Kāvyamālā 22, OCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

saptaviṃśaḥ sargaḥ |

atiratirabhasād alīkanidrārabhasavighūrṇitalocanāmbujābhiḥ |
śayanatalam aśiśriyan vadhūbhiḥ saha madamanmathamantharā yuvānaḥ || 1 ||
rabhaso'bhilāṣaḥ | mantharā alasāḥ || 1 ||
priyeṇa vāsasy apanīyamāne māṃ hanti kāntā śravaṇotpalena |
aśiśriyat pūrvam itīva dīpas tadgaṇḍabhittiṃ pratimāpadeśāt || 2 ||
2 ||
ākṛṣyamāṇam atha puṣpaśarāsanena
saṃrabhya kāmihṛdayāni bibhitsatārāt |
līnadvirephakulajhāṃkṛticittahāri
ṭāṃkāranādamukharasthiti cāpam āsīt || 3 ||
3 ||
bhindanta eva hṛdayāny api saṃdadhānāḥ
pauṣyā api draḍhimasārabhṛto 'bhiyoge |
Lcetobhuvaḥ surapuraṃdhrikharūcikāsu
petuḥ śarāḥ kusumakārmukacakramuktāḥ || 4 ||
bhindanto dvidhā kurvantaḥ | Lye ca bhindanti kathaṃ te saṃdadhatīti virodhaḥ | puraṃdhraya eva kharūcikā dhanuṣmatām abhyāsopayogīni śaravyāni || 4 ||
dayitaparihṛtāmbaraṃ varorvāḥ kanakaśilāvipulaṃ nitambabimbam |
madanakariviṣāṇaghātarandhrapratimakukundarasundaraṃ babhāse || 5 ||
‘kukundare nitambasya pārśvayoḥ kūpakau smṛtau’ || 5 ||
cetobhuvo bhuvanadurviṣahā nitānta-
m ākṣiptaśīghragamanā iva cittavṛtteḥ |
dhairyaṃ patattramaruteva vidhūnayanto
bāṇāḥ puraṃdhrihṛdayeṣu rayān nipetuḥ || 6 ||
6 ||
pīnorumūlaṃ rabhasāpanītavāso vilolekṣaṇam īkṣamāṇam |
jaghāna roṣāt kila pīvareṇa kucadvayenorasi kāpi kāntam || 7 ||
roṣāt kila kopavyājena | kilaśabdo 'līke | yady ūrumūladarśane kutūhalaṃ tat kim iti tadabhyabhidhakakāntaṃ nālokayasīti hi tadabhiprāyaḥ || 7 ||
ucchvāsipīnajaghane nibirīsam ūrvo-
r gāḍhaṃ nitambaphalake ghanagharmavārau |
tanvyāḥ kukundarayuge śithilaṃ cakarṣa
caṇḍātakaṃ katham api priyapāṇipadmaḥ || 8 ||
ucchvāsi vikasvaram_ | jaghanaṃ śroṇeḥ puro bhāgaḥ, pāścāt yas tu nitambaḥ || 8 ||
hrīmantharā vidhṛtavepathunā kareṇa
karṇotpalaṃ dayitamuktanitambavāsāḥ |
cikṣepa dīpahataye parihṛtya tena
taddāhasaṃbhramavaśād iva taṃ nipete || 9 ||
tena karṇotpalena dīpadāhatrāsād iva taṃ dīpaṃ parityajya patitam_ || 9 ||
aviratarativibhramo jajṛmbhe śramajalaśīkarabindupuṣpaśobhī |
kurabakaviṭapīva pīvarastrīstanakalaśāhatibhir vidagdhayūnām || 10 ||
kurabakākhyasya taroḥ kāntāLkucāhatir dohadaḥ | jṛmbhaṇaṃ puṣpavikāsaḥ || 10 ||
Lāliṅgitāyā dayitena tanvyāḥ sparśasya mā bhūd vyavadhānakhedaḥ |
tadvakṣasītīva mamajja nunnā kucadvayasyopari hārayaṣṭiḥ || 11 ||
dayitavakṣaḥsparśasya yad vyavadhānaṃ tena tanvyāḥ khedī mā bhūd itīva hārayaṣṭir mamajja || 11 ||
chātodarakramavibhāvyavalīvibhaṅga-
m uttambhitonnatapayodharatālapattram |
nirmṛṣṭacitrakakapolalalāṭalekha-
m udbāhu kañcukam udakṣipadañcitabhrūḥ || 12 ||
udarasya cchātatvaṃ valījanitam eva uttambhitāny utkṣiptāni payodharau tālapattre ca karṇābharaṇe yatra | citrakās tilakāḥ || 12 ||
kacchrāt tanoḥ saghanagharmajalāṅgayaṣṭi-
gāḍhāvasaktam atha kañcukam utkṣipantyāḥ |
lāvaṇyakāntir amalādhikam unmimīla
gaurasya madhyabhuvi cāru valitrayasya || 13 ||
13 ||
vapuṣi dayitasaṅgato 'ṅgatoyaiḥ smarayuvarāja ivābhiṣicyamāne |
prathamataram avāpi bandhanebhyas taraladṛśām atha nīvibhir vimokṣaḥ || 14 ||
nīvayaḥ kārānibaddhajanā api | te ca rājābhiṣekakāle bandhanamokṣaṃ pratipadyante | yad uktam_—‘apūrvadeśādhigame yuvarājābhiṣecane | putrajanmani vā mokṣo bandhanasya vidhīyate’ || 14 ||
rarāja daṣṭādharadhūtahastavinirgataḥ kamburathāyatākṣyāḥ |
nirmathnataḥ kāmimanāṃsy amandaṃ vilāsamandīra iva smarasya || 15 ||
kambur valayaḥ | mandīro manthānadhāraṇakaṭakaḥ | evamādayaś ca śabdā deśeṣu prasiddhā nibaddhā apy atra karmaṇi kavimānena grahaṇenaiva prāyukṣata (?) || 15 ||
rāgārdracāṭucaturasya vimuktanīvi-
m ābaddhavepathutayā dayitasya hastam |
roddhuṃ śaśāka na karaḥ sutanor abhīṣṭa-
siddhiṃ dhruvāṃ taralatā śithilāṃ vidhatte || 16 ||
taralatā lāghavam api || 16 ||
preyaḥ karodgrathitakañcukalakṣyamāṇa-
bimbāgatāvasanakāspadaratnadīpā |
Lvinyastakorakitacampakapuṇḍarīka-
saṃvāditāṃ kucataṭī sutanor babhāra || 17 ||
āvasanakaṃ ratigṛham_ || 17 ||
ratotsave pīnatayāpi yuktau cakrīkṛtau kāntavigūhanena |
payodharau manmathakāṃsyatālalīlāṃ muhūrtaṃ sutanor adhattām || 18 ||
18 ||
śravaṇakuvalayasya garbhapattraṃ nidhuvanakelivimardaśīrṇam āsīt |
mithunahativirugṇamuṣṭibandhaṃ phalakam ivāsamasāyakāsidhenoḥ || 19 ||
Lphalakaṃ puṣkaram_ | asidhenuḥ kṣurikā || 19 ||
salīlanirdhūtakarāravindasītkārasaṃdhukṣitamanmathāyāḥ |
jagrāha bimbādharamūḍhagāḍharāgaṃ ramaṇyā hṛdayaṃ ca kāntaḥ || 20 ||
jagrāha hṛtavān api | rāgo vyasanam api || 20 ||
pratyūhitekṣaṇasukhānubhavotsukatva-
kallolitāntaritatārakam akṣi vadhvāḥ |
tāmbūlapaṅkarasarañjitakoṭibhāga-
rekhībhavadghaṭitapakṣma cucumba kāntaḥ || 21 ||
21 ||
yasyocitaṃ bhavati yat tad avācyam eva
tasyānatikrama iha kriyate vidagdhaiḥ |
yenauṣṭhapallavam akhaṇḍayadāyatākṣyāḥ
preyāṃś cucumba nayanaṃ ca ratotsaveṣu || 22 ||
anatikramam anullaṅghanīyam_ || 22 ||
kusumaśarakarāvalambarūpaḥ suratapade 'nupadeśaśikṣito 'pi |
anavasitavikāsavibhramaśrīs taraladṛśāṃ rasabhāvasaṃkaro 'bhūt || 23 ||
anavasitaḥ parisamāptim aprāptaḥ | rasena rāgeṇa bhāvānāṃ sthāyisāttvikasaṃcārirūpāṇāṃ saṃkaraḥ ‘smitahasita... bhayapulakaroṣaśramābhilāṣāṇām_ | saṃkarakaraṇaṃ harṣād asakṛtkilakiñcitaṃ jñeyam_ ||’ iti kilakiñcitarūpā vyāmiśratā | śṛṅgārādīnāṃ tu rasānāṃ sthāyibhāvaiḥ saha saṃkaro vibhinnāśrayatvān na yujyate | kathaṃ teṣāṃ vyāmiśratvam iti ced atigahano 'yam arthaḥ prakṛtānupayogitayā tu neha pratanyate || 23 ||
upoḍharāge nayanāravindaṃ vicumbati preyasi kambukaṇṭhyāḥ |
bimbādharaḥ śvāsakṛtābhighātas tanmatsareṇeva muhuś cakampe || 24 ||
24 ||
Lsītkārakāntam alamarthavaco vidagdha-
hāvānubandhi maṇitaṃ lalitā vilāsāḥ |
ity aṅgasaṃgrahamanoharatāpi yena
puṣpāyudhaḥ katham aho sa bhaved anaṅgaḥ || 25 ||
alamarthaṃ vaco mā mām atipīḍayety ādi niṣeLdhakaṃ vākyam_ | hāvaś ceṣṭāviśeṣaḥ prāguktalakṣaṇaḥ | maṇitam avyaktaṃ dhvanitam_ | āpi prāptā || 25 ||
vyaktaṃ na kāryikatayā cirakālagupti-
saṃvardhite 'pi bhavati kvaca na vyapekṣā |
āvirbhavadratarasāñcitavibhramābhiḥ
strībhir yad āśu vijahe sahajāpi lajjā || 26 ||
kāryikatā prayojanāpekṣitvam_ || 26 ||
yad adharagatam ādadhāti tṛṣṇāṃ diśati ca yaś caṣakotpalasya nidrām |
kim api tad amṛtaṃ sa ko 'pi candro vadanamayaḥ śriyam ātatāna tanvyāḥ || 27 ||
27 ||
niḥśvāsavātair adharasya tanvyāḥ pīto rasastvahirahe 'dhunā tvam |
kiṃ pāsyasīti kvaṇitair yuvānam uttaṃsalagno 'bhyadhiteva bhṛṅgaḥ || 28 ||
bhṛṅgaḥ ṣaṭpadaḥ | yaś ca bhṛṅgaḥ sahelakaḥ sa yuvānam uttaṃsalagnaḥ karṇapatham āgataḥ paiśunyena kiṃcit priyāgataṃ vakti || 28 ||
āliṅgati priyatame vinimagnahāra-
muktāpadāṅkitapayodharapīṭhagāḍham |
ācchāditāvayavam ucchvasitaṃ viveda
romāñcakañcukam api vyavadhiṃ varorūḥ || 29 ||
29 ||
lajjāvaśāt pidadhatī dayitavyapāsta-
cīnāṃśukaṃ kucayugaṃ karapaṅkajābhyām |
bimbāgataṃ sapadi tatra rasena kānta-
m antaḥ praveśayitum aicchad ivāñcitabhrūḥ || 30 ||
30 ||
mithunarataparasparaprahārair lalitadalaṃ makarandavṛṣṭim aujjhīt |
sarasabakulapuṣpadāma śīdhusrutim iva mugdhavadhūmukhān nipītām || 31 ||
31 ||
uttānitasyāvaṭujagraheṇa parisphuranmānavatīmukhendoḥ |
priyeṇa bimbādharapānasaṅgān nipīta āsīd iva koparāgaḥ || 32 ||
avaṭuḥ kṛkāṭikā tajjāḥ keśā avaṭujāḥ || 32 ||
Luddāmarāgarabhasābhimatāvarugṇa-
bandhā śanair nidhuvane patitādhiśayyam |
śobhāṃ babhāra sudṛśo makarāvacūla-
paryaṅkapaṭṭaracanā kaladhautakāñcī || 33 ||
abhimataḥ priyaḥ | paryaṅkaLpaṭṭaḥ paryastikāpaṭṭakam_ | tadracaneva kāñcī śuśubhe || 33 ||
paryāsito nidhuvane kalakaṇṭhavarti
śuśrūṣamāṇa iva kūjitam avyavastham |
tūṣṇīṃ babhūva śayane ramaṇījanasya
kāñcīguṇaḥ kvaṇitarecitaratnaghaṇṭaḥ || 34 ||
paryāsito nirastaḥ | recitās tyaktāḥ || 34 ||
kim api kalamudāharannatabhrūr nidhuvanakeliṣu yan niṣedhavākyam |
kamitur agamayavidhi tadasyāḥ prabhavati vastuṣu vāma eva kāmaḥ || 35 ||
vidhiṃ pravartanam_ | agamayad bodhayāmāsa | kamituḥ saty api karmatve tad avivakṣayā saṃbandhamātre ṣaṣṭhī | yathā—‘anucakāra bhagavato nārāyaṇasya’ iti bhaṭṭabāṇasya | vāmo viparītakṛt_ | uktaṃ ca—‘kalaharūpaṃ suratam ācakṣate | vivādātmakatvād vāmaśīlatvāc ca kāmasya’ || 35 ||
aśikṣitaṃ prātibhatām avāpa suśīlitaṃ vismṛtarūpam āsīt |
rate 'dhirohaty amarāṅganānāṃ na vāma (kiṃ nāma) kāmānuguṇaṃ na jajñe || 36 ||
prātibhaṃ svapratibhānirmitam_ || 36 ||
saṃrambhabhāji dayite 'dharacumbanāya
mānāt sahuṃkṛti mukhaṃ parivartayantyāḥ |
pṛṣṭhāgatopari kucasya babhau taruṇyā
veṇīlatā madhupapatir ivāmbujasya || 37 ||
37 ||
cumbaty upoḍharasavibhramamānanendu-
m uttānitaṃ haṭhakacagrahaṇena kānte |
utsāryamāṇa iva niḥśvasitānilena
mānaḥ kṣaṇān niragamaddhṛdayāt puraṃdhreḥ || 38 ||
38 L||
śayanam anugataṃ vilūnahāracyutanavamauktikamaṇḍalais taruṇyāḥ |
madanaśikhivilīnagaṇḍabhittipratimitacandrasudhākaṇair ivāsīt || 39 ||
39 ||
Lsparśotsavenāhitagāḍharāgā babhāra kācid bahir eva kampam |
niḥspandatām āpa punaḥ sthitāntaḥ premāmṛtārdre hṛdi vallabhasya || 40 ||
40 ||
āliṅgitā sarabhasaṃ dayitena pṛṣṭha-
vinyastasāndranakhapaṅktipadā tadānīm |
gāḍhīcakāra tad uraḥsthalasaṃniveśa-
cakrībhavatkucayugā parirambham ekā || 41 ||
41 ||
āghūrṇanākulitatārakalocanāyāḥ
kampākulotpulakapīnatanoḥ priyasya |
āliṅganaṃ madhumadaḥ śithilīcakāra
gāḍhaṃ punar mṛgadṛśo vidadhāv anaṅgaḥ || 42 ||
42 ||
galitasarasakuṅkumāṅgarāgāḥ śramajalaśīkarabindavas taruṇyāḥ |
hṛdayanihitagāḍharāgaraktā iva ratavibhramanirgatā virejuḥ || 43 ||
galitaḥ patito 'ṅgarāgo yeṣu || 43 ||
preyonakhārdrakṣatibhir natāṅgyāḥ parisphuratkāñcanakāṣagaurī |
vyarājatodbhinnamanojñarāgabījāṅkuraugheva śarīrayaṣṭiḥ || 44 ||
44 ||
līlāvatī śakalitāgurupaṅkapattra-
bhaṅgaprasādhanakarālanakhakṣatāṅkām |
gaṇḍasthalīṃ sthagitaratnavataṃsakānti
lāvaṇyasaṃbhṛtibharasphuṭitām ivohe || 45 ||
śakalitaṃ khaṇḍitam agurupattrabhaṅga eva prasādhanaṃ yais tāni nakhakṣatāny aṅko yasyāḥ | ata eva lāvaṇyasphuritām ivety utprekṣā || 45 ||
preyonakhakṣatapadāni kapolabhitti-
bhāgeṣu tāmrakuṭilāni nitambinīnām |
bhānti sma bibhrati harekṣaṇavahniheti-
saṃdhukṣyamāṇavadanendu....(madanāśuga)pakṣmalakṣmīm || 46 ||
bibhrati dadhānāni | ‘vā napuṃsakasya’ iti numabhāvaḥ || 46 ||
priyatamaparicumbanena bhīroḥ sphuṭam adharo 'pi sajīvatām avāpat |
avirataratavibhramābhilāṣāt katham api saṃsphuraṇo 'nyathā bhavet saḥ || 47 ||
47 ||
Lvibhrāṇayā saralatāṃ karaṇaprapañca-
nānāvikalpakṛtino vadanena yūnaḥ |
saṃsargam āpya madhuraṃ cakaṇe rateṣu
vāmabhruvā makaraketanavaṃśanāḍyā || 48 ||
Lsaralatā sadbhāvitvaṃ spaṣṭatā ca | karaṇāny utphullakendrāṇīprabhatīni saṃveśanāni | vadanena sasargaś cambanārthaṃ vādanārthaṃ ca yogaḥ | cakaṇe maṇitaṃ dhvanitam_ | ‘cārubhruvā ratipater iva vaṃśanāḍyā’ iti pāṭhaḥ | evaṃ hi kāmasya vāṃśikatvādhyavasāyāt karaṇetyādiviśeṣaṇaṃ sphuṭam eva saṃgacchate | vādye hi svarānubandharūpāṇi dhārāprabhṛtīni karaṇāni saṃbhavanti | vaṃśanāḍyā veṇunālikayā || 48 ||
ākṛṣya cumbanavikalpapaṭīyaso 'pi
bimbādharaṃ kamitur oṣṭhadalāntarālāt |
cāturyacārusadanaṃ vadanaṃ cucumba
kāpy ātmanaḥ kuśalatāṃ kila darśayantī || 49 ||
49 ||
adhararucakadānadhūtahastāc cyutam avahad valayaṃ puraḥ puraṃdhreḥ |
vadanavijitakāntiduḥkhabhinnasthitihṛdayaṃ sphuradindubimbaśobhām || 50 ||
rucako maṇiviśeṣaḥ || 50 ||
kaṇṭhe 'bhavad vallabhabāhupāśanipīḍanaṃ jīvitalābhahetuḥ |
vikhaṇḍanaṃ cādharapallavasya kacagrahaś cotsava eva tāsām || 51 ||
kaṇṭhe [vā] bāhupīḍanaṃ jīvitahetur ityādivacanaṃ sākūtam_ || 51 ||
kiṃ karṇakeśamṛdubāhumayena tasya
pāśatrayeṇa sudṛśām iha mīnaketoḥ |
eko 'pi saṃyamayituṃ pratibaddhaśakti-
r asyābhavat kvacana rāgavato na puṃsaḥ || 52 ||
karṇasya pāśaḥ pālī | keśabhūjās tu yathākramaṃ manaḥkaṇṭhayor bandhakatvāt pāśaḥ | praśaṃsārthas tu pāśaśabdo 'tra na gṛhyate | tasya kevalasya prayogābhāvāt_ | pratibaddhā pratihatā || 52 ||
utphullavellahalahārividagdhahāva-
saṃmūrchitāñcitamanoharabhāvahṛdyāṃḥ |
cārubhruvāṃ nidhuvanāvasare prasasru-
r akṣuṇṇarāgarabhasollasitā vilāsāḥ || 53 ||
vellahalaḥ sukumāra Lity uktam_ || 53 ||
Lkucakalaśataṭeṣu kāminīnāṃ dayitanakhakṣatarājayo virejuḥ |
ratarabhasavilūnakaṇṭhamālācyutakuṭilāruṇakesarābhirāmāḥ || 54 ||
rabhasa āṭopaḥ || 54 ||
āviṣkṛtānargalarāgasaṃpadamandaniḥśvāsataraṅgyamāṇam |
samarpayanty ādharapallavāgramagrāhi tanvyā hṛdayaṃ priyasya || 55 ||
rāgo 'bhiṣv aṅgo 'pi || 55 ||
ābaddharāgasurataśramavāribindu-
nirdhautaśeṣarucirāgurupattralekhām |
subhrūr vilagnamadanāstrakṛśānudāha-
kālīkṛtām iva babhāra kapolapālīm || 56 ||
56 ||
aikṣanta gharmasalilaplavalaṅghyamāna-
kālāguruprakarapattralatā yuvānaḥ |
svacchāḥ kapolasarasīravatīrṇapuṣpa-
kodaṇḍaketumakarā iva kāminīnām || 57 ||
gharmajalena laṅghyamānāgurupattralatatvād avatīrṇakāmamakarā iva gaṇḍasarasīr apaśyan_ || 57 ||
śriyam adadhata pīvaraiḥ stanāgraiḥ sarasanakhakṣatarājibhis taruṇyaḥ |
alivighaṭitapattrasaṃdhibandhair dhṛtamukulair nalinair ivāmbujinyaḥ || 58 ||
dhṛtamukulair mukulatvadhāribhiḥ | antareṇāpi bhāvapratyayaṃ vṛttes tadarthāvagatir bhavatīti pratipāditam_ || 58 ||
jihmāruṇāḥ pakṣmalalocanānāṃ babhur nakhāgrakṣatayaḥ staneṣu |
prasūnabāṇāsanaratnavīṇātantrīkalāvibhramam ākṣipantyaḥ || 59 ||
tantrīṇāṃ kalāḥ purāṇatvād bahir nirgatā eva deśāḥ | yāsāṃ ‘erikā’ iti prasiddhiḥ | tā api jihmāruṇā bhavanti || 59 ||
bhāti sma nirdayaratiśramavāribindu-
vṛndāvakīrṇaparipāṇḍuragaṇḍabhāgam |
lāvaṇyasindhusalilotthitalakṣyamāṇa-
vistāribudbudam ivānanamaṅganāyāḥ || 60 ||
60 ||
vāmabhruvo nidhuvanaklamagharmavāri-
bindūtkaravyatikarocchalitā vireje |
Lgambhīranābhisarasī smaraketuyaṣṭi-
koṭipratiṣṭhajhaṣamandirasundaraśrīḥ || 61 ||
jhaṣo makaras tasya mandiraṃ jaLlocchalitam eva bhavati || 61 ||
analam iva visoḍhum aṅganāyās tanupadavicyutiduḥkham aṅgarāgaḥ |
akṛta kucataṭe ratiśramāmbhaḥplavagalito nakharājiṣu praveśam || 62 ||
tanuḥ śarīram eva padaṃ sthānaṃ tato bhraṃśaduḥkhaṃ soḍhum analam asamartha ivāṅgarāgo nakhapadeṣu praviveśa || 62 ||
nirbhidya dehaṃ smaramārgaṇeṣu manaḥ praviṣṭeṣu ratābhiyoge |
tadrandhramārgair iva kāminīnāṃ stanā virejuḥ karajakṣataughaiḥ || 63 ||
63 ||
abhyucchvasatpulakapūrabharātibhāra-
gurvīṃ visoḍhum asaheva tanuṃ mumoca |
āvirbhavadratirasāśithilaprayatnaṃ
līlālasā dayitavakṣasi saṃhatorūḥ || 64 ||
64 ||
spaṣṭottaraṃ rasamanojñaviśeṣavṛtti
śikṣāprapañcarahitaṃ kim api svavedyam |
cārubhruvaḥ pratibabhau surate tadāśu
puṣpāyudhasya hṛdayaṃ yad akhaṇḍam āsīt || 65 ||
hṛdayaṃ jīvitam_ || 65 ||
śravaṇaśikharavicyutaṃ taruṇyāḥ śaśidhavalaṃ navaketakīpalāśam |
abhṛta makaraketuketudaṇḍaskhalitavimugdhajhaṣāvacūlalīlām || 66 ||
jhaṣo mīnaḥ sa evāvacūlaṃ cihnam_ || 66 ||
vilūnahārojjvalaśekharaśrīr upoḍharāgaśramavāribinduḥ |
ratāvamardaḥ surasundarīṇām ākṣiptakopānukṛtir jajṛmbhe || 67 ||
upoḍhā vyasanena śramavāribindavo yatra | dhṛtāruṇatvāḥ śramavāribindavo yatreti yojyam_ || 67 ||
lāvaṇyakāntim amalāṃ mṛganābhipaṅka-
pattrāvalī vilikhitācchakapolabhittau |
śmāmīkaroti kim itīva dadhāva gharma-
vāricchaṭā dayitabhāvanajā taruṇyāḥ || 68 ||
dadhāva kṣālitavatī | pattrāvalīLm eva sāmarthyāt_ || 68 ||
Lgambhīranābhisarasī sudṛśo 'ṅgarāga-
piṅgair apūryata ratiśramavārileśaiḥ |
ālakṣyacūcukaṣaḍaṅghrikucāravinda-
viṣyandisāndramakarandarasāyamānaiḥ || 69 ||
ṣaḍaṅghriḥ ṣaṭpadaḥ || 69 ||
dayitanakhavilekhanaṃ vadhūnāṃ viśadamayūrapadaṃ śaśaplutāṅkam |
abhṛta madanakānanasya lakṣmīṃ stanaśi........................ || 70 ||
stanamukhe viralāḥ pañcanakhalekhā mayūrapadam_ | pañcaiva nakhakṣatāni cūcukasaṃnikṛṣṭāni nirantarāṇi śaśaplutam_ | uktaṃ ca—‘lekhāḥ stanāsye viralā mayūrapadaṃ nakhāgraiḥ sakalair niṣaktāḥ | śaśaplutaṃ pañcanakhavraṇāni sāndrāṇi tac cūcukacihnam āhuḥ ||’ vane ca mayūrāṇāṃ padāni caraṇamudrāḥ | śaśānāṃ ca prāṇibhedānāṃ plutaṃ gativiśeṣaḥ || 70 ||
kacagrahottānitavaktrapaṅkaje cucumbi[ṣau]preyasi............ |
nanarta toṣā[d iva]........vibhramasphuṭībhavatspandanasundaro 'dharaḥ || 71 ||
71 ||
dhautāṅgarāga........śramavārileśāḥ
pauṣpe nipetuṣi hṛdi smaramārgaṇaughe |
tadrandhramārgavigalanmakarandabindu-
vṛndaśriyo mṛgadṛśāṃ surate nirīyuḥ || 72 ||
72 ||
yair adhyagāmi nitarāṃ prathame samāpti-
r ārabdha eva navakomalarāgaveśe |
te vibhramāḥ sapadi paprathire rate 'tra
saṃdhukṣitasmararasāḥ sudṛśo dvitīye || 73 ||
prathame rate sukumārarāgaprasaratvād ārabdha eva samāptir adhigatā yais te vibhramā dvitīye rate paprathire pallavitāḥ | naiṣāṃ samāptiśaṅkābhūd ityarthaḥ || 73 ||
samadamadanasādhvasatrapās tāḥ kim api rasāntaramantarāviśantyaḥ |
ciram apahṛtacetaso 'pi citraṃ dayitatamānupacerurañcitākṣyaḥ || 74 ||
rasāntaram ityādihāsakrodhamayīm avasthām_ | apahṛtaṃ ceto yābhiḥ | yāsāṃ ca cittam apahṛtaṃ tā niścetanāḥ preyasaḥ paricareyur iti citram_ || 74 ||
sukhānubandhād vinimīlite muhuḥ priyān anālokanakātare muhuḥ |
avāpatur mantharatāṃ vilocane nimīlanonmīlanavibhramais tanoḥ || 75 ||
75 ||
Lbibhrāṇayā śrutimanoramatām abhīkṣṇaṃ
preyān asecanakadarśanayā tadānīm |
ākṣiptarāgihṛdayo hariṇīdṛśātha
raty utsave madanamañcukathā girāsīt (?) || 76 ||
L‘na gamyate yena tṛptis tad asecanakaṃ viduḥ’ || 76 ||
āpāta eva yad abhūt sukham ātmavarti
tenāturatvam itaratra vivardhamānam |
saṃdhukṣitānyasurataṃ kamitur babhūva
citraprapañcacaturatvam aho smarasya || 77 ||
itaratra dvitīyasmin rate | tena sukhenātta(turatva)m āpāta evottaratrāpi kim evaṃ syād ity abhiyogaḥ || 77 ||
bhavatu ca parivṛttya nāma tanvyāḥ sthitam adhiśayyam alīkamānakhedāt |
hṛdayam abhimate 'nurāgavṛtter abhimukham eva punar babhūva tasyāḥ || 78 ||
abhimato dayitaḥ || 78 ||
priyeṇa hantuṃ dayitāṃ galanmadhucchaṭākaṇaṃ kesaradāma pātitam |
napuṃsakatve 'pi sagharmaśīkaraṃ tadaṅgasaṃsparśasukhād ivābhavat || 79 ||
napuṃsakaṃ tṛtīyāprakṛtiḥ | tasya strīsparśena sukhāvāptiḥ | vastutas tu napuṃsakaṃ nāma liṅgam_ || 79 ||
tatkālasaṃbhṛtarasātiśayāni dūra-
m avyāhataprasaratāṃ sudṛśāṃ dadhadbhiḥ |
candraḥ karair abhimukhatvam upānināya
puṣpāyudhas tu hṛdayāny abhinatpṛṣatkaiḥ || 80 ||
karāḥ pāṇayo 'pi || 80 ||
tasyātivismayavidhāyi viceṣṭitaṃ ta-
d utthāya cañcalatarān manaso 'py anaṅgaḥ |
sthairyaṃ dadhatsuniśitair iṣubhir bhinatti
pauṣpair api sma hṛdayāni yad āśu yūnām || 81 ||
atra kāmasya dhanuṣya[ti]pravīṇatā samyag vā hṛdayānāṃ bhedo dhvanyate || 81 ||
adharabhuvi nitambinījanasya priyatamacumbanadaṃśabindumālāḥ |
dadhur abhinavatopalakṣyatāmracchavisubhagāḥ smararāgabījaśobhām || 82 ||
cumbanasahitena daṃśena bindumālā kṣataviśeṣaḥ | uktaṃ ca—‘bimboṣṭhamadhye daśanaLdvayāgrasaṃdaṃśato janma labheta binduḥ | sarvāgradantair maṇibindumāle kārye sadābhyāsavatāśrite ca’ || 82 ||
Lupeyuṣīṇām upadeśaśūnyatāṃ rate 'dhirohaty adhikaṃ natabhruvām |
asūta tāsāṃ pratibhaiva taṃ guṇaṃ na yena yūnāṃ hṛdayāni nāharat || 83 ||
83 ||
preṅkholatātaralitā....................
.................................... |
.....................................
.................................... || 84 ||
paryaṅkaḥ śayyā | tasya namanonnamane || 84 ||
bhāti sma pakṣmaśikharaskhalitadvirepha-
kalmāṣitā ratigṛhodarakuṭṭimorvī |
tatkālabaddharabhasasmarakṛṣyamāṇa-
kodaṇḍadaṇḍagalitair iva ratnapuṣpaiḥ || 85 ||
85 ||
aviralakusumopakāralīnaṃ bhramarakulaṃ rativeśmani vyarājat |
smaraśarahatijarjarīkṛtaṃ satkavacam ivojjhitam āyasaṃ bhaṭībhiḥ || 86 ||
86 ||
........................................................ |
........................................................ || 87 ||
87 ||
madhyasya tānavabhṛto ghaṭate tavāti-
dīrghāṅgulītulanam astu nitambabhitteḥ |
ity abhyadhāyi raṇitair iva vallabhasya
pāṇiḥ puraṃdhriśanāmāṇikiṅkiṇībhiḥ || 88 ||
puruṣāyiteṣu nitambasya pātotpātābhyāṃ madhyasya tulanaṃ ghaṭata iti kākuprayogaḥ | naiva yujyata ityarthaḥ || 88 ||
kautūhalāviratahārirasopagūḍha-
kallolitasmaravikalparataprapañcā |
hrīmantharatvam apahāya viyātimāna-
m āseduṣī sutanur anyamayīva jajñe || 89 ||
rasenopagūḍhāḥ śliṣṭāḥ kallolitāś ca vijṛmbhitāḥ smaravikalpā yatra īdṛśo rataprapañco yasyāḥ | viyātimānaṃ prāLgalbhyam_ || 89 ||
Lśayanagatavinidrakāntalīlāciraparihāpitasaprapañcarāgam |
abhṛta subhagarūpatāṃ niśāyāḥ sapadi mukhād api paścimārdhamāsām 90
parihāpito 'tivāhitaḥ | bhukta iti yāvat_ || 90 ||
udīrayantī kim api skhalatpadaṃ tadābhiyuktā dayitena kāminī |
aśikṣitālambitapāṭavā nu kiṃ suśikṣitaṃ nu prakaṭatvam ānayat || 91 ||
91 ||
svacchaṃ babhāra viparītarataśramāmbu
nirdhautaśeṣarucirāgurupattralekham |
dolāyamānamaṇikuṇḍalakoṭikāṣa-
līlākiṇāṅkitam iva pramadākapolam || 92 ||
viparītarataṃ puruṣāyitam_ || 92 ||
tanvyāḥ pradattapuruṣāyitavibhramāyā
ghṛṣṭaṃ raṇaty uparame(ri me) katham atra kāñcī |
ity abhād iva manoharaśiñjitena
paryākulaṃ ratiṣu nūpurapārihāryam || 93 ||
nūpuram eva pārihāryaḥ kaṭakaḥ | śiñjitena śūnyatvaṃ prāyeṇa puruṣāyitena nūpūrākaraṇāt_ (?) || 93 ||
abhṛta vadanamūḍhakāntisaṃpatsurataviparyayavibhrame taruṇyāḥ |
sphuṭakavalanarāgarāhuśaṅkānipatadadhomukhacandrabimbaśobhām || 94 ||
94 ||
viparītaratābhiyogalagnāṃ striyam ālokya vilajjiteva dūram |
śramaśīkarabindudhāvyamānā vijahau pattralatā kapolabhittim || 95 ||
95 ||
anyātmanaś caraṇabhūṣaṇaśiñjitena
pratyāhṛtā caraṇayornavayāvakaśrīḥ |
rāgeṇa pīḍanabhuvā hariṇekṣaṇāyā
dhautāpi gharmasalilaiḥ śayane tadānīm || 96 ||
96 ||
smararabhasaparītakāntadantakṣatiparijātabhiyeva bimbatena |
pracuramadavipāṭalā taruṇyāḥ sapadi jahe śaśinā kapolabhittiḥ || 97 ||
97 ||
saṃpāditābhinavavibhramamaṇḍanāni
preyonakhakṣatapadāni tanus taruṇyāḥ |
Lmuktāphalārghakusumair iva niṣpatadbhi-
r ānarca gharmajalaśīkarabinduvṛndaiḥ || 98 ||
98 ||
agrāhi rāgihṛdayaṃ dayitasya yena
yac cānyavastunirapekṣatayā manojñam |
cārubhruvaḥ kim api tat surateṣu vāmya-
m akṣuṇṇam eva ramaṇīyam athāvirāsīt || 99 ||
99 ||
cikṣepa dṛṣṭir abhitaḥ sutanor apāṅga-
paryastatārakamayūkhajalacchaṭālīḥ |
pratyagrakāntadaśanakṣatagāḍhapīḍā-
nirvāpaṇārtham iva komalagaṇḍabhitteḥ || 100 ||
100 ||
nihitanakhapadaṃ kucāgrabhāge karakamalena vikampinā natabhrūḥ |
priyakaram abhinābhi kāpi kopāt kila kalakomalakūjitā nirāse || 101
Lnakhakṣatānāṃ padāni sthitāni || 101 ||
vāmabhruvaḥ śayanapaṭṭavivartanena
kāntasya cittamṛgabandhanavāgurāsīt |
vistārimūlaśithilāśritadairghyaleśa-
paryantabhāgaviṣamocchvasitātha veṇī || 102 ||
viṣamaṃ viśarāru kṛtvā ucchvasitā vikasitā | vāgurāpi tathaiva || 102 ||
paryaṅkapaṭṭamalanāt saviśeṣam āpa
dairghyaṃ yad utpaladṛśo lulitaḥ śikhaṇḍaḥ |
tasyāmunā phalam avāpi tanor nitamba-
bimbāgracumbanasukhārpitam advitīyam || 103 ||
śikhaṇḍaḥ kabarī || 103 ||
svasthānād acalad api kṣaṇena tattadvisrambhātiśayamanojñam ācaradbhiḥ |
yat tāsāṃ hṛdayam agṛhyatānurāgi preyobhis tad abhavad adbhutaṃ tadānīm || 104 ||
svasthānād acalad api gṛhyate ceti virodhaḥ | grahaṇaṃ tvāvarjanam iti ca na virodhaḥ || 104 ||
nidrāṃ vihāya śanakaiḥ paripītaśīta-
vātāyanasthacaṣakāśrayaśīdhuśeṣā |
Lmattādhikaṃ śramajalaplutadehayaṣṭi-
r acchinnanīrasaratābhiratotsavāsīt || 105 ||
acchinnam avirataṃ nīLrasaṃ rāgaśūnyaṃ tat saṃskāramātreṇa pravṛttaṃ yad rataṃ tatrāsaktā mattatvād āsīt_ || 105 ||
suvyaktam āpadamaratvam asau puraṃdhri-
bimbādharāspadasudhārasapānasaṅgāt |
gāḍhībhavannidhuvanotsavasaṃmadena
yenānimeṣanayanatvam avāpi yūnā || 106 ||
106 ||
dadhatkāntiṃ nāsāv anubhavati kiṃ khaṇḍanadaśāṃ
nipītaḥ san rāgaṃ prakaṭayati no vā kim adhikam |
kim ānandasyaiko na bhavatitarāṃ hetur atanoḥ
sudhāsūtiś candraḥ kim adharadalaṃ notpaladṛśām || 107 ||
khaṇḍanādinā dvayor apy abhedād adharapallavaḥ sudṛśāṃ candra eva | tatraikasya khaṇḍanaṃ daśanakṣatāt_, aparasya tu prāyaśo 'paripūrṇatvāt_ | ekaḥ priyeṇa pīto rāgaṃ vyasanam abhivyanakti, dvitīyas tu rāhuṇāsvādito rāgam aruṇatvāt_(tvam_) | eko 'tanoḥ kāmasya saṃbandhina ānandasya hetuḥ, anyas tasyaivātanor analpasya | sudhāsrāvitvaṃ ca dvayor api || 107 ||
tatkhaṇḍanārditapuraṃdhrividhūtahāri
hastaprakoṣṭhagalito navaratnakambuḥ |
kaṃdarpalāsakatiraskariṇīviśīrṇa-
māṇikyabandhakaṭakasya babhāra śobhām || 108 ||
tasyādharasya khaṇḍanenārditā vyathitā | lāsako nartakaḥ || 108 ||
romāñcakaṇṭakitakampikapolabhitti-
r anyonyasaṃvalitatārakalocanaśrīḥ |
rāgāvasānalulitā mithunasya dṛṣṭi-
r anyaiva nistimitakālakalāvirāsīt || 109 ||
rāgasya ratasyānte rasād dṛṣṭir apūrvaivāvirabhavat_ | nistimitāḥ sukhasaṃvedanād asaṃcetitāḥ kālasya kalā aṃśavo yasyām_ || 109 ||
nibiḍajaghanarohakāṇḍayugmā taralavivartitatārakekṣaṇaśrīḥ |
dṛḍhataraparirambhavibhramāsīt kamaladṛśāṃ suratāvasānalīlā || 110 ||
jaghanarohāv ūrū | kāṇḍaśabdaḥ praśaṃsāyām_ || 110 ||
Llāvaṇyakāntivisarāmṛtadhāvyamāna-
ramyāṅgadarśanakutūhalinā vitīrṇe |
kāntena vāsasi vadhūḥ suratāvasāna-
vailakṣyahāsadaśanāṃśupaṭaṃ tatāna || 111 ||
Lavitīrṇa ity akārapraśleṣaḥ || 111 ||
preyaḥ karākalitapīnanitambabimba-
vāsā vadhūḥ karatalasthagitorumūlā |
hāreṇa candrarucimauktikadantapaṅkti-
niryatprabhāviśadaśobham ahasyateva || 112 ||
112 ||
līlāvilāsakilakiñcitahāvahāri-
helābhirāmasukumāramadapragalbhāḥ |
rāgād aparyavasiteccham iti priyāṃs tāṃ-
ś chandānuvṛttinipuṇaṃ ramayāṃ babhūvuḥ || 113 ||
līlādayaś ceṣṭāviśeṣāḥ | tatra—‘vāgaṅgālaṃkāraiḥ śliṣṭaiḥ prītiprayojitair madhuraiḥ | iṣṭajanasyānukṛtir līlā jñeyā prayogajñaiḥ ||’, ‘sthānāsanagamanānāṃ hastabhrūnetrakarmaṇāṃ caiva | utpadyate viśeṣo yaḥ śiṣṭaḥ sa tu vilāsaḥ syāt_ ||’ iti līlāvilāsau | kilakiñcitahāvāv uktau | ‘vidagdhaśṛṅgārarasopapannāṃ vadhūjanasyābhiniveśaniṣṭhām_ | vadanti helām iha cāruceṣṭāṃ janeṣu hevāka iti prasiddhām_ ||’ iti tu helā || 113 ||
raty utsave śithilitārabhasena pūrva-
m utsāritānucitadhārṣṭyaparigrahatvāt |
lajjā tadantakṛtasaṃbhramavibhramaśrī-
r āvirbabhūva sudṛśāṃ vinayāgradūtī || 114 ||
pūrvam ārambhakāle ślathīkṛtā anu paścāc citaḥ pravṛddho dhārṣṭyaparigraho yatra tadbhāvād rabhasena ratāvegenotsāritā unmalitā lajjā ratyante kṛtasaṃbhramatvād āvirabhūt_ | atrānucitadhārṣṭyaparigrahatvād iti hetutayā yojyam_ | tadānīṃ dhārṣṭyasyāyogyatvād ityarthaḥ L|| 114 ||
Lcetoharā vidadhatī vapuṣaḥ prayatna-
śaithilyam āśu vihitasmṛtivipramoṣā |
kiṃ mattatā kim athavā sudṛśāṃ vyadhatta
nidrā vijihmitavighūrṇitalocanatvam || 115 ||
115 ||
iti mithunasahasre ratnaparyaṅkabhāji
klamaparigatanidre sā niśā paryaṇaṃsīt |
muhur upaśamavelāmārutaśvāsavātaiḥ
śaśinipatanakā*la glānim āvedayantī || 116 ||
    • 1. ‘kāle’ kha.
upaśamavelā rātreḥ pariṇatisamayaḥ || 116 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye saṃbhogavarṇano nāma saptaviṃśaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote saptaviṃśaḥ sargaḥ ||