Stein 189

Stein 189

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

|| śubham astu ||

|| rabhaso bhilāṣaḥ mantharā alasāḥ 1||
bhindanto dvidhā kurvantaḥ ye ca bhindanti kathaṃ te saṃdadhatīti virodhaḥ purandhraya eva kharūcikā dhanuṣmatām abhyāsopayogīni śaravyāni |4||
kukundare nitambasya pārśvayoḥ rūpakau smṛtau 6||
roṣāt kila kopavyājena kilaśabdo līke | yady ūrumūladarśane kurūhalaṃ tat kim iti tadabhyadhikakāntaṃ nālokayasīti hi |7|| tadabhiprāyaḥ
ucchvāsi vikasvaram_ jaghanaṃ śroṇeḫ puro bhāgaḥ pāścād yas tu nitambaḥ 8||
tena karṇotpalena dīpadāhatrāsād iva taṃ dīpaṃ parityajya patitam_ 9||
kuravakākhyasya tanoẖ kāntākucāhati dohado na jṛmbhaṇaṃ puṣpavikāsaḥ 10||
dayitavakṣaḥsparśasya yad vyavadhāna tena tanvyāḥ khedo mā bhūd itīva hārayaṣṭir maṇḍhumajja 11||
udarasya sātvaraṃ valījanitam eva uttambhitāny utkṣiptāni payodharau tālapattre ca karṇābharaṇe yatra citrakās tilakāḥ 12||
nīvayaẖ kārānibaddhājanā api | te ca rājyābhiṣekakāle bandhanamokṣaṃ pratipadyante | yad uktaṃ . apūrvadeśādhigame yuvarājābhiṣecane | putrajanmani vā mokṣo bandhanasya vidhīyate 14||14
kambuḥ valayaḥ mandīro manthānadharaṇakaṭakaḥ |15|| evamādayaś ca śabdā deśeṣu prasiddhā nibaddhāḥ 15|| apy atra karmaṇi kāvimānena graheṇaiva prāyukṣata
taralatā lāghavam api 16|
āvasake ratigṛham_ 17||
phalakaṃ puṣkaram_ asidhenuḥ kṣurikā 19||
jagrāha hṛtavān api | rāgo vyasanam api 20||
anatikramam anullaṅghanīyam_ 22||
anavasitaḫ parisamāptim aprāptaḥ rasena rāgeṇa bhāvanāṃ sthāyisāttvikasaṃcārirūpāṇāṃ saṃkaraḥ 23|| smitahasitaṃ bhayapulakaroṣaśramābhilāṣāṇām_ satkārakaraṇaṃ harṣād asakṛtkilakiṃcitaṃ jñeyam iti kilakiṃcitarūpā vyāmiśratā | śṛṅgārādīnāṃ tu rasānāṃ sthāyibhāvais saha saṃkaro vibhinnāśrayatvān na yujyate | kathaṃ teṣāṃ vyāmiśratvaṃ iti cet_ atigahano yam arthaḥ | prakṛtānupayogitayā tu neha pratanyate |
alam atyartham_ vaco māmāmām aLtipīḍayetyādi niṣedhakaṃ vākyam_ | hāvaś ceṣṭāviśeṣaḫ prāguktalakṣaṇaḥ maṇitam avyaktaṃ dhvanitam_ āpi prāptā
kāryikatā prayojanāpekṣitvam_
bhṛṃgaḥ ṣaṭpadaḥ yaś ca bhṛṃgas sahelakaḥ sa yuvānam uttaṃsalagnaḥ karṇapatham āgataḥ paiśunyena kiṃcit priyāgataṃ vakti |
avaṭuḥ kṛkāṭikā ¯¯jjāẖ keśā avaṭujāḥ
abhimataḫ priyaḥ paryaṅkapaṭṭaḥ paryastikāpaṭṭakaṃ | tadvacaneva kāṃcī śuśubhe |
paryāsito nirastaḥ recitās tyaktāḥ
vidhiṃ pravartanam agamayan bodhayāmāsa | kamitus saty api karmatve tad avivakṣayā sambandhamātre ṣaṣṭhī | yathā anucakāra bhagavato nārāyaṇasyeti bhaṭṭabāṇasya vāmo viparītakṛt_ uktaṃ ca . kalaharūpaṃ suratam ācakṣate | vivādātmakatvād vāmaśīlatvāc ca kāmasya
prātibhaṃ svapratibhānirmitam_
galitāḫ patito ṅgarāgā yeṣu
śakalitaṃ khaṃḍitam agurupattrabhaṅga eva prasādhanaṃ yais tāni nakhakṣatāny aṅko yasyā ata eva lāvaṇyasphuritām ivety utprekṣā
bibhrati dadhānāni | vā napuṃsakasyeti numabhāvaḥ
saralatā sadbhāvitvaṃ spaṣṭatā ca karaṇāny utphullakendrāṇīprabhṛtīni saṃveśanāni vadanena saṃsargaś cumbanārthaṃ vādanārthaṃ ca yogaḥ cakaṇe maṇitaṃ dhvanitam_ cārubhruvā ratipater iva vaṃśanāḍyeti pāṭhaḥ evaṃ hi kāmasya vāṃśikatvādhyavasāyāt karaṇetyādiviśeṣaṇaṃ sphuṭam eva saṃgacchate |dye pi hi svarānubandharūpāṇi | dhārāprabhṛtīni karaṇāni saṃbhavanti vaṃśanāḍyā veṇunālikayā
rucako maṇibhedaḥ
kaṇṭhe vā bāhupīḍanaṃ jīvitahetur ityādivacanaṃ sākūtam_
karṇasya pāśaḫ pālī keśabhūjās tu yathākramaṃ manaẖkaṇṭhayor bandhukatvāt pāśaḥ | praśaṃsārthas tu pāśaśabdo tra na gṛhyate | tasya kevalasya prayogābhāvāt_ pratibaddhā pratihatā |
vellahalas sukumāra ity uktam_
rabhasa āṭopaḥ
rāgo bhiṣv aṅgo pi |
gharmajalena laṃghyamānāgurupattralatatvād avatīrṇakāmamakarā iva daṇḍasarasīr apaśyan_
dhṛtamukulair mukulatvadhāribhiḥ | antareṇāpi bhāvapratyayaṃ vṛttau tadarthāvagatir bhavatīti pratipāditam_
tantrīṇāṃ kalāḫ purāṇatvāt_ bahir nirgatā eva deśāḥ yāsāṃ erikā iti prasiddhiḥ tā api jihmāruṇā bhavanti
jhaṣo makaras tasya mandiraṃ jalocchalitam eva bhavati
tanuś śarīram eva padaṃ sthānaṃ tato bhraṃśaduẖkhaṃ soḍhum analam asamartha ivāṅgarāgo nakhapadeṣu praviveśa
hṛdayaṃ jīvitam_
jhaṣo mīnaḥ sa evāvacūlaṃ cihnaṃ
upoḍhā vyaṃsanena śramavāribindavo yatra | dhṛLtāruṇatvāc chramavāribindavo yatretri yojyam_
dadhāva kṣālitavatī pattrāvalīm iva sāmarthyāt_
ṣaḍaṅghriṣ ṣaṭpadaḥ
stanamukhe viralāḫ paṃcanakhalekhā mayūrapadam_ paṃcaiva nakhakṣatāni nirantarāṇi cūcukasannikṛṣṭāni śaśaplutam_ uktaṃ ca . lekhās stanāsye viralā mayūrapadaṃ nakhāgrais sakalair niṣaktāḥ śaśaplutaṃ paṃcanakhavraṇāni sāndrāṇi tac cūcukacihnam āhuḥ vane ca mayūrāṇāṃ padāni caraṇamudrāḥ śaśānāṃ ca prāṇibhedānāṃ plutaṃ gativiśeṣaḥ
prathame rate sukumārarāgaprasaratvād ārabdha eva samāptir adhigatā yaiḥ te vibhramā dvitīye rate paprathire pallavitā naiṣāṃ samāptiśaṅkābhūd ityarthaḥ
rasādihāsakrodhādimayīm avasthām_ apahṛtaṃ ceto yābhiḥ yāsāṃ ca cittam apahṛtaṃ tā niścetanāḫ preyasaḫ paricareyur iti cittram_
na gamyate yena tṛptis tad asecanakaṃ viduḥ
itaratra dvitīyasmi¯¯te tena sukhenāttam āpātā ivottaratrāpi kim evaṃ syād ity āntiyogaḥ |
abhimato dayitaḥ
napuṃsakaṃ tṛtīyā prakṛtiḥ tasya strīsparśena sukhāvāptiḥ vastutas tu napuṃsakaṃ nāma liṅgam_
karāḫ pāṇayo pi
atra kāmasya dhanuṣyapravīṇatā samyag vā hṛdayānāṃ bhedo dhvanyate |
cumbanasahitena daṃśena bindumālā kṣataviśeṣaḥ uktaṃ ca . bimboṣṭhamadhye daśanadvayāgrasaṃdaṃśato janma labheta binduḥ | sarvāgradantair maṇibindumāle kārye sadābhyāsavatāśrite ca |
paryaṅkaḥ śayyas tasya namanonnamane
puruṣāyiteṣu nitambasya pātotpātābhyāṃ madhyasya tulanaṃ ghaṭata iti kākuprayogaḥ naiva yujyata ityarthaḥ
rasenopagūḍhāḥ śliṣṭāẖ kallolitāś ca vijṛmbhitāḥ smaravikalpā yatra dṛśo rataprapamco yasyāḥ viyātim aprāgalbham_
parihāpito tivāhito bhukta iti yāvat_
viparītataraṃ puruṣāyitam_
nūpuram eva pārihāryaḥ kaṭakaḥ śiṃjitena śūnyatvaṃ prāyeṇa puruṣāyitena nūpurākaraṇāt_
nakhe kṣatānāṃ padāni sthitāni
viṣamaṃ viṣadāru kṛtvocchvasitā vikasitā vāgurāpi tathaiva
śikhaṃḍaẖ kavarī
svasthānād acalaṃ gṛhyate ceti virodhaḥ grahaṇaṃ tvāvarjanam iti ca na virodhaḥ |
acchinnam avirataṃ nīrasaṃ rāgaśūnyaṃ tat saṃskāramātreṇa pravṛttaṃ yad rataṃ tatrāsakto mattatvād āsīt_
khaṃḍanādinā dvayor apy abhedādharapallavas sudṛśāṃ candra eva tatraikasya khaṃḍanaṃ daśanakṣatād aparasya tu prāyaśo paripūrṇatvāt_ ekāaḫ priyeṇa pīto rāgaṃ vyasanam abhivyanakti dvitīyas tu rāhuṇāsvādito rāgam aruṇatvāt_ Leko tanoẖ kāmasya sambandhina ānandasya hetur anyas tasyaivātanor analpasya svadhāsrāvitvaṃ ca dvayor api |
tasyādharasya khaṃḍanenārditā vyathitā lāsako nartakaḥ
rāgasya ratasyānte rasā dṛṣṭir apūrvaivāvirabhavat_ nistimitā sukhasaṃvedanād asaṃcetitā kālasya kalā aṃśavo yasyāṃ
jaghanarohāv ūrū kāṇḍaśabdāḫ praśaṃsāyām_
avitīrṇa ity akārapraśleṣaḥ
līlādayaḥ ceṣṭāviśeṣās tatra vāgaṅgālaṅkāraiś śliṣṭaiḥ prītiprayojitair madhurair iṣṭajanasyānukṛtilīlā jñeyā prayogajñaiḥ sthānāsanāgamanānāṃ hastabhrūnetrakarmaṇāṃ caiva utpadyate viśeṣo yaḥ śiṣṭas sa tu vilāsas syād iti līlāvilāsau kilikiṃcitahāvāv uktau | vidagdhaśṛṅgārarasopannānāṃ vadhūjanasyābhiniveśaniṣṭhām_ vadanti helām iha cāruveṣṭā janeṣu hevāka iti prasiddhām iti tu helā
pūrvam ārambhakāle ślathīkṛtā anu ca paścād dhitaḫ pravṛddho dhārṣṭyaparigraho yatra tadbhāvād rabhasena ratāvegenotsāritā unmūlitāl lajjā ratyante kṛtasaṃbhramatvād āvirabhūt_ atrānucitadhārṣṭyaparigrahatvād iti hetutayā yojyam_ tadānīṃ dhārṣṭyasyāyogyatvād ityarthaḥ |
upaśamavelā rātreḫ pariṇatisamayaḥ ||
|| iti haravijaye saptaviṃśaḥ sargaḥ ||