Stein 189

Stein 189

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

 || śu­bham astu ||

 || ca­ndra­śā­li­kā pra­grī­va­ka­vi­śe­ṣaḥ saṃ­sta­raḥ śa­yyā
uda­ye ai­śva­ryam api | pra­bhai­va kuṃ­ku­ma­vā­saḥ kuṃ­ku­ma­mi­śraṃ pi­ṣṭā­ta­vā­di­cū­rṇaṃ pra­bhā­yāẖ kiṃ­cid udaya­rā­ga­śa­va­la­tvāt_ pa­kṣma­laṃ sa­ke­sa­ram api
vi­ma­la­sya puṃ­saḥ sthi­rā­tma­nā vi­bhū­tir ātmī­yā śrīḫ pu­ra­sya śa­tro­rā­se­ke pade pa­rā­ṅmu­khī ta­dda­rśa­nā­sa­hā saṃ­pa­dya­te |+ tama eva tā­ma­saṃ pra­jñā­di­tvād aṇ_
pra­bhuṃ vi­tī­rṇaṃ
tu­ra­va­dhā­ra­ṇe sa­dai­ve­tya­rthaḥ |+
pra­ti­mā­sam utthi­taṃ māse bhyu­di­taṃ ca­ndra­ma­ṇḍa­lam īdṛ­śam eva tva­dā­na­na­ni­bham iti | sma­yo na ka­rta­vyaḥ atha­vā tva­nmu­khe pra­ti­mā­ryai pra­ti­bi­mbā­yo­dga­taṃ sad ete­na sa­dṛ­śaṃ sa­dṛ­śam anya­thā tu vi­rū­pam eva yadi hi tva­nmukhe prati­ma­yā nā­pa­ti­ṣyan na ta­ttva­dā­na­na­sau­bhā­gya­bhā­ja­nam abha­vi­ṣyad iti kas sma­yo yu­kta eva ca ga­rva iti kā­ku­pra­yo­ge­ṇa va­da­na­sya ta­da­pe­kṣayā pra­ka­rṣa eva ka­thi­taḥ
ka­raiḫ pā­ṇi­bhir api ambu­jam atra ku­mu­dam_ pa­ra­pu­ru­ṣeṇa ca kā­ra­spṛ­ṣṭā su­sā­dhvī mu­kha­pa­ri­vṛ­ttyā ve­ṇīṃ sta­na­pṛ­ṣṭha­pā­ti­nīṃ ka­ro­ti
sphu­ṭaṃ niści­taṃ
ka­raḫ pā­ṇir api vi­dhi­tsa­ti ci­kī­rṣa­ti | sati |
pā­rśva­sthi­ta­yā bhra­ma­ra­mā­la­yā | kṛto va­na­ddha­syai­ka­de­śa­pra­vi­ṣṭa­syā­si­ta­ka­mbor indra­nī­la­va­la­ya­sya vi­bhra­mo ya­sya
la­kṣi­taṃ śa­ra­vyī­kṛ­taṃ
ra­saḥ śṛ­ṅgā­ro pi
vī­cir eva śru­ti­pā­śaḥ ka­rṇa­pā­lī | śo­bha­nā śro­ṇiḥ kaṭī ya­syāḥ svā­ṅgāc co­pa­sa­rja­nād iti ṭīṣ_
bhū­tiḥ ga­jā­nāṃ ma­ṇḍa­naṃ ca­rcikā ca­rcai­va | ca­rca­ne­ti tu pā­ṭhe na yu­ktaḥ ṇyā­sa­śra­ntho yuj iti yu­caś ci­nti­pū­ji­ka­thiku­mpi­ca­rcaś ce¯¯jā­vā­dhi­ta­tvāt_
ara­bi­nda­ja­nma­no bra­hma­ṇaḥ sa­ndhyā ta­nuḥ śa­rī­ram_ bra­hma­ṇā­pi hi purā ni­rmi­te­ṣu pi­tṛ­ṣu svā ta­nuḥ kṛ­ta­kā­rya­ta­yā pa­ri­tya­ktā sai­va sandhyā­rū­pe­ṇa pa­ri­ṇa­te­ti śaṃ­bhor naur ava­sthā­nam ity etat pu­rā­ṇe­bhyo va­se­yam_
mī­la­nāt kaLpi­la­pa­kṣma­mā­lam am_ viman na­ya­nam asyā sa­ro­ca­nā­re­kham iva la­lā­ṭaṃ ca­kā­ra |
vya­tītāś ci­ra­pra­ṇa­ṣṭāḥ pa­ṅka­jā­sa­nā bra­hmā­ṇaḥ nijā pā­ra­me­śva­rī mu­drā karādya­vayavānāṃ saṃ­sthā­na­vi­śe­ṣaḥ
nū­nam eṣa pre­ya­sīm anyā dhyā­ya­tī­ti ko­pe­na ka­ṣā­yi­tā ra­ktā
ja­yā­khyā sa­khī bha­ga­va­tyāḥ sū­naṃ pu­ṣpam_
adha­ra oṣṭhaḥ | adha­rāś cā­dho­mu­khāḥ
kokaś ca­kkra­vā­kaḥ
ta­nu­sā­mi śa­rī­rā­rdham eva sīmā ma­ryā­dā
satī gau­rī
vi­mu­kte­tyā­dida­śa­bhiḥ ku­la­kam_ vā­ma­pā­rśva­tyā­gāc ca­ndra­ma­rī­ci­bhir apa­ra­pā­rśvi­va­rti­jū­ṭā­bhyanta­re puṃ­jī­bhū­ya sthi­tam_
vi­dhu­ntu­do rā­huḥ ni­lī­naṃ pra­śā­ntam_ tena gau­rī­sa­mba­ndhenā bhā­gā­nta­re­ṇa mi­śri­taṃ ca­kṣuś ca­kā­sti
ca­kṣu­ṣa ity anā­da­re ṣa­ṣṭhī arā­laṃ kuṭi­lam_ bhā­va­nā dhyā­naṃ ta­nmā­tre­ṇa pa­ra­spa­ra­mu­kha­da­rśa­na­vi­hi­taṃ sa­mmu­khaṃ da­rśa­nābhā­vāt_ pri­yaś ca pri­yā cety eka­śe­ṣaḥ
ma­no­ra­tha­la­bdha­sya ha­ra­sya ka­rtuẖ ka­rma­ṇo vā yā gau­rī­ga­tā da­rśa­na­kri­yā sā la­lā­ṭe va­li­bha­ṅgaṃ yo­ja­ya­ntyā bhru­vā sa­vi­bhra­mā ātmā­na utkṣe­pā­va­sthā ya­syās tā­dṛ­śī pra­kā­śya­te |
ni­ṣi­ddhaḫ pri­ya­sa­mba­ndhi­ni dehārdhe gau­rī­de­hā­rdha­kṛ­śa­ni­ve­śa­vi­bhra­mo yena īśva­ra­ma­dhya­de­śaṃ vyā­ptum asyā­ti­kṛ­śasya pa­ryā­pta­tvam_
ma­no­ra­maḥ pri­yaḥ gu­ṇas ta­ntuḥ vi­na­ṣṭa­vi­na­yā­di­gu­ṇa­sya pāto nu­rū­paḥ
ka­ṭī­ra­kaṃ kaṭī kā­la­kū­ṭa eva to­yā­śa­yo bdhiḥ
ta­ra­ṅgi­taṃ bha­ṅgi­yu­ktaṃ
tuko­ṭi­ko nū­pu­raṃ
mām ity ato na­nta­nam iti śa­bdo dra­ṣṭa­vyaḥ ka­ṭa­ki­taḥ kaṭa­kī­kṛ­taḥ
sa­ndhya­yā āhi­tas tā­ṇḍa­vā­der utsa­va­sya vi­kā­so ya­sya sa­ndha­yā ca de­ha­dva­ya­saṃ­śle­ṣe­ṇa utsa­vaḥ pra­mo­das tena vi­vi­dhaṃ kā­sa­te dī­pya­ta iti ka­rma­ṇy aṇ_ ahī­no nā­ga­rā­ja eva ahī­naṃ ca sa­rvo­tkṛ­ṣṭaṃ kāṃ­cī­dā­ma ra­śa­nā­ka­lā­paḥ vi­ka­ṭā­kṣaṃ vi­pu­la­na­ya­naṃ vi­ci­ttra­ka­ṭā­kṣaṃ ca anu­tta­ma­yā sa­rvo­tkṛ­ṣṭa­yā himāṃ­śoẖ ka­la­yā­ñchi­taṃ vyā­ptam_ | anu­tta­ma­hi­mnā cā­kṣī­ṇa­mā­hā­tmye­nāṃ­śu­ke­na | lāṃ­chi­tam_
avi­bhi­nna­sya ci­tta­sya sa­ntā­naḫ pra­ka­lpa­naṃ ta­tra pa­rya­va­si­tāḥ | ekātma­tā­vi­dhā­naṃ ce­ta­so ni­ve­da­ya­ntyo | sa­mā­ptā­kṣa­rā vāco yāsu
ra­sa­pe­ṣo nu­rā­ga­vṛ­ddhiḥ tat sa­mba­ddhaṃ gu­ṇāḥ sau­nda­ryā­da­yas te­ṣāṃ kṛ­ta­sthi­tī­nām āspa­dam_ aṅge­ṣu ca­kṣu­rādiṣu la­kṣa­ṇā­ni dai­rghyā­da­yo dha­rmāḥ | apū­rvā anye­na ke­na­cid akṛ­tā kṛ­tiḥ gau­rīśva­ra­rū­pa­sa­mpā­da­naṃ ta­tra pra­va­ṇaḥ pra­vī­ṇaḥ sa­ndhiḥ saṃ­śle­ṣaḥ pra­ma­dā­tra gau­rī anyasmin pa­kṣe ra­sāḥ śṛ­ṅgā­rā­da­yaḥ te­ṣāṃ poṣo vi­bhā­vā­dī­nām au­ci­tye­na ni­ve­śāt pra­ka­ṭa­tā Lta­tra yu­ktir vi­da­gdha­tā vṛ­tta­yo bhā­ra­tī­svā­ta­tyā­ra­ta­ṭī­kai­śi­kyāḥ guṇā ojāḫ pra­sādā­da­yaḥ aṅgāni sa­ndhī­nām ava­ya­vāḥ | upa­kṣe­paḥ pa­ri­ka­raḥ pa­ri­nyā­so vilo­pa­nam_ yu­ktiḫ prā­ptis sa­mā­dhā­naṃ ni­dhā­naṃ pari pa­ri­bhā­va­ne­tyā­da­yaś ca­tu­ṣṣaṣṭir la­kṣā­ṇi | vi­bhū­ṣa­ṇaṃ cā­kṣa­ra­saṃ­ha­tiś ca śo­bhā­bhi­mā­no gu­ṇa­kī­rta­naṃ ca protsā­ha­no­dā­ha­ra­ṇe ni­ru­ktaṃ gu­ṇā­bhi­mā­no ti­śa­yas sa­he­tur ityā­dī­ni ṣa­ṭtriṃśa­tkā­vya­vya­va­sthā­sthā­pa­kā­ni kṛ­tiẖ kā­ryam_ sa­ndha­yo mu­kha­pra­ti­mu­khā­da­yaḫ paṃ­ca pū­rva­mu­ktāḫ pra­ma­daḫ pra­mo­daḥ |
āśca­rye­tyā­di­nā­nā­vi­śe­ṣe­ṇa yā­trā­kuṃ­ci­ta­pa­kṣmāgrā sā­śca­ryo­dvṛ­tta­tā­ra­kā samā vi­ka­si­tā­ntā ca sā­dbhu­tā dṛ­ṣṭir iṣya­ta ity adbhutā­khyā dṛ­ṣṭir abhi­hi­tā ||
 || iti ha­ra­vi­ja­ye cai­ka­viṃ­śas sa­rgaḥ ||