Kāvyamālā 22, OCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

Lviṃśaḥ sargaḥ |

lakṣmīṃ dadhāv udayaśailatirohitendu-
drāghiṣṭadīdhitiśikhābhujamañjarīkā |
gauracchaviḥ surapater atha dikkrameṇa
nīlaprabhaṃ timirakañcukam utkṣipantī || 1 ||
Lsurapater indrasya dik pūrvā || 1 ||
utpitsati sma divam abdhisarovagāha-
grastocchvasattimiraśevalavallarīkā |
velāvikīrṇamaṇiśuktiśatacchalena
potair iva vyanusṛtā śaśimūrtihaṃsī || 2 ||
2 ||
garbhīkṛtaur vaviṣamānalatāpadāha-
mūrcchānubandhaśamanopakṛtena tena |
tatkālatālatarutuṅgatarormiṇendu-
ranvāyi dūram iva saspṛham abdhinārāt || 3 ||
śamanam evopakṛtam upakāras tena hetunā | teneti bahuśo 'nubhūtena | anvāyi anugataḥ || 3 ||
bibhratsalakṣma jaladhes talabhāgalagna-
paṅkacchaṭāṅkam iva bimbam anuṣṇaraśmiḥ |
śyāmākalindatanayājalabudbudāccha-
tārāgaṇastabakitaṃ viyadārurukṣat || 4 ||
śyāmā niśā || 4 ||
vicchāyatām akṛt yo mama bhartur indo-
r aṃśucchaṭābhir udayann avadhūya bimbam |
paśyāmi bhānum udadhau patitaṃ tam adri-
śṛṅgeṣv itīva navacandrikayādhyarohi || 5 ||
5 ||
tāvat tiraskṛtakuśeśayakhaṇḍakānti-
niḥspandatārakaniśāmukhavartinīndoḥ |
Lvispaṣṭāpāṭalima śailaśikhāśricumbi
saṃdhyā sudhāvisaravarṣi lileha bimbam || 6 ||
saṃdhyā ca Lcandrasya bimbam atiraktatayā lileha cumbitavatī | nāyakavyavahāro 'trānusaṃdheyaḥ || 6 ||
ākṣiptatāmarasakānanacakravāla-
bhābhiḥ kramād udayaśailatirohitaśrīḥ |
indur niśatimiramaṇḍalabādhyamāna-
m āśiśvasaj jagad ivordhvamukhair mayūkhaiḥ || 7 ||
7 ||
bhāti sma pakṣmakuṭilodayaśailaśṛṅga-
bhāgāspadābhinvakuṅkumapaṅkagaurī |
abhyāpatanmadanakūbaricakraśīrṇa-
māṇikyanemiśakalākṛtir indulekhā || 8 ||
pakṣmakuṭilā netraromavadvakrā | kūbarī rathaḥ || 8 ||
rejetarām udayaśailaśikhāśrimūla-
lagnātha bhagnatimirā kuṭilā kalendoḥ |
raktāruṇā namucikaṇṭhavivartamāna-
phenacchaṭāvalayavibhramam āvahantī || 9 ||
raktavad aruṇā | anyatra raktenāruṇetyarthaḥ | namucir nāma daityaḥ | taṃ nihitakuliśaśaktinā phenena jiṣṇur jaghānety āgamaḥ || 9 ||
vispaṣṭalakṣmaśabalīkṛtamadhyabhāga-
bimbārdhatām adhipatir dadhad oṣadhīnām |
viṣyandidānajalaśīkaraśāritābhra-
mātaṅgakarṇaśikharākṛtir āvirāsīt || 10 ||
abhramātaṅgāḥ suragajāḥ || 10 ||
apsargavibhramabhṛti stimite 'ndhakāra-
rāśau diśaḥ sthagayati sphuṭapaṅkapīne |
uttiṣṭhad ucchvasitakuṅkumakoṣagaura-
m ālakṣyate sma kanakāṇḍam ivendubimbam || 11 ||
apsargo jalamayī sṛṣṭiḥ | koṣo 'bhyantaraṃ vāsaraṃ vā (?) | kanakamayam aṇḍaṃ brahmāṇḍam_ | tad apsarge digvyāpini satyalakṣyata | tasya carama Lnivartitatvāt_ | tad uktam_—‘so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ | apa eva sasarjādau tāsu vīryam avāsṛjat_ ||’ iti || 11 ||
Lvyaktāvacūlakaluṣodaram indubimba-
m ābaddharāgam udayādrigataṃ vyarājat |
saṃvādinirgataviriñcavibhinnamadhya-
vaikuṇṭhanābhinalinotthitabījakoṣam || 12 ||
avacūlaṃ lāñchanam_ | saṃvādī sadṛśo brahmaṇā bhinnamadhyo...koṣaḥ karṇikā yasya || 12 ||
ābaddharāgam udagād udayādrimūrdhni
naisargikīṃ dhavalatām apahāya bimbam |
nirdhutakesaraparāgavilaṅghyamāna-
nidrāvibhuktakumudacchadagauram indoḥ || 13 ||
13 ||
cetoharasphuritakesaradantahāsa-
m udvīkṣitāḥ kumudinībhir adhipradoṣam |
rejuḥ kadarthanabhayād aravindavṛnda-
kāntyāśritā iva navoditacandrapādāḥ || 14 ||
14 ||
vispaṣṭacihnam udayādriviṭaṅkakūṭa-
saṃghaṭṭajarjaratayeva sarandhram indoḥ |
bimbaṃ krameṇa vigalannavasāṃdhyarāga-
raktacchaṭaṃ nabhasi pāṇḍuratām ayāsīt || 15 ||
viṭaṅka unnato bhāgaḥ | tasya kūṭaṃ śikharam_ | saprahārasya ca rudhirakṣayeṇa pāṇḍimā jāyate || 15 ||
nidrāvimuktanavatindukapāṇḍubhāsi
bimbe prasusruvuṣi nākanadīṃ himāṃśoḥ |
chāyā śriyaṃ hariṇalakṣmamayī babhāra
niryatkalindatanayājalaveṇikāśrīḥ || 16 ||
tindukaṃ kusumabhedaḥ | nākanadīm ity anyoktyā gaṅgāpravāhasadṛśo jyotsnāpūraḥ pratipāditaḥ | athavā satyam eva gaṅgayā mṛgāṅkamaṇḍalān nirgatam ity āgamaḥ | yad uktam_—‘svarge caiva purā caiva saṃsthitā somamaṇḍale | somāc caiva viniḥsṛtya purākāśe vyavasthitā ||’ iti | Lveṇikā pravāhaḥ || 16 ||
Lpratyagralakṣmamalinodarakānti bimba-
m indur babhāra navakundadalāvadātam |
vakṣo halīva dṛḍhadhenukapaścimārdha-
preṅkhatkhurāgraśikharollikhitavraṇāṅkam || 17 ||
dhenuko nāma dāntarūpo daityaḥ || 17 ||
lakṣmacchalopahitapīvarapaṅkapiṇḍa-
kalmāṣamadhyam atanupratibimbam indoḥ |
lakṣmīṃ dadhāv adhijalaṃ ghaṭamānahāri-
rūpaṃ bhramatsarasi kālakulālacakram || 18 ||
rūpam ākāraḥ rūpāṇi ca ghaṭaśarāvaprabhṛtīni rūpakāṇi || 18 ||
kalmāṣitaṃ śaśakalaṅkalavena madhya-
bhāge babhāra paripāṇḍuram indubimbam |
visrastamecakagajājinapallavāgra-
candrāvataṃsaśucibhasmasitāṃsalīlām || 19 ||
candrāvataṃso haraḥ || 19 ||
bhāti sma madhyaghaṭitāspadakālakūṭa-
sacchāyalāñchanaruciḥ pariṇāhibimbaḥ |
kṣīrāmburāśir iva mandaraśailamūla-
līlāvivṛttiparimaṇḍalitaḥ śaśāṅkaḥ || 20 ||
20 ||
vispaṣṭacihnam acakād udayādrilagna-
m ālekhyabhittiphalakaṃ smaradevatāyāḥ |
tadvibhramāhitamaṣīmalapaṅkavarti-
vinyastapattramakarāṅkam ivendubimbam || 21 ||
acakāt_ aśobhata | smara eva devatā | tasyāś citropayogo bhittisthānīyatvāt | tayā vibhrameṇāhito maṣīpaṅkamayyā ca vartyā viracitaḥ pattramakaro makararūpaḥ pattrabhaṅgo 'ṅkaś cihnaLm aṅko vā madhye yasya || 21 ||
abhrājatānilavilolitasāṃdhyarāga-
piṅgīkṛtābhraśikharakṣaṇalabdhasaṃstham |
Lśītāṃśubimbam uragāśananīyamāna-
māṇikyabhāsurasudhākalaśābhirāmam || 22 ||
uragāśano garuḍaḥ || 22 ||
pratyagrapakṣaghaṭanena niśāvatāra-
rāmeṣuṇā sapadi vāsarakrauñcakuñje |
nirdārite sphuṭam ayukchadanacchadācchā
nirgacchati sma śaśidīdhitihaṃsapaṅktiḥ || 23 ||
pakṣaḥ śuklaḥ kṛṣṇo vā | pakṣāḥ śatapattrāṇi | krauñcaḥ krauñcagiriḥ | ayukchadanaṃ saptaparṇam_ || 23 ||
aurvāgnihetiparimarśavilīnamadhya-
bhāgo nu sindhujaṭharād uditaḥ salakṣmā |
karpūracūrṇarucicārumarīcikurca-
nirdhautadikkam arucat kaṭhinetarārciḥ || 24 ||
hetayo jvālās tatsaṃparkād galitavyapadeśa iva | lakṣma lāñchanam_ || 24 ||
unnidrakundadhavalagrahacakravāla-
puṣpotkarā bhuvanakānanasīmni reje |
śyamālatā hariṇalakṣmamiṣeṇa candra-
bimbālavālavalayād iva niṣpatantī || 25 ||
25 ||
saṃvādam eṣyati mamāgurupaṅkadigdha-
pattrāvalīśabalagaṇḍapuraṃdhrivaktraiḥ |
kalmāṣitaṃ kim amunāpi na bimbam eta-
d utprekṣya lāñchanam itīva babhāra candraḥ || 26 ||
amunā lāñchanena || 26 ||
āśritya śītarucinā sakalena jāti-
sāmānyam utthitavatā nayanān maharṣeḥ |
ānandabhārabharamantharatā vyadhāyi
tatpakṣapātarabhasād iva locanānām || 27 ||
jātirūpaṃ sāmānyaṃ samāno dharmaḥ | guṇakriyāsāmānyayor api saṃbhavād ubhayapadaprayogaḥ | atrinetrād udgataḥ śaśī na tasyaiva sutatvād ānandakaḥ, api tu netraLjātim ivāśritya sarvam eva nayanajātam āvarjayat_ || 27 ||
Lśiñjāravaṃ sapadi mantram udīrayan svaṃ
naktaṃmukhe vighaṭamānapalāśayantram |
saṃrabhya sādhaka ivāttarasopabhoga-
m abhyāviśat kumudagarbhagṛhaṃ dvirephaḥ || 28 ||
naktaṃmukhaṃ niśārambhaḥ | palāśāny eva yantraṃ mārganirodhakam_ | sādhakaḥ siddhayogaḥ | so 'pi mantram uccārayan pātālādi praviśati | raso rasāyanam api || 28 ||
apāṇḍudīdhitiśikhānikarāvakīrṇa-
vistīrṇabimbapariṇāhatayā himāṃśuḥ |
unmūlitāmbarasarijjalalagnapadma-
nālāvakīrṇasurakuñjaravibhramo 'bhūt || 29 ||
29 ||
kṣīrodavīcidhavalair nijabimbabhāgbhi-
r abhrājatābhrasaraṇaiḥ kiraṇaiḥ śaśāṅkaḥ |
saṃkocanābhayam ivārthayituṃ saroja-
khaṇḍasya komalamṛṇālaśatair vilagnaiḥ || 30 ||
abhrasaraṇair nabhasi saradbhiḥ | saṃkocanābhayaṃ saṃkocanābhayābhāvaḥ || 30 ||
lāvaṇyakāntiparimṛṣṭakalaṅkalekha-
m aprāptapattraracanāsu vilāsinīnām |
chāyāgataṃ navamadhūkavipāṇḍurāsu
gaṇḍasthalīṣv adhikam aśvi tad indubimbam || 31 ||
aśvi tad vimalībabhūva | ‘dyudbhyo luṅi’ iti Lparasmaipadam_ || 31 ||
jyotsnātuṣāranikarasthagitāntarikṣa-
diṅmaṇḍalaḥ śiśirakāla ivāmṛtāṃśuḥ |
āliṅganāny aśithilāni diśan priyāṇā-
m akleśayann avakuśeśayakhaṇḍakāntim || 32 ||
32 ||
bhittvā viṣāñjanam ivāśu dṛśāṃ vighāta-
hetuṃ niśātimiravṛndam anindyarūpaiḥ |
Lsaṃdānitacchadapuṭāni karair amanda-
m indor akhindata kulāny aravindinīnām || 33 ||
33 ||
saireyakastabakanīlam athāndhakāra-
m utsṛjya bhogamalināmbaranirviśeṣam |
saṃvivyur āśu kakubhaḥ kaladhautagaura-
m induprabhāpaṭalakalpalatādugūlam || 34 ||
34 ||
abhyudgate śaśini śaṅkhadalāvadāta-
preṅkhanmayūkhakhacitāmbaradigvibhāge |
tāpicchanīlam abhavad vivarānusāri
vaibhāvaraṃ vigaladambha ivāndhakāram || 35 ||
35 ||
bhānor asaṃnidhivaśāt timireṇa sārdha-
m ahnāya saṃgatim avāpya kumudvatībhiḥ |
candrodaye kumudakukṣigatās tadīya-
garbhadviṣaḥ sukham asāviṣata dvirephāḥ || 36 ||
kumudvatīnāṃ garbham abhidviṣanto bhramarās tābhiḥ sukham asāviṣata helayā prasūtāḥ | te hi divā tatra bandhanadauḥsthityam anubhūya candrodaye tato vinirgatya yatheṣṭam acaran_ | yāś ca bandhakyo bhartur asaṃnidhāne pareṇa puṃsā saha saṃbhogam anubhavanti tābhiḥ sukham aśaṅkitam eva sutāḥ prasūyante | te cottarakālaṃ tāsām asatīnāṃ parijñānād garbhadveṣiṇo bhavanti || 36 ||
śiśrīṣubhis tanuvikāsadalatpalāśa-
koṣāḥ śanaiḥ kumudinīr nabhasi bhramadbhiḥ |
candrāṃśujarjaritaśeṣaghanānubandha-
naiśāndhakārasadṛśairatami dvirephaiḥ || 37 ||
37 ||
lokāntarāśrayiṇi gharmaghṛṇau krameṇa
yair utthitair bhuvanam ūrṇunuve tamobhiḥ |
tānīndur eva vicakāra karotkareṇa
sādhāraṇatvarahitā mahatāṃ hi śaktiḥ || 38 ||
ūrṇunuve chāditam_ | vicakāra Lkṣiptavān_ || 38 ||
Lhitvā śanaiḥ śitim iva tvacam andhakāra-
cchāyāṃ niśoḍupaṭalasphaṭikākṣasūtrā |
gaurī babhūva rucirāgurupaṅkapattra-
sacchāyalakṣmaśaśimaṇḍalagaṇḍabhittiḥ || 39 ||
niśā gaurī śuddhā pārvatī ca babhūva | tayā ca tapaḥprabhāvād adhigatagauraprabhayā śyāmalā nijatanutvakparityaktā || 39 ||
sparśotsavaṃ vidadhatībhir amandarāga-
maṅgāni manmathavatām iva sundarībhiḥ |
jahlādire kumudinīvipināni gāḍha-
m āliṅgitāni śaśidīdhitimaṇḍalībhiḥ || 40 ||
40 ||
utsāritasya taraṇeḥ kiraṇacchaṭābhi-
r indoḥ karaiś ca tamaso 'bhihatasya naktam |
vispaṣṭacāruracanāḥ surasundarīṇā-
m ālambanatvam agamann iva keśahastāḥ || 41 ||
hastaśabdaḥ keśeṣu praśaṃsāyām_ | hastaś ca pāṇir gartagatasyālambanaṃ karoti || 41 ||
bhindan sudhāni vahavāhibhir andhakāra-
m aṃśūtkarair udajihīta ca śītaraśmiḥ |
saṃkocaduḥkham aharac ca kumudvatīnāṃ
santaḥ parārthaghaṭane nahi vighnanighnāḥ || 42 ||
udajihīta udyayau | nighnāḥ paravaśāḥ || 42 ||
āluṅkhitā dalitaśaṅkhavipāṇḍurābhi-
r indoḥ prabhābhir atha kairavapadmakhaṇḍāḥ |
unnidrabaddhadalakuṅmalanīḍalīna-
dīnadvirephapaṭalāḥ parito babhūvuḥ || 43 ||
āluṅkhitāḥ spṛṣṭāḥ | unnidrāṇi kairavāṇām_, baddhadalāni padmānām_ || 43 ||
saudheṣu śītakiraṇasya karacchaṭābhi-
r āpāṇḍurābhir abhitaḥ pratipheluṣībhiḥ |
Lparyastasāndrabhujatāryatamaḥprabandha-
m andhaṃ jagat punar ayujyata cakṣuṣārāt || 44 ||
bhujatāryaṃ kṛcchrollaṅghanīyam_ | ‘kṛtyair adhikārthavacane’ iti samāsaḥ || 44 ||
ādāya dagdhabahalāgurudhupadhūma-
paṅkaṃ kapolaphalakeṣu surāṅganānām |
pattrāṅgulīr iva rasārdratayā vidhitso-
r indor gavākṣavivareṣu karā nipetuḥ || 45 ||
Lpattrāṅgulīḥ pattralatāḥ | raso rāgo 'pi | karāḥ pāṇayo 'pi || 45 ||
lakṣmīṃ dadhuḥ śiśiraraśmiruco gavākṣa-
niryūhaniryadasitāgurudhūmaśārāḥ |
paryastamandaravighūrṇitadugdhasindhu-
vicicchaṭā iva pariplutakālakūṭāḥ || 46 ||
niryūho nirgato dāruviśeṣaḥ || 46 ||
srastāndhakāravasanāṃ rajanīpuraṃdhri-
m āliṅgati priyasudhāsruti diksakhībhiḥ |
dūraṃ mṛṇālaśakalāmalatanmayūkha-
hāsacchaṭāñcitamukhībhir ivāpasasre || 47 ||
sudhāsrut_ candraḥ || 47 ||
saṃkocajihmitakuśeśayakośadhauta-
kauśeyakomalaśaśāṅkaruco 'vakāśāḥ |
rejur diśām adhiniśaṃ viśad aprakāśāḥ
kāśā ivopaśaradaṃ śamitāndhakārāḥ || 48 ||
kauśeyaṃ vastram_ | tatsamāḥ śaśidyutayo yeṣu | upaśaradaṃ śaratsamīpe | ‘avyayībhāve śaratprabhṛtibhyaḥ’ iti ṭac_ || 48 ||
sārdhaṃ krameṇa kakubho 'tha kumudvatībhi-
r ucchvāsalābhaviśadasthitidūradṛśyāḥ |
prāptā vikāsam acakāsiṣur aindavībhi-
r aṃśucchaṭābhir avadhūtaniśāndhakārāḥ || 49 ||
ucchvāso Ljīvitam_ | tallābhenaiva viśadāḥ || 49 ||
līlānipītabharamūrchitakairavīya-
khaṇḍacchadacchavir iva cchuritāmbaraśrīḥ |
Lindor dudhāva dhavalaḥ kalakaṇṭhakaṇṭha-
kālāndhakārakaluṣāḥ kakubhaḥ karaughaḥ || 50 ||
dudhāva śuddhiṃ nināya || 50 ||
pratyagrapītanavakairavakhaṇḍalakṣmī-
lāvaṇyakāntibhir ivātanupāṇḍimābhiḥ |
kīrṇā diśo dalitasaṃtamasānubandha-
m indor adīpiṣata dīdhitidīpikābhiḥ || 51 ||
51 ||
diksundarīghanapayodharabhāratāra-
hārāḥ sudhāsrutikarālamaṇipravālāḥ |
bhittvā śanais timiramañjanapuñjanīla-
m ānañjur indukiraṇā jagadañjasārāt || 52 ||
payodharāḥ stanā api | srutiḥ pravāhaḥ tasyāḥ praṇālā nirgamanamārgāḥ | ānañjuḥ prakaṭayāṃcakruḥ || 52 ||
pauraṃdarīṃ diśam apojjhya viluptarāga-
saṃpatkṣaṇāj jigamiṣaty adhunā pratīcīm |
anyāḥ prasādayati nirjitapuṇḍarīka-
śobhāgrapādapatanaiḥ kakubhaḥ salīlam || 53 ||
rāgo vyasanam api | prasādayati sāntvayaty api | pādānāṃ raśmīnām_, pādayoś caraṇayoś ca patanaṃ yāsām_ (?) || 53 ||
naiśānilāhatiparasparaghaṭyamāna-
saṃphullakair avatayālikulapraṇādaiḥ |
uktveti hastatalatāḍanayeva naktaṃ
naktaṃcaraś ciram ahāsi kumudvatībhiḥ || 54 ||
naktaṃcaraḥ śaśī || 54 ||
(yugalakam_)
indīranīrakaṇakaṇṭakitā vikīrṇa-
parṇā vavur dalitapaṅkajakuṅmalāgrāḥ |
śītā niśīthamaruto nibhṛtadvirepha-
śephālikākusumanirbharagandhavāhāḥ || 55 ||
indīraṃ syād avaLśyāyaḥ || 55 ||
Lbhāti sma mārutavidhūtapalāśarandhra-
labdhapraveśaśiśirāṃśumarīciśārām |
chāyāṃ vineśuṣi ravau dadhatī tarūṇāṃ
saṃvītacitramṛgacarmapaṭeva bhūmiḥ || 56 ||
vineśuṣi vinaṣṭe | bhartari ca vipanne manasvinī mṛgājinaṃ prāvṛṇoti || 56 ||
pratyagraphenadhavalā nabhasi prasasru-
r ullaṅghitoḍunikarāḥ śiśirāṃśubhāsaḥ |
udraśmiratnasikatākaṇacakravāla-
mandākinījalataraṅgaghaṭāyamānāḥ || 57 ||
57 ||
preṅkhatkaṭhoraśatapattrapalāśamūla-
pāṇḍakṣapākaramarīcivilaṅghitā dyauḥ |
uttambhanākulajagatkṣayakālakola-
daṃṣṭrā prakāśadhavalakṣitivibhramābhūt || 58 ||
kolaḥ sūkaraḥ || 58 ||
bhāti sma saṃvalitatārakacakravāla-
candrātapacchuraṇapāṇḍuram antarikṣam |
bibhrajjarājaraṭhajihmagadīrghabhoga-
muktasphuradvikaṭakañcukapaṭṭalīlām || 59 ||
jihmagaḥ sarpaḥ || 59 ||
nirdhautatārataruṇacchavitārakaugha-
kalmāṣitena nabhasā bibharāṃbabhūve |
niḥśeṣaśoṣitajalaplavapaṅkagarbha-
dṛśyāvarugṇabisakandajalāśayaśrīḥ || 60 ||
tāraṃ rajatam_ || 60 ||
jihmīkṛtābjanayanaṃ śvasanānubandha-
kampākulasthiti vipāṇḍuratāṃ dadhatyā |
saṃkocam āpa jarayeva kṛtāvamarśa-
m indutviṣā kamalakānanacakravālam || 61 ||
Lśvasano vāyur niḥśvāsaś ca || 61 ||
Lcandraprabhāmukulitaṃ salilātirikta-
nālaṃ sasarpa kamalaṃ niśi cakravākī |
ābibhratī hṛṣitapakṣmatanūruhaika-
pādasthitonmukhavidūragakāntaśaṅkām || 62 ||
hṛṣitāny alīka(?)parituṣṭāni pakṣmāṇi lomāni yeṣām_, tathāvidhāḥ pakṣā yasyāḥ | priyasaṃdarśanabhrāntyā pulakitatvāt_ || 62 ||
āplāvitāvanitale navacandrikāmbu-
pūre nimagnam atha kairavacakravālam |
uttāralagnam iva mandasamīrapāta-
pāriplavīkṛtapalāśabhujaṃ vyarājat || 63 ||
uttāralagnam ātmānam uttārayituṃ pravṛttam_ | atra ṇijantāder ac_ (?) || 63 ||
vaikuṇṭhaśaṅkhadhavalābjavibhedakuṇṭha-
sotkaṇṭhakair avakarālakarotkarenduḥ |
śyāmeti rātrir agamatsphuṭam arthaśūnya-
paryāyatāṃ kṣatatamaḥparipāṇḍuraśrīḥ || 64 ||
vaikuṇṭhaśaṅkhaḥ pāñcajanyaḥ | tadvad dhavalāny abjāni śvetapadmāni tad bhede kuṇṭhaḥ sotkaṇṭhakairavaś ca karotkaro yasya tādṛgindur yasyāḥ sā niśā śyāmeti nijārthapratipādakaṃ śabdam arthaśūnyaṃ lebhe || 64 ||
paryāptajṛmbhaṇabharasphuṭanānubandhi-
pattrāṅgulīnikarakair avacāruhastā |
utkṣiptaṣaṭpadaghaṭāmukharomarāji-
r induṃ vilokya sahasā kumudiny athāsīt || 65 ||
jṛmbhaṇam ullāsaḥ | sphuṭanaṃ vikāsaḥ | mukhe romarājir bhrūlatā | vallabhaṃ ca vīkṣya yoṣitpravartitāṅgabhaṅgā parasparānuvedhabhinnāṅgulīnāṃ sphuṭanaṃ bhaṅgaṃ jṛmbhaṇaṃ dadhyāsikāṃ (?) vitaLnoti || 65 ||
indoḥ karair atanukausumasaukumārya-
bhāgbhir manobhuva iveṣubhir āhatābhiḥ |
udgīrṇagandhakumudānanamūḍhanaiśa-
gharmodabindubhir ajṛmbhi kumudvatībhiḥ || 66 ||
dharmasyeva dharmasya svedabindavo jalakaṇāḥ || 66 ||
Lścyotatsudhāśiśiranirjharaśīkarārdra-
candrāṃśurāśiparimṛṣṭakarālakoṣāḥ |
padmākarāḥ sapadi saṃcukucur niśītha-
śītārditā iva dalāmbarasaṃvṛtāṅgāḥ || 67 ||
67 ||
preyaḥsamāgamasukhārdrapuraṃdhrinirya-
dānandabāṣpakaṇikāśiśiro nabhasvān |
bandhakramādhigatatānavatāratamya-
saugandhikotthaghanasaurabhasaṃpad āsīt || 68 ||
nabhasvān vāyuḥ bandho nimīlanam_ | saugandhikaṃ syāt kahlāram_ || 68 ||
niḥśeṣam eva surabhiṃ mama koṣagandha-
m āvāndinakṣayamarun mama maiṣa moṣīt |
itthaṃ bhiyeva kamalaṃ kalayāṃcakāra
saṃkocasaṃkaṭaviśaṅkaṭakuṅmalatvam || 69 ||
āvān_ vahamānaḥ || 69 ||
spṛṣṭā na yā dinakarāṃśubhir ahni vahni-
garbhair api kvacana caklamur ambujinyaḥ |
mamlus tarāṃ śaśikarair api tāḥ sudhārdrai-
r akṣuṇṇavāmacaritā bata padmanetrāḥ || 70 ||
70 ||
pātuṃ madhūny adhikumudvati baddharāga-
m uddhūtapakṣati madhuvratam utpatantam |
śliṣyatsarojadalasaṃpuṭapīḍitāṅghri-
m īrṣyāvaśād iva kuśeśayinī babandha || 71 ||
71 ||
sādhyaṃ na taj jagati yan na kalāvato 'sti
candraḥ karaiḥ sakaladiṅmukhakarṇapūraiḥ |
viṣyaṇṇavārivisarāḥ parito nināya
yac candrakāntadṛṣado 'pi tad ārdrabhāvam || 72 ||
kalāvānvidagdho 'pi | sa ca kaṭhinā api yoṣitaḥ paramārdrīkaroti L|| 72 ||
Lsaṃkocadhūsaram akāri sarojakhaṇḍa-
m agre yad asya śaśinā paripīḍya pādaiḥ |
tena sphuradvikaṭakesaradantapaṅkti
toṣādivātiviśadaṃ kumudaṃ jahāsa || 73 ||
(kalopaṃ kamalaṃ viduḥ nīlam utpalam ity anye) pādaiś caraṇair api || 73 ||
saṃdhukṣitāsamaśareṇa karair avāpta-
nidrā satī kumudinī śaśināvamṛṣṭā |
huṃkāriṇīva bubudhe kumudodarastha-
kūjanmadhuvratakulakvaṇitānubandhaiḥ || 74 ||
asamaśaraḥ kāmaḥ | nidrā saṃkocaḥ śayanaṃ ca | satī bhavantī sādhvī ca | śaśineti kalaṅkavattvaṃ dhvanyate | kalaṅkavatā hi puṃsā sakāmenāpi sādhvī kṛtanidrā yadi kareṇa spṛśyate tadāsau kupitā sahuṃkāraṃ pratibudhyate || 74 ||
preyoṃśumālivirahavyasanānubandha-
mūrchānimīlitasarojadṛśo nalinyāḥ |
nyastāḥ salīlam abhavann uparīndunāpi
khedāya komalamarīcimṛṇāladaṇḍāḥ || 75 ||
75 ||
kallolapīvarapayodharapṛṣṭhabhāga-
m ākṛṣya vīcivalibhaṅgabhuvaṃ ca candraḥ |
āvartanābhinihitāgrakaraś cakāra
raktābjinīṃ mukhanimīlitapadmanetrām || 76 ||
karaḥ pāṇir api | raktānuraktāpi | atra candrasya kāmukatvam abjinyāś ca kāminītvaṃ gamyate || 76 ||
paryucchvasatsaralakesarakāñcanottha-
nārācacakraparipūritakukṣirandhram |
īṣadvibhinnamukulānanam indubhābhi-
r ādatta kairavam anaṅganiṣaṅgalīlām || 77 ||
niṣaṅgas tūṇīram_ || 77 ||
jyotsnāmayaṃ yad amṛtaprabhameghamukta-
m ambhaḥ papāta kumudacchadaśuktikoṣe |
Ltatsthūlalagnarajanījalabindujāla-
vyājena mauktikakaṇatvam abhiprapede || 78 ||
Lamṛtaprabhaś candraḥ || 78 ||
udbhinnakaṇṭakabharāt pulakānubandha-
paryākulā kumudinī muditā pradoṣe |
dhūtāravindarucicandrakarapraṇoda-
cakrībhavatkumudacārukucā cakāśe || 79 ||
kaṇṭakā evodgataḥ pulakas tena paryākulatvam udbhinnaṃ yasyāḥ | vṛttau bhāvārthasyāvagatatvād vācakasya tv āder aprayogaḥ | yathā ‘sadhīram uvāca’ iti | jitasarojarucirā ca | preyasaḥ kareṇa praṇodāt preyasī cakrībhavatkucā bhrājate || 79 ||
paryāptanirmalakareṇa karaiḥ sudhārdraiḥ
saṃbhāvitāni na himadyutināpi netum |
ninye jalāni niśi nirviṣatām agastyaḥ
kārye kvacid bhavati kasyacid eva śaktiḥ || 80 ||
80 ||
āskanda dūram udayaṃ madayasva manda-
m ānandayenduvadanā madanāvidūnāḥ |
krūraṃ tamaḥ kira karaiḥ kuru korakāgra-
bhaṅgaṃ ca kairavakulasya karālakāntaiḥ || 81 ||
āskandetyādipañcabhiḥ kulakam_ | sarvatra cātra ‘samuccaye 'nyatarasyām’ iti loṭ_ | āvidūnāḥ samantād upataptāḥ || 81 ||
cañcvagracumbanavikuñcitakesarāsu
saṃcārayāñcitadalāsu ca cañcarīkān |
kundāvadātavidaladdaladīrghadaṇḍa-
dūroditāsu muditāsu kumudvatīṣu || 82 ||
82 ||
saṃdhehi pattrapaṭalaṃ paṭupuṇḍarīka-
khaṇḍasya maṇḍaya diśaḥ sphuṭamaṇḍalaśrīḥ |
saṃkṣobhayoddalanadohadalīladola-
kallolakāṇḍakalilaṃ salilaṃ ca sindhoḥ || 83 ||
uddalane jalanirbhede 'bhilāṣa eva līlā yeṣāṃ Ltādṛśaiś calair mahākallolaiḥ kalilaṃ vyāptam_ || 83 ||
Lsaṃdhukṣaya smaram avandhyaśaraprabandha-
saṃdhānabandhurasamādhi dhanurdhunānam |
dhairyaṃ vidhūnaya vadhūṣu vivardhamāna-
mānoddhuraṃ vidhurabandhuvirodhinīṣu || 84 ||
bandhavo dayitāḥ || 84 ||
pārīḥ prasādaya ca pānaparamparāsu
karpūrapāṃsupaṭalībhir iva prabhābhiḥ |
ity ācaranrucirarocir arocatendu-
r arcaikacarcajanalocanacakravālaḥ || 85 ||
pārī syāt pānabhājanam_ | arcā pūjā sābhilāṣaṃ darśanaṃ tatraikacarcamekavyāpāram_ | tatparam iti yāvat_ || 85 ||
(pañcabhiḥ kulakam_)
pātālāntaś chavīva ghanāṃ śeṣabhogaprakāśaḥ
kaṇṭhacchāyām iva paśupater aṭṭahāso 'bhinīlām |
vikṣipyārān nabhasi tamasāṃ maṇḍalīṃ ratnarāśe-
r dattollāsaḥ śaśabhṛdamalaśrīś cakāsāṃcakāra || 86 ||
86 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye candrodayavarṇano nāma viṃśa sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote viṃśaḥ sargaḥ ||