[Stein 187]

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

||śrī gaṇeśāya namaḥ||

itthaṃ śaśāṅkātapadarśanena vijṛmbhamāṇāṃ surasundarīṇām_|
sasambhramaṃ kāścana tām avasthām abhyetya dūtyas suhṛdāṃ vivabruḥ||1||
dhṛtārabindacchadasaukumārye haste ca puṣpāstaraṇe ca tasyāḥ|
vipāṇḍuratvaṃ dadhatī nitāntaṃ kapolabhittiś ca tanuś ca tasthau||2||
saugandhyakṛṣṭaiś śvasitānilānāṃ dtadūṣmadāhāhitagāḍhakhedaiḥ|
pipāsyamānā madhupair bhramadbhiḥ patanti tasyā nayanāmbudhārāḥ||3||
candrodayārambhavijṛmbhitena vyadhāyi tasyā makaradhvajena|
velātaṭorvyā iva netraśuktimuktāśrubindusphuṭamauktikatvam_||4||
doẖkandalīnirjitasaukumāryaṃ mṛṇālamasyā nihitaṃ sakhībhiḥ|
karoti cāhaṃ saviśeṣam eva tanmatsareṇeva śarīrayaṣṭeḥ||5||
Lābibhratī candanapaṅkalekhāṃ lalāṭabhittiś śriyam eti tanvyāḥ|
āvirbhavac candrakaleva dugdhasindhūrmilekhā virahātipāṇḍoḥ||6||
kucadvayaṃ samprati sā bibharti śvāsāgatālipratibimbagarbham_|
uṣṇoṣṇabāṣpāmbukaṇapratānaploṣeṇa śāratvam iva prayātam_||7||
sampraty asau muñcati bāṇavarṣamābaddhakopāva manobhave pi|
prajāgareṇāruṇite bibharti vilocane padmapalāśadīrghe||8||
anekasaṅkalpavikalpagāḍhāṃ daśāṃ vahantyā virahatvam eva|
svapne pi jāgraccarite ca tasyās sukhasya duẖkhasa ca hetur ekaḥ||9||
viyujyatāsau bhavatā ca yasmin kṣaṇe sakhedaṃ vivaśā sakhī me|
sa dagdhabimbas smarabandhur eko didhakṣur evām udiyāya candraḥ||10||
tvayā vinaptāvasaro natāṅgyāś śaraiś śarīraṃ kṛśatāṃ nayadbhiḥ|
bhinatti tasyā niśitair anaṅgaḥ kṣatis tu me cetasi gāḍhagurvī||11||
viniṣpatantaś śalabhāḫ pradīpaśikhām ivābhyujjvalacārukāntim_|
akampayan dagdhadaśāśrayāṃ tāṃ smareṣavas sambhṛtapakṣmaśobhāḥ||12||
antarviyogajvalanoṣmatāpa|parīyamāṇair iva jātatṛṣṇaiḥ|
nipīyate mugdhadṛśo darāgraraso dhunā niḥśvasitaprabandhaiḥ||13||
niśāsu vinyastamarīcidaṇḍamṛṇālanālena śarīrayaṣṭau|
tuṣārabhāsāpi nipīyamānalāvaṇyatoyeva vibhāvyate sau||14||
lāvaṇyalakṣmyā maṇipārihāryaṃ rūpāmṛtāṃśoḫ pariveśacakram_|
na bhāti sākalyakaśalyaviddhā mṛṇālavallīvalayaṃ vahantī||15||
kutūhaleneva kucadvayasya madhye vakāśādhigamāya tanvī|
sakhīkaranyastamṛṇālasūtrainālasūtraiḫ parītaṃ hṛdayaṃ bibharti||16||
rūpaṃ vahantī harati sma yūnāṃ yā cittavṛttiṃ śubhalakṣaṇāḍhyā|
avaimi tatpādatalastham eva jhaṣāṅkamāviṣkṛtacāruśobhām_||17||
na niṣṭhuratvaṃ hṛdayaṃ viyoge na saukumāryaṃ ca bibharti tasyāḥ|
vibhidyamānaṃ smaramārgaṇair yan na dārḍhyam āpnoti na śīryate vā||18||
niśāgame mandiraratnabhitticchāyāgatenārdratayā sakhe me|
anāmayapraśnavidhitsasyeva niśevyate sau śiśiratviṣārāt_||19||
upoḍharāgaiḥ pratibaddhakhedam ālokamārgaṃ dayitaṃ nayadbhiḥ|
gṛhītacittaiḥ kriyate kṛśāṅgyās sakhījanasyānukṛtir vikalpaiḥ||20||
sthūlāśrudhārāpatanānubandhapramṛṣṭasañjātabhayeva tanvyāḥ||
Lgaṇḍārpite samprati pāṇipadme na bhāti lagnāgurupattravallī||21||
vidūyate sā nipataddvirephakalmāṣitābhir navamañjarībhiḥ|
smareṣvabhi dhūrjaṭilocanāgniśikhāvadagdhābhir ivekṣitābhiḥ||22||
sandhukṣaṇāyeva jhaṣāvaśūlanāḍindhamenograviyogavahneḥ|
nyastāṃ śarīre bisadaṇḍakhaṇḍanāḍīṃ natabhrūs saralāṃ bibharti||23||
tvadviprayogānaladāhatapte mlānīkṛtāmbhoruhiṇīpalāśe|
acchinnapātāẖ kucakumbhapṛṣṭhe tasyāśchamityaśrukaṇāḥ patanti||24||
krotena sā ketuśikhāgralagnam ivānurāgān makaraṃ smarasya|
niśāsu lakṣmodvahatā tuṣāramarīcinā dagdhaśarīrayaṣṭiḥ||25||
lalāvapaṭāmbaracandralekhā lāvaṇyaratnākaraphenarājim_|
lalāṭikāṃ candanapaṅkadigdhāṃ kandarpalīlākadalīṃ bibharti||26||
yugalakam_||
sacandanās taddhṛdaye sakhībhir muhur vyadhīyanta śamāya hastāḥ|
vinirgalatsvacchanakhāṃśutoyadhāpraṇālīsaralāṅgulīkāḥ||27||
niśāsu tasyāḫ pratibimbam indor alakṣyata kṣāmakapolabhāge|
lakṣmodvahatta¯yanīkṛtaikahastāṅguliśyāmakiṇāyamānam_||28||
santāpyamānā virahānalena śaśāṅkalekhārucirā sakhīnām_|
tasyās tanus svedajalacchalena vilīyamāneva tanoti khedam_||29||
vibhāvyate mauktikahārayaṣṭyā viyogavahneḫ praśamāya subhrūḥ|
nijaprabhācandanavārivarṣais sakhyegava saṃsiktakṛśāṅgalekhyā||30||
vinidranīlotpalapuṇḍarīkamṛṇālavallīvalayānvitāṃ sā|
dhatte daśāmasrujalāvakīrṇām udyānavāpīm iva manmathasya||31||
vikalpajālākulitaṃ tadīyaṃ cetaḫ paribhrāmyati nirvyavasthām_|
viniṣpatanmanmathamārgaṇaughapatattravātair iva nudyamānam_||32
dhṛtoṣmabhiś śvāsasamīrapātair nidagdham evoṣṭhadalaṃ tayādya|
na dahyate yāvad alaṃ śarīram upaiti tāṃ tāvad apāsya mānam_||33||
viḍambitāpūrvavinidrapadmavicumbanālagnamṛgāṅkabimbam_
na bhāti cintāhitaśūnyadṛṣṭi karārabinde vadanaṃ tadīyam_||34||
mṛṇālinī candanapaṅkadigdhalalāṭikā ketakaśobhivaktrā|
prasannalāvaṇyajalā vipāṇḍupayodharā śrīr iva śāradī mām_||35||
bimbāyamānādhararāgalakṣmīkadarthanākhedabhayād ivācchām_
aśruśrutiṃ jarjaLratāṃ nayadbhiḥ śvāsānilair dattakucāgrakampā||36||
niragarhyamānātanuviprayogakṛśānusantāpadaseva dūram_
rutena bhṛṅgaiẖ kṛtaśoṣapuṣpaśayyāmadhusyandavivṛddhakhedaiḥ||37||
bibharti bimbāgatacandrabimbasaṃsparśaśītārtatayeva naktam_|
gaṇḍasthalīmutpulakāmanekakandarpasaṅkalpavaśān natabhrūḥ||38||

cakkalakam_||

rchānubandhaśvasitapralāpaprajāgarotkampavijṛmbhaṇāni|
phalāny avāptāni tayā sukhārtham ātmārpaṇaṃ tvayy api nāma kṛtvā||39||
vyartho hāro mṛṇālaiś citam api śayanaṃ dhikkamaṃbhoruhair vā
karpūraṃ dūra eva kṣapita himaśilāśarkarābhiẖ kimābhiḥ|
mithyā maivātikhedaṃ bhajati gurutaraḥ ko pi dāhajvaro syā
ity anyonyaṃ tadālyaḥ subhaga parigadanty ambupūraplutākṣyaḥ||40||
tadehi ryāvan na bhajaty avācyāṃ daśāṃ sakhī me tava viprayogāt_|
sañcārikāyā vacaseti dūram utsādhitas satvaram atya kaścit_||41||
upāsyamānāṃ śiśiropacāravyagrātmanā tatra sakhījanena|
niketanāntaḥ kadalīgṛhasya garbhe niṣaṇṇāṃ dayitām apaśyat_||42||
śayyīkṛtaṃ gaṇḍatalasya bāṣpadhārāñjanaśyāmalitaṃ karāgram_|
jṛmbhāpi dhāneva danasya dattaṃ śvāsair iva pluṣṭam upādadhānām_||43||
kucadvayenāmalamauktikāṃśuplutāṃ vahantīm adhikonnatena|
antarviyogānalatīvratāpavilīyamānām iva hārayaṣṭim_||44||
śarīkṛtair ebhir ananyajanmā bhinatti cetāṃsi viyoginīnām_|
itīva puṣpāṇy upakārabhūmau śaśoṣayantīṃ śvasitoṣṇavātaiḥ||45||
dhautāñjanair asrukaṇaiḫ patadbhir ālakṣyamāṇāṃ kṣarapaṅktiśobhaiḥ|
anaṅgasandeśavidhitsayeva kalmāṣayantīṃ śvasitoṣṇavātaiḥ||46||
candrodayenāhitavṛddhiyogāṃ vikīrṇamuktāphalacūrṇarāśim_
velām ivākrantanavapravālāṃ daśāṃ vahantīṃ makaradhvajasya||47||
antaḫ patanmanmathapuṣpabāṇapakṣānileneva kṛtābhivṛddhīn_
vikampitottuṅgapayodharāgrānniśśvāsadaṇḍān muhur utsṛjantīm_||49||
sugandhiniśśvāsarasāt patadbhis tadūṣmadāhā hitagāḍhakhedaiḥ|
na sevyamānaṃ nacam ucyamānaṃ śilīmukhair ānanam udvahantīm_||49||
atyuṣṇabāṣpāmbukaṇapratānavidāhabhītyeva vikampamānam_|
bimbādharaṃ niśśvasitānubandhanitāntapāriplavam udvahantīm_50
Lmuktāphalatvaṃ nijakarṇaśuktipātena bāṣpāmbukaṇair ivāptaiḥ|
salīlamuttānitavaktracandrāṃ site bjamālāśayane niṣaṇṇām_||51||
sugandhiniśśvāsarasena līnaṃ tadūṣmadāho pi puro bhramantam_|
viniṣpatadbhir daśanāṃśutoyair nirvāpapyantīm iva piṅgayutham_ ||52||
sakhīlatāḫ paṅkajajālaśayyāvidhūtadhūlīkapilais sadeśe|
niśśvāsavātair hṛdayasthagāḍharāgopaliptair iva dhūtayantīm_||53||
stanasrajā sārdham avāptaśoṣāṃ sakaṃ galantī nayanāmbupūraiḥ|
dagdhāṃ sahālījanacittavṛttyā viyogasantāpacaśānubandhaiḥ||54|
sabhrūlatāṣaṭpadamālayauṣṭhadalābhirāmāṃ śriyam udvahantyā|
avāptavaktrāśrayayārabindakāntyā pratīpaṃ vijitendubimbam_||55||
payodharāgrapratiphālalīlāsamucchvasaccandanacūrṇadigdhaiḥ|
atyuṣṇadīrghaiś śvasitānubandhair utkṣepanirhāsakadarthitāsām_||56||
mā smodgamanniśśvasitena sārdhaṃ viyogaduẖkhādasavo bhitaptāḥ|
itīva sañcitayat āśu bāṣpastamena sambhramya niruddhakaṇṭhām_||57||
samudvahantīṃ kṛśatātinimnagaṇḍasthalīghūrṇanimandavegān_
āvegasamphullapuṭāgranāsāmārgāgatāṃl locanavāribindūn_||58||
cintānubaddhasphuṭaśūnyadṛṣṭi karārpitākṣāmakapolabhāgam_|
mukhaṃ dadhānāṃ vinikuñcitabhrūlekhāpariṣvaktalalāṭalekham_||59||
nāsāpathenopagatāṃ nirugṇamuktāphalakṣodaparāgaśītām_|
antarviyogānalatāpatṛṣṇāvaśād ivāsrusrutimāpabantīm_||60||
upekṣitāṃ vibhramaṣaṭpadaughaiḥ paryastadordaṇḍamṛṇāladaṇḍām_
smaradvipasyāmbujinīm ivātiniśātanānārācaviṣāṇabhagnām_||61||
kulakam_||
sambhramya kaṇṭakitagātralatā salīlam
āvedyamānadayitāṃ gamanā kathañcit_|
ānandabāṣpajalabindugurūkṛtāgra-
pakṣmodamīmiladatho nayanadvayaṃ sā||62||
śvāsāniloṣmagurudāhavidhūsarasya
nirvāpaṇaṃ sapadi kartum ivādharasya|
śītān mumoca muhur asrukaṇān vilambi-
pātānasau kuṭilapakṣmaśikhāgralagnām_63||
tasyās tadā ruciracandanavāripaṅka-
carcākṛtām iva vidhūsaratāṃ pramāṣṭum_
svedāmbhasi plutisamunnamitapraharṣa-
romāñcarājini mamajja śarīrayaṣṭiḥ||64||
Lkiṃ kāryamatra bhavatā dayitāgame pi
santāpaśoṣitarasena śarīrayaṣṭau|
tanvyā itīva ghanacandanapaṅkalepo
romāñcarājibhir anudyata nirgatābhiḥ||65||
preyasyupeyuṣi sasambhramamaśruvāri
yaccakṣuṣoḫ parimamārja sukhotsukāsau|
vispaṣṭam eva punar añjanapaṅkadigdha-
paryantatā ruditam āha tayos sma tasyāḥ||66||
romāñcabhinnanavacandanapaṅkacarcaṃ
bhraśyanmṛṇālaśakalaṃ vicalajjalārdram_
visrastahāram upajagmuṣi sā priye tha
sārdhaṃ mumoca daśayāmbujapattraśayyām_|67||
vicchidyamānavirahāvalatāpaśuṣka-
sūtrā tadā dayitagāḍhanigūhanena|
muktāphalānyamarahāralatā mumoca
gharmodabindupaṭalāni tanuś ca tanvyāḥ||68
madhyasya tānavabhṛto dayitādalabdha-
sparśatvam unnativaśād vata māvayor bhūt_
cakrīkṛtau tadupagūhavaśād itīva
tanvyās stanau sapadi vāmanatāmadhattām_||69||
romāñcapīnatanutāṃ dadhatoẖ krameṇa
samprāptayos taruṇayor atha kātaratvam_
āliṅganena cirasambhṛtaviprayoga-
taptākhilāṅgaghaṭanā sudṛḍhā babhūva||70|
itthaṃ dūtīmadhuravacanākarṇanādāgatānāṃ
ślāghyaḥ kālo vipulapulakālaṅkṛtiẖ ko py apūrvāḥ|
yūnām āsīd atanuvirahopaplavaklāntakāntā-
gāḍhāśleṣaślathabharagalattāraratnāṅkahārāḥ||71||

iti śrīrājānakaratnaviracite haravijaye mahākāvye| pañcaviṃśaḥ sargaḥ|| dūtīsaṅkalpo nāma ||