Kāvyamālā 22, E Text Acharya

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

L

aṣṭāviṃśaḥ sargaḥ|

atha tapanabhayānniśāṅganayāḥ śaśadharamaṇḍaladarpaṇe 'stasānau|
uṣasi nipatite navoḍupaṅktitsarumaṇiśṛṅkhalayānyato viśaśre||1||
abhimatajanabhāviviprayogajvaravidhurā vidadhe yadāravaiḥ strī|
akṛta hṛdayaśūnyatānurūpaṃ tadavasitakṣaṇadāhato mṛdaṅgaḥ||2||
dayitatamabhujopadhānalīlāsukhaviniṣaṇṇatanurnisargamugdhā|
na khalu kila vibhāvarī gateti kṣaṇavinimīlitadṛṣṭireva tasthau||3||
sapadi vigalitaprabhenduvaktrā śithilagatiḥ smaraśaṅgināṃ triyāmā|
tanutimiraniruddhatārakaśrīratha rataye na babhūva yātayāmā||4||
alamativalanena dehayaṣṭeḥ sutanu tanustava bhaṅgameti madhyaḥ|
iti kalaraṇitena kambupaṅktiḥ sadṛśamivābhidadhe vijṛmbhamāṇām||5||
L
dṛḍhataraparirambhavibhrameṇa priyahṛdaye hṛdayaṃ tadā natabhrūḥ|
drutataramiva bhāviviprayogakṣatadhṛti saṃgamayāṃcakāra kācit||6||
babhuratanudṛśāṃ tathā na pūrvaṃ satilakapattralatāḥ kapolabhāgāḥ|
pratiyuvativirūkṣakākṣidṛṣṭāḥ priyadarśanāṅkabhṛto yathā prabhāte||7||
udayagiritaṭe tirohitasya sphuṭamiva mātumaśeṣamaṇḍalamūrdhvam|
viratitatamasaḥ karāḥ śitāṃsordrutamudahāsata hāsitāravindāḥ||8||
adhigamanatalaṃ parisphurantī kapiśitakauśikadiṅmukhā babhāse|
dinakararathabandhatāntabhogiśvasitakṛśānuśikhālīva saṃdhyā||9||
udayaśikhariśṛṅgamuṣṇaraśmiḥ pracuratarā vidhutāpadastadānīm|
sarabhasamabhajanniśāvaśāne sapadi diśastadabhīṣavaśca dīrghāḥ||10||
dadhati dṛḍhatamaṃ tamāṃsi māṃsīmalanamalīmasabhāṃsi māṃsalatvam|
uṣasi cakarire vibhākarasya pralayavibhāvasubhāsuraiḥ karāgraiḥ||11||
pratikakubhamadhogalanti saṃdhyākapiśitabhāṃsi kulāni tārakāṇām|
vidadhati bhuvanāravindakoṣacyutamadhuśīkarabinduvṛndalīlām||12||
divasagajapatermṛgāṅkalekhādhavalamṛṇālasanāthapuṣkarasya|
śriyamabhimukhamāpa cīnapiṣṭaprakarakarālarajaśchaṭeva saṃdhyā||13||
gaganamakuruta prabhābhirudyannavaśavalannayanābhiruṣṇaraśmiḥ|
uṣasi dadṛśire ca kāminībhiḥ sarasavivartitakaṃdharaṃ yuvānaḥ||14||
L
pratidiśamuḍuratnarāśayo 'tha stimitatamobhiduratviṣaḥ praṇeśuḥ|
dinakarakiraṇaiḥ samunmiṣadbhiḥ sapadi kuvaikaṭikairivānuviddhāḥ||15||
sphuritabahulasāṃdhyarāgavahnau satimiradhūmaśikhe 'mbarāmbarīṣe|
uṣasi viralabhṛjyamānalājāśriyamuḍusaṃhatayaḥ kṣaṇaṃ vitenuḥ||16||
madavigalitalajjayā yuvatyā dayitahṛtāmbarayāsmi na vyapāstaḥ|
iti pavanavighūrṇitaḥ prabhāte pramadavaśādiva nṛtyati sma dīpaḥ||17||
sphuradamalaruciḥ prabhātavelā diśi diśi saṃdadhatī prabodhajṛmbhām|
prasaradatanusaurabhābhirāmā śriyamamalāmaravindinīva dadhre||18||
diśi diśi makarandapānalobhādrutamupari bhramaraiḥ paribhramadbhiḥ|
pyadhiṣata kumudāni bhānavīyaṃ karaparimarśamivābhito niroddhum||19||
adhiśiṣayiṣamāṇapyadhatta bhramarakulaṃ nalinīṃ tathaitya dūrāt|
kṣaṇasamayamalapsyatāvakāśaṃ taruṇiruco na yathāśu tāṃ vibhettum||20||
dalitakamalakuḍmalābhirāmasphuṭatarasaurabhavāsito nabhasvān|
salilamabhisaransaroruhiṇyā hṛdayamivotkalikākulṃ cakāra||21||
vyarucadatha sarojinī manojñasthiticaturabhramarā sahaṃsapakṣā|
sphuritaviśadaśobhinālapadmā sattamasaṃyutahastasaṃhatiśrīḥ||22||
L
taraṇikiraṇadaṇḍaghaṭṭanābhirvighaṭitasaṃtamasatvaco 'mbarasya|
sphuradaruṇakarātapacchalena kṣatajamiva pratibaddhamāvirāsīt||23||
daduruṣasi vinidrapuṇḍarīkaprakaraparagapiśaṅgitāntarikṣāḥ|
avirataramardatāntakāntākucakarajakṣatinirvṛtṃ samīrāḥ||24||
dinakarakaraghātatāḍitaṃ sadrajanijalāśrupariplutaṃ tadānīm|
kumudanayanamāśu kairaviṇyāḥ prabalarujeva kṛtavyathaṃ nyamīlat||25||
udayati haridiṅmukhāruṇāmbhaḥ sarasaviśeṣakabindumaṇḍaler 'ke|
stimitatamatamālakhaṇḍanīlairatamitamāmabhitaistamītamobhiḥ||26||
kramavighaṭitaśārvarāndhakārasphuṭatarakūṭaviśaṅkaṭaṃ tadānīm|
diśidiśi dadṛśe 'mburāśimadhyāttvaritamivottaradadricakravālam||27||
anukṛtabhujagendrabhogaśayyāsukhaviniṣaṇṇamurārinābhicakram|
śriyam uṣasi saraḥ sadarpasarpanmadhukarakampitapuṇḍarīkamāpat||28||
dinakarakiraṇapravālavallīvalayabhṛtaḥ shuritoḍupāttaśobhāt|
bhuvanapulinasīmni bhāsuraśrīrdivasamaṇiḥ prasasāra kālasindhoḥ||29||
kumudamuṣasi saṃkucatsakhedaḥ kamalamaho vikasatprahṛṣṭacetāḥ|
ubhyaravisaṃsthulo rasāyurmadhuramadhusrutinirbharaṃ lileha||30||
udayagiriśikhāgavākṣabhūmau bhuvanavilokanakautukāvasaktam|
mukhamiva divasaśriyo vireje dhṛtanavakuṅkumalepamarkabimbam||31||
L
atha
viśadahimāṃśuraśmibhinnasphuṭadalasaṃdhivimuktabaddhabhṛṅgam|
uṣasi kumudakānanāyamānaṃ kamalavanaṃ bibharāṃ cakāra lakṣmīm||32||
mrdumarudavadhūtapakṣmapālībharavigalanmakarandapaṅkileṣu|
madhumadavivaśaiḥ kuśeśayanāṃ dalaśikhareṣu śilīmukhaiścakhañje||33||
pravighaṭitadalārari prabhāte mukharaśilīmukhamaṅkhacakravālam|
na kamalapuṭabhedanaṃ na cakre divasakaraḥ sthitidhāma cāru lakṣmyāḥ||34||
sphuṭamadhigatasaṃbhramā bhavantyaḥ śaśini lilambiṣamāṇadhūmrabimbe|
uṣasi mṛdusamīraghaṭyamānā viśadamavepiṣatāśu kairaviṇyaḥ||35||
vikasitamavalokya puṇḍarīkaṃ viracitasaṃhati saṃmadena tāvat|
madhuramadhupipāsayā patadbhirbhramarakulairdudhuve patatrapaṅktiḥ||36||
tadanilarayakampikesarāgraskhalitarajaḥsthagitekṣaṇā na yāvat|
dadṛśurapi sadeśavarti tatte ślathayati kātaratepsitārthsiddhim|||37||
(yugmam)
kamalamukulapañjarodareṣu pratihatiroṣavidhūtakesarāṇām|
pratidiśamudajṛmbhata praṇādo madhukarakesariṇāṃ vinidritānām||38||
kṣititalaśayanotthitasya paṅkaplavamalinaṃ karaṭasthalaṃ kareṇoḥ|
madhukaranikaro jahāvasādhuvyatikarato nahi kiṃcidasti sevyam||
L
navayavayavasānavāptikhedātkhuraśikharaiḥ khuradhāraṇīrlikhantaḥ|
jahuratha parivardhakopanītaṃ vikaṭakaḍaṅgaramāśu ghāsamaśāḥ||40||
drutataramavatīrya vāsayaṣṭerbhujagabhujaḥ pratimāgataiḥ śikhaṇḍaiḥ|
vividhamaṇimayīrivāśu cakrurnṛpatigṛhāṅganaratnakuṭṭimaurvīḥ||41||
aviramadanunāsikābhirāmasphuṭataratāvirāvakuñcitāṅghriḥ|
avirati virurāva tāmracūḍaḥ sphuritanatonnatakaṇṭhakaṃdharāgraḥ||42||
ravikaraparimarśabaddhanidraṃ tadudarasaṃkaṭayantritā dvirephāḥ|
vighaṭitadalasaṃpuṭaṃ tathaiṣurbharacalitā nijavigrahapraṇodaiḥ||43||
kumudamapi yathā kṣaṇaṃ vinidraṃ sapadi tadutplavanānukūlamāsīt|
nanu vipadi viṣādadurgatānāṃ kimiva hi dustaramasti saṃhatānām||44||
(yugalakam)
drutamayamavamocayatyapāsya cchadapaṭalodarayantraṇāṃ ravirvaḥ|
iti kalaraṇitairivāmbujānāmupari caranmadhupānuvāca bhṛṅgaḥ||45||
dalitsakalaśārvarāndhakāraḥ kṛtaparabhāgaguṇaṃ saroruhiṇyāḥ|
kamalamanayadunmukhatvamarkaḥ sphuṭadalamaṇḍalasacchriyāśu dīptyā||46||
diśi diśi vihagāstanūḥ samantādanalasapakṣatayopacīyamānāḥ|
uṣasi jigamiṣākulāstadānīṃ dayitaviyogadaśā vadhūśca dehuḥ||47||
L
kṣapitataruṇakhañjarīkaṇṭhasphuṭatarabindumalīmasāndhakāraḥ|
śriyamabhṛtatarāṃ sahasraraśmistribhuvanmaṇḍalapuṇḍarīkabimbaḥ||48||
śaśadharamaṇisālabhañjikābhirbhavanaviṭaṅkaṭaṅkitābhiḥ|
dinakarakiraṇāhatābhirindau vinipatite śuśuṣe śuceva sadyaḥ||49||
akṛta kumudinīvikāsamārādahatatamaskamamīlitāravindam|
nabhasi vigalitaprabhaṃ himāṃśoḥ payasi ca bimbamabhinnarūpamāsīt||50||
sphuṭadalamaṇiśuktigarbapītasphuradaruṇātapaśīdhuśīkaraughaḥ|
madavivaśa iva prabhātavātavyatikarataḥ kamalākaraścakampe||51||
tvaritamadhisarojini vrajantī madhupatatiḥ kumudākarāccakāśe|
divasakarabhayātpalāyamānā timirapariplavadhūsareva rātriḥ||52||
vikaṭabhujagaśṛṅkhalāvanaddhaṃ sapadi rathaplavamaryamādhirūḍhaḥ|
grahamaṇinicayaṃ jighṛkṣurāpa sphuṭa iva potavaṇiṅnabhaḥsamudram||53||
śakunibhiradhiśiśriye vanorvī sphuṭamadanānaladāhatāpayogām|
sthitimupadadhatī manorathaiśca tridaśavadhūjanatoṣasi vrajantī||54||
upagatamaparatra vāsateyīṃ drutamapavāhya punaḥ prabhātakāle|
krudha iva ravimakṣamekṣituṃ dyauravanatamindumukhaṃ ciraṃ babhāra||55||
L
dinakaramuditaṃ nirīkṣya candraḥ sphuritatadaṃśuśikhāvamarśabhītām|
sphuṭahariṇanibhena rātrimaṅke dadhadiva saṃbhramato 'staśailamabhyait||56||
tribhuvanavipine kaṭhorabhāsvatkiraṇakuṭhāranuipātalūnamūrteḥ|
sphuṭamalamadhupo niśālatāyā rajanikarastabakaḥ krameṇa mamlau||57||
dayitatamamamuṃ vidhūya tejo dinakara mā paribhūrniśākaraṃ me|
iti viracitakuṅmalāñjaliśrīstamatiśuceva kumudvatī yayāce||58||
madhukarapaṭalīṃ madhuspṛhāndhāmupari kuśeśayinī paribhramantīm|
aracayaduṣasi priyasya bhānoḥ kuvalayavandanamālikāmivārāt||59||
viśadamadhurasāraṇānubandhakvaṇadalisaṃhativallakīninādaiḥ|
janitasukhamiva kṣapāvasāne kumudavanaṃ pratipannanidramāsīt||60||
sarasijamukulasya pārśvabhūmermadhukarapaṅktirupāttamadhyabhāgā|
haritamaṇisamudrakasya kṛṣṇā śriyamabhṛta prakaṭeva sāṃdhirājiḥ||61||
adhiniśamavanerapūrayadyānkapiśitadigvalayaṃ tamo 'vakāśān|
na tapanarucibhiḥ pupūrire te bata malinasya hi bhūyasī vibhūtiḥ||62||
k.apitarajanirāgato 'paratra prakaṭitarāga na lajjase karairmām|
spṛśasi yadadhunā jahīhi kasya tvamiti dinātyayakhaṇḍanāṃ smarantī||63||
viralaviṣamapattrasaṃsthamabjaṃ caladali pallavahastacāru kṛtvā|
bhramaravirutibhirjagāda serṣyā tapanamitīva sarojinī saroṣam||64||
(yugalakam)
L
śaradiva divasāvatāralīlā sakalamakāśatayā śriyānvitāsau|
kṣatatimiramalā nināya dūraṃ sarita ivāśu diśaḥ prasādalakṣmīm||65||
prakṛtiśucitayā parāvamarśaṃ sapadi visoḍhumivākṣamābhirārāt|
spṛśati dinakare karaiḥ sarāgaṃ diśi diśi saṃkucitaṃ kumudvatībhiḥ||66||
aruṇakiraṇadaṇḍaghaṭyamānasphuṭatimiraughaviṣā niśābhujaṃgī|
grahagaṇamaṇimaṇḍitā tadānīṃ vigalitacandramarīcikañcukāsīt||67||
divasaviratikhaṇḍanāparādhasmṛtisaruṣo 'mbhasi bimbito 'mbujinyāḥ|
nyapatadanuninīṣayaiva bhāsvānaruṇadalāṅgulipādapadmamūle||68||
nipatati śaśimaṇḍalaṃ hahā kiṃ nabhasi na dṛśyata eva tārakaughaḥ|
kumudavanamitīva garbhabaddhabhramararavairatha paryadevatārāt||69||
sphuradaruṇaśikhābhirāmayoccairuṣasi vikāsitapadmayāṃśumālī|
tridaśapatipureva sṃdidīpe viśadamarīcitayā śriyollasantyā||70||
drutakanakasacchaṭābhirāmasphuradaruṇāṃśuśikhāvarugṇamūlaiḥ|
pratidiśamatha caskhale tamobhirgaganajalāśaya kāsarāyamāṇaiḥ||71||
grahamaṇiśabalaṃ nabhaḥsamudraṃ sapadi lilaṅghayiṣurnidāgharaśmiḥ|
diśi diśi vicakāra dairghyabhājaḥ plavanarasādiva dūramaṃśubāhūn||72||
L
divasakarakarāhataṃ tadānīmadaśanapaṅkti kṛtāvabhāsahāsam|
amadhumadakṛtāmadhatta tāmratviṣamaravindamukhaṃ kuśeśayinyāḥ||73||
uṣasi ghanatarāndhakārapaṅkavyatikaramārjananirmalaṃ karāgraiḥ|
akṛta divasadarpaṇaṃ trilokyāḥ sapadi vilokanayogyamaṃśumālī||74||
kumudavanamalaṃ vyayoji lakṣmyā mudamajahādatikhedavānulūkaḥ|
pralayamupajagāma tārakaughaḥ sapadi vidhau vidhuratvamabhyupete||75||
sphuradaruṇapalāśatālu bibhrannavaghanasaurabhatāmupoḍhanidram|
kamalamukhamajṛmbhatābhirāmaṃ sphuṭatarakesaradantamambujinyāḥ||76||
gurukalaharatālasacchriyoccaiḥ kṛtamakarandarasaspṛhā nalinyā|
diśi diśi gurunṛttalīlayeva bhramaraghaṭākulitā mithastadāsīt||77||
madhulihi makarandapānalobhādvikasitatāmradalāgrabhāgalagne|
dinakṛti kamalekṣaṇaṃ nalinyā racitakaṭākṣamivodvavāha lakṣmīm||78||
kṣayasamayasamīraṇābhighātakṣubhitamivātha mahāsamudramadhyam|
abhavaduṣasi jihbhyamānakānti sphuṭataralakṣmamalaṃ mṛgāṅkabimbam||79||
udayaśikhariśṛṅgavedikāyāṃ navarudhirāruṇakānti bhānubimbam|
anukṛtadivasapraveśalakṣmīprasavaviśaṅkaṭagarbhaśayyāmāsīt||80||
navavinihitacīnapiṣṭacarcācchuritaviśeṣakabindubhānubimbam|
mukhamabhṛta tiraskṛtendukānti sphuradaravindavilocanaṃ dinaśrīḥ||81||
L
uṣasi vigalitāndhakārapaṅkaplavaśabalaṃ dhanavartma dūramāsīt|
madhurataraṇitāpayogatāraṃ kamalavane madhupāyināṃ ca paṅktiḥ||82||
aviralaśikhigarbhabhānavīyasphuritamarīcivitānadhāvyamānam|
dinamabhajata sarvato 'gniśaucaṃ vasanamiva kramaśo 'tinirmalatvam||83||
diśi diśi divaseśvarasya pādyasthitimiva paṅkaminī rasena ditsuḥ|
navakisalayapāṭalānvireje kamalakarāgrapuṭānprasārayantī||84||
uditavati divākare 'staśailadviradapatiḥ kumudacchaṭāvadātaiḥ|
śriyam atanuta bhūribhūticarcācchurita
ivāmṛtadīdhitermayūkhaiḥ||85||
guruvirahaśucā kuśeśayinyāścakita iva kṣaṇadāmbubāṣpabindūn|
vipuladalavilocanāntarālāduṣasi karairahimāṃśurunmamārja||86||
śriyamabhṛta divākaraḥ prabhāte gaja iva bhinnakarāladhāturodhāḥ|
sphuradaruṇakarābhighātabhagnapracuratamālasadañcitātanuśrīḥ||87||
diśi diśi japatāṃ navārkaraśmicchuraṇavipāṭaladantamālamāsyam|
śriyam anucitagāḍhanāgavallīdalakṛtarāgamiva vrate 'pyavāpat||88||
L
udayagirigate sahasraraśmau navakapiśā divasāvatāralakṣmīḥ|
sphuritasarasanālikābhirāmasthiticaṣakānucakāra
pānagoṣṭhīm||89||
prakaṭakuliśakuntacakrabhāsvatparavalabhīhitamattavāraṇāṅkā|
diśi diśi dadṛśe niśāntapaṅktiḥ samaravimardabhuvaṃ viḍambayantī||90||
amṛdu mamṛduṣā ni'sātamastadvyatikaradoṣamalīmasatvamāptāḥ|
sphurāruṇarucā ruṣeva dūraṃ divasakareṇa nirāsire daśāśāḥ||91||
udayagirimathodito vivasvānvicakariṣuḥ kiraṇair niśāndhakāram|
sphuradaruṇimabhiḥ karairakārṣīddavadahanairiva ruddhasarvadikkam||92||
grahapaṭalamaśe.amūṣuṣībhirdinakaradīdhitibhiḥ kṛtābhighātam|
timiramapādantarikṣamārgātkuvalayavṛndamivābhranirjhariṇyāḥ||93||
kṣitidharatanayeva pūritāśā prahatanirargaladundubhipraṇādaiḥ|
śriyamabhṛta niśāvasānalīlā navamaharāgamasaṃmadaṃ vahantī||94||
vighaṭitatimiraughadigvibhāgaprakaṭanabhasyabhavanniśāvasāne|
sphuṭadalanamanāśca padmakhaṇḍāḥ sapadi himetaradīdhitiśca teṣām||95||
L
diśi diśi niśi saṃbhṛtaṃ karāgraistimiramanargalamaryamācakhaṇḍat|
kṣaṇamapi sahate nahi pragalbhāṃ kvacidahitasya puraḥ sthitiṃ mahasvī||96||
sphuradaviralakesarārgalāṅkaprakaṭapalāśakavāṭapadmagehāḥ|
madhupaśabarasaṃniveśapallyo diśi diśi śiśriyire śriyaṃ nalinyaḥ||97||
dayitamatiruṣā vilokayantyaḥ sarasavipakṣanakhakṣatāṅkitāṅgam|
abhavadaruṇitākṣṇi tatra nūnaṃ nivasati cittabhuvaḥ pratāpavahniḥ||98||
pramadagalitatārakāṃśuśārīkṛtarucirodarabāṣpabindubhaṅgyā|
abhisarati rasārdratāṃ vidhitsurdrutamaparāparanetramaṇḍalīva||99||
vikasanarabhasena hṛtprave'saprasaramivābigatasay dātumantaḥ|
apasaratitarāṃ rasātibhārasphuṭataramantharitāpi pakṣmapaṅktiḥ||100||
sarabhasamapi tārakaḥ kathaṃcidvrajati na yāvadapāṅgavartma dīrgham|
saratisapadi tatprabhā purastāccirapi tāvadivākṣamā visoḍhum||101||
iti dayitavilokanābhilāṣasphuraṇapṛthūbhavadātmanastaruṇyāḥ|
smaraśarataralākṛterjajṛmbhe nayanayugasya sarāgavibhramā śrīḥ||102||
(cakkalakam)
śrutipathajuṣi tāratūryanāde taraladṛśamalasaṃ vikāsalakṣmīm|
yadukulamiva netrayugmamāpnodanavamakṛṣṇavalakṣatābhirāmam||103||
pramadabharabhṛtaḥ kapolabhāgātkamaladṛśo 'gurupaṅkapattrabhaṅgaḥ|
vyagaladatanubāṣpapātabhinno nanu malinasya kutaściraṃ vyavasthā||104||
prathamamatanurāgasaṃpadaṃ tāṃ caramamanujjhitapūrvarūpaśobhām|
uṣasi rucamavāpya sādhumaitrīṃ na khalu tarāṃ jahṛṣurna cakravākāḥ||105||
L
dhavalabisalatā rasena kokaḥ pravikaṭacañcupuṭoddhṛtāścakhāda|
krudha iva śaśino viyogahetorgaganatalātpatitāḥ kalāḥ kahaṃcit||106||
sarasi vikaṭacañcukoṭilagnāṃ sarabhasavṛttirupetya cakravākyāḥ|
hṛda iva virahavyathāśalākāṃ bisakalikāṃ vicakarṣa cakravākaḥ||107||
cañcvagrakhaṇḍitamukhādvicakarṣa sūtra-
jālaṃ mṛṇāla'sakalātkṣaṇadāpriyasya|
koko nilīnamahimāṃśubhayāttadīya-
randhrodareṣu karacakramiva krudhendoḥ||108||
visrastapattrapuṭakesarakoṭidaṣṭa-
paryantabhāgavikaṭonnatakarṇikāgrāḥ|
ucchvāsabhagnaharitacchavayor 'karaśmi-
jālairajṛmbhiṣata paṅkajakoṣadaṇḍāḥ||109||
dikpadminīparisarāspadatāmrapādaḥ
kurvanvikāsiṣu ruciṃ nalineṣu haṃsaḥ|
āpīvaroḍupatibimbamṛṇāladaṇḍa-
khaṇḍāccakarṣa śanakaiḥ karasūtrajālam||110||
āpātabhītinamitonnamitārdhadeha-
baddhasthirakramavidhūtapatatrapaṅktiḥ|
uccaiḥ kvaṇannavatatāra nivāsayaṣṭi-
koṭeḥ śikhī vidhurayanvirahāturāḥ strīḥ||111||
abhyutthitā śayanastvaritaṃ yiyāsuḥ
saṃpīḍitocchvasitanīvinitambabimbam|
L
saṃpaśyator 'dhavinimīlitadṛṣṭi bhartu-
raṅke hriyā kila papāta cakoracakṣuḥ||112||
śroṇītaṭe na raśanā karajakṣatāṅka-
saṃjatagāḍharuji cārudṛśā babandhe|
bhūṣā parā guruṇi tatpadapaṅktireva
tasmiṃstu kāñcanaśilāvikaṭe tadāsīt||113||
ākṛṣya pāṇikamalena ca karṇapālī-
mekena vallabhavilokanani'scalākṣam|
tasthau puraṃdhrirapareṇa na labdhasaṃdhi-
rmāṇikyakuṇḍalamiti pravighūrṇayantī||114||
dvāri sthitā vinihitaikakavāṭapaṭṭa-
ruddhārdhavigrahatayā girikanyakāśrīḥ|
preyāṃsamaikṣata vadhūḥ stimitaikatāra-
śāreṇa yāntamaparā natapakṣmaṇākṣṇā||115||
stanaparisarabhāge dūramāvartamānāḥ
śritatanimani madhye kiṃcideva skhalantaḥ|
vavuratanunitambābhogaruddhā vadhūnāṃ
nidhuvanarasakhedacchedinaḥ prāhṇavātāḥ||116||
vighaṭitadalamudrābandhasaugandhikāna-
rnibiḍapuṭakuṭīrakroḍakārāvimuktaiḥ|
udayagatamanāvīvāruvadbhirdvirephai-
staruṇamaruṇaratnacchāyamuṣṇāṃśubimbam||117||
L
preṅkhatpiṅgārkadhāmacchuraṇakapiśitaścyotadacchinnanaiśa-
sthulāmbho binduvṛndāhita madhuramadhusyandasaṃdehamugdhaiḥ|
saṃrambhārabdhakolāhalamukharamukhaiḥ pattrarandhraprave"as-
prāptānandairvirejurmadhukaranikaraiḥ pūritāḥ padmakhaṇḍāḥ||118||
kurvāṇā ratnadhīnāṃ śaśadharapatanopaplaveneva tanvīṃ
toyāvasthāṃ krameṇa prakaṭitakakubhaḥ saṃbhṛtāmbhojahāsāḥ|
tanvantaḥ khaṃ kharāṃśostaruṇataratamaḥstomasaṃpiṇḍitaṃ sa-
tpratyagraṣṭhyūtalākṣārasaruciraruco dūramusrāḥ prasastruḥ||119||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākae rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye pratyūṣavarṇano nāmāṣṭāviṃśaḥ sargaḥ|