Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [floral] || cha ||

    ity arddha_deharacitasthitim uttamāṃga-
    gaṃgābhyasūyanaparāṃ giriśasya gaurīṃ|
    nātho 'niśasya saritām atha caṃdrapāda-
    saṃmūrcchitaḥ krodha iva cchubhitas tad āsīt||
    utpatya dūram anuvaprajuṣā mṛgāṃkam
    aṃkād iva bhramadadhīm avagāhamānaṃ|
    svasthāna eva parivṛttijuṣā muhūrttam
    aṃbhovinā stamitaśāṃtajalena tasthe||
    tāvad vihāya jaladhi stimitām avasthā_m
    unmīlitānukṛtalocanaratnaśuktiḥ|
    ścotat_sudhārdraśiśirāṃśukarāvamarśa-
    viśliṣṭaśeṣaphaṇapūga ivodatiṣṭhat||
    tārāpathaṃ sapasiśriyuṣaḥ sa_līla-
    mannena yojayitumusphuritāmṛtāṃśoḥ|
    ullāsa|vīciphalakaḥ pratibiṃbitaṃ sa꣹d-
    abhyutsasaṃja payasāṃ patiraṃjasārāt||
    unnapramīnamakaraprakarāvacūrṇṇa-
    kallolahetugajavājiśatākulaṃ yat|
    abhyovamagnimagamajjalaveramaṃda-
    māskaṃdadā_narabhasād iva toyasainyaṃ|
    antargataurvvaviṣavahniśikhāvataptā ꣹
    Lratnojvalāḥ śitirucoravaluḥ payodhau|
    kallolabhogipatayaḥ parirabdhasīta-
    sacchāyacaṃdrakaracaṃdanaśākhivṛṃdāḥ||
    abhyutthitena taraso 'rthataraṃgabāhu-
    saṃcchāditāṃbaratalaṃ kṣiti_pīṭhapṛṣṭhe|
    asraṃsa ratnavidhinānadhijagmuṣābhra
    siṃdhūpagūhanasukhaṃ samudeva dūrāt||
    aṃtaḥsphuradvikaṭavidrumadaṃḍanirya-
    cchāyānuviddham udadheḥ śaradabhrabhāsaḥ||
    āva_rttamaṃḍanamarāja muktinidrāa-
    raktāṃbujaṃ madhur iva nābhicakraṃ| ꣹
    madhyādhirūḍhasakalapratimāgateṃdu-
    biṃbasphuradvikaṭanirmmalaratnapīṭhaḥ|
    atyaṃburāśi racitā jaladevatābhir
    dolāvirājitatarāṃ sma taraṃgalekhā||
    nīhāragaurarucibhir mmakarā_karasya
    tārāgaṇor adhijalaṃ pratimāviṣannā|
    dadhre taraṃgabhujaṣaṃḍadṛḍhopagūḍha-
    jyotsnānidāghajalaśīkarabiṃdulakṣmīḥ||
    cchāyāgatāvikalanūtanacaṃdrabiṃba-
    vispaṣṭacakra¦_ghaṭanāṃ kṣubhitasya siṃdhoḥ|
    muktāṃbaraṃ nipatati śma vilīnakāṃti
    daityādhipasya bhujavṛṃdam ivormmijālaṃ||
    cakre 'ṃkajāmaranadīgucihāragaura-
    kallolapīvarapayodharamṛṣṭabhājaḥ||
    vīcīkarair jjaladhibhiḥ phaṇiphūtkṛtāgni-
    dhūmacchaṭāsitaravāgurupatravallīḥ||
    pāriplavordhvakalitātanuratnakaṃbu-
    sāvakracakrakaravarttanavīcibāhuḥ|
    velāṃganā vilulitāṃjananīlarā¦_ga-
    veṇālatāś ciram anaṃtapateva siṃdhuḥ||
    vyaktaṃ rasātalasukhaṃ kṣaṇam udvahaṃtu
    niḥśeṣanetrakumudotsavahetum iṃduṃ|
    draṣṭuḥ kutūhalavaśād iva nāgaloka-
    lakṣmīr vyudā¦_si jalarāśijalottarīyaṃ||
    velānalāhativijajjaritasya sindhoḥ
    pratyagraratnakusumastabakānyamaṃdī|
    kallolakalpatarukānanamaṃḍalāti
    bhasmīcakāra vaḍavāmukhasaṃkṣayāgniḥ||
    preṃkhat_pravālavalayāruṇam iṃdumauli-
    paryastalagnaviśikhāgniśikhāsahasraṃ|
    siṃdhuḥ puratrayam iva sphuradaiṃdranīla-
    staṃbhāyatormmi manasaḥ salilaṃ nyapaptat||
    vaimānikā_maravadhūr gagane taraṃgaut-
    kṣiptāḥ sarāsam avalokya payomanuṣyaḥ|
    avyorvvavahni tadalābhakṛtā ivāṃśu
    śokedgalāj jhaṣanidhau dadhati sma saṃpat||
    kṣiptās tado¦_rtham udadhes taralais tadaṃga-
    bhaṃgaiḥ plāvāḥ saha vimānagaṇor vvicetaḥ|
    ālokya saṃspṛhamapīṣu yathā surastrī
    sāyatrikāścyutimasaṃsata nākadhāmnaḥ||
    gaṃbhīrakṛtsphuritavidru¦matāmratoya-
    tālūni rejur udadher vvivṛtāni pātuṃ|
    tālūramaṃḍalamukhānyasasaugatāpa-
    tṛṣṇāvaśād iva niśākarakāṃticāṃbhaḥ||
    abhraṃkaṣaḥ sphuṭamalaijaladhis taraṃ¦_ga-
    bhaṃgeṣu śītakiraṇasya babhāri biṃbaiḥ|
    śyāmāṃganājanakṛtāsmadacāruratna-
    vātāyanāśitasitalācitaharmyalīlāṃ|
    prāpte vivṛttim udadhau sphuṭape¦_nahāsa-
    biṃduprabhādhavalakaṃcukapūrṇṇapātraṃ||
    velāṃganāḥ phaṇabhṛtāṃ tarasāvijahnu-
    jihmapravālaviṭapāṃkurakoṭidṛṣṭaṃ|
    ālokyatoddhataparasparasaṃprahāra-
    kaṃḍūyanākulabhuLjair mukharājalakṣmīḥ|
    saṃśaktaśaṃkhasakalatsaruvīcibhaṃga-
    khaḍgodareṣv api payodhi mayomanuṣyaiḥ||
    abhyuddhṛtapracuraratnanidhānakuṃbha-
    gaṃbhīrasiṃdhunikarair iva siṃdhur ābhāt|
    aā_varttamaṃḍalaśataiḥ prasatāpaviddha-
    paryaṃkavarttibhujagāyasaśṛṃkhaloghaiḥ||
    kāśmīrakeśaraparāgarucir vyaloki
    lokena śītakiraṇasya niśāmukhe yat|
    tadbā_dhyamānam ira nīranaver udagra-
    vīcicchaṭābhir abhavatp aripāṃḍu biṃbaṃ||
    abhraṃkaṣaḥkṣubhitasiṃdhutaraṃgabhaṃga-
    dhautāṃ mṛgāṃkavapuṣo viralaṃ galadbhiḥ|
    phullāni kair avakulāni kalaṃkabiṃdu-
    vṛṃdair ivārivalayai śabalībabhūvuḥ||
    kallolacakram udadhes taṭaśailasānu-
    nirdhautadhāturasaraṃjitam ābabhāse|
    prātaḥ samuddiśadabhūrukarātapaṃkam
    abhraṃkaṣaṃ śikharajāla¦_m ivāśmadhāmnaḥ||
    helāvidāritavaṭācaladaityavapra-
    vakṣasthalaprakaṭaśuktinakhormmihastaḥ|
    siṃdhur nṛsiṃha iva tāravirāvavṛttir
    uddhūtavāḍavakṛśānuśikhā_saṭo 'bhūt||
    bhāti sma garbhagirikāṃcanakūṭakoṭi-
    niryanmayūkhanikuruṃbakaraṃbyamāṇaṃ|
    māyāśayālumadhusūdananābhipadma-
    paryastakeśarasahasram ivāṃbu siṃdhoḥ||
    babhrājire¦ jalanidher bhujagottamāṃge
    māṇikyakhaṃḍakiraṇachuritās tadānīṃ|
    tīreṣu lagnavaḍavāgniśikhās taraṃga-
    bhaṃgāḥ palāyanaparāyaṇatām ivāptāḥ||
    siṃdhor ucīyuṣi himatviṣi caṃ¦_drakāṃta-
    viṣyannavāribhir ivāhitacaṃ¯himānaḥ|
    āsphālanena taṭaśailaśilātaleṣu
    prasthāyire sphuritaratnarucas taraṃgāḥ||
    nāgeṃdrabhogaviniṣannatano_s tadānīṃ
    pratyakṣam eva bhujagāsanaketanasya|
    bhasmīcakāra makarākaram aurvvavahniḥ
    śakto na rakṣitum ihāpadi ko 'pi kaścit||
    lakṣmacchalabhramaramaṃḍalasāratāram
    āśā śa¦śipratimayītthitayā cakāśe
    paśyaṃtaghūrṇṇitataraṃgapalosajāla-
    tālūratāmarasakarṇṇikayārṇṇavaśrīḥ||
    jvālājaṭālavaḍavāmukhavahnisārdra-
    dhūmābhighātaghaṭanavyathitair i_vācchat|
    muktāphalaḥ sukarasaṃhatim utsasarjja
    vistāribhir jalanidhir mmaṇiśuktinetraiḥ||
    pratyagraśoṇimaṇidīdhiticakravāla-
    gaṃḍūṣaśīdhuviśarāḥ pulinā¦_ni śastuḥ|
    aprauḍhatīravanakeśaraśākhikhaṃḍa-
    sekakriyārtham iva siṃdhutaraṃgalekhaḥ||
    ūhuḥ pravālaviṭapāṃkurakoṭibhāga-
    lagnā vilolavaḍavāmukhadhūmadigdhāḥ||
    śaṃkhaṃ¦ karālacayavīciṣu tāmranāla-
    nīlāravindakumudaśriyam aṃbudhāmnaḥ|
    cakru sthitā nabhasi kūrmmaṇiketanasya
    kaiṃ dīritāḥ phaṇiphaṇāmaṇiraśmirāgaiḥ||
    saudāminīsabalitāṃ¦_budavṛṃdamoha-
    vidrāṇahaṃsavisaraṃ taramūrddhnibhaṃgāḥ||
    sthūlasphuliṃganikarāruṇarāgapuṣpa-
    sphārīkṛtā pavanaveśavitanyamānāḥ|
    lakṣmīr madhur jalanidhevaḍa¦_vāgnidhūma-
    lekhastaraṃgasaritām iva dīrghaveṇyaḥ||
    kākolakaṃṭharucibhir vvikasatkarāla-
    ratnāṃkaśīkarakaṇosmadṛṣībhavadbhiḥ| ꣹
    Lpreṃkholitair divi vijihnuvire taraṃga-
    bhaṃgair bhujaṃgapatayaḥ kṣubhitasya siṃdhoḥ||
    vistāribhiḥ sphuritaratnamarīcirāga-
    dhātucchaṭāsabalitais tarasā taraṃgaiḥ|
    preṃkhadbhir aṃbarama¦_tastaradaṃburāśi-
    rucchāyam āpya śikharair iva viṃdhyasailaḥ|
    vīcīvighaṭṭanavikīrṇṇavilolaśuktir
    muktāṃśubhir mmakaraketur avāpa lakṣmīṃ|
    saṃcāravarttibhir ivābhina¦votthita꣹sya
    śītatviṣaḥ pramathanāthakirīṭadhāmnaḥ|
    abhyāhatāninivaghūrṇṇitamaṃdarādri-
    sānucyutair niśitakoṭibhir aśmakūṭaiḥ|
    ucchvāsalakṣarudhiraśrutatāmrarāga-
    cchedājjhaṣāj jhani¦_dhau dadati sma rūpāṃ||
    dhyātenuśīrabhitasaṃsphuṭapheṇahāsa-
    lakṣmī rarāja jaladhes saridaṃganābhiḥ|
    paścād upetya parihāsavivitsayeva
    kallolapāṇipihitāta¦_nuśuktinetraḥ||
    maṃdīkṛtasya śikhine jaṭharāspadasya
    toyātidhānavasataḥ pṛthuvīcihastaiḥ|
    unnejanārtham iva tīravanāṃtarāla-
    tālīsacūrṇṇanikaraṃ vicakarṣa siṃdhuḥ||
    ujjṛmbhitāviralavepathavo 'dhijagmur
    āsajyamānavikaṭotkalikānubaṃdhāḥ|
    abhyullasanmakaraketuśarābhighāta-
    paryākulās taṭabhuvo bhṛśam ākulatvaṃ|
    yasyodayādhigamam eva ku¦_lādrituṃga-
    bhaṃgīśataiḥ śriyam avāpa viśeṣam urvvīṃ||
    tasya pramārṣṭum iva biṃbakalaṃkam iṃdor
    aṃbhodhavartma jaladhis tarasā jagāhe
    caṃdrāvadātarucayo jaladher vvireju_r
    ujṛṃbhitā diśi diśi sphutaphenaphalyaḥ|
    preṃkhāturaṃgabhujagādhipadīrghabhoga-
    nirmuktakaṃcukakalāpapulākaśobhāṃ|
    saṃkṣobham ādadhatamudvatavīcicāpam
    aurvvīnirargalaśarasthitim aurvvavahneḥ
    gaurīpater iva vilocanam ūrddhvasaṃsthaṃ|
    ploṣaṃcakāra makaradhvajamiddhamarciḥ||
    uddāmavāḍavakṛśānuśikhāsahasra-
    tāpānubaṃdhaśamanārtham ivormmihastaiḥ|
    nītā na¦_dībhir arucajhaṣaketanasya
    phenacchaṭāruciracaṃdanapaṃkacarcā|
    abhyutpatatsarasasaṃ svaracakrapīta-
    śeṣodinastamadirādyatiṣaṃgahetoḥ||
    muktāṃbudaṃ nipatati sma ta_raṃgajālam
    ujṛṃbhamānamadamoham ivāṃbudhāmnaḥ|
    siṃdhoś cakāsati sma tarāṃ sma maṇiprakāṃḍa-
    raśmicchaṭāvisaravisphuritās tadānīṃ|
    haṃtuṃ rasātalatamāṃsi gṛhītadīpra-
    dīpā i¦va pratidiśaṃ pṛthuvīcihastāḥ||
    niḥśeṣalokanayanotsavahetumekam
    ālokya caṃdram iva saṃbhūtagāḍhatoṣaḥ|
    ambhonidhir galitamauktikabāṣpam iṃdu-
    saṃdorasāraśuci_śuktivilocanaṃ 'bhūt||
    tārāpathaś caturapātasamīpavega-
    dhūtā tathodapatadaṃbudhivīcipaṃktiḥ|
    tanmadhyavarttibhir alābhi yathā muhūrttam
    ārād grahais taralabudbudavṛṃ_dalakṣmīḥ||
    kallolapaṃktibhir athoragaphūtkṛtāgni-
    dhūmacchaṭāśabalitābhir apāta nākāt|
    biṃdhaṃ tuṣārakiraṇaspa davāvuṣībhir
    ālagnatadgatacalābhir ivāṃbudhāmnaḥ||
    aurvvāgnidāhamanapekṣya rasānubaddha-
    tājo javād viviśuśī kakubhā mukhebhyaḥ|
    siṃdhuś cakāra tarasā saritaḥ parācīḥ
    snigdhe 'pi jātu na jaḍasya bhavaty apekṣā||
    aṃtasthaśeṣapha_ṇamaṃḍalaphūtkṛtottha-
    niśvāsavātavasato nu saratnarāgāḥ|
    siṃdhor avādhiśata dhautaśataḥ śaśāṃka-
    dhāmāvamarśajanitās tarasā taraṃgāḥ||
    velāparyastaśu_ktiprakaravigalitasthūlamuktāphalāccha-
    jyotsnālokopaliptagrahamaṇiśabalavyomavīthīvilagnāḥ|
    tasthusmitvās taraṃgāḥ kṣaṇamatanaśikhāśeṣarorvānalārdi-
    stā꣹paploṣapraśāṃ_tai śiśiraśaśadharasparśatarśādivordhvaṃ||
    vitanvaṃto lakṣmīm aviraladalerīdaṃtaghaṭanāṃ
    sphuradratnacchāyāruciraghaṭavallīvanabhuvaḥ|
    virejuḥ kallolā_ kṣitabhṛta iva vyālaijāgatiṃ
    vihāyo 'tikṣubhitajalajālaspa jaladheḥ||
    saṃdhyānṛttānubaṃdhadrutarayaśithila꣹Lgraṃthinirmuktamadhya-
    sthāṇorvvaiyāghram ārād ajinam iva bhuvi sraṃ vireje||
    vajraprasākulātaśritaśikhariśikhātkhecarādhinyakorvvī-
    niṣṭhyūtābhīś caśubaṃśabatyakaraśabala_cchāyam aṃbho 'ṃburāśiḥ||
    dhutataṭagiridhātuccācchaṭābhir
    acchuritapṛthumukhānāṃ siṃdhur aṃbhogajānāṃ|
    drutam akṛta śiraḥsu svanakṣatramāla-
    śriyam atanutaraṃgakṣiptara_tnāvalībhiḥ||
    kṣiptvā tīreṣv anarghaglapitaśaśirucaḥ saṃcayās tān māninīṃ
    tacconmūlānukūlaṃ sarasaphalabhṛtaṃ maṃḍalaḥ pādapānāṃ|
    dūrārūḍhā nipetur jaladhijalarayās tatkṣaṇaṃ vāḍavāgnau
    ke vā na prāpnuvaṃti vyasanam upagatā vikriyāṃ jāḍyahetoḥ||
    ādādyaurvvānalakalitaṃ śaṃkhacūrṇṇaṃ tadānīm
    ākarṣannas taṭavanabhuvo nāgavallīdalaughāṃ|
    bhagnā_nekākramukasakalagraṃthayo vīcibhaṃgā-
    tāṃ cūlasya sthitim avikalāṃ cakrur abdhen ivetthaṃ||
    prāptaḥ kām apy abhikṣā yadudayasamayārabdhavelāvijṛṃbhā-
    saṃbhāroddāmi_tāṃbhaḥ kulagiriśikharaśreṇituṃgais taraṃgaiḥ|
    tasyāśaktaḥ pramārṣṭuṃ malam amṛtarucer naktam aṃkotthitasya|
    sthāne dhūmāyamānaṃ hṛdayam iva dadhau siṃdhurorvvānalārciḥ||
    saṃbhogo¦ddāmalīlāvasarabhasahasadvaktracaṃdrāḥ puraṃdhrī
    kurvvāṇasyāparādhasmṛtivimukhadhiyo vallabheṣv astamānāḥ|
    kaṃdarppasyeva ketuḥ samakaram udadhir vvīcidaṃḍaṃ jalaugha-
    kṣobhāvai_rbhāvaghoṣasphuṭajayatumulārāvaramyaṃ vyudāse||
    pratikakubhaṃ gavākṣaghaṭitā vikāsikumudaśriyaṃ vidadhata
    sphuṭataramaiṃdavānarahitā gṛhītaṃ vikaṭadru_mādriśekharāḥ|
    punar api setubaṃdharabhasād valimukhagaṇāḥ| vāśukiraṇāḥ
    sakalamacakṣururpatim apāṃ vikīrṇṇanavaratnasārapulinaṃ||

    cha ||

    iti haravijaye mahākāvye¦ samudravijṛṃbhāvarṇṇano dvāviṃśaḥ sarggaḥ||