Stein 189

Stein 189

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

 || śu­bham_ ||

apa­rāḫ pu­ra­ndhra­yo vi­ra­hā­va­śena vi­ṣa­mām ava­sthām | āse­dur āga­tāḥ |
tad udī­ri­tāẖ kā­me­na pre­ri­tāḥ
ta­mo­va­cca­ndratejo pi vi­ra­he ya­smād āndhyaṃ vya­dhād atas ta­yor vi­ra­hi­ṇyā vi­śe­ṣo na dṛ­ṣṭaḥ
śvā­sair da­rpa­ṇa iva mū­rchā­ta­mo­bhiś ce­ta­si ma­li­nī­kṛ­te pa­rā­pi pu­ra­ndhrir upa­ta­ptā
bha­ras saLmū­haḥ
saṃ­jva­ras sa­ntāpa|
avi­lu­ptā pa­ra­mpa­rā pau­naḫ­pu­nye­na pra­vṛ­ttir ya­tra ta­thā kṛ­tvā sthi­taḥ vi­ma­rṣo vi­cā­raḥ tī­rthas so­pā­na­rū­po va­ta­ra­ṇa­mā­rgaḥ | ava­tā­ro va­ta­raṇam_ atra gha­kto­tpa­ttau ci­ntyas sa­mā­dhiḥ mā­na­saṃ saro pi
sa­sṛ­pe pra­sṛ­tam_
su­grī­ṣmako va­sa­ntas ta­sya bha­ṅgo ya­tra sa ta­tho­cya­te ni­dā­ghaḥ
taiś śa­rair abhi­nno na tā­ḍi­to yaś ce­ta­sāṃśas ta­sya vi­nā­kṛ­ter abhā­vān na bhū­yas sa­nda­dhe dha­nuḥ | ādyair eva śa­rais sa­ma­gram eva bi­bhe­detya­rthaḥ |
ma­ka­rā­ṅkas sa­mu­dro pi |
sā­la­bhaṃ­ji­kā sta­mbho­tkī­rṇā pu­tri­kā | sā su­bhru­vas tā­paṃ śa­ma­yi­tum iva tām anta­ra­ka­rod iti | pra­tī­ya­mā­no­tpe­kṣā tāpo duẖ­kham api anta­rhṛ­da­ye pi | ārdra­tā sne­ho pi
ja­la­dher udga­ta­sya śa­śi­no vi­ṣā­gni­ne­va | śli­ṣṭā­grāẖ ka­rās tā yoṣi­taṃ mū­rcha­yā vyā­ku­lī­ca­kkraḥ |
gha­na­sā­raṃ ka­rpū­ram_
smi­ta­pu­ṣpam evā­bha­ra­ṇaṃ te­no­jjvala­dyu­ti­tvāt pa­ram atyaṃ vi­bhra­ma­mā­na­mlā­nim āpuḥ |
ta­syā vi­ra­hi­ṇyās ta­noś śa­rī­ra­sya ṭāṃkāra iva ṣa­ṭpa­da­dhva­niś śru­taḥ
sa­mu­po­dva­li­to ti­vṛ­ddhi­nī­taḥ
śa­śa­bhṛ­ndu­ca­yaś ca­ndra­kā­ntaḥ śa­maḥ sa­ntā­pa­śā­ntiḥ
nā­sti yu­gā­nto ya­tra tā­dṛ­śaḫ pra­la­yo vi­ra­ho hṛ­ta­ce­ta­tvāt_
ḍhā ni­ṣpa­ttim anā­ga­tāḥ
pra­sa­vā­tma­kaiḫ pu­ṣpa­sva­bhā­vair
anyā­dṛk_ anyā­dṛ­śī
ve­lla­ha­le su­ku­mā­re saṃ­sta­raḫ pa­rya­ṅkaś ca śa­yyā
bhu­jā bā­huḥ |
vi­da­dhā­ra da­dhre tu­dā­di­ṣu ke­cid dhi dhā­ra­ṇam_ ity asya sthā­ne dhṛ dhā­ra­ṇa iti pa­ṭha­nti ta­syai­tad rū­pam_ āni­hi­taṃ sa­ma­rpitam_ ¯¯¯mu­khaṃ śa­lyo­ddha­ra­ṇa­bhā­ṇḍam_
ujjṛ­mbha­mā­ṇo ra­ma­ṇa­vi­ṣa­yo yo na­vā­nu­rā­gas tena mā­na­sya pra­vā­so ni­ṣkā­la­naṃ tato he­tor vi­dhu­ra­sthi­tir bha­gnā­va­ṣṭa­mbho vi­yo­go yā­sām_ ||