Kāvyamālā 22, E Text Acharya

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

saptaviṃśaḥ sargaḥ|

atiratirabhasādalīkanidrārabhasavighūrṇitalocanāmbujābhiḥ |
śayanatalam aśiśriyan vadhūbhiḥ saha madamanmathamantharā yuvānaḥ || 1 ||
priyeṇa vāsasyapanīyamāne māṃ hanti kāntā śravaṇotpalena |
aśiśriyat pūrvam itīva dīpas tadgaṇḍabhittiṃ pratimāpadeśāt || 2 ||
ākṛṣyamāṇam atha puṣpaśarāsanena
saṃrabhya kāmihṛdayāni bibhitsatārāt |
līnadvirephakulajhāṃkṛticittahāri
ṭāṃkāranādamukharasthiti cāpam āsīt || 3 ||
bhindanta eva hṛdayāny api saṃdadhānāḥ
pauṣyā api draḍhimasārabhṛto'bhiyoge |
cetobhuvaḥ surapuraṃdhrikharūcikāsu
petuḥ śarāḥ kusumakārmukacakramuktāḥ || 4 ||
dayitaparihṛtāmbaraṃ varorvāḥ kanakaśilāvipulaṃ nitambabimbam |
madanakariviṣāṇaghātarandhrapratimakukundarasundaraṃ babhāse || 5 ||
cetobhuvo bhuvanadurviṣahā nitānta-
m ākṣiptaśīghragamanā iva cittavṛtteḥ |
dhairyaṃ patattramaruteva vidhūnayanto
bāṇāḥ puraṃbhihṛdayeṣu rayān nipetuḥ || 6 ||
pīnorumūlaṃ rabhasāpanītavāso vilolekṣaṇam īkṣamāṇam |
jaghāna roṣāt kila pīvareṇa kucadvayenorasi kāpi kāntam || 7 ||
ucchvāsipīnajaghane nibirīsamūrvo-
rgāḍhaṃ nitambaphalake ghanagharmavārau|
tanvyāḥ kukundarayuge śithilaṃ cakarṣa
caṇḍātakaṃ katham api priyapāṇipadmaḥ || 8 ||
hrīmantharā vidhṛtavepathunā kareṇa
karṇotpalaṃ dayitamuktanitambavāsāḥ |
cikṣepa dīpahataye parihṛtya tena
taddāhasaṃbhramavaśād iva taṃ nipete || 9||
aviratarativibhramo jajṛmbhe śramajalaśīkarabindupuṣpaśobhī |
kurabakaviṭapīva pīvarastrīstanakalaśāhatibhir vidagdhayūnām || 10 ||
āliṅgitāyā dayitena tanvyāḥ sparśasya mā bhūd vyavadhānakhedaḥ |
tadvakṣasītīva mamajja nunnā kucadvayasyopari hārayaṣṭiḥ || 11 ||
chātodarakramavibhāvyavalīvibhaṅga-
m uttambhitonnatapayodharatālapattram |
nirmṛṣṭacitrakakapolalalāṭalekha-
m udbāhu kañcukam udakṣipad añcitabhrūḥ || 12 ||
kṛcchrāt tanoḥ saghanagharmajalāṅgayaṣṭi-
gāḍhāvasaktam atha kañcukam utkṣipantyāḥ |
lāvaṇyakāntir amalādhikam unmimīla
gaurasya madhyabhuvi cāru valitrayasya || 13 ||
vapuṣi dayitasaṅgato'ṅgatoyaiḥ smarayuvarāja ivābhiṣicyamāne |
prathamataram avāpi bandhanebhyas taraladṛśām atha nīvibhir vimokṣaḥ || 14 ||
rarāja daṣṭādharadhūtahastavinirgataḥ kamburathāyatākṣyāḥ||
nirmathnataḥ kāmimanāṃsy amandaṃ vilāsamandīra iva smarasya || 15 ||
rāgārdracāṭucaturasya vimuktanīvi-
m ābaddhavepathutayā dayitasya hastam |
roḍhuṃ śaśāka na karaḥ sutanor abhīṣṭa-
siddhiṃ dhruvāṃ taralatā śithilāṃ vidhatte || 16 ||
preyaḥ karodgrathitakañcukalakṣyamāṇa-
bimbāgatāvasanakāspadaratnadīpā |
vinyastakorakitacampakapuṇḍarīka-
saṃvāditāṃ kucataṭī sutanor babhāra || 17 ||
ratotsave pīnatayāpi yuktau cakrīkṛtau kāntavigūhanena |
payodharau manmathakāṃsyatālalīlāṃ muhūrtaṃ sutanor adhattām || 18 ||
śravaṇakuvalayasya garbhapattraṃ nidhuvanakelivimardaśīrṇam āsīt |
mithunahativirugṇamuṣṭibandhaṃ phalakam ivāsamasāyakāsidhenoḥ || 19 ||
salīlanirdhūtakarāravindasītkārasaṃdhukṣitamanmathāyāḥ |
jagrāha bimbādharamūḍhagāḍharāgaṃ ramaṇyā hṛdayaṃ ca kāntaḥ || 20 ||
pratyūhitekṣaṇasukhānubhavotsukatva-
kallolitāntaritatārakam akṣi vadhvāḥ |
tāmbūlapaṅkarasarañjitakoṭibhāga-
rekhībhavadghāṭitapakṣma cucumba kāntaḥ || 21 ||
yasyocitaṃ bhavati yat tad avācyam eva
tasyānatikrama iha kriyate vidagdhaiḥ |
yenauṣṭhapallavam akhaṇḍayad āyatākṣyāḥ
preyāṃś cucumba nayanaṃ ca ratotsaveṣu || 22 ||
kusumaśarakarāvalambarūpaḥ suratapade'nupadeśaśikṣito'pi |
anavasitavikāsavibhramaśrīs taraladṛśāṃ rasabhāvasaṃkaro'bhūt || 23 ||
upoḍharāge nayanāravindaṃ vicumbati preyasi kambukaṇṭhyāḥ |
bimbādharaḥ śvāsakṛtābhighātas tanmatsareṇeva muhuś cakampe || 24 ||
sītkārakāntamalamarthavaco vidagdha-
hāvānubandhi maṇitaṃ lalitā vilāsāḥ|
ity aṅgasaṃgrahamanoharatāpi yena
puṣpāyudhaḥ katham aho sa bhaved anaṅgaḥ || 25 ||
vyaktaṃ na kāryikatayā cirakālagupti-
saṃvardhite'pi bhavati kvaca na vyapekṣā |
āvirbhavadratarasāñcitavibhramābhiḥ
strībhir yad āśu vijahe sahajāpi lajjā || 26 ||
yadadharagatam ādadhāti tṛṣṇāṃ diśati ca yaś caṣakotpalasya nidrām |
kimapi tadamṛtaṃ sa ko'pi candro vadanam ayaḥ śriyam ātatāna tanvyāḥ ||27||
niḥśvāsavātair adharasya tanvyāḥ pīto rasas tvadirahe'dhunā tvam |
kiṃ pāsyasīti kvaṇitair yuvānam uttaṃsalagno'bhyadhiteva bhṛṅgaḥ || 28 ||
āliṅgati priyatame vinimagrahāra-
muktāpadāṅkitapayodharapīṭhagāḍham |
ācchāditāvayavam ucchvasitaṃ viveda
romāñcakañcukam api vyavadhiṃ varorūḥ || 29 ||
lajjāvaśāt pidadhatī dayitavyapāsta-
cīnāṃśukaṃ kucayugaṃ karapaṅkajābhyām |
bimbāgataṃ sapadi tatra rasena kānta-
mantaḥ praveśayitum aicchad ivāñcitabhrūḥ || 30 ||
mithunarataparasparaprahārair lalitadalaṃ makarandavṛṣṭim aujjhīt |
sarasabakulapuṣpadāma śīdhus rutim iva mugdhavadhūmukhān nipītām || 31 ||
uttānitasyāvaṭujagraheṇa parisphuranmānavatīmukhendoḥ |
priyeṇa bimbādharapānasaṅgān nipīta āsīd iva koparāgaḥ || 32 ||
uddāmarāgarabhasābhimatāvarugṇa-
bandhā śanair nidhuvane patitādhiśayyam |
śobhāṃ babhāra sudṛśo makarāvacūla-
paryaṅkapaṭṭaracanā kaladhautakāñcī || 33 ||
paryāsito nidhuvane kalakaṇṭhavarti
śuśrūṣamāṇa iva kūjitam avyavastham |
tūṣṇīṃ babhūva śayane ramaṇījanasya
kāñcīguṇaḥ kvaṇitarecitaratnaghaṇṭaḥ || 34 ||
kimapi kalamudāharannatabhrūr nidhuvanakeliṣu yanniṣedhavākyam |
kamitur agamayad vidhiṃ tad asyāḥ prabhavati vastuṣu vāma eva kāmaḥ ||35||
aśikṣitaṃ prātibhatām avāpa suśīlitaṃ vismṛtarūpam āsīt |
rate'dhirohatyamarāṅganānāṃ na vāma(kiṃ nāma) kāmānuguṇaṃ na jajñe || 36||
saṃrambhabhāji dayite'dharacumbanāya |
mānātsahuṃkṛti mukhaṃ parivartayantyāḥ |
pṛṣṭhāgatopari kucasya babhau taruṇyā
veṇīlatā madhupapaṅktir ivāmbujasya || 37 ||
cumbaty upoḍharasavibhramam ānanendu-
m uttānitaṃ haṭhakacagrahaṇena kānte |
utsāryamāṇa iva niḥśvasitānilena
mānaḥ kṣaṇān niragamaddhṛdayāt puraṃdhreḥ || 38 ||
śayanam anugataṃ vilūnahāracyutanavamauktikamaṇḍalais taruṇyāḥ|
madanaśikhivilīnagaṇḍabhittipratimitacandrasudhākaṇair ivāsīt || 39 ||
sparśotsavenāhitagāḍharāgā babhāra kācid bahir eva kampam |
niḥspandatām āpa punaḥ sthitāntaḥ premāmṛtārdre hṛdi vallabhasya || 40 ||
āliṅgitā sarabhasaṃ dayitena pṛṣṭha-
vinyastasāndranakhapaṅktipadā tadānīm |
gāḍhīcakāra taduraḥsthalasaṃniveśa-
cakrībhavat kucayugā parirambham ekā || 41 ||
āghūrṇanākulitatārakalocanāyāḥ
kampākulotpulakapīnatanoḥ priyasya |
āliṅganaṃ madhumadaḥ śithilīcakāra
gāḍhaṃ punar mṛgaḍṛśo vidadhāv anaṅgaḥ || 42 ||
galitasarasakuṅkumāṅgarāgāḥ śramajalaśīkarabindavas taruṇyāḥ|
hṛdayanihitagāḍharāgaraktā iva ratavibhramanirgatā virejuḥ || 43 ||
preyonakhārdrakṣatibhir natāṅgayāḥ parisphuratkāñcanakāṣagaurī |
vyarājatodbhinnamanojñarāgabījāṅkuraugheva śarīrayaṣṭiḥ || 44 ||
līlāvatī śakalitāgurupaṅkapattra-
bhaṅgaprasādhanakarālanakhakṣatāṅkām |
gaṇḍasthalīṃ sthagitaratnavataṃsakānti
lāvaṇyasaṃbhṛtibharasphuṭitām ivohe || 45 ||
preyonakhakṣatapadāni kapolabhitti-
bhāgeṣu tāmrakuṭilāni nitambinīnām |
bhānti sma bibhrati harekṣaṇavahniheti-
saṃdhukṣyamāṇavadanendu....(madanāśuga)pakṣmalakṣmīm||46||
priyatamaparicumbanena bhīroḥ sphuṭam adharo'pi sajīvatām avāpat |
avirataratavibhramābhilāṣāt katham api saṃsphuraṇo'nyathā bhavet saḥ || 47 ||
vibhrāṇayā saralatāṃ karaṇaprapañca-
nānāvikalpakṛtino vadanena yūnaḥ |
saṃsargam āpya madhuraṃ cakaṇe rateṣu
vāmabhruvā makaraketanavaṃśanāḍyā || 48 ||
ākṛṣya cumbanavikalpapaṭīyaso'pi
bimbādharaṃ kamitur oṣṭhadalāntarālāt |
cāturyacārusadanaṃ vadanaṃ cucumba
kāpy ātmanaḥ kuśalatāṃ kila darśayantī || 49 ||
adhararucakadānadhūtahastāc cyutam avahad valayaṃ puraḥ puraṃdhreḥ |
vadanavijitakāntiduḥkhabhinnasthitihṛdayaṃ sphuradindubimbaśobhām ||50||
kaṇṭhe'bhavad vallabhabāhupāśanipīḍanaṃ jīvitalābhahetuḥ|
vikhaṇḍanaṃ cādharapallavasya kacagrahaś cotsava eva tāsām || 51 ||
kiṃ karṇakeśamṛdubāhumayena tasya
pāśatrayeṇa sudṛśām iha mīnaketoḥ |
eko'pi saṃyamayituṃ pratibaddhaśakti-
r asyābhavat kvacana rāgavato na puṃsaḥ || 52 ||
utphullavellahalahārividagdhahāva-
saṃmūrchitāñcitamanoharabhāvahṛdyāṃḥ |
cārubhruvāṃ nidhuvanāvasare prasasru-
r akṣuṇṇarāgarabhasollasitā vilāsāḥ || 53 ||
kucakalaśataṭeṣu kāminīnāṃ dayitanakhakṣatarājayo virejuḥ |
ratarabhasavilūnakaṇṭhamālācyutakuṭilāruṇakesarābhirāmāḥ || 54 ||
āviṣkṛtānargalarāgasaṃpadamandaniḥśvāsataraṅgyamāṇam |
samarpayantyādharapallavāgram agrāhi tanvyā hṛdayaṃ priyasya || 55 ||
ābaddharāgasurataśramavāribindu-
nirdhautaśeṣarucir āgurupattralekhām |
subhrūr vilagnamadanāstrakṛśānudāha-
kālīkṛtām iva babhāra kapolapālīm || 56 ||
aikṣanta gharmasalilaplavalaṅghyamāna-
kālāguruprakarapattralatā yuvānaḥ|
svacchāḥ kapolasarasīravatīrṇapuṣpa-
kodaṇḍaketumakarā iva kāminīnām || 57 ||
śriyam adadhata pīvaraiḥ stanāgraiḥ sarasanakhakṣatarājibhis taruṇyaḥ |
alivighaṭitapattrasaṃdhibandhair dhṛtamukulair nalinair ivāmbujinyaḥ || 58||
jihmāruṇāḥ pakṣmalalocanānāṃ babhur nakhāgrakṣatayaḥ staneṣu | ||
prasūnabāṇāsanaratnavīṇātantrīkalāvibhramam ākṣipantyaḥ || 59|| ||
bhāti sma nirdayaratiśramavāribindu-
vṛndāvakīrṇaparipāṇḍuragaṇḍabhāgam |
lāvaṇyasindhusalilotthitalakṣyamāṇa-
vistāribudbudam ivānanam aṅganāyāḥ || 60 ||
vāmabhruvo nidhuvanaklamagharmavāri-
bindutkaravyatikarocchalitā vireje |
gambhīranābhisarasī smaraketuyaṣṭi-
koṭipratiṣṭhajhaṣamandirasundaraśrīḥ || 61 ||
analam iva visoḍhum aṅganāyās tanupadavicyutiduḥkham aṅgarāgaḥ |
akṛta kucataṭe ratiśramāmbhaḥplavagalito nakharājiṣu praveśam || 62||
nirbhidya dehaṃ smaramārgaṇeṣu manaḥ praviṣṭeṣu ratābhiyoge|
tadrandhramārgair iva kāminīnāṃ stanā virejuḥ karajakṣataughaiḥ || 63 ||
abhyucchvasatpulakapūrabharātibhāra-
gurvīṃ visoḍhum asaheva tanuṃ mumoca |
āvirbhavad ratirasāśithilaprayatnaṃ
līlālasā dayitavakṣasi saṃhatorūḥ || 64 ||
spaṣṭottaraṃ rasamanojñaviśeṣavṛtti
śikṣāprapañcarahitaṃ kimapi svavedyam |
cārubhruvaḥ pratibabhau surate tad āśu
puṣpāyudhasya hṛdayaṃ yad akhaṇḍam āsīt || 65 ||
śravaṇaśikharavicyutaṃ taruṇyāḥ śaśidhavalaṃ navaketakīpalāśam |
abhṛta makaraketuketudaṇḍaskhalitavimugdhajhaṣāvacūlalīlām || 66 ||
vilūnahārojjvalaśekharaśrīr upoḍharāgaśramavāribinduḥ |
ratāvamardaḥ surasundarīṇām ākṣiptakopānukṛtir jajṛmbhe || 67 ||
lāvaṇyakāntim amalāṃ mṛganābhipaṅka-
pattrāvalī vilikhitācchakapolabhittau |
śmāmīkaroti kimitīva dadhāva gharma-
vāricchaṭā dayitabhāvanajā taruṇyāḥ || 68||
gambhīranābhisarasī sudṛśo'ṅgarāga-
piṅgair apūryata ratiśramavārileśaiḥ|
ālakṣyacūcukaṣaḍaṅghrikucāravinda-
viṣyandisāndramakarandarasāyamānaiḥ || 69 ||
dayitanakhavilekhanaṃ vadhūnāṃ viśadamayūrapadaṃ śaśaplutāṅkam |
amṛta madanakānanasya lakṣmīṃ stanaśi......................|| 70 ||
kacagrahottānitavaktrapaṅkaje cucumbi[ṣau] preyasi............ .
nanarta toṣā[diva]......vibhramasphuṭībhavatspandanasundaro'dharaḥ || 71||
dhautāṅgarāga ......śramavārileśāḥ
pauṣpe nipetuṣi hṛdi smaramārgaṇaughe |
tadrandhramārgavigalanmakarandabindu-
vṛndaśriyo mṛgadṛśāṃ surate nirīyuḥ || 72 ||
yair adhyagāmi nitarāṃ prathame samāpti-
r ārabdha eva navakomalarāgaveśe |
te vibhramāḥ sapadi paprathire rate'tra
saṃdhukṣitasmararasāḥ sudṛśo dvitīye || 73 ||
samadamadanasādhvasatrapās tāḥ kimapi rasāntaramantarāviśantyaḥ |
ciram apahṛtacetaso'pi citraṃ dayitatamānupacerur añcitākṣyaḥ || 74 ||
sukhānubandhād vinimīlite muhuḥ priyānanālokanakātare muhuḥ|
avāpatur mantharatāṃ vilocane nimīlanonmīlanavibhramais tanoḥ || 75 ||
bibhrāṇayā śrutimanoramatām abhīkṣṇaṃ
preyānasecanakadarśanayā tadānīm |
ākṣiptarāgihṛdayo hariṇīdṛśātha
ratyutsave madanamañcukathā girāsīt (?) || 76 ||
āpāta eva yad abhūt sukham ātmavarti
tenāturatvam itaratra vivardhamānam |
saṃdhukṣitānyasurataṃ kamitur babhūva
citraprapañcacaturatvam aho smarasya || 77 ||
bhavatu ca parivṛttya nāma tanvyāḥ sthitam adhiśayyam alokamānakhedāt |
hṛdayam abhimate'nurāgavṛtter abhimukham eva punar babhūva tasyāḥ || 78 ||
priyeṇa hantuṃ dayitāṃ galanmadhucchaṭākaṇaṃ kesaradāma pātitam |
napuṃsakatve'pi sagharmaśīkaraṃ tadaṅgasaṃsparśasukhād ivābhavat || 79 ||
tatkālasaṃbhṛtarasātiśayāni dūra-
m avyāhataprasaratāṃ sudṛśāṃ dadhadbhiḥ |
candraḥ karair abhimukhatvam upānināya
puṣpāyudhas tu hṛdayānyabhinat pṛṣatkaiḥ || 80 ||
tasyātivismayavidhāyi viceṣṭitaṃ ta-
d utthāya cañcalatarān manaso'py anaṅgaḥ |
sthairyaṃ dadhat suniśitair iṣubhir bhinatti
pauṣpair api sma hṛdayāni yadāśu yūnām || 81 ||
adharabhuvi nitambinījanasya priyatamacumbanadaṃśabindumālāḥ |
dadhur abhinavatopalakṣyatāmracchavisubhagāḥ smararāgabījaśobhām || 82 ||
upeyuṣīṇām upadeśaśūnyatāṃ rate'dhirohaty adhikaṃ natabhruvām |
asūta tāsāṃ pratibhaiva taṃ guṇaṃ na yena yūnāṃ hṛdayāni nāharat ||83||
preṅkholatātaralitā............
..................
..................
................ || 84 ||
bhāti sma pakṣmaśikharaskhalitadvirepha-
kalmāṣitā ratigṛhodarakuṭṭimorvī |
tatkālabaddharabhasasmarakṛṣyamāṇa-
kodaṇḍadaṇḍagalitair iva ratnapuṣpaiḥ || 85 ||
aviralakusumopakāralīnaṃ bhramarakulaṃ rativeśmani vyarājat |
smaraśarahatijarjarīkṛtaṃ satkavacam ivojjhitamāyasaṃ bhaṭībhiḥ || 86 ||
........................................................|
..................................................... || 87 ||
madhyasya tānavabhṛto ghaṭate tavāti-
dīrghāṅgulītulanam astu nitambabhitteḥ |
ity abhyadhāyi raṇitair iva vallabhasya
pāṇiḥ puraṃdhriśanāmāṇikiṅkiṇībhiḥ || 88 ||
kautūhalāviratahārirasopagūḍha-
kallolitasmaravikalparataprapañcā |
hrīmantharatvam apahāya viyātimāna-
m āseduṣī sutanur anyamayīva jajñe || 89 ||
śayanagatavinidrakāntalīlāciraparihāpitasaprapañcarāgam |
abhṛta subhagarūpatāṃ niśāyāḥ sapadi mukhād api paścimārdhamāsām 90
udīrayantī kimapi skhalatpadaṃ tadābhiyuktā dayitena kāminī |
aśikṣitālambitapāṭavā nu kiṃ suśikṣitaṃ nu prakaṭatvam ānayat ||91||
svacchaṃ babhāra viparītarataśramāmbu
nirdhautaśeṣarucir āgurupattralekham |
dolāyamānamaṇikuṇḍalakoṭikāṣa-
līlākiṇāṅkitam iva pramadākapolam || 92 ||
tanvyāḥ pravṛttapuruṣāyitavibhramāyā |
ghṛṣṭaṃ raṇaty uparame(ri me) katham atra kāñcī |
ity abhād iva manoharaśiñjitena
paryākulaṃ ratiṣu nūpurapārihāryam || 93 ||
abhṛta vadanamūḍhakāntisaṃpatsurataviparyayavibhrame taruṇyāḥ |
sphuṭakavalanarāgarāhuśaṅkānipatadadhomukhacandrabimbaśobhām || 94 ||
viparītaratābhiyogalagnāṃ striyam ālokya vilajjiteva dūram |
śramaśīkarabindudhāvyamānā vijahau pattralatā kapolabhittim || 95 ||
anyātmanaścaraṇabhūṣaṇaśiñjitena
pratyāhṛtā caraṇayor navayāvakaśrīḥ |
rāgeṇa pīḍanabhuvā hariṇekṣaṇāyā
dhautāpi gharmasalilaiḥ śayane tadānīm || 96 ||
smararabhasaparītakāntadantakṣatiparijātabhiyeva bimbatena ||
pracuramadavipāṭalā taruṇyāḥ sapadi jahe śaśinā kapolabhittiḥ ||97||
saṃpāditābhinavavibhramamaṇḍanāni
preyonakhakṣatapadāni tanus taruṇyāḥ |
muktāphalārghakusumair iva niṣpatadbhi-
r ānarca gharmajalaśīkarabinduvṛndaiḥ || 98 ||
agrāhi rāgihṛdayaṃ dayitasya yena
yac cānyavastunirapekṣatayā manojñam |
cārubhruvaḥ kimapi tat surateṣu vāmya-
m akṣuṇṇam eva ramaṇīyam athāvirāsīt || 99 ||
cikṣepa dṛṣṭir abhitaḥ sutanor apāṅga-
paryastatārakamayūkhajalacchaṭālīḥ|
pratyagrakāntadaśanakṣatagāḍhapīḍā-
nirvāpaṇārtham iva komalagaṇḍabhitteḥ|| 10 ||
nihitanakhapadaṃ kucāgrabhāge karakamalena vikampinā natabhrūḥ |
priyakaramabhinābhi kāpi kopāt kila kalakomalakūjitā nirāse ||101
vāmabhruvaḥ śayanapaṭṭavivartanena
kāntasya cittamṛgabandhanavāgur āsīt |
vistārimūlaśithilāśritadairghyaleśa-
paryantabhāgaviṣamocchvasitātha veṇī || 102 ||
paryaṅkapaṭṭamalanāt saviśeṣam āpa
dairghyaṃ yad utpaladṛśo lulitaḥ śikhaṇḍaḥ |
tasyāmunā phalam avāpi tanor nitamba-
bimbāgracumbanasukhārpitam advitīyam || 103 ||
svasthānād acalad api kṣaṇena tattadvisrambhātiśayamanojñam ācaradbhiḥ |
yat tāsāṃ hṛdayam agṛhyatānurāgi preyobhis tad abhavad adbhutaṃ tadānīm || 104 ||
nidrāṃ vihāya śanakaiḥ paripītaśīta-
vātāyanasthacaṣakāśrayaśīdhuśeṣā |
mattādhikaṃ śramajalaplutadehayaṣṭi-
racchinnanīrasaratābhiratotsavāsīt || 105 ||
suvyaktam āpad amaratvam asau puraṃdhri-
bimbādharāspadasudhārasapānasaṅgāt |
gāḍhībhavannidhuvanotsavasaṃmadena
yenānimeṣanayanatvam avāpi yūnā || 106 ||
dadhat kāntiṃ nāsāv anubhavati kiṃ khaṇḍanadaśāṃ
nipītaḥ san rāgaṃ prakaṭayati no vā kim adhikam |
kim ānandasyaiko na bhavatitarāṃ hetur atanoḥ
sudhāsūtiś candraḥ kim adharadalaṃ notpaladṛśām || 107 ||
tatkhaṇḍanārditapuraṃdhrividhūtahāri
hastaprakoṣṭhagalito navaratnakambuḥ |
kaṃdarpalāsakatiraskariṇīviśīrṇa-
māṇikyabandhakaṭakasya babhāra śobhām || 108 ||
romāñcakaṇṭakitakampikapolabhitti-
r anyonyasaṃvalitatārakalocanaśrīḥ |
rāgāvasānalulitā mithunasya dṛṣṭi-
r anyaiva nistimitakālakalāvirāsīt || 109 ||
nibiḍajaghanarohakāṇḍayugmā taralavivartitatārakekṣaṇaśrīḥ |
dṛḍhataraparirambhavibhramāsīt kamaladṛśāṃ suratāvasānalīlā || 110||
lāvaṇyakāntivisarāmṛtadhāvyamāna-
ramyāṅgadarśanakutūhalinā vitīrṇe |
kāntena vāsasi vadhūḥ suratāvasāna-
vailakṣyahāsadaśanāṃśupaṭaṃ tatāna || 111 ||
preyaḥ karākalitapīnanitambabimba-
vāsā vadhūḥ karatalasthagitorumūlā |
hāreṇa candrarucimauktikadantapaṅkti-
niryatprabhāviśadaśobhamahasyateva || 112 ||
līlāvilāsakilakiñcitahāvahāri-
helābhirāmasukumāramadapragalbhāḥ |
rāgād aparyavasiteccham iti priyāṃs tāṃ-
ś chandānuvṛttinipuṇaṃ ramayāṃ babhūvuḥ || 113 ||
ratyutsave śithilitārabhasena pūrva-
m utsāritānucitadhārṣṭyaparigrahatvāt |
lajjā tadantakṛtasaṃbhramavibhramaśrī-
r āvirbabhūva sudṛśāṃ vinayāgradūtī || 114 ||
cetoharā vidadhatī vapuṣaḥ prayatna-
śaithilyam āśu vihitasmṛtivipramoṣā |
kiṃ mattatā kim athavā sudṛśāṃ vyadhatta
nidrā vijihmitavighūrṇitalocanatvam || 115 ||
iti mithunasahasre ratnaparyaṅkabhāji
klamaparigatanidre sā niśā paryaṇaṃsīt |
muhur upaśamavelāmārutaśvāsavātaiḥ
śaśinipatanakālaglānim āvedayantī || 116 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye saṃbhogavarṇano nāma saptaviṃśaḥ sargaḥ|