Kāvyamālā 22, E Text Acharya

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

sa­pta­viṃ­śaḥ sa­rgaḥ|

ati­ra­ti­ra­bha­sā­da­lī­ka­ni­drā­ra­bha­sa­vi­ghū­rṇi­ta­lo­ca­nā­mbu­jā­bhiḥ |
śa­ya­na­ta­lam aśi­śri­yan va­dhū­bhiḥ saha ma­da­ma­nma­tha­ma­ntha­rā yu­vā­naḥ || 1 ||
pri­ye­ṇa vā­sa­sya­pa­nī­ya­mā­ne māṃ ha­nti kā­ntā śra­va­ṇo­tpa­le­na |
aśi­śri­yat pū­rvam itī­va dī­pas ta­dga­ṇḍa­bhi­ttiṃ pra­ti­mā­pa­de­śāt || 2 ||
ākṛ­ṣya­mā­ṇam atha pu­ṣpa­śa­rā­sa­ne­na
saṃ­ra­bhya kā­mi­hṛ­da­yā­ni bi­bhi­tsa­tā­rāt |
lī­na­dvi­re­pha­ku­la­jhāṃ­kṛ­ti­ci­tta­hā­ri
ṭāṃ­kā­ra­nā­da­mu­kha­ra­sthi­ti cā­pam āsīt || 3 ||
bhi­nda­nta eva hṛ­da­yā­ny api saṃ­da­dhā­nāḥ
pau­ṣyā api dra­ḍhi­ma­sā­ra­bhṛ­to'bhi­yo­ge |
ce­to­bhu­vaḥ su­ra­pu­raṃ­dhri­kha­rū­ci­kā­su
pe­tuḥ śa­rāḥ ku­su­ma­kā­rmu­ka­ca­kra­mu­ktāḥ || 4 ||
da­yi­ta­pa­ri­hṛ­tā­mba­raṃ va­ro­rvāḥ ka­na­ka­śi­lā­vi­pu­laṃ ni­ta­mba­bi­mbam |
ma­da­na­ka­ri­vi­ṣā­ṇa­ghā­ta­ra­ndhra­pra­ti­ma­ku­ku­nda­ra­su­nda­raṃ ba­bhā­se || 5 ||
ce­to­bhu­vo bhu­va­na­du­rvi­ṣa­hā ni­tā­nta-
m ākṣi­pta­śī­ghra­ga­ma­nā iva ci­tta­vṛ­tteḥ |
dhai­ryaṃ pa­ta­ttra­ma­ru­te­va vi­dhū­na­ya­nto
bā­ṇāḥ pu­raṃ­bhi­hṛ­da­ye­ṣu ra­yān ni­pe­tuḥ || 6 ||
pī­no­ru­mū­laṃ ra­bha­sā­pa­nī­ta­vā­so vi­lo­le­kṣa­ṇam īkṣa­mā­ṇam |
ja­ghā­na ro­ṣāt kila pī­va­re­ṇa ku­ca­dva­ye­no­ra­si kāpi kā­ntam || 7 ||
ucchvā­si­pī­na­ja­gha­ne ni­bi­rī­sa­mū­rvo-
rgā­ḍhaṃ ni­ta­mba­pha­la­ke gha­na­gha­rma­vā­rau|
ta­nvyāḥ ku­ku­nda­ra­yu­ge śi­thi­laṃ ca­ka­rṣa
ca­ṇḍā­ta­kaṃ ka­tham api pri­ya­pā­ṇi­pa­dmaḥ || 8 ||
hrī­ma­ntha­rā vi­dhṛ­ta­ve­pa­thu­nā ka­re­ṇa
ka­rṇo­tpa­laṃ da­yi­ta­mu­kta­ni­ta­mba­vā­sāḥ |
ci­kṣe­pa dī­pa­ha­ta­ye pa­ri­hṛ­tya tena
ta­ddā­ha­saṃ­bhra­ma­va­śād iva taṃ ni­pe­te || 9||
avi­ra­ta­ra­ti­vi­bhra­mo ja­jṛ­mbhe śra­ma­ja­la­śī­ka­ra­bi­ndu­pu­ṣpa­śo­bhī |
ku­ra­ba­ka­vi­ṭa­pī­va pī­va­ra­strī­sta­na­ka­la­śā­ha­ti­bhir vi­da­gdha­yū­nām || 10 ||
āli­ṅgi­tā­yā da­yi­te­na ta­nvyāḥ spa­rśa­sya mā bhūd vya­va­dhā­na­khe­daḥ |
ta­dva­kṣa­sī­tī­va ma­ma­jja nu­nnā ku­ca­dva­ya­syo­pa­ri hā­ra­ya­ṣṭiḥ || 11 ||
chā­to­da­ra­kra­ma­vi­bhā­vya­va­lī­vi­bha­ṅga-
m utta­mbhi­to­nna­ta­pa­yo­dha­ra­tā­la­pa­ttram |
ni­rmṛ­ṣṭa­ci­tra­ka­ka­po­la­la­lā­ṭa­le­kha-
m udbā­hu ka­ñcu­kam uda­kṣi­pad añci­ta­bhrūḥ || 12 ||
kṛ­cchrāt ta­noḥ sa­gha­na­gha­rma­ja­lā­ṅga­ya­ṣṭi-
gā­ḍhā­va­sa­ktam atha ka­ñcu­kam utkṣi­pa­ntyāḥ |
lā­va­ṇya­kā­ntir ama­lā­dhi­kam unmi­mī­la
gau­ra­sya ma­dhya­bhu­vi cāru va­li­tra­ya­sya || 13 ||
va­pu­ṣi da­yi­ta­sa­ṅga­to'ṅga­to­yaiḥ sma­ra­yu­va­rā­ja ivā­bhi­ṣi­cya­mā­ne |
pra­tha­ma­ta­ram avā­pi ba­ndha­ne­bhyas ta­ra­la­dṛ­śām atha nī­vi­bhir vi­mo­kṣaḥ || 14 ||
ra­rā­ja da­ṣṭā­dha­ra­dhū­ta­ha­sta­vi­ni­rga­taḥ ka­mbu­ra­thā­ya­tā­kṣyāḥ||
ni­rma­thna­taḥ kā­mi­ma­nāṃ­sy ama­ndaṃ vi­lā­sa­ma­ndī­ra iva sma­ra­sya || 15 ||
rā­gā­rdra­cā­ṭu­ca­tu­ra­sya vi­mu­kta­nī­vi-
m āba­ddha­ve­pa­thu­ta­yā da­yi­ta­sya ha­stam |
ro­ḍhuṃ śa­śā­ka na ka­raḥ su­ta­nor abhī­ṣṭa-
si­ddhiṃ dhru­vāṃ ta­ra­la­tā śi­thi­lāṃ vi­dha­tte || 16 ||
pre­yaḥ ka­ro­dgra­thi­ta­ka­ñcu­ka­la­kṣya­mā­ṇa-
bi­mbā­ga­tā­va­sa­na­kā­spa­da­ra­tna­dī­pā |
vi­nya­sta­ko­ra­ki­ta­ca­mpa­ka­pu­ṇḍa­rī­ka-
saṃ­vā­di­tāṃ ku­ca­ta­ṭī su­ta­nor ba­bhā­ra || 17 ||
ra­to­tsa­ve pī­na­ta­yā­pi yu­ktau ca­krī­kṛ­tau kā­nta­vi­gū­ha­ne­na |
pa­yo­dha­rau ma­nma­tha­kāṃ­sya­tā­la­lī­lāṃ mu­hū­rtaṃ su­ta­nor adha­ttām || 18 ||
śra­va­ṇa­ku­va­la­ya­sya ga­rbha­pa­ttraṃ ni­dhu­va­na­ke­li­vi­ma­rda­śī­rṇam āsīt |
mi­thu­na­ha­ti­vi­ru­gṇa­mu­ṣṭi­ba­ndhaṃ pha­la­kam ivā­sa­ma­sā­ya­kā­si­dhe­noḥ || 19 ||
sa­lī­la­ni­rdhū­ta­ka­rā­ra­vi­nda­sī­tkā­ra­saṃ­dhu­kṣi­ta­ma­nma­thā­yāḥ |
ja­grā­ha bi­mbā­dha­ra­mū­ḍha­gā­ḍha­rā­gaṃ ra­ma­ṇyā hṛ­da­yaṃ ca kā­ntaḥ || 20 ||
pra­tyū­hi­te­kṣa­ṇa­su­khā­nu­bha­vo­tsu­ka­tva-
ka­llo­li­tā­nta­ri­ta­tā­ra­kam akṣi va­dhvāḥ |
tā­mbū­la­pa­ṅka­ra­sa­ra­ñji­ta­ko­ṭi­bhā­ga-
re­khī­bha­va­dghā­ṭi­ta­pa­kṣma cu­cu­mba kā­ntaḥ || 21 ||
ya­syo­ci­taṃ bha­va­ti yat tad avā­cyam eva
ta­syā­na­ti­kra­ma iha kri­ya­te vi­da­gdhaiḥ |
ye­nau­ṣṭha­pa­lla­vam akha­ṇḍa­yad āya­tā­kṣyāḥ
pre­yāṃś cu­cu­mba na­ya­naṃ ca ra­to­tsa­ve­ṣu || 22 ||
ku­su­ma­śa­ra­ka­rā­va­la­mba­rū­paḥ su­ra­ta­pa­de'nu­pa­de­śa­śi­kṣi­to'pi |
ana­va­si­ta­vi­kā­sa­vi­bhra­ma­śrīs ta­ra­la­dṛ­śāṃ ra­sa­bhā­va­saṃ­ka­ro'bhūt || 23 ||
upo­ḍha­rā­ge na­ya­nā­ra­vi­ndaṃ vi­cu­mba­ti pre­ya­si ka­mbu­ka­ṇṭhyāḥ |
bi­mbā­dha­raḥ śvā­sa­kṛ­tā­bhi­ghā­tas ta­nma­tsa­re­ṇe­va mu­huś ca­ka­mpe || 24 ||
sī­tkā­ra­kā­nta­ma­la­ma­rtha­va­co vi­da­gdha-
hā­vā­nu­ba­ndhi ma­ṇi­taṃ la­li­tā vi­lā­sāḥ|
ity aṅga­saṃ­gra­ha­ma­no­ha­ra­tā­pi yena
pu­ṣpā­yu­dhaḥ ka­tham aho sa bha­ved ana­ṅgaḥ || 25 ||
vya­ktaṃ na kā­ryi­ka­ta­yā ci­ra­kā­la­gu­pti-
saṃ­va­rdhi­te'pi bha­va­ti kva­ca na vya­pe­kṣā |
āvi­rbha­va­dra­ta­ra­sā­ñci­ta­vi­bhra­mā­bhiḥ
strī­bhir yad āśu vi­ja­he sa­ha­jā­pi la­jjā || 26 ||
ya­da­dha­ra­ga­tam āda­dhā­ti tṛ­ṣṇāṃ di­śa­ti ca yaś ca­ṣa­ko­tpa­la­sya ni­drām |
ki­ma­pi ta­da­mṛ­taṃ sa ko'pi ca­ndro va­da­nam ayaḥ śri­yam āta­tā­na ta­nvyāḥ ||27||
niḥ­śvā­sa­vā­tair adha­ra­sya ta­nvyāḥ pīto ra­sas tva­di­ra­he'dhu­nā tvam |
kiṃ pā­sya­sī­ti kva­ṇi­tair yu­vā­nam uttaṃ­sa­la­gno'bhya­dhi­te­va bhṛ­ṅgaḥ || 28 ||
āli­ṅga­ti pri­ya­ta­me vi­ni­ma­gra­hā­ra-
mu­ktā­pa­dā­ṅki­ta­pa­yo­dha­ra­pī­ṭha­gā­ḍham |
ācchā­di­tā­va­ya­vam ucchva­si­taṃ vi­ve­da
ro­mā­ñca­ka­ñcu­kam api vya­va­dhiṃ va­ro­rūḥ || 29 ||
la­jjā­va­śāt pi­da­dha­tī da­yi­ta­vya­pā­sta-
cī­nāṃ­śu­kaṃ ku­ca­yu­gaṃ ka­ra­pa­ṅka­jā­bhyām |
bi­mbā­ga­taṃ sa­pa­di ta­tra ra­se­na kā­nta-
ma­ntaḥ pra­ve­śa­yi­tum ai­cchad ivā­ñci­ta­bhrūḥ || 30 ||
mi­thu­na­ra­ta­pa­ra­spa­ra­pra­hā­rair la­li­ta­da­laṃ ma­ka­ra­nda­vṛ­ṣṭim au­jjhīt |
sa­ra­sa­ba­ku­la­pu­ṣpa­dā­ma śī­dhus ru­tim iva mu­gdha­va­dhū­mu­khān ni­pī­tām || 31 ||
uttā­ni­ta­syā­va­ṭu­ja­gra­he­ṇa pa­ri­sphu­ra­nmā­na­va­tī­mu­khe­ndoḥ |
pri­ye­ṇa bi­mbā­dha­ra­pā­na­sa­ṅgān ni­pī­ta āsīd iva ko­pa­rā­gaḥ || 32 ||
uddā­ma­rā­ga­ra­bha­sā­bhi­ma­tā­va­ru­gṇa-
ba­ndhā śa­nair ni­dhu­va­ne pa­ti­tā­dhi­śa­yyam |
śo­bhāṃ ba­bhā­ra su­dṛ­śo ma­ka­rā­va­cū­la-
pa­rya­ṅka­pa­ṭṭa­ra­ca­nā ka­la­dhau­ta­kā­ñcī || 33 ||
pa­ryā­si­to ni­dhu­va­ne ka­la­ka­ṇṭha­va­rti
śu­śrū­ṣa­mā­ṇa iva kū­ji­tam avya­va­stham |
tū­ṣṇīṃ ba­bhū­va śa­ya­ne ra­ma­ṇī­ja­na­sya
kā­ñcī­gu­ṇaḥ kva­ṇi­ta­re­ci­ta­ra­tna­gha­ṇṭaḥ || 34 ||
ki­ma­pi ka­la­mu­dā­ha­ra­nna­ta­bhrūr ni­dhu­va­na­ke­li­ṣu ya­nni­ṣe­dha­vā­kyam |
ka­mi­tur aga­ma­yad vi­dhiṃ tad asyāḥ pra­bha­va­ti va­stu­ṣu vāma eva kā­maḥ ||35||
aśi­kṣi­taṃ prā­ti­bha­tām avā­pa su­śī­li­taṃ vi­smṛ­ta­rū­pam āsīt |
rate'dhi­ro­ha­tya­ma­rā­ṅga­nā­nāṃ na vāma(kiṃ nāma) kā­mā­nu­gu­ṇaṃ na ja­jñe || 36||
saṃ­ra­mbha­bhā­ji da­yi­te'dha­ra­cu­mba­nā­ya |
mā­nā­tsa­huṃ­kṛ­ti mu­khaṃ pa­ri­va­rta­ya­ntyāḥ |
pṛ­ṣṭhā­ga­to­pa­ri ku­ca­sya ba­bhau ta­ru­ṇyā
ve­ṇī­la­tā ma­dhu­pa­pa­ṅktir ivā­mbu­ja­sya || 37 ||
cu­mba­ty upo­ḍha­ra­sa­vi­bhra­mam āna­ne­ndu-
m uttā­ni­taṃ ha­ṭha­ka­ca­gra­ha­ṇe­na kā­nte |
utsā­rya­mā­ṇa iva niḥ­śva­si­tā­ni­le­na
mā­naḥ kṣa­ṇān ni­ra­ga­ma­ddhṛ­da­yāt pu­raṃ­dhreḥ || 38 ||
śa­ya­nam anu­ga­taṃ vi­lū­na­hā­ra­cyu­ta­na­va­mau­kti­ka­ma­ṇḍa­lais ta­ru­ṇyāḥ|
ma­da­na­śi­khi­vi­lī­na­ga­ṇḍa­bhi­tti­pra­ti­mi­ta­ca­ndra­su­dhā­ka­ṇair ivā­sīt || 39 ||
spa­rśo­tsa­ve­nā­hi­ta­gā­ḍha­rā­gā ba­bhā­ra kā­cid ba­hir eva ka­mpam |
niḥ­spa­nda­tām āpa pu­naḥ sthi­tā­ntaḥ pre­mā­mṛ­tā­rdre hṛdi va­lla­bha­sya || 40 ||
āli­ṅgi­tā sa­ra­bha­saṃ da­yi­te­na pṛ­ṣṭha-
vi­nya­sta­sā­ndra­na­kha­pa­ṅkti­pa­dā ta­dā­nīm |
gā­ḍhī­ca­kā­ra ta­du­raḥ­stha­la­saṃ­ni­ve­śa-
ca­krī­bha­vat ku­ca­yu­gā pa­ri­ra­mbham ekā || 41 ||
āghū­rṇa­nā­ku­li­ta­tā­ra­ka­lo­ca­nā­yāḥ
ka­mpā­ku­lo­tpu­la­ka­pī­na­ta­noḥ pri­ya­sya |
āli­ṅga­naṃ ma­dhu­ma­daḥ śi­thi­lī­ca­kā­ra
gā­ḍhaṃ pu­nar mṛ­ga­ḍṛ­śo vi­da­dhāv ana­ṅgaḥ || 42 ||
ga­li­ta­sa­ra­sa­ku­ṅku­mā­ṅga­rā­gāḥ śra­ma­ja­la­śī­ka­ra­bi­nda­vas ta­ru­ṇyāḥ|
hṛ­da­ya­ni­hi­ta­gā­ḍha­rā­ga­ra­ktā iva ra­ta­vi­bhra­ma­ni­rga­tā vi­re­juḥ || 43 ||
pre­yo­na­khā­rdra­kṣa­ti­bhir na­tā­ṅga­yāḥ pa­ri­sphu­ra­tkā­ñca­na­kā­ṣa­gau­rī |
vya­rā­ja­to­dbhi­nna­ma­no­jña­rā­ga­bī­jā­ṅku­rau­ghe­va śa­rī­ra­ya­ṣṭiḥ || 44 ||
lī­lā­va­tī śa­ka­li­tā­gu­ru­pa­ṅka­pa­ttra-
bha­ṅga­pra­sā­dha­na­ka­rā­la­na­kha­kṣa­tā­ṅkām |
ga­ṇḍa­stha­līṃ stha­gi­ta­ra­tna­va­taṃ­sa­kā­nti
lā­va­ṇya­saṃ­bhṛ­ti­bha­ra­sphu­ṭi­tām ivo­he || 45 ||
pre­yo­na­kha­kṣa­ta­pa­dā­ni ka­po­la­bhi­tti-
bhā­ge­ṣu tā­mra­ku­ṭi­lā­ni ni­ta­mbi­nī­nām |
bhā­nti sma bi­bhra­ti ha­re­kṣa­ṇa­va­hni­he­ti-
saṃ­dhu­kṣya­mā­ṇa­va­da­ne­ndu....(ma­da­nā­śu­ga)pa­kṣma­la­kṣmīm||46||
pri­ya­ta­ma­pa­ri­cu­mba­ne­na bhī­roḥ sphu­ṭam adha­ro'pi sa­jī­va­tām avā­pat |
avi­ra­ta­ra­ta­vi­bhra­mā­bhi­lā­ṣāt ka­tham api saṃ­sphu­ra­ṇo'nya­thā bha­vet saḥ || 47 ||
vi­bhrā­ṇa­yā sa­ra­la­tāṃ ka­ra­ṇa­pra­pa­ñca-
nā­nā­vi­ka­lpa­kṛ­ti­no va­da­ne­na yū­naḥ |
saṃ­sa­rgam āpya ma­dhu­raṃ ca­ka­ṇe ra­te­ṣu
vā­ma­bhru­vā ma­ka­ra­ke­ta­na­vaṃ­śa­nā­ḍyā || 48 ||
ākṛ­ṣya cu­mba­na­vi­ka­lpa­pa­ṭī­ya­so'pi
bi­mbā­dha­raṃ ka­mi­tur oṣṭha­da­lā­nta­rā­lāt |
cā­tu­rya­cā­ru­sa­da­naṃ va­da­naṃ cu­cu­mba
kāpy ātma­naḥ ku­śa­la­tāṃ kila da­rśa­ya­ntī || 49 ||
adha­ra­ru­ca­ka­dā­na­dhū­ta­ha­stāc cyu­tam ava­had va­la­yaṃ pu­raḥ pu­raṃ­dhreḥ |
va­da­na­vi­ji­ta­kā­nti­duḥ­kha­bhi­nna­sthi­ti­hṛ­da­yaṃ sphu­ra­di­ndu­bi­mba­śo­bhām ||50||
ka­ṇṭhe'bha­vad va­lla­bha­bā­hu­pā­śa­ni­pī­ḍa­naṃ jī­vi­ta­lā­bha­he­tuḥ|
vi­kha­ṇḍa­naṃ cā­dha­ra­pa­lla­va­sya ka­ca­gra­haś co­tsa­va eva tā­sām || 51 ||
kiṃ ka­rṇa­ke­śa­mṛ­du­bā­hu­ma­ye­na ta­sya
pā­śa­tra­ye­ṇa su­dṛ­śām iha mī­na­ke­toḥ |
eko'pi saṃ­ya­ma­yi­tuṃ pra­ti­ba­ddha­śa­kti-
r asyā­bha­vat kva­ca­na rā­ga­va­to na puṃ­saḥ || 52 ||
utphu­lla­ve­lla­ha­la­hā­ri­vi­da­gdha­hā­va-
saṃ­mū­rchi­tā­ñci­ta­ma­no­ha­ra­bhā­va­hṛ­dyāṃḥ |
cā­ru­bhru­vāṃ ni­dhu­va­nā­va­sa­re pra­sa­sru-
r akṣu­ṇṇa­rā­ga­ra­bha­so­lla­si­tā vi­lā­sāḥ || 53 ||
ku­ca­ka­la­śa­ta­ṭe­ṣu kā­mi­nī­nāṃ da­yi­ta­na­kha­kṣa­ta­rā­ja­yo vi­re­juḥ |
ra­ta­ra­bha­sa­vi­lū­na­ka­ṇṭha­mā­lā­cyu­ta­ku­ṭi­lā­ru­ṇa­ke­sa­rā­bhi­rā­māḥ || 54 ||
āvi­ṣkṛ­tā­na­rga­la­rā­ga­saṃ­pa­da­ma­nda­niḥ­śvā­sa­ta­ra­ṅgya­mā­ṇam |
sa­ma­rpa­ya­ntyā­dha­ra­pa­lla­vā­gram agrā­hi ta­nvyā hṛ­da­yaṃ pri­ya­sya || 55 ||
āba­ddha­rā­ga­su­ra­ta­śra­ma­vā­ri­bi­ndu-
ni­rdhau­ta­śe­ṣa­ru­cir āgu­ru­pa­ttra­le­khām |
su­bhrūr vi­la­gna­ma­da­nā­stra­kṛ­śā­nu­dā­ha-
kā­lī­kṛ­tām iva ba­bhā­ra ka­po­la­pā­līm || 56 ||
ai­kṣa­nta gha­rma­sa­li­la­pla­va­la­ṅghya­mā­na-
kā­lā­gu­ru­pra­ka­ra­pa­ttra­la­tā yu­vā­naḥ|
sva­cchāḥ ka­po­la­sa­ra­sī­ra­va­tī­rṇa­pu­ṣpa-
ko­da­ṇḍa­ke­tu­ma­ka­rā iva kā­mi­nī­nām || 57 ||
śri­yam ada­dha­ta pī­va­raiḥ sta­nā­graiḥ sa­ra­sa­na­kha­kṣa­ta­rā­ji­bhis ta­ru­ṇyaḥ |
ali­vi­gha­ṭi­ta­pa­ttra­saṃ­dhi­ba­ndhair dhṛ­ta­mu­ku­lair na­li­nair ivā­mbu­ji­nyaḥ || 58||
ji­hmā­ru­ṇāḥ pa­kṣma­la­lo­ca­nā­nāṃ ba­bhur na­khā­gra­kṣa­ta­yaḥ sta­ne­ṣu | ||
pra­sū­na­bā­ṇā­sa­na­ra­tna­vī­ṇā­ta­ntrī­ka­lā­vi­bhra­mam ākṣi­pa­ntyaḥ || 59|| ||
bhā­ti sma ni­rda­ya­ra­ti­śra­ma­vā­ri­bi­ndu-
vṛ­ndā­va­kī­rṇa­pa­ri­pā­ṇḍu­ra­ga­ṇḍa­bhā­gam |
lā­va­ṇya­si­ndhu­sa­li­lo­tthi­ta­la­kṣya­mā­ṇa-
vi­stā­ri­bu­dbu­dam ivā­na­nam aṅga­nā­yāḥ || 60 ||
vā­ma­bhru­vo ni­dhu­va­na­kla­ma­gha­rma­vā­ri-
bi­ndu­tka­ra­vya­ti­ka­ro­ccha­li­tā vi­re­je |
ga­mbhī­ra­nā­bhi­sa­ra­sī sma­ra­ke­tu­ya­ṣṭi-
ko­ṭi­pra­ti­ṣṭha­jha­ṣa­ma­ndi­ra­su­nda­ra­śrīḥ || 61 ||
ana­lam iva vi­so­ḍhum aṅga­nā­yās ta­nu­pa­da­vi­cyu­ti­duḥ­kham aṅga­rā­gaḥ |
akṛ­ta ku­ca­ta­ṭe ra­ti­śra­mā­mbhaḥ­pla­va­ga­li­to na­kha­rā­ji­ṣu pra­ve­śam || 62||
ni­rbhi­dya de­haṃ sma­ra­mā­rga­ṇe­ṣu ma­naḥ pra­vi­ṣṭe­ṣu ra­tā­bhi­yo­ge|
ta­dra­ndhra­mā­rgair iva kā­mi­nī­nāṃ sta­nā vi­re­juḥ ka­ra­ja­kṣa­tau­ghaiḥ || 63 ||
abhyu­cchva­sa­tpu­la­ka­pū­ra­bha­rā­ti­bhā­ra-
gu­rvīṃ vi­so­ḍhum asa­he­va ta­nuṃ mu­mo­ca |
āvi­rbha­vad ra­ti­ra­sā­śi­thi­la­pra­ya­tnaṃ
lī­lā­la­sā da­yi­ta­va­kṣa­si saṃ­ha­to­rūḥ || 64 ||
spa­ṣṭo­tta­raṃ ra­sa­ma­no­jña­vi­śe­ṣa­vṛ­tti
śi­kṣā­pra­pa­ñca­ra­hi­taṃ ki­ma­pi sva­ve­dyam |
cā­ru­bhru­vaḥ pra­ti­ba­bhau su­ra­te tad āśu
pu­ṣpā­yu­dha­sya hṛ­da­yaṃ yad akha­ṇḍam āsīt || 65 ||
śra­va­ṇa­śi­kha­ra­vi­cyu­taṃ ta­ru­ṇyāḥ śa­śi­dha­va­laṃ na­va­ke­ta­kī­pa­lā­śam |
abhṛ­ta ma­ka­ra­ke­tu­ke­tu­da­ṇḍa­skha­li­ta­vi­mu­gdha­jha­ṣā­va­cū­la­lī­lām || 66 ||
vi­lū­na­hā­ro­jjva­la­śe­kha­ra­śrīr upo­ḍha­rā­ga­śra­ma­vā­ri­bi­nduḥ |
ra­tā­va­ma­rdaḥ su­ra­su­nda­rī­ṇām ākṣi­pta­ko­pā­nu­kṛ­tir ja­jṛ­mbhe || 67 ||
lā­va­ṇya­kā­ntim ama­lāṃ mṛ­ga­nā­bhi­pa­ṅka-
pa­ttrā­va­lī vi­li­khi­tā­ccha­ka­po­la­bhi­ttau |
śmā­mī­ka­ro­ti ki­mi­tī­va da­dhā­va gha­rma-
vā­ri­ccha­ṭā da­yi­ta­bhā­va­na­jā ta­ru­ṇyāḥ || 68||
ga­mbhī­ra­nā­bhi­sa­ra­sī su­dṛ­śo'ṅga­rā­ga-
pi­ṅgair apū­rya­ta ra­ti­śra­ma­vā­ri­le­śaiḥ|
āla­kṣya­cū­cu­ka­ṣa­ḍa­ṅghri­ku­cā­ra­vi­nda-
vi­ṣya­ndi­sā­ndra­ma­ka­ra­nda­ra­sā­ya­mā­naiḥ || 69 ||
da­yi­ta­na­kha­vi­le­kha­naṃ va­dhū­nāṃ vi­śa­da­ma­yū­ra­pa­daṃ śa­śa­plu­tā­ṅkam |
amṛ­ta ma­da­na­kā­na­na­sya la­kṣmīṃ sta­na­śi......................|| 70 ||
ka­ca­gra­ho­ttā­ni­ta­va­ktra­pa­ṅka­je cu­cu­mbi[ṣau] pre­ya­si............ .
na­na­rta toṣā[diva]......vi­bhra­ma­sphu­ṭī­bha­va­tspa­nda­na­su­nda­ro'dha­raḥ || 71||
dhau­tā­ṅga­rā­ga ......śra­ma­vā­ri­le­śāḥ
pau­ṣpe ni­pe­tu­ṣi hṛdi sma­ra­mā­rga­ṇau­ghe |
ta­dra­ndhra­mā­rga­vi­ga­la­nma­ka­ra­nda­bi­ndu-
vṛ­nda­śri­yo mṛ­ga­dṛ­śāṃ su­ra­te ni­rī­yuḥ || 72 ||
yair adhya­gā­mi ni­ta­rāṃ pra­tha­me sa­mā­pti-
r āra­bdha eva na­va­ko­ma­la­rā­ga­ve­śe |
te vi­bhra­māḥ sa­pa­di pa­pra­thi­re rate'tra
saṃ­dhu­kṣi­ta­sma­ra­ra­sāḥ su­dṛ­śo dvi­tī­ye || 73 ||
sa­ma­da­ma­da­na­sā­dhva­sa­tra­pās tāḥ ki­ma­pi ra­sā­nta­ra­ma­nta­rā­vi­śa­ntyaḥ |
ci­ram apa­hṛ­ta­ce­ta­so'pi ci­traṃ da­yi­ta­ta­mā­nu­pa­ce­rur añci­tā­kṣyaḥ || 74 ||
su­khā­nu­ba­ndhād vi­ni­mī­li­te mu­huḥ pri­yā­na­nā­lo­ka­na­kā­ta­re mu­huḥ|
avā­pa­tur ma­ntha­ra­tāṃ vi­lo­ca­ne ni­mī­la­no­nmī­la­na­vi­bhra­mais ta­noḥ || 75 ||
bi­bhrā­ṇa­yā śru­ti­ma­no­ra­ma­tām abhī­kṣṇaṃ
pre­yā­na­se­ca­na­ka­da­rśa­na­yā ta­dā­nīm |
ākṣi­pta­rā­gi­hṛ­da­yo ha­ri­ṇī­dṛ­śā­tha
ra­tyu­tsa­ve ma­da­na­ma­ñcu­ka­thā gi­rā­sīt (?) || 76 ||
āpā­ta eva yad abhūt su­kham ātma­va­rti
te­nā­tu­ra­tvam ita­ra­tra vi­va­rdha­mā­nam |
saṃ­dhu­kṣi­tā­nya­su­ra­taṃ ka­mi­tur ba­bhū­va
ci­tra­pra­pa­ñca­ca­tu­ra­tvam aho sma­ra­sya || 77 ||
bha­va­tu ca pa­ri­vṛ­ttya nāma ta­nvyāḥ sthi­tam adhi­śa­yyam alo­ka­mā­na­khe­dāt |
hṛ­da­yam abhi­ma­te'nu­rā­ga­vṛ­tter abhi­mu­kham eva pu­nar ba­bhū­va ta­syāḥ || 78 ||
pri­ye­ṇa ha­ntuṃ da­yi­tāṃ ga­la­nma­dhu­ccha­ṭā­ka­ṇaṃ ke­sa­ra­dā­ma pā­ti­tam |
na­puṃ­sa­ka­tve'pi sa­gha­rma­śī­ka­raṃ ta­da­ṅga­saṃ­spa­rśa­su­khād ivā­bha­vat || 79 ||
ta­tkā­la­saṃ­bhṛ­ta­ra­sā­ti­śa­yā­ni dūra-
m avyā­ha­ta­pra­sa­ra­tāṃ su­dṛ­śāṃ da­dha­dbhiḥ |
ca­ndraḥ ka­rair abhi­mu­kha­tvam upā­ni­nā­ya
pu­ṣpā­yu­dhas tu hṛ­da­yā­nya­bhi­nat pṛ­ṣa­tkaiḥ || 80 ||
ta­syā­ti­vi­sma­ya­vi­dhā­yi vi­ce­ṣṭi­taṃ ta-
d utthā­ya ca­ñca­la­ta­rān ma­na­so'py ana­ṅgaḥ |
sthai­ryaṃ da­dhat su­ni­śi­tair iṣu­bhir bhi­na­tti
pau­ṣpair api sma hṛ­da­yā­ni ya­dā­śu yū­nām || 81 ||
adha­ra­bhu­vi ni­ta­mbi­nī­ja­na­sya pri­ya­ta­ma­cu­mba­na­daṃ­śa­bi­ndu­mā­lāḥ |
da­dhur abhi­na­va­to­pa­la­kṣya­tā­mra­ccha­vi­su­bha­gāḥ sma­ra­rā­ga­bī­ja­śo­bhām || 82 ||
upe­yu­ṣī­ṇām upa­de­śa­śū­nya­tāṃ rate'dhi­ro­ha­ty adhi­kaṃ na­ta­bhru­vām |
asū­ta tā­sāṃ pra­ti­bhai­va taṃ gu­ṇaṃ na yena yū­nāṃ hṛ­da­yā­ni nā­ha­rat ||83||
pre­ṅkho­la­tā­ta­ra­li­tā............
..................
..................
................ || 84 ||
bhā­ti sma pa­kṣma­śi­kha­ra­skha­li­ta­dvi­re­pha-
ka­lmā­ṣi­tā ra­ti­gṛ­ho­da­ra­ku­ṭṭi­mo­rvī |
ta­tkā­la­ba­ddha­ra­bha­sa­sma­ra­kṛ­ṣya­mā­ṇa-
ko­da­ṇḍa­da­ṇḍa­ga­li­tair iva ra­tna­pu­ṣpaiḥ || 85 ||
avi­ra­la­ku­su­mo­pa­kā­ra­lī­naṃ bhra­ma­ra­ku­laṃ ra­ti­ve­śma­ni vya­rā­jat |
sma­ra­śa­ra­ha­ti­ja­rja­rī­kṛ­taṃ sa­tka­va­cam ivo­jjhi­ta­mā­ya­saṃ bha­ṭī­bhiḥ || 86 ||
........................................................|
..................................................... || 87 ||
ma­dhya­sya tā­na­va­bhṛ­to gha­ṭa­te ta­vā­ti-
dī­rghā­ṅgu­lī­tu­la­nam astu ni­ta­mba­bhi­tteḥ |
ity abhya­dhā­yi ra­ṇi­tair iva va­lla­bha­sya
pā­ṇiḥ pu­raṃ­dhri­śa­nā­mā­ṇi­ki­ṅki­ṇī­bhiḥ || 88 ||
kau­tū­ha­lā­vi­ra­ta­hā­ri­ra­so­pa­gū­ḍha-
ka­llo­li­ta­sma­ra­vi­ka­lpa­ra­ta­pra­pa­ñcā |
hrī­ma­ntha­ra­tvam apa­hā­ya vi­yā­ti­mā­na-
m āse­du­ṣī su­ta­nur anya­ma­yī­va ja­jñe || 89 ||
śa­ya­na­ga­ta­vi­ni­dra­kā­nta­lī­lā­ci­ra­pa­ri­hā­pi­ta­sa­pra­pa­ñca­rā­gam |
abhṛ­ta su­bha­ga­rū­pa­tāṃ ni­śā­yāḥ sa­pa­di mu­khād api pa­ści­mā­rdha­mā­sām 90
udī­ra­ya­ntī ki­ma­pi skha­la­tpa­daṃ ta­dā­bhi­yu­ktā da­yi­te­na kā­mi­nī |
aśi­kṣi­tā­la­mbi­ta­pā­ṭa­vā nu kiṃ su­śi­kṣi­taṃ nu pra­ka­ṭa­tvam āna­yat ||91||
sva­cchaṃ ba­bhā­ra vi­pa­rī­ta­ra­ta­śra­mā­mbu
ni­rdhau­ta­śe­ṣa­ru­cir āgu­ru­pa­ttra­le­kham |
do­lā­ya­mā­na­ma­ṇi­ku­ṇḍa­la­ko­ṭi­kā­ṣa-
lī­lā­ki­ṇā­ṅki­tam iva pra­ma­dā­ka­po­lam || 92 ||
ta­nvyāḥ pra­vṛ­tta­pu­ru­ṣā­yi­ta­vi­bhra­mā­yā |
ghṛ­ṣṭaṃ ra­ṇa­ty upa­ra­me(ri me) ka­tham atra kā­ñcī |
ity abhād iva ma­no­ha­ra­śi­ñji­te­na
pa­ryā­ku­laṃ ra­ti­ṣu nū­pu­ra­pā­ri­hā­ryam || 93 ||
abhṛ­ta va­da­na­mū­ḍha­kā­nti­saṃ­pa­tsu­ra­ta­vi­pa­rya­ya­vi­bhra­me ta­ru­ṇyāḥ |
sphu­ṭa­ka­va­la­na­rā­ga­rā­hu­śa­ṅkā­ni­pa­ta­da­dho­mu­kha­ca­ndra­bi­mba­śo­bhām || 94 ||
vi­pa­rī­ta­ra­tā­bhi­yo­ga­la­gnāṃ stri­yam ālo­kya vi­la­jji­te­va dū­ram |
śra­ma­śī­ka­ra­bi­ndu­dhā­vya­mā­nā vi­ja­hau pa­ttra­la­tā ka­po­la­bhi­ttim || 95 ||
anyā­tma­na­śca­ra­ṇa­bhū­ṣa­ṇa­śi­ñji­te­na
pra­tyā­hṛ­tā ca­ra­ṇa­yor na­va­yā­va­ka­śrīḥ |
rā­ge­ṇa pī­ḍa­na­bhu­vā ha­ri­ṇe­kṣa­ṇā­yā
dhau­tā­pi gha­rma­sa­li­laiḥ śa­ya­ne ta­dā­nīm || 96 ||
sma­ra­ra­bha­sa­pa­rī­ta­kā­nta­da­nta­kṣa­ti­pa­ri­jā­ta­bhi­ye­va bi­mba­te­na ||
pra­cu­ra­ma­da­vi­pā­ṭa­lā ta­ru­ṇyāḥ sa­pa­di jahe śa­śi­nā ka­po­la­bhi­ttiḥ ||97||
saṃ­pā­di­tā­bhi­na­va­vi­bhra­ma­ma­ṇḍa­nā­ni
pre­yo­na­kha­kṣa­ta­pa­dā­ni ta­nus ta­ru­ṇyāḥ |
mu­ktā­pha­lā­rgha­ku­su­mair iva ni­ṣpa­ta­dbhi-
r āna­rca gha­rma­ja­la­śī­ka­ra­bi­ndu­vṛ­ndaiḥ || 98 ||
agrā­hi rā­gi­hṛ­da­yaṃ da­yi­ta­sya yena
yac cā­nya­va­stu­ni­ra­pe­kṣa­ta­yā ma­no­jñam |
cā­ru­bhru­vaḥ ki­ma­pi tat su­ra­te­ṣu vā­mya-
m akṣu­ṇṇam eva ra­ma­ṇī­yam athā­vi­rā­sīt || 99 ||
ci­kṣe­pa dṛ­ṣṭir abhi­taḥ su­ta­nor apā­ṅga-
pa­rya­sta­tā­ra­ka­ma­yū­kha­ja­la­ccha­ṭā­līḥ|
pra­tya­gra­kā­nta­da­śa­na­kṣa­ta­gā­ḍha­pī­ḍā-
ni­rvā­pa­ṇā­rtham iva ko­ma­la­ga­ṇḍa­bhi­tteḥ|| 10 ||
ni­hi­ta­na­kha­pa­daṃ ku­cā­gra­bhā­ge ka­ra­ka­ma­le­na vi­ka­mpi­nā na­ta­bhrūḥ |
pri­ya­ka­ra­ma­bhi­nā­bhi kāpi ko­pāt kila ka­la­ko­ma­la­kū­ji­tā ni­rā­se ||101
vā­ma­bhru­vaḥ śa­ya­na­pa­ṭṭa­vi­va­rta­ne­na
kā­nta­sya ci­tta­mṛ­ga­ba­ndha­na­vā­gur āsīt |
vi­stā­ri­mū­la­śi­thi­lā­śri­ta­dai­rghya­le­śa-
pa­rya­nta­bhā­ga­vi­ṣa­mo­cchva­si­tā­tha veṇī || 102 ||
pa­rya­ṅka­pa­ṭṭa­ma­la­nāt sa­vi­śe­ṣam āpa
dai­rghyaṃ yad utpa­la­dṛ­śo lu­li­taḥ śi­kha­ṇḍaḥ |
ta­syā­mu­nā pha­lam avā­pi ta­nor ni­ta­mba-
bi­mbā­gra­cu­mba­na­su­khā­rpi­tam advi­tī­yam || 103 ||
sva­sthā­nād aca­lad api kṣa­ṇe­na ta­tta­dvi­sra­mbhā­ti­śa­ya­ma­no­jñam āca­ra­dbhiḥ |
yat tā­sāṃ hṛ­da­yam agṛ­hya­tā­nu­rā­gi pre­yo­bhis tad abha­vad adbhu­taṃ ta­dā­nīm || 104 ||
ni­drāṃ vi­hā­ya śa­na­kaiḥ pa­ri­pī­ta­śī­ta-
vā­tā­ya­na­stha­ca­ṣa­kā­śra­ya­śī­dhu­śe­ṣā |
ma­ttā­dhi­kaṃ śra­ma­ja­la­plu­ta­de­ha­ya­ṣṭi-
ra­cchi­nna­nī­ra­sa­ra­tā­bhi­ra­to­tsa­vā­sīt || 105 ||
su­vya­ktam āpad ama­ra­tvam asau pu­raṃ­dhri-
bi­mbā­dha­rā­spa­da­su­dhā­ra­sa­pā­na­sa­ṅgāt |
gā­ḍhī­bha­va­nni­dhu­va­no­tsa­va­saṃ­ma­de­na
ye­nā­ni­me­ṣa­na­ya­na­tvam avā­pi yūnā || 106 ||
da­dhat kā­ntiṃ nā­sāv anu­bha­va­ti kiṃ kha­ṇḍa­na­da­śāṃ
ni­pī­taḥ san rā­gaṃ pra­ka­ṭa­ya­ti no vā kim adhi­kam |
kim āna­nda­syai­ko na bha­va­ti­ta­rāṃ he­tur ata­noḥ
su­dhā­sū­tiś ca­ndraḥ kim adha­ra­da­laṃ no­tpa­la­dṛ­śām || 107 ||
ta­tkha­ṇḍa­nā­rdi­ta­pu­raṃ­dhri­vi­dhū­ta­hā­ri
ha­sta­pra­ko­ṣṭha­ga­li­to na­va­ra­tna­ka­mbuḥ |
kaṃ­da­rpa­lā­sa­ka­ti­ra­ska­ri­ṇī­vi­śī­rṇa-
mā­ṇi­kya­ba­ndha­ka­ṭa­ka­sya ba­bhā­ra śo­bhām || 108 ||
ro­mā­ñca­ka­ṇṭa­ki­ta­ka­mpi­ka­po­la­bhi­tti-
r anyo­nya­saṃ­va­li­ta­tā­ra­ka­lo­ca­na­śrīḥ |
rā­gā­va­sā­na­lu­li­tā mi­thu­na­sya dṛ­ṣṭi-
r anyai­va ni­sti­mi­ta­kā­la­ka­lā­vi­rā­sīt || 109 ||
ni­bi­ḍa­ja­gha­na­ro­ha­kā­ṇḍa­yu­gmā ta­ra­la­vi­va­rti­ta­tā­ra­ke­kṣa­ṇa­śrīḥ |
dṛ­ḍha­ta­ra­pa­ri­ra­mbha­vi­bhra­mā­sīt ka­ma­la­dṛ­śāṃ su­ra­tā­va­sā­na­lī­lā || 110||
lā­va­ṇya­kā­nti­vi­sa­rā­mṛ­ta­dhā­vya­mā­na-
ra­myā­ṅga­da­rśa­na­ku­tū­ha­li­nā vi­tī­rṇe |
kā­nte­na vā­sa­si va­dhūḥ su­ra­tā­va­sā­na-
vai­la­kṣya­hā­sa­da­śa­nāṃ­śu­pa­ṭaṃ ta­tā­na || 111 ||
pre­yaḥ ka­rā­ka­li­ta­pī­na­ni­ta­mba­bi­mba-
vāsā va­dhūḥ ka­ra­ta­la­stha­gi­to­ru­mū­lā |
hā­re­ṇa ca­ndra­ru­ci­mau­kti­ka­da­nta­pa­ṅkti-
ni­rya­tpra­bhā­vi­śa­da­śo­bha­ma­ha­sya­te­va || 112 ||
lī­lā­vi­lā­sa­ki­la­ki­ñci­ta­hā­va­hā­ri-
he­lā­bhi­rā­ma­su­ku­mā­ra­ma­da­pra­ga­lbhāḥ |
rā­gād apa­rya­va­si­te­ccham iti pri­yāṃs tāṃ-
ś cha­ndā­nu­vṛ­tti­ni­pu­ṇaṃ ra­ma­yāṃ ba­bhū­vuḥ || 113 ||
ra­tyu­tsa­ve śi­thi­li­tā­ra­bha­se­na pū­rva-
m utsā­ri­tā­nu­ci­ta­dhā­rṣṭya­pa­ri­gra­ha­tvāt |
la­jjā ta­da­nta­kṛ­ta­saṃ­bhra­ma­vi­bhra­ma­śrī-
r āvi­rba­bhū­va su­dṛ­śāṃ vi­na­yā­gra­dū­tī || 114 ||
ce­to­ha­rā vi­da­dha­tī va­pu­ṣaḥ pra­ya­tna-
śai­thi­lyam āśu vi­hi­ta­smṛ­ti­vi­pra­mo­ṣā |
kiṃ ma­tta­tā kim atha­vā su­dṛ­śāṃ vya­dha­tta
ni­drā vi­ji­hmi­ta­vi­ghū­rṇi­ta­lo­ca­na­tvam || 115 ||
iti mi­thu­na­sa­ha­sre ra­tna­pa­rya­ṅka­bhā­ji
kla­ma­pa­ri­ga­ta­ni­dre sā niśā pa­rya­ṇaṃ­sīt |
mu­hur upa­śa­ma­ve­lā­mā­ru­ta­śvā­sa­vā­taiḥ
śa­śi­ni­pa­ta­na­kā­la­glā­nim āve­da­ya­ntī || 116 ||

iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye saṃ­bho­ga­va­rṇa­no nāma sa­pta­viṃ­śaḥ sa­rgaḥ|