Stein 187

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

||śrī gaṇeśāya namaḥ||

oṁ sthito| 'tha| saudho| vratacandraśālikātale vibhuḥ kḷptamahārghasaṃstare||
iti| priyām| aṅkagatām| 'abhāṣata| kṣapākarasya| śriyam īkṣya hāriṇīm_|||1||
ito| 'dhunā| 'viṣkṛtalakṣma lakṣyatāṃ| niśākarasyo| tthitam| 'atrilocanāt_||
vibhāti| tanvaṅgi| tadīyatārakatviṣā| 'valīḍhodaravartma maṇḍalam_|2||
Lvidhitsunā| kelim| ivo|dayaśritā| nijaprabhākuṅkumavāsamuṣṭibhiḥ||
parāhataṃ| pakṣmalame|ṇa lakṣmaṇā| nimīlayaty| 'ambujanetram| abjinī|||3||
sphuṭaṃ parāsekaparāṅmukhātmanas| sthirā| vibhūtir| vimalasya| jāyate||
sthitaṃ| jagad| vyāpya| tathāhi| tāmasaṃ| natāṅgi| niḥśeṣitam| etad| indunā|||4||
asau| śaśāṅ kaḥ| kurute| samunnatāḥ| kumudvatīnāṃ| kumudastanāvalīḥ||
nijaprabhāhāralatāvibhūṣaṇāṣ| ṣaḍaṅghrikālāgurupattribhaṅginīḥ|||5||
vigāḍhato| yaḥ| pratimāchalād| 'asau| navo| ruṇatvaṃ| gamito| nu| candramāḥ||
madhucchaṭāśīkaravārivarṣibhiḥ| kumudvatī kair avahastasampuṭaiḥ|||6||
dadhatyam| ūrmīlitapaṅkajekṣaṇāḥ| kṣaṇād| 'avaśyāya| kaṇaiẖ| karālitāḥ||
kuśeśayinyo| dayitārkabhāvanāsamucchalatsvedajalā| iva| śriyam_|||7||
niśākṛtā bimbamukhena| pāṭalaprabhāsavaṃ mattam| |asau| kumudvatī||
apāvṛtottānitakair| ivānanā| ciraṃ| natabhrū|ḫ pibatī| iva| saspṛham_|||8||
vidārya| daṃṣṭrāṅkurakomalatviṣā| niśāndhakārādrikulaṃ| svalekhayā||
bibharty| asāv ādi| varāhavibhramaṃ| sadā| tu| lakṣmodvahanena| candramāḥ|||9||
anena| te| pūrṇakapolabhittinā| ka| eva| vaktreṇa| kṛśodari| smayaḥ||
bibharti| lakṣmīṃ| pratimāsam utthitaṃ| niśākarasye| dṛśam| eva| maṇḍalam_|||10||
mṛṇālinī| ndos| spṛśataẖ| karaiḥ| krudhā| vivartayantī| va| kuśeṣayānanam_||
bibharti| pṛṣṭhāgatayā| kṛtaśriyaṃ| dvirephaveṇīlatayā|mbujastanam_|||11||
sphuṭaṃ| patantī| śaśicandrikāmbudhau| niśāgame| 'pīyata| śuktisampuṭaiḥ||
kuto| nva tābhyo| mbudamuktavāriṇo| vipāṇḍumuktāphalasambhavo| 'nyathā|||12||
niśākare| kesaradhūlikuṅkumacchaṭāpiśaṅkāgrakare| viśeṣakam_||
vidhitsatī| va| ślathabhṛṅgamaṇḍalī| bhrūvā| sthitaṃ| kair avakānanaśriyā||||||13||
kumudvatī| kair avahastam| ucchvasaddalāṅgulīkaṃ| śriyam| eti| bibhratī||
avāptapārśvasthitabhṛṅgamaṇḍalīkṛtāvanaddhāsitakambuvibhramam_|||14||
adhikṣapaṃ| lakṣitakāminīmano| manobhavasya| kṣapitaś| śilīmukhān_|
tadīyapakṣāvalisambhṛtā| iva| krameṇa| śītāḫ| prasaranti| mārutāḥ|||15||
śilīmukhaiś| śekharasaurabhāhṛtair| bhramadbhir| ety| oparibaddhamaṇḍalam_|
śriyaṃ| cikīrṣadbhir| ivā| 'bhisārikāḥ svakāntaveśma sthagitāḥ| prayānty| amūḥ|||16||
vyadhāyi saṅkocavidhūrendunā| kim| ity| 'asau| Lsvādurasā| 'pi padminī||
itīva| taṃ| nindati| ṣaṭpadas| svanais| sadānukūle| hi| jano| nurajyate|||17||
kumudvatīnāṃ| pratibimbitāṃ| jale| vijihmavīciśrutipāśamadhyagām_||
adaḥ sphuranmaṇḍalanaśaṅkhapattratāṃ| bibharti| suśroṇi mṛgāṅkamaṇḍalam_|||18||
mṛṇālinīnāṃ| nibiḍīkṛtāruṇacchadāṅgalīdanturacārukoṭibhiḥ||
pinahyate| 'mbhoruhapādamaṇḍalair| dvirephamālāmaṇinūpurāvaliḥ|||19||
kumudvatībhi|r makarandakuṅkumacchaṭāpiśaṅgāmbuvipūritodaraḥ||
savibhramaṃ| kair avaśṛṅgakotkaraḥ| kṣapākaraṃ| hantum| iva| vyudasyate|||20||
nabhassamudrodaraphenasaṃhatir| nagendranāgādhipabhūticarcinā||
niśīthinīkalpalatāṃśukāvalir| niśākarasya| śriya|m eti| candrikā|||21||
iti| smaroddīpini| candraśekhare| vibhur| vivṛtte| samaye| svasannibhe||
himādrikanyām| 'abhidāya| sādaraṃ| sa sāndhyavelāvidhitatparo| 'bhavat_|||22||
avandatā|nanditamānasas| tatas| tanuṃ| sa| sandhyāmarabindajanmanaḥ||
murārinābhīhradapadmaviṣṭaraprakīrṇareṇucchuraṇād| iivā| 'ruṇām_||23||
apāvṛtauṣṭhāntaralabdhanirgamair japakriyāyāṃ| daśanāṃśu maṇḍalaiḥ||
babhau| śiraśchidrapathapraveśibhis| surasravantyā| iva| dhūrjaṭir| jalaiḥ|||24||
udagranāsāgraniviṣṭacakṣuṣaḥ| piśaṅgapakṣmāvalimelanakramāt_|
sarocanārekham| ivā| sya| vahnimal| lalāṭapaṭṭaṃ| vidadhe| vilocanam_|||25||
nibaddhapadmāsanapādapaṅkajasphuṭāruṇottānatalapravartitaiḥ||
vilupyamānāt| anukaṇṭhamaṇḍalaprabhāndhakāracchaviraṃ| śurāśibhiḥ|||26||
avāptanābhivyatiṣaṅgavisphuratprabhāruṇottānakarāmbujadvayaḥ||
sthirāṃ sapīṭhaḥ sa| samādhigocaraṃ| cirāya| dadhyau| kim| apī| nduśekharaḥ|||27||
yugalakam_||
vyatītasaṃkhyātigapaṅkajāsanavyapāśrayāmbhoruhabījanirmitam_|
nijākṣasūtre| nijamudrayā| japan| karāntareṇā| bjarucāṃ| vyavartayat_|||28||
vilokayantī| girirājakanyakā| tathā ca| taṃ| dhyānanimīlitekṣaṇam_|
babhāra| saṃdhyātaparāgapāṭalām| ivo| nmiṣatkopakaṣāyitāṃ| dṛśam_|||29||
samanyuniś śvāsasamīraṇoṣmabhiẖ| kadarthyamānāruṇadhūsarāgadha||
dvirephapālāṅkitamugdhapallavāṃ| vasantalakṣmīm| atha|| vyaḍambayat_|||30||
samāptasandhyāvidhir| īśvaro| pi| tāṃ viloLkya koṣāt| parivṛtya| tasthuṣīm_||
rasārdragarbhair| bahusāntvanakramaiḫ| prasādayām āsa| cireṇa| sasmitaḥ|||31||
madhūpanīṃ taṃ| jayayā| niśākaraprabhāvataṃsaṃ| samayajñayā| tataḥ||
vinidrakalpadrumapuṣpasambhavaṃ kramād| amuṃ| pāyayate sma| sasmitaḥ|||32||
kapolabhāgena| sadāruṇatviṣā| jahāra| cetaḥ| śaśiśekharasya| sā|
nvipākapiṅgena| phalena| bibhratī| late| va| raktādharapallavā| śriyam|_||33||
tayā| viyuktāṃ| kila| kokakāminīṃ| vilokayantyā| bhavanābjinīgatām_||
ayācyatā| 'śaṅkitaviprayogayā| śarīrabhāgasthitim| induśekharaḥ|||34||
tayā| samaṃ| so| pi| viyogabhītimān| nyaveśayat| tāṃ| tanusāmisīmani|
prakarṣataḥ| premaguṇasya| nāsti| tan| na| vallabhasya| kriyate| yad| īpsitam||35||
kathaṃ| nu| sandhyānutiṣu| prayokṣyate| kareṇa| me| matsarakhinnam| añjaliḥ|||
śirassthagaṅgājalaśīkaracchaṭā| tuṣāraśītā| 'pi| na| māṃ| na 'dhakṣyati|||36||
iti| priyasyā| rdhaśarīrasaṃsthitau| kṣaṇaṃ| vikalpākulamānasā| satī||
babhūva| tatsaṃśrayakārta| punar| na| gaṇyate| premaṇi| doṣadūṣaṇam|_||37||
yugalakam_||
vimuktapārśvasya| bhujaṅgaśekharasphuratphaṇāphūtkṛtakātarair| iiva||
kirīṭacandrasya| marīcimaṇḍalaiḥ| piśaṅgajūṭāntarapuñjitais| sthitam_|||38||
vidhuntudopaplutabhāgavisphurannavārkabimbo pamam| 'agnipiṅgalam_||
nilīnabhāgāntaramiśram| ūrdhvagaṃ| vibhāti| cakṣur dadhad| 'ardhatārakam_||39||
niveśitasyā| ntarasīmni| cakṣuṣo| nimīlitārālakarālapakṣmaṇaḥ||
vidhīyate| bhāvanayai| va| tatkṣaṇaṃ| priyānanāmbhoruhadarśanotsavaḥ|||40||
lalāṭalekhāvalibhaṅgam| uccakais| samāsajantyā| ntaravartmani| bhruvā||
manorathārūḍhaharakṣaṇakriyā| savibhramotkṣepadaśā| nivedyate|||41||
apāṅgbhāgaṃ| rabhasād| apāśritasalīlam| abhyāsavaśena| tārakaḥ||
adṛṣṭakāntānanakhedamantharaṃ| kathaṃ|cid| evo|tkatayā| 'pi| vartate|||42||
prasaktatāmbūlakalaṅkadhūsarāṃ| śriyaṃ| dadhatyā| dharam adhyalekhayā||
sphuṭe| va| mūrtidvitayasya| peśalā| vibhāgasīmā| saralā| viracyate|||43||
stanasya| romāñcabharāvalambinaś| śarīrabhāgaṃ| viśato| numīyate||
vilocane| mīlitapakṣmasampuṭe| manoramasparśasukhodayotsavaḥ|||44||
niṣiddhadehārdhaniveśavibhramaṃ| kṛśatvayogaṃ| prati baddhakopayā||
sabhaṅgurabhrūlataye| iva| kevalaṃ| balicchalāan| maLdhyabhuvā| vyavasthitam_|||44||
manoramāntarviniveśanirvṛter| 'avāptavistāraguṇodaye| 'dhikam_||
nitambabhāge| maṇimekhalāguṇo| bhareṇa| vicchinnaguṇaḥ| pataty| 'adhaḥ|||45||
iti| priyasyā| 'calarājakanyayā| śarīrabhāge| kṛtasanniveśayā||
jagatsu| saubhāgyaguṇair| ananyagair| vyajīyatā| 'śeṣanitambinījanaḥ|||46||
daśabhiẖ kulakam_||
eka|tra| pannagamayī| sajalā| bhranīla-
cchāyāṃ| kaṭīrakataṭe| kṛtasanniveśā||
vyāvartitaṇṭhakuharāspadakālakūṭa-
toyāśayasrutivilāsam| 'adhatta| kāñcī|||47||
śobhāṃ| babhāra| glapitāndhakaram
anyatra ratnaraśanā madhuraṃ| raṇantī||
lāvaṇyakāntisarasīpulināyamāna-
vistāraśālijaghanasthalahaṃsapaṅktiḥ|||48||
adhyūru śītakiraṇābharaṇasya| kāntiṃ|
kalmāṣam| 'āpa| mṛgacarma| viṣajyamānam_|
bibhrat| kirīṭaśaśidarśanabaddhaga-
tārādhṛtāgatasitetarapakṣalakṣmīm_|||49||
nisargasūkṣmacchaviśāram| ambaraṃ| vicitrakāñcīguṇaratnaraśmibhiḥ||
vilagnam| anyatra| sa pañcarāgatām| ivo|dvahaḥ| cāru taraṅgitaṃ| babhau|||50||
parasparapremavijṛmbhito| 'nayoś' cirāya| yogo| stu| śarīrabhāgayoḥ||
dadhau| tulākoṭikaśiñjitacchalād| iitīva gaurīcaraṇas| tadāśiṣam_|||51||
nṛtyatparikramabharānatabhūmipīṭhaḥ
niṣpiṣṭaratnaśirasaṃ| khalu| mā kṛthā mām_|
bhasmāvadāta| iti| śeṣa| ive| ndumauler|
bhogī| babhau| kaṭakitaś| caraṇāgralagnaḥ|||52||
sevāgatāmṛtakarapratibimbagarbhaṃ|
vakṣassthalārdham| abhṛtonnatam| indumauliḥ|
antaḫpraveśaparimaṇḍalalakṣyamāṇa-
gaurīpayodharam| ivā| cchatayā| parītam|_|||53||
sandhyāhitotsavavikāsam| 'ahīnakāñcī-
dāmābhirāmam| 'aniśaṃ| vikaṭākṣavaktram_|
lakṣmīm| anuttamahimāṃśukalāñchitaṃ| sad|
'āviścakāra śivayor| vapur| ity 'abhinnam_||54||
anyonyamanmathasukhānubhavānubandha-
nisspandamīlitavilocanayos| tadānīm_|
ceṣṭā| tayor| udabhava|nn avibhinnacitta-
santhānaparyavasitā vinibaddhavācaḥ|||55||
iti rasapoṣayuktimad| anujjitavṛtti guṇavyapāśrayaṃ
prathitaśubhāṅgalakṣaṇam| apūrvakṛtipraṇavātmatāṃ| dadhat_||
kavir| iva| nāṭakaṃ| ghaṭitasandhi| vidhāya śaśāṅkaśekharaś|
śikharisutārdham| ardhavapuṣi| pramadānvitamānaso| 'bhavat_|||56||
itthaṃ| bhūyo| viyogajvaravirasadaśopaplavacchadeahetoi|s
spaṣṭapremānubandha sthitavati| Ldayitādeharatnena| miśre||
harṣotkarṣān| nipetur| vapuṣi| puraripor| ekalakṣyas| tadānīm|
āścaryodvṛttatārāḫ| pravikasitapuṭā| dṛṣṭayaḥ| pārṣadānām_|||57||

iti rājānakaśrīratnakaviracite haravijaye mahākāvye gaurīśvaradehārdhavarṇano nāmaikaviṃśas sargaḥ||