūnaiḥ|
abhyunmiṣadbhir api tatsamakālam eva
lakṣmīṃ vahantam aparāpararatnapuṣpaiḥ||44||
tilakam_||
ity uttarottaraviśeṣavilokanecchā-
vismeratām upagataḥ śaśimaulidūtaḥ|
Lratnaprabhākhacitakāñcanatoraṇāgra-
vartī muhurtam abhavat puruhūtapuryāḥ||45||
yasyāṃ bibharti maṇimandiram indranīla-
māṇikyasālavalayāntarasanniviṣṭam_|
vistāraśālimadhusūdanabāhudaṇḍa-
mandīramadhyagatamandaraśailalīlām_||46||
yasyāṃ sphuran marakatāruṇaratnaharmya-
bhittiprabhāpaṭalasaṃvalitā vahanti|
candrāṃśavaḥ kurabakadrumapulpatāla-
vṛttaśriyaṃ haritapāṭalatām avāptāḥ||47||
vaidūryapaṭṭaghaṭitārdharibhinniśāsu
dūrād apāvṛtamukhair iva dṛśyamānaiḥ|
dvārair bibharti pihitair api yatra lakṣmīm
abhraṅkaṣā pratidiśaṃ maṇiharmyapaṅktiḥ||48||
pratikakubham ayatnapūrvamārādupavanakalpalatāṃśukāni yasyām_
surabhayati gavākṣamārganiryatpracuratarāgurūdhūpasaurabhaśrīḥ||49||
yasyāṃ vibhāti niśi candrakarāvamṛṣṭa-
hārendukāntataralacyutam aṅganānām_|
ābaddhabindupaṭalānanacandrabimba-
niryatsudhāśiśiranirjharaśobham ambhaḥ||50||
yatrendranīlavalabhīvivarābhinirya-
daṃśucchaṭāpaṭaladhūsaratānubandhām_|
dhatte tarāmatanumatsarasaiṃhikeya-
niṣpītamuktamalinām iva kāntim induḥ||51||
yatra dadhati suramayuvatayaḥ śriyaṃ bhāsvadasitamaṇibhavanasaṅgajām_|
vyūḍhasalilabharajaladamaṇḍalapreṅkhadaciraruciruciravibhramāḥ||52||
klāntiṃ ratāntajanitāṃ ślathayanti yatra
māṇikyamandaragavākṣapathapraviṣṭāḥ|
abhyarṇavartisuranirjhariṇītaraṅga-
bhaṅgānusāraśiśirā maruto ṅganānām_||53||
yasyāṃ nabhaś caragaṇena vidūradeśa-
saṃsthena sālavalayaṃ kaladhautadigdham_|
ālaṣyata bhramadalātaśikhākṛśānu-
lekhānubaddhapṛthucakrakarālaśobham_||54||
yasyāṃ bhūtyānujjhito nīlakaṇṭhacchāyāramyo bhogināthair aśūnyaḥ|
dhatte śobhāṃ dehalīnāṃ gṛhaughaḥ kṣmābhṛtkanyāmunnatātmeva śambhuḥ||55||
dīrghīkṛtām iva vilocayor yugena
saṃpiṇḍitām iva kapolakucasthalīṣu|
vistāritām iva nitambataṭe bibharti
lāvaṇyakāntimaralājanitā ca yasyām_|56||
candrodaye bhavanacandramaṇipraṇāla-
viṣpandamānajalanirjharasiktamūlaiḥ
yasyāṃ śiśūpavanapādapacandravālair
āliṅgyate pratidiśaṃ sakalartulakṣmīḥ||57||
rāmābhirāmaś ca vidūrajāśmaprāsādarāśirniśi yatra dhāmnā|
hataprasarpanmṛgarūpacihnatejasvimārīcabalaś cakāsti||58||
jyotsnācchaṭādhavalaketanavaijayantī-
vyājena nirjitavicitrapurantarottham_||
yā diṅmukhena śaśidīdhitipāṇḍu mūrtaLm
ālakṣyate yaśa ivāviralaṃ kirantī||59||
nibiḍam api nibaddhānūruṇā ratnaharmya-
sthalakhaghaṭitaśikhaṇḍivrātakekāravārtā|
vivalitaphaṇicakraṃ yasya mārgāgatasya
ślathayati rathabandhaṃ bhāsvato bhogapaṅktiḥ||60||

iti śrīmahākaviratnākaravircite haravijaye mahākāvye svargavarṇanaṃ nāmaikatriṃśaḥ sargaḥ||