Stein 187

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

||śrī gaṇeśāya namaḥ||

oṁ tasmin nudīrya vacanaṃ jitameghagarjam
āvarjitorjitabhaṭaṃ virate śikhaṇḍī|
sphūrjatsabhābharṣanabhittipuṭopagūḍha-
parjanyadhīraninadapratinādasāndram_||1||
vaikakṣyakasphurad udaṃśuvicitraratna-
dāmābhirāmatanur indukaracchaṭācchaiḥ|
tiryaṅniṣaṇṇakuliśāyudhakārmukāṅka-
nīhāraśailasadṛśīṃ śriyam ādadhānaḥ||2||
preṅkhataṇāmaṇiśikhāruṇitopavīta-
sūtrādhikārabhujagas sadasīndumauleḥ|
nirdhauratadhātukapiśīkṛtanirjharādri-
līlāṃ dadhad vacanam ittham udājahāra||3||
tilakam_||
vidyādhipo yad anaghān dviṣato jighāṃsu-
ratyūrjitaṃ vacanam āha na vismayaṃs tat_|
lokān didhakṣur akhilān ayugārcirarcir
ugraṃ yad īrayati tatra kim udbhutaṃ syāt_ 4
sāraṃ tathāpi gadatas sadasi grahītum
arhāḥ stha yūyam adhunā vacaso mamāsmāt_
ambhojapakṣmarajaso makarandabindu-
mādhūsarād api kim ādadate na bhṛṅgāḥ||5||
garbhīkṛtatribhuvanodaravartiviśva-
nissaṅkhyavāṅmayakṛtāspadavarṇadehā|
kāpy adbhuteyam anaghā parameśvarasya
śaktis sthitā pratimukhaṃ bhuvi mānavānām_||6||
yasyāḫ prasādavaśato viniśemuṣāṃ vaẖ
kāryārthatattvam anaghasthiti śemuṣīyam_|
vaktuṃ nisargamalinām api vācam ittham
uccaiḫ pravartayati saṃsadi candramauleḥ||7||
bhrāmyanty anargalam itas tata eva moha
paṅkapratānanamalinā śaśimaulinā dhīḥ|
spaṣṭīkṛte vrajatu nītipathe prasādam
eṣā śaratsamayabandha ivāpagā vaḥ||8||
vyāpāritā Lnayapathena jagaty abhīkṣṇaṃ
bhāvā bhajanti mṛdavo pi paṭukriyatvam_
prastauti mantrakṛtasaṃskṛtirūpaveṇu-
vīṇāravo pi viṣam asya viṣasya nāśam_||9||
satkṛtya sādhanaviviktanayānusāra-
vighnāyamānamanasaḥ samayavyapekṣaḥ|
prājyas samīkarabhaso hṛdaye na me sti
sāndro rasaẖ katham ivāmraśilāṭuni syāt_||10||
saṃhārabhānur iva ratnanidhiṃ pratāpa-
riktīkṛtāmalayaśassalilaṃ ya ekaḥ|
cakre hari prakaṭitātanumīnakūrma-
rūpa viśṛṅkhalam akhaṇḍitamaṇḍalāgraḥ||11||
ākarṇatāṇḍavitakīrtilatālavāla-
kodaṇḍamaṇḍalabhujena natottamāṅgāḥ|
yenojjhitā yudhi cayāmṛdunā vijitya
yāthārthyam āpuramarāḫ prathitasya nāmnaḥ||12||
saṅgrāmadugdhajaladhes sphuṭakālakūṭa-
lekhāyamānakaravālakalam adhyāt_|
yo bhyutthitā kumudagauraruciṃ cakāra
satkīrticandrakalikāṃ śravaṇāvataṃsam_||13||
yas sodabhārajaladacchavinā niśāta-
pattreṇa saṃyugamukheṣv asināpi doṣṇaḥ|
sāhāyakaṃ vidadhatā sphuṭamatrapiṣṭa
piṣṭātatāyikarikumbhabhuvorjitaśrīḥ||14||
so py andhakas sakaladānavacakravāla-
bhāsvatkirīṭakaṣaṇakvaṇitāṅghripīṭhaḥ|
helāvaropitanirargalavairivaṃśa-
bāhudrumo trabhavatām abhiyojyapakṣe||15||
pañcabhiḥ kulakam_||
ye dānavādhipatayo mṛditā mṛdheṣu
śārṅgāyudhena katham apy aparas sa tebhyaḥ|
yenetaraś śamam upaity analo jalena
bhasmīkaroty akhilam eva tad aurvavahniḥ||16||
naikatra śaktiviratiḥ kvacid asti sarve
bhāvāḥ kriyāsvapariniṣṭhitatāratamyāḥ|
ākalpam aurvadahanena niṣīyamānam
ambhodhim ekaśulakena papāvagastyaḥ||17||
nirjitya yānvijayinas surapālalokān
detyānasau sakaladikprabhutāmanaiṣīt_|
pratyekam ajibhuvi te pi ca dṛṣṭasārās
sarvābhisārarabhasena surairajeyāḥ||18||
yatrābhiyoga divi devajātam
ālokya sainikadhutāvanidhūlilekhāḥ|
sasmāra lagnaśaśimauliśilīmukhāgni-
sandhukṣitatripuradhūmaśikhāvalīnām_ 19
dadhre raṇeṣu kanakāṅgadabandhanirya-
daṃśucchaṭāpaṭalavicchuritāsiyaṣṭiḥ|
doṣṇāpi yasya bhuvanakṣayadakṣaśikṣa-
śauryātirekanikaṣopalapaṭṭikā śrīḥ||20
Labhyetya yatra caraṇānatibhāji gāḍha-
mānagrahā ripucamūḥ pratipattimūḍhā|
prāptādhikakṣitiraceṣṭita naiva kiñcid
āplāvitakṣititalaṃ paramastramaujjhīt_||21||
pratyagramauktikaśilāśabalāny avāpya
velātaṭāny aviralaṃ bahudhā vibhinnā|
kīrtiś śaśāṅkakalikādhavalā taraṅga-
lekheva dugdhajaladheś śriyam āpa yasya||22||
satrākampataralāḥ kurute vipakṣa-
sīmantinīs smṛtigato pi sa kālaketuḥ|
yasyācchamauktikanibhena vahanti sindhu-
velāvanāni phalitām iva kīrtivallīm_||23||
yasya prayāṇasamayeṣu camūvimarda-
nirdāritāvanitalotthitadhūlidigdhāḥ|
śyāmībabhūvur ahitonnatavaṃśadāha-
lagnapratāsymbols not discerniblepaśikhidhūmacitā ivāśā|24|
ālagnabhagnakarajāṅkurayā nṛsiṃha-
mūrtau navābhra iva garjati śārṅgapāṇau|
yasyotthitābhinavaratnaśalākayeva
lakṣmīrurassthalavidūrabhuvā vidadhre||25||
saṅgrāmakānanatale vacikāya yasya
rūṇi kīrtikusvamāni ripudrumaughāt_
vispaṣṭahetiparighaṭṭanatāraghoṣa-
māṇikyapurakalakvaṇitā jayaśrīḥ||26||
yaṃ prasthitaṃ samanugantum ivāripakṣa-
lakṣmīsvayaṃvarapatiṃ tarasā viceluḥ|
uddāmanāgakaṭakā dharaṇībhṛto pi
senāvamardaparikampitabhūmipīṭhāḥ||27||
śakyo hiraṇyakaśipos tanayas sa jetum
āyodhane katham iva triṇatāṃ dhunāakṣara not discerniblenaḥ|
keyūraratnarucivandanamālikāṅka-
nonnatāgrajayatoraṇabāhudaṇḍaḥ||28||
pañcabhiḥ kulakam_||
yasmin parisphurati saṃyugam īmni dūram
airāvaṇasya madaśūnyakapolalagnāḥ|
śaṅke śilīmukhagaṇāẖ kvaṇitacchalena
śauryātirekam avagāḍharujo nininduḥ||29||
dikcakravālaghaṭitāskhalitaprapa-
tīvrātapavyatikarād iva mandireṣu|
bandīkṛtorjitavipakṣanitambinīnāṃ
śyāmāyitaṃ sapadi yasya mukhendubimbaiḥ||30||
romāñcakaṇṭakitatāṃ jaḍimānubandham
udvepathutvam atiloṭhanatāmadārḍhyam_
yasyātatāyipṛtanā yudhi nāyakasya
sandarśanād abhṛta sambhramaloladṛṣṭiḥ||31||
yenāvakīrṇamukharāgaśarāgniheti-
tigmatviṣā vidadhire dayitāyamānāḥ|
pluṣṭārikānanatalotthitaLsāndradhūma-
dhammilabandharacanārucirā iśāḥ||32||
śrautas sa mantra iva kasya na śāntihetur
āyodhane pratirathas timirāsutas syāt_
śokena yasya malinānukaroti manda-
saṃcāriṇī ripuvadhūr nijadṛṣṭir eva||33||
pañcabhiẖ kulakam_||
yasyārbhiṣeṇanarasapradhanāsya pīna-
hastāgargalāntaravinirgataśīkaraughaiḥ|
mārjanti mattajayanāgaghaṭā ripūṇāṃ
digbhittilagnam iva kīrtisudhopalepam_|34||
saccakranandakatayāniśamanvitasya
yasyāhaveṣu juhurāṃ śriyam āśu dīptām_|
śaures samagrajagatām iva saṅkṣayeṣu
kukṣaumatāsthitiralakṣyata śāśtravāṇām_||35||
voḍhuṃ kṣamā dhavalam asya yaśaḫpravāham
ekā na bhūriti vicintya sa yasya dhātrā|
jyotsnānibhena nabhasi sphuṭaśeṣabhoga-
cchāyāchalādavanitāluni ca vyabhāji||36||
līnadvirephavidhutāmarapuṣpakarṇa-
pūrotthito nadhigataprasaro pi dūt_|
yasyāśu kesararajonikaraś cakāra
kādhipasya kaluṣatvam abhīkṣṇam akṣṇām_||37||
śakyaḥ kathaṃ sa śatadundubhir āhaveṣu
jetuṃ surair dalitasandhivinirgatābhiḥ|
yasya pratāpadahanograśikhāvalībhiś
śaṅke bahir jvalitam eva divaspṛthivyoḥ||38||
pañcabhiẖ kulakam_||
abhyeyuṣāṃ viracitāñjalibandhamurvī-
tṛṣṇā dayārdramanasā parirakṣatāsūn_
yenopatāpaśamanaikarasena khaḍgā-
dhārājalaiś śamamanīyata śātravānām_||39||
bhrāmyann anekaśatapattraśarārirāśi-
sevāspadāhavasarobhuvi rājahaṃsaḥ|
yo helayā ciram akhaṇḍayadūḍharśukla-
pakṣo ripūrdhavalakīrtimṛṇālavallīḥ||40||
passpandire śikhariṇo bdhipayāṃsi dūram
ākāśavartma paripupluvire nuvelam_
pusphoṭa vani|talaṃ balacakravāla-
mardena yasya haranṛtta iva prayāṇe||41||
pātālagarbhaghaṭispadabhogibhoga-
vellajjaṭāvighaṭanāhitapātaśaṅkaḥ|
tuṣṭārkacandraphaladanturadiglatāgra-
saṃśīryamāṇavikaṭāmbudapattravṛndaḥ||42||
tenāvarugṇakarakesarapakṣmaśobha-
nakṣatraratnakusumastabakojjvalaśrīḥ|
ekena kāladamanāsurakuñjareṇa
nonmūlyate na bhuvanatrayakalpavṛkṣaḥ||43||
yugalakagarbhaṃ pañcabhiẖ kulakam_
Lutkhātaśātakalavālakarālabāhur
utplutya mattajayakuñjarakumbhakūṭāt_|
mūrtāṃ ripo ruciradhautadukūlaśuklā
jagrāha kīrtim iva yo yudhi vaijayantīm_||44||
yasyātatāyijanatāś caraṇapraṇāma-
vailakṣyakhedajanitaṃ paripāṇḍuratvam_|
vaktreṣu gopayitum ākulitā bhavanti
sevāñjalisthagitadīrghalalāṭapaṭṭāḥ||45||
pārṣṇiprahāraghaṭanārabhasāvadīrṇa-
śalyāyamānavikaṭāsthiśilāvakīrṇam_
yasyāmarādhipagajo pi bhibha¯ dāna-
paṅkacchaṭākaluṣakānti kapolamūlam_||46||
yasya pratāpadahano dhavalaṃ nināya
vicchāyatāmariyaśaḥ pravijṛmbhamāṇam_
ullaṅghitārṇavataṭas sahasā sahastra
raśmeḫ prakāśa iva śītamarīcibimbam_||47||
śakto gavākṣa¯¯¯ ka ivānubandhum
āyodhaneṣu racitātanujālamārgam_|
yatrāribhītitamasā na padaṃ vyadhāyi
vispaṣṭapāṇḍurayaśaśśaśicandrikāḍhyam_||48||
pañcabhiẖ kulakam_||
satkarṇikākanakapīṭhapaṭhadviriñca-
nirmuktamañcitadalaṃ harinābhipadmam_
utkhāyaḥ yaḥ karatalena surārirāja-
lakṣmyā vataṃsakapade vinidātum aicchat_||49||
saṅgrāmamārgamarubhūmiṣu tigmaraśmi-
raśmicchaṭākhacita¯¯¯marīcikāsu|
chāyām upoḍhajaraḍhātidṛḍhoṣmavairi-
cakraṃ na yasya yad avāpa kim adbhutaṃ tat_||50||
dordaṇḍadarpadalanākulitatvam āptam
āyodhaneṣu rabhasāt pravijṛmbhamāṇam_||
utsṛṣṭikāṅkam iva yo vidadhau nivṛtta-
yuddhoddhatapraharaṇaṃ pratipakṣam ekaḥ||51||
yasmin samuccalati phūtkṛtavahnisāndra-
dhūmacchaṭāruṇitakāntikalāpamuccaiḥ|
śeṣaḫ phaṇāmaṇigaṇaṃ pariṇāmipiṇḍa-
kharjūrakomalam adhatta vigāḍhakhedaḥ||52||
taṃ saṃyugāgrabhuvi bhāvaya bhāva¯¯m
utsṛjya matsaramayaṃ gaṇanātha bhāvam_|
unnidratāṃ sumanasām asakṛn na¯¯¯
śauryaṃ madhor iva vijṛmbhitam āśu yasya||53||
pañcabhiḥ kulakam_||
niśśreṇimūrjitavipakṣacamūṃ vidhāya
kīrtiṃ didṛkṣur iva dikṣu kṛtapratiṣṭhām_|
yasyāruroha śaśiśubhrayaśaḫprakāśa-
saudhonnatāgraśikharaṃ bhujavīryalakṣmīḥ||54||
¯¯kṣmāyi yasya śithilīkṛtanāganātha-
vistāribhoganigaḍam barakharvitaṃ sat_|
udvelasi¯¯¯¯rikhaṃ kṣitipīṭhapṛṣṭham
āLjaghnuṣībhir abhitaḥ kakubhaś camūbhiḥ||55||
yasy❝¯¯ṣu talābhighāta-
līlāvivarṇarudhiraughamalīmaseṣu|
vicchinnadānasalileṣv api tatkalaṅka-
śaṅkākulaiś ciram alīyata cañcarīkaiḥ||56||
taṃ ca pratāpavaḍavamukhavahniheti-
sampluṣṭadustaradurantavipakṣasindhum_
helāviḍambitahariṃ ka ivotsaheta
jetuṃ vilaṅghitajagattritayaṃ prajaṅgham_||57||
yasyātatāyidayitānayano¯¯¯
¯¯¯niśaṃ virarāja khaḍgāḥ|
pīnāṃsakūṭavikaṭonnatabāhudaṇḍa-
niryatpratāpaśikhimārga ivāhaveṣu||58||
āskandalagnabalabaṃhimabhūribhāra-
namrīkṛtaṃ vidhuritasthitidiggajendram_|
śeṣeṇa yasya dharaṇīvalayaṃ kathañcid
utkṣiptakuñcitaphaṇānikareṇa babhre||59||
āpīmagnajayakuñjarakumbhacīna-
piṣṭacchaṭācchuritatoyataraṅgat❝|
yatsainikair dadṛśire jaladhes taṭeṣu
garbhīkṛtaurvadahanā iva vārivāhāḥ||60||
yasya prayāṇasamayeṣu vaśīkṛtānāṃ
vailakṣyakhedajanitaṃ paripāṇḍuratvam_|
nihnūyate sapadi pādanakhāṃśujāla-
lepena śaṅkhaśucinā vadaneṣv arīṇām_||61||
mandapratāpaghaṭane sati tiragmabhāsi
paryastaśoṇitarasāruṇamaṇḍalāgre|
chāyādrumeṇa raṇavartmagatena tena
dūrāyatonnatibhṛtā saviśeṣamūhe||62||
pañcabhiḥ kulakam_||
vyūhaṃ samāracaya tejaya sainikaugham
āsphālaye¯¯¯māśu vimuñca bāṇān_|
bhinddhi kṣaṇātkarikaṭān dalayāśvavārā-
nācerivāṃsam iti yo rigaṇaṃ vyamṛdnāt_||63||
māyāprapañcavivaśīkṛtavigraheṇa
yenāvalokayata eva śaśāṅkagauram_|
vismāyinas tridaśadānavamaṇḍalasya
daityāriṇāmṛtam ivā yaśo pajahne||64||
yasyābhimātibhavaneṣv asamāptacitra-
sambhārabhittipuruṣā malinībhavantaḥ|
unmīlanāvasaraśūnyadṛśas samiddhāṃ
dadhyur divāniśam iva śriyam avyavasthām_||65||
nābhātikomalakapolatalārpitaika-
hastāṅgulīnakhamayūkhaśikhāvakīrṇam_
yasyātatāyiyuvater navayauvane pi
bibhrajjarādhavalatām iva karṇamūlam_||66||
śakyaẖ kathaṃ sa raṇavartmani dhūmaketur
utsoḍhum anyasubhaṭair dṛḍhamūlabandhaḥ|
ullāsakīrtidhavalāñcitavaijayantī-
baddhākhilāmbarataloLnnatabāhudaṇḍaḥ||67||
pañcabhiẖ kulakam_||
lakṣmīlatām akṛta yo balidānavasya
paryucchvasatsumanasaṃ phalabandhahṛdyām_|
viśrāṇanāmalajalasphuṭakhaḍgayaṣṭi-
dhārānirargalanipātavirugṇamūlām_||68||
śītāṃśubhraruci laṅghayato jaganti
yasyātmanā saha yaśo balibandhahetoḥ|
pādārabindamakarandarasāyamāna-
mandākinīsaliladhautam ivodanaṃsīt_||69||
vicchinnadaityapatiniṣṭhurakaṇṭhapīṭha-
viṣyaṇṇaśoṇitamalīmasaśātadhāram_|
pratyagraṭaṅkaghanapariṣekalagna¯
paṅkacchaṭāṅkam iva yasya vibhāti cakram_||70||
preṅkhannakhaprakaradīdhitipakṣmapaṅkti-
raktāṅgulīdalakulaṃ virarāja yasya|
viśvākṛter atanupāṇisarojayugmam
uttambhitārkaśaśimaṇḍalabījakośam_||71||
yasyācakāsatitarāṃ pratipannaviśva-
rūpasya dīrghasaralā bahutām avāptāḥ|
niśśeṣaṣodaśanitambavatīsahasra-
¯¯¯gūhanarasād iva bāhudaṇḍāḥ||72||
yasyādhivārinidhi kharvitaśeṣabhoga-
śayyānirargalavivartanavibhramaśrīḥ|
helāvanirmṛditaśoṇitapaṅkagarbha-
dūrāvamagnamadhukaiṭabhaṭiṭṭibhāsīt_||73||
phūtkārapāvakaśikhānikaro didhakṣur
ākrāntakāliyaphaṇānikurumbamuktaḥ|
nirvāpitas sapadi yasya śikhaṇḍamūla-
viṣyandamānayamunājalanirjharaughaiḥ||74||
yasya vyalokyata navāmbudanīlakānti-
uttālakeśivadanāvaṭasīmni bāhuḥ|
bibhradvisārivaḍavāmukharandhralagna-
velānilāvadhutasindhutaraṅgalīlām_||75||
bibhyatsa kaiṭabharipuḥ sphuṭakolasiṃha-
rūpām avāpa vanabhūmim iva vyavasthām_
yebhyas sacāmarakatāmamarādhirāja-
lakṣmīṃ mukhekṣaṇaparāṃ paramā dadhadbhyaḥ||76||
navabhiẖ kulakam_||
kiṃ kīrtitair bahubhir atra kṛtātmabhis tair
anyaiś ca sāram idam eva nanu bruve vaḥ|
śaṃsanti nītihṛdayaṃ sudhiyas tad etad
ālocyate svaparapakṣabalābalaṃ yat_||77||
vaktrāmṛtāṃśukiraṇāhatam apy abhīkṣṇam
unnidram eva dadhatī karapuṇḍarīkam_|
lakṣmīr nṛṇāṃ matimatām iha cittavṛttim
āhlādayaty adhikam eva nayād avāpta||78||
tat tasya kaścid upayātu samīram āśu
sandeśadānacaturo ditijasya dūtaḥ|
bhinnetarāprakṛtimaṇḍalakāryatattva-
bodhe yataḫ praṇidhim eva Lripos tam āhuḥ||79||
tenodite pi madhuraṃ suralokakārya-
māryās sa no svarapatiḫ pratipatsyate cet_|
sarvakriyāsu bhavatāṃ tadavastha eva
daṇḍas tatas samupapāditasadvyavasthaḥ||80||
iti nayaguṇagarbhaṃ kīrtitaṃ vo mayaitan
na mama ditisutebhyaẖ kācid asty atra bhītiḥ|
vibhurayamadhunāste kāryadolādhirūḍhaẖ
kim aparam iti tarkātītamārgaṃ na vidmaḥ||81||
ity āndolitaratnakuṇḍalaśikhānirghṛṣṭagaṇḍasthalo
vākyaṃ nītipathānusāri rabhasād uktvā viraṃsīd asau|
śaṃsansādhv iti tac ca kālamusalaṃ dūtye niyojya dviṣaś
śūlī bandijanābhyudīritajayajyotkāramaujjhītsabhām_||82||

iti rājānakaratnakaviracite haravijaye mahākāvye dūtasampreṣaṇanirūpaṇo nāma ṣoḍaśas sargaḥ||