Stein 189

Stein 189

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

|| śubham astu ||

tapanabhayaṃ sūryāt trāsaḥ tapanaṃ ca tāpaḥ tad eva bhayam_ tato hi śrāntāyā yoṣito darpaṇaḫ patati uḍūni nakṣattrāṇi tatpaṃktir eva muṣṭibhūtā śṛṅkhalā tayānyatra viśaśre patitam_
kṣaṇadā rātriḥ tatrāhato mṛdaṅgaḥ priyaviyogaviklavā yoṣito yad vidadhe tad dhṛdayaśūnyatvam_ akarot_
indubimbaṃ candrasadṛśa ābhogo pi | timiraṃ cakṣurvikāro pi tārake kanīnike | asi | yātayāmāgatapraharā gatayauvanā ca
kaṭākṣaiḥ cakṣuṣo caturbhāgāvalokanair virūkṣake akṣiṇī yatra tathākṛtvā dṛṣṭair iti vā yojyam_
ardham aṇḍam uparitanaṃ brahmāṇḍakavāṭaṃ paricchettum iva karāḥ udahāsatadgatāḥ | ohāṅ_ gatau
kauśikasyendrasya dikpūrvā
pracurataro vego yasya vidhoś candrasya ca tāpaṃ dadāti yas sa raviḫ pūrvādriśṛṅgam abhajat_ siṣeve | tatkarāś ca diśo bhajann asevanta | te ci pracuratarās suprabhūtāḥ vidhutāpadaś ca vināśitavipadaḥ |
māṃsyā oṣadhibhedasya malanaṃ madanaṃ tadvan malyamānamāṃsīvanmalinaprabhāṇi māṃsalatvaṃ ca bibhrāṇāni tamāṃsi ca | karire kṣiptāni |
mṛgāṅkalekhaiva tadvac ca dhavalaṃ mṛṇālaṃ tatsahitaṃ puṣkaraṃ nabhaẖ karāgraṃ ca yasya cīnapiṣṭaṃ Lsindūram_ |
nayasya viśvasthitikāritayā nābhimadhyavartyaṃśumān prabhābhir navaṃ śabalaṃ ca viyac cakāra | avaśaṃ khedanissahaṃ kṛtvā valantī nayane yāsāṃ tābhir aṅganābhiś ca taruṇā dṛṣṭāḥ
tamaso bhidurā bhedikā tamasā ca hetunā bhidurā svayam eva bhidyamānā kartarikarmakarmari ca vidibhidibhideẖ kurac_ vaikaṭikā maṇikārakā anuviddhā vyāptāḥ kṛtacchidrāś ca
ambarīśaṃ bhrāṣṭram_ bhṛjyamānāḫ pacyamānāḥ
pradhādhena nidrāviratyā jṛmbhā vadanavikāsaḥ prabodhasya ca vikāsasya jṛmbhā samullāsaḥ sauryā sūryasambandhinyā bhayā prabhayā saurabhena ca cāmodena hṛdyāś śrīś śobhā lakṣmīś ca
bhānukiraṇasparśam iva niroddhuṃ bhramaraiḥ kumudāni pyadhiṣata pihitāni anye py abhipretajanasaṃpāditaṃ hastasparśam apy asahamānāḫ prabhūn avacchādayanti
apy adhatta sthagayāmāsa kṣaṇa eva samayas taṃ tāvan mātraṃ kālam avakāśaṃ nālampatana lebhire
utkalikā utkaṇṭhā api
caturabhramarau bharatoktau | hastāv api haṃsānāṃ pakṣāḫ patattrāṇi haṃsapakṣākhyaś ca hastaḥ nālaṃ daṇḍaḥ padmāni sarojāni nālapadmaś ca hastaḥ | uktaṃ ca . tisraḫ prasāritā yatra tathā cordhvakanīyasī | tāsāṃ madhye sthito ṅguṣṭhaḥ sa karaś caturas smṛtaḥ | madhyamāṅguṣṭhasandaṃśo vakrā caiva pradeśinī | ūrdhvamukhyaprakīrṇe ca hy aṅgulyo bhramare kare | samāḫ prasāritās tisras tathā cordhvakanīyasī | aṃguṣṭhaḥ kuṃcitaś caiva haṃsapakṣa iti smṛtaḥ asaṃyutā eva hastaniṣpādya
karaḫ pāṇir api
harir indraḥ mukhaṃ vadanam api | atamitamām atiśayena tāntam_ tamī rātriḥ
kūṭaẖ kadambakam_
uḍupaś candraḥ | uḍupāś ca yānapāttrāṇi diva eva maṇiḥ
ubhayatra rasena viṣamasthitī rasāyurbhramaraḥ kumudaṃ kamalaṃ ca | hedaharṣābhyām alihat_
viśadbhir ahimāṃśos sūryasya viśadasya ca himāṃśoś candramasaḥ kiraṇair bhinnā vikasitā ye dalānāṃ sandhayas tair vimuktā baddhās santo bhramarā yena
pālī paṃktiś cakhaṃje skhalitam_
dalāny evārarayo dvārapaṭṭakāḥ maṃkhā bandinaḥ kamalapuṭānāṃ padmamukulānāṃ bhedanaṃ vikāsaḥ puṭabhedanaṃ ca nagaraṃ prabhāte samudghāṭitakavāṭaṃ paṭhaḍandivṛndaṃ ca rājā lakṣmīniketanaṃ karoti
śaśiny adhomukhe sphuṭaṃ niścitaṃ prāptasaṃbhramāḥ kuto nyathā prakamperan_ aveviṣata cakampire
tāvat patattrāṇāṃ paṃktiḥ bhramarair madhuve kampitā | yāvat teṣāṃ patattrāṇām alinavegena kampināṃ kesarāṇāṃ rajasā sthagitanayanāste
taLdalomāni ca kesariṇas siṃhāḥ
karaṭasthūlaṃ gaṇḍataṭaḥ kareṇuḥ gajaḥ | asādhur aśobhano pi |
navānāṃ yavānāṃ yavasāṃ ca ghāsānām aprāptiduẖkhāẖ khuradhāraṇīẖ khurādhāradalapān vidārayanto śvā vikaṭaṃ ¯¯saṃghāsa...matyākṣuḥ | parivardhako śvabhṛtyaḥ
bhujagabhujo mayūrāḥ |
anunāsikā ṅañaṇanamā varṇāḥ tad abhirāmasvaraṃ kṛtvā prasāritacaraṇaḥ kurkuṭo navarataṃ vavāśe
tat kumudam udare saṃkaṭaṃ kṛtvā yantritā baddhāḥ praṇodaiḫ preraṇaiḥ
teṣāṃ dvirephāṇām utplavanam udgatiḥ viṣādena durgatā daridrās teṣām aviṣādinām amuditānāṃ sambandhi na kiṃcid dustaraṃ tair eva sambandhamātre ṣaṣṭhe tena na lokāvyayeti ṣaṣṭhīniṣedho na bhavati
sphuṭena dalamaṃḍalena satī śrīr yasyāḥ sphuṭadalaṃ kamalam aṇḍe brahmāṇḍe lasantī śrīr yasyā iti vā yojanā
analasā vegavantaḥ pakṣā yasya tadbhāvenopacīyamānā tanūr nijaśarīrāṇi pakṣiṇaḥ prātarutpannajighamiṣākulatvād adahan_ vyathayāmāsuḥ maraṇena khedaprāpteḥ vihagā vā śalabhā vivakṣitāḥ te prātaḫ pradīpeṣu tanmārgeṇa jigamiṣavaś śarīrāṇy adhākṣuḥ prātaḫ priyatamasyayā jigamiṣā tadvyākulāś ca vadhūḫ priyavirahāvasthās tathaivādahan_ tā apy analasapakṣatayā vahnisāmyenopacīyamānā
khaṃjarīṭākṣāḫ pakṣī maṇḍalārthaṃ puṃḍarīkaṃ kamalam ātapatraṃ vā bimbaṃ yasya
viṭaṅka unnato deśaḥ tatra saṭaṅkaṃ saśobhaṃ kṛtvā ṭaṅkitābhir utkīrṇābhiś candrakāntaputrikābhiḥ śuśuce śuṣkam_
ratha eva plavo yānapātraṃ tadadhirūḍho ravis sāṃtrika iva viyadabdhim āpadyata |
sphuṭā madanākhyās taravo yasyāṃ nalaṃ ca naḍaṃ dadāti yā sā vanabhūr ahatā praśastā naladair vā māṃsībhir āhatā payogāṃ ca jalagatāṃ sthitiṃ bibhratī pakṣibhiḥ śritā manorathair iva prabhāte gacchantī suravadhūsaṃhatiḥ sāpi madanānalasya dāhena tāpaḥ pīḍā tena yogaḥ sphuṭo yasyām_ tādṛśīṃ sthitiṃ dhārayantī
vāsatīyī rātri tām anyatra nītvā prātar āgataṃ raviṃ krodhād iva draṣṭum akṣamā dyaur indumukhaṃ namraṃ babhāra
kuṭhāraḫ paraśuḥ
vandanamālā puṣpapattramayī srak_ sā priyāyasyāgacchate maṅgalāya dvārā ceruḥ pārikriyate
viṣade madhurase araṇaṃ gatir yasyāḥ tādṛśy anubandhena paunaḫpuṇyena kvaṇantī bhramarapaṃktir eva vallakī vīṇā sāpi viṣadā madhurā ca yā sāraṇā mūrchanā tadanusāreṇa kvaṇati
sandhirājiḥ dvayoẖ kavāṭayos saṃśleṣarekhā
aparatra Ldeśāntare sapatnī gṛhe ca rāgo nurāgo pi karāḫ pāṇayo pi ity anena prakāreṇa kasya tvaṃ na kasyacid ātmīyaḥ dinātyaye khaṇḍanā tyaktvānyatra gamanaṃ tatsmaraṇāt serṣeva padminī bhramararavair ādityam ittham avādīt_
calanto lino bhramarā yatra pallavā eva hastās taiś ca cāru paṃkajaṃ kṛtvā kvacic caladaleti pāṭhaḥ tadā calā dalānāṃ pallavāḥ khaṃḍā iti vyākhyā nāyikāś ca serṣyā kamalaṃ vikāsayantī preyāṃsam ācaṣṭe
yā śriyānvitā satī sakalam akāśata sarvam adidīpat_ antarbhāvitaṇyartho tra kāśiḥ sā divasasyāvataraṇalīlā kṣataṃ timiram eva malo yayā tādṛśī diśo vimalīcakāra | yathā śaratsaritaḥ sāpi saha kalamaiś śāliviśeṣaiḥ kāśaiś ca tṛṇaviśeṣair vartate yā tadbhāvena hetunā śriyā yuktā kṣatās teyasyālīyaḥ tv āntimayo matsyāḥ yayā sā kṣatatimiḥ | amalā ca jaladavigamā nirmalā bhavati
karai samāgam iti sākūtam arthābhidhānāt_
vigalitaṃ candramarīcaya eva kaṃcukaṃ nirmoko yasyāḥ daṇḍena ca danteṣu cālyamānā bhujaṃgī bhayān nirmokam ujjhati
paryadevata śuśoca |
aruṇasyānūroḥ śikharā raśmayaḥ aruṇaśikhāś ca tāmracūḍāḥ kukkuṭāḥ padmāni kamalāni padmā ca lakṣmīḥ viṣadās sphuṭā marīcayo yasya tadbhāvenollasantyā śriyā śuśubhe amarāvatyeva sāpi viśantībhir amarībhiś citā vyāptā
kāsaro mahiṣaḥ |
avidyamānā daśanapaṃktir yatra tathāvidhaẖ kṛtaprakāśo hāso yasyeti vibhāvanā | kareṇa ca hataṃ mukhaṃ tāmratāṃ dhatte
paṃkasaṃparkasya tena ca mārjanaṃ śodhanam_ karāḫ pāṇayo pi
vidhau candramasi daive ca
ghanā saurī bhā yasya ghanaṃ ca saurabham āmodo yasya
madhurarase kṛtaspṛhatvān mitho mahati kalahe ratā bhramarapaṃktiḥ lasacchriyā nalinyā nṛttakrīḍayevākulitābhūt_ sāpi gurubhiẖ kalair haraiś cāvarjanaśīlaiḥ tālaiḫ pūrvoktaiś śobhānārcīḥ nartakyāś ca nṛttamaye śṛṅgārādau rase spṛhā jāyate |
lakṣmyāḫ prasavasamaye vistīrṇasya ca garbhasya śayyā jarāyuḥ sā rudhirāruṇatvād anukṛtā yena
nihitaṃ sindūratilakarūpaṃ bhānubimbaṃ yasya mukhaṃ vadanam api
vigalito vistīrṇo rdhvakāra eva paṭṭapūras tena śabalaṃ madhureṇa ca taraṇer ādityasya tāpena yo yogaḥ tena tāraṃ bhāsuraṃ ghanavartmākāśaṃ dūram atyartham āsīt_ tathāndhakāro malinaḥ paṃkaplava evāśuddhatvāc chavaḥ tena laṅghanaṃ yasya tasmin vartmani dūramo duẖkhena maraṇaṃ sa vigalito yasyās sā madhuniLtena ramaṇena raṇitā kvaṇitā payaś ca gatā bhramarapaṃktir aramatyartham āsīt_
bhānumarīcinicayasyāgnigarbhatvaṃ santāpakatvāt_ agniśaucaṃ nāma sicayaṃ yasyāgnimadhye śuddhiḥ
pādyaṃ pādyārcanāyodakam_ pādārghābhyāṃ ceti yat_ kisalayavatpāṭalān aruṇān_ navāni ca kisalayāni yasyās tādṛśī pāṭalā kusumabhedo yeṣu
sphurato ruṇasya karāṇāṃ saṃbandhinām aṃśūnām ābhighātena bhagnaṃ bahu tamo yena lasantī ca śobhanānālpā ca śrīr yasya sa ravir vidāritaṃ dhātumayaṃ rodho yena tādṛśo gaja ivāśobhata | sa ca lohitahastābhighātenonmūlitatamālatarur ata eva saṃpūjitānalpalakṣmīr bhavati
anucitaṃ vṛtavaśād ayogyam_
kapiśā piśaṃgī kāpiśaṃ ca madyam_ suritā spaṣṭā nālikāsu ghaṭikāsu ramyā sthitir yeṣāṃ tādṛśāś caṣakāḫ pānapātrāṇi yasyām_
kulayaś caṭakāḥ śakuntāḥ tato nye vihagāḥ tatsamūhena t❝bhyaḫ parāḫ prakṛṣṭā valabhyo gṛhāṇi tatra hitāḥ prītihetavo ye mattavāraṇāḥ pragrīvakās te ṅko lāṃchanaṃ yasyāḥ anyatra kuliśāni vajrāṇi kuntāḫ prāsāḥ | cakkrāṇi rathāṅgāny eva bhāsvanto ravayaḥ prakaṭāẖ kuliśādayo yasya tādṛśaṃ parabalaṃ śa...sainyaṃ tasya bhīr bhayaṃ tadartham īhitāś ceṣṭitā mattavāraṇā madagajā aṅke samīpe yasyāḥ niśāntāni gṛhāṇi
tamo mamṛduṣā mṛditavatā raviṇā diśo nirāsire dūre kṣiptāḥ timire hi sati nirantarās tā dṛśyante parapuruṣasaṃgamena malināś ca kāntāẖ kopāruṇarucir manasvinī taṃ nihatya dūrāt pariharati
ūṣuṣībhir bādhitavatībhiḥ
āśā diśa āsthāś ca dundubhayo bheryaḥ dundubhiś ca daityabhedaḥ navam ahno dinasyāgamena sammadaṃ vahantī prāpayantī anam asya cotkṛṣṭasya harasya śaṃbhor agamas sannidhānaṃ tena samadaṃ dhārayantī | harāgameṣu vā śaiveṣu śāstreṣu rajyante
sphuṭaṃ dalānāṃ namanaṃ yeṣāṃ tādṛśāḥ padmaṣaṇḍā abhavan_ teṣāṃ ca padmaṣaṇḍānāṃ sphuṭaṃ dalanaṃ vikāsanaṃ tatra mano yasya tādṛśo ṃśumān abhavat_
āryamā ravir acakhaṇḍat_ khaṃḍayāmāsa mahasvī tejasvī
sanniveśanārthaṃ pallyaś śavaragrāmāḥ
pramadetyādi kalāpakam_ antas sitetaravāṣpabinduvyājena preyaso rasārdratvacikīrṣayā navanaveva netramaṇḍalī prasarpati
anavamaṃ śreṣṭhaṃ | asitaṃ valakṣaṃ ca śubhraṃ tadbhāvena ramyaṃ nayanadvayaṃ vṛṣṇikulam iva vilāsaśobhām alabhata tad apy anavamayoḥ kṛṣṇavalayor vāsudevabalabhṛtoẖ kṛtaiḫ prahārair abhirāmam_
vyavasthā sthitiḥ
rāgaḥ prītir api sādhu śobhanaṃ Lkṛtvā maitrī sūryasaṃbandhinī sādhumaitrī ca satparicayaḥ
pādāẖ kiraṇāḥ pādau ca caraṇau ruciẖ kāntir abhilāṣaś ca haṃsas sūryas sitacchadaś ca
pātanabhayān namita unnamitaś cārdhvadeho yena baddhās sthirāḥ kramā yena vidhūtā ca pakṣapaṃktir yena
labdhasandhiḫ prāptavivaraṃ na bhavatīti māṇikuṃḍalaṃ maṇḍanasamaye vilambituṃ parivartayantī yoṣid āsīt_
kavāṭapaṭṭena sthagitaśarīrārdhatvād gaurīva māhīśvaraśarīrāvacchāditaśarīrāv ādṛśyante |
mudrā saṃkocaḥ saugandhikāni kalhārāṇi teṣāṃ puṭāḫ patattrāṇi ta eva kuṭīrakroḍeṣu gṛhābhyanteṣu kārā bandhanasyānāni tanmuktair alibhis sūryabimbamanāvīva stutam iva
arkaprabhākapiśiteṣv avaśyāyabinduṣu kṛtena madhusyandasandehena mugdhair ajñaiḥ
ratnacayas samudrā tamasas stomena rāśinā saṃkocitaṃ sadambaraṃ vistārayantas taraṇikarā dūraṃ prasṛtāḥ ||
|| iti haravijaye ṣṭāviṃśas sargaḥ ||