Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [floral] || cha ||

    iti rātrimukhe samaṃ priyaighaṭamānāsu cakoradṛṣṭiṣu|
    aparā_ḥ priyaviprayogato bhṛśamāsedur upaplutāṃ daśāṃ||
    śmarakārmukayaṣṭivibhramaṃ| kuṭilā cāṃdramasī kalāvaṭhat|
    dadhati sma rudīritā śarā iva tanvyās tada¦bhīṣavo vyathāṃ||
    na tadā tamaso 'bhavat_ kvacic chasidhāmnaś ca viśeṣadarśanaṃ|
    akarot sutanoryadanvatāṃ cirayasyā viraheṣv ajṛṃbhitaṃ||
    pratibiṃbitavallabhākṛtau¦_ gurumūrcchātimiraiḥ sa dūyate|
    api cetasi dhvasarīkṛte svasite darppaṇavattadāparā|
    kusumaṃ nijabaṃdhanārdiraprasardakṣiṇamārutāhatāṃ|
    hṛdayaṃ_ śvasiti sma nirbharaṃ gurucitāṃbharabhārapīḍitaṃ||
    vijahīhi śucaṃ pura tāva nyapayāty eṣa viyogajajvaraḥ|
    kṣaṇam āsvasihi vyapohitaṃ vyasanaṃ dhīratayā hi¦ śakyate|
    cirakālavataṃsitotpalaspṛhayā maṃjarutaiḥ savibhramaṃ|
    iti dhīrayati kām api śravaṇopāṃtam ivetya ṣaṭpadaḥ|
    iha vallabhaviprayogaḥ praviṣṭanujjhi_taśaṃkamāvayaḥ|
    vyadhita vraṇitaṃ śaraiḥ smaro vidhṛtadvāram itīva tanmanaḥ||
    aviluptaparasparāsthitair dayitaṃ premavimarśavistaraiḥ|
    kṛtatīrtha ivā_vṛtastanor avatāraṃ kurute sma mānase||
    asamāptavikalpasaṃkulasmarasaṃkalpanibaddhamāyayā| ꣹
    atidairghyamateva subhruva sma sṛpe bhāvanayaiva vallabhaṃ||
    na ca kāśyadaśān nataṃbhruvaṃ sadano jyāṃ ca śarāsanāvaniṃ|
    sumanaḥsukumāravigrahaṃ virarāmāpaghṛṇo¦_ viropayat||
    kṛtacaṃdanapaṃkacaṃdanām aparāṃ tāpavṛṇo vyadhuḥ kṣaṇāt|
    guruśeṣakṛṣāṃ sarojinī꣹Lm iva sugmīṣyikabhaṃgavāsarāḥ|
    sphuṭasaurabhasaṃpadāgatā madhupāṇi śvasitānilāṃstanoḥ|
    vapur eva tadbaṣmaviplutāḥ sukhamecādhikaduḥkhasādhanaṃ|
    nisitair aśa_rīramārgaṇair hṛdayasya kṣatim īyuṣakṣaṇāt|
    śaśicaṃdrikayāṃcitabhruvaḥ paruṣakṣārarajacchaṭāyitaṃ|
    virahānalatāpaviplavavyathayevāsu palāyano¦_nmukhaṃ|
    aparā hṛdayaṃ ca prāṇinā gurucitānihitena nārudhat||
    abhinaṃdacanas tathā śaraiḥ suhṛdaś cittasaraṃtam utsukaṃ|
    na punaḥ prītisaṃdavo tathā| tabhirhāsavinā¦kṛtair dhanuḥ|
    taṭābhūmir ivāparā parā dadhe makarāṃkena vivṛddhim īyuṣā|
    niśi locanaśuktisaṃpuṭaṃ nahi bāṣpodakabiṃdumauktikā||
    apanidramadhūkapāṃḍurā_ dadṛṣo 'dṛśyata gaṃḍamaṃḍalī|
    gamitāstujalaplavair iva krasimākīrṇṇatayātinimnatāṃ||
    surabhiśvasitānilāgatāḥ kṛtamūrcchā madhupāyino 'parāṃ¦_
    anayadbhṛśamākulātmatāsurarāgāś caṃdanavallarīm iva||
    bhavanonnatacaṃdraśālikāśayanī dīrghaviyogabhītitaḥ|
    prathamaṃ priyakaṃṭhavarttinī niśi nidrām abhajat_ kṣaṇaṃ nayān|
    aparakṣitum āhitaspṛhā dayitaṃ svapnavidīrṇṇadarśanaṃ||
    bata tām api bahvatamaṃtastayastadaho kāryagate vicitratā|
    vyadhitātarucāgatārdratāṃ| śa¦_śikāṃtopalaśālabhaṃjikā|
    śaśino jaladher udīyuṣo gurur udgarbhaviṣāgnineva tāṃ||
    upagūḍhaśikhā marīcayo ghanamūrcchākulatāṃ niṣavyadhuḥ|
    vi_bhabhau ghanasārasaṃhatir nihatā snigdhasakhījanastanau|
    sudṛśo 'śrukadarthanabhayād galitā gaṃḍatalād iva cchaviḥ|
    smaratāpabhare 'pi vibhramoāṇa parimlāvimavāpur adbhutaṃ|
    sudṛśas tarupallavā iva śmitapuṣpābharaṇojvalaśriyaḥ||
    karamarpitamānane dadhau smarajṛṃbhāsu vidhānalīlayā|
    galitaṃjanadhūsaraṃ vadhūṣv asitaiḥ plu_ṣṭam ivātadṛśmibhiḥ|
    vinimīlitalocanāṃbujā dadhatī kaṃṭhakitāṃ tanutvacaṃ|
    nalinīva śaśāṃkaraśmibhiḥ| drutamamlāmyata kācid utsukā|
    virahāna¦_dahyamānatattanusphuṭaṭaṃkāra ivopaśuśruve||
    śayanīkṛtaphullapaṃkajasphuṭapakṣmaspadaṣaṭpadāravaḥ|
    dayitāgamane 'pi bhāvinī sthitim ālokya vikalpasaṃ¦bhṛtaiḥ|
    vidadhe pulakādibhis tanau sakṛdabhyāsa ivācitabhruvaḥ||
    vyajanīkṛtapadminīdalaskhalitair mūlam ivānalair vvapuḥ|
    samupodvasito mṛgīdṛṣaḥ saviśeṣasadanānalo 'dahat||
    lulitālakallarīkatāṃ dadhatā pāṇitale niṣeduṣā|
    aparākṣadanālapaṃty api smarasaṃtāpadaśāṃ mukheṃdunā||
    śaśibhṛmaṇihārayaṣṭayo na śacaivotpalacakṣuṣo 'bhavat|
    smarasaṃjvarasaṃsitocchvasiviṣyaṃditavāribiṃdavaḥ||
    virahe mṛgaśāvaca¦_kṣuṣāmayugāṃtapralaye vijṛṃbhate|
    navapaṃkajalohitaṃ yayāvahimāghātavivarṇṇatāṃ vapuḥ||
    yadi te cirayaty anukramādviyadāskaṃdati ceṃdumaṃḍale|
    bhṛśam u¦_tkālikākulā^ muhurmuhuḥ pūrṇṇamanorathā striyaḥ||
    jagrāha nūnam anuṣāramarīcibiṃba-
    madhyapraveśapunaruktivaśotthamauṣṇyaṃ|
    yadviprayuktataruṇījaladehadāham
    iṃdu¦ḥ spṛśat_karaśikhāvalibhiś cakāra||
    āścaryam etad asamaṃ makaraṃdabiṃdu-
    saṃdohavatir api prasarātmakair yat|
    vāmabhruvaṃ virahaviplutacetanānāṃ
    saṃśoṣyate tanuraho viśi_khaiḥ patadbhiḥ|
    digdhā ivodadhiviloḍanavibhramottha-
    lakṣmacchalocchalitahālahalacchaṭābhiḥ|
    mūrcchāṃ dadhuḥ śaśabhṛtaḥ kiraṇāḥ śudhāṃbu-
    viṣyaṃdino 'pi vira_turasuṃdarīṇāṃ||
    anyādṛśāpyamarathaivajanasya nūnaṃ
    bhāvasthitir bhavati viplutacittavṛtteḥ||
    raktaṃkarasya kiraṇāḥ sudha꣹꣹yā yadārdrāḥ|
    preyo viyogavidhurāstaruṇīnadhā_kṣuḥ||
    vikṣiptavellaphalabāhulatāḥ karābja-
    raktāṃgulīdalamarīcimadhucchaṭābhiḥ|
    tāḥ saṃvibhāgam iva paṃkajasaṃstarasya
    saṃtāpaśuṣkamakaraṃdakaṇa¦_sya cakruḥ||
    nisvāsamārutaparāhatapuṃḍarīka-
    paryaṃkapiṃgalaparāga꣹L꣹kaṇāpadeśāt||
    re_je viyogaśikhibhītipalāyamāna-
    gaurātmadehaparamānugaṇeva kācit|
    srastā bhujābjaśayanātmanikuṭṭimastha-
    ratnāraviṃdamukhalagnanakhāṃśurekhāṃ|
    tadgrī_vahaṃsasisucaṃcuvikṛṣyamāṇa|
    sūtrā mṛṇālakalikeva tanorabhāsīt||
    tanvyāḥ śaśāṃkasakalaṃ pratibiṃbitaṃ sad-
    acche kapolaphalake vidadhāra lakṣmīṃ|
    cetonimagnaniśitasmarabāṇaśalya-
    niṣkarṣaṇāhitakakaṃkamukhāyamānaṃ||
    śayyīkṛtaikakarapaṃkajasanniṣannam
    acchaṃ kapolaphalakaṃ vidadhāna kācit||
    saṃdhukṣitasmarakṛṣāṇuśikhāha_tasya
    ruddhuṃ ruseva śaśinaḥ pratimāvikāśaṃ|
    itthaṃ visaṃsthuladaśāḥ sudṛśo babhūvur
    iṃdūdayollasitaratnanidhau pradeśe|
    ujjṛṃbhamāṇaramaṇaprathamānurāga¦_-
    mānapravāsavidhurasthitivipralaṃbhāḥ||

    cha ||

    iti haravijaye mahākāvye virahīnavarṇṇana paṃcaviṃśamaḥ sargaḥ||