Kāvyamālā 22, OCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

Lṣo­ḍa­śaḥ sa­rgaḥ |

ta­smi­nn udī­rya va­ca­naṃ ji­ta­me­gha­ga­rja-
m āva­rji­to­rji­ta­bha­ṭaṃ vi­ra­te śi­kha­ṇḍī |
sphū­rja­tsa­bhā­bha­va­na­bhi­tti­pu*ṭo­pa­gū­ḍha-
pa­rja­nya­dhī­ra­ni­na­da­pra­ti­nā­da­sā­ndram || 1 ||
    • 1. ‘taṭopagūḍha’ iti pustakadvayapāṭhaḥ.
Lśi­kha­ṇḍi­nā­mā pra­ma­tho va­kṣya­mā­ṇaṃ va­ca­nam avā­dīt_ | sa­bhā­bha­va­nam āsthā­na­gṛ­ham_ | ta­dbhi­ttir eva pu­ṭas ta­dā­śli­ṣṭā­nāṃ sphū­rja­tāṃ gha­nā­nāṃ ga­mbhī­ro yo ni­na­das ta­tpra­ti­śa­bda­vat sā­ndram_ | śi­kha­ṇḍī ma­yū­ro 'pi | sa ca gha­na­ga­rji­ta­pra­ti­nā­de­na sā­ndraṃ bha­ṇa­ti || 1 ||
vai­ka­kṣya­ka­sphu­ra­du­daṃ­śu­vi­ci­tra­ra­tna-
dā­mā­bhi­rā­ma­ta­nu­ri­ndu­ka­ra­ccha­ṭā­cchaḥ |
ti­rya­ṅni­ṣa­ṇṇa­ku­li­śā­yu­dha­kā­rmu­kā­ṅka-
nī­hā­ra­śai­la­sa­dṛ­śīṃ śri­ya­mā­da­dhā­naḥ || 2 ||
‘ti­rya­gva­kṣa­si vi­kṣi­ptaṃ vai­ka­kṣya­kam udā­hṛ­tam_’ | nī­hā­ra­śai­lo hi­ma­vān_ || 2 ||
pre­ṅkha­tpha­ṇā­ma­ṇi­śi­khā­ru­ṇi­to­pa­vī­ta-
sū­trā­dhi­kā­ra­bhu­ja­gaḥ sa­da­sī­ndu­mau­leḥ |
ni­rdhau­ta­dhā­tu­ka*pi­lī­kṛ­ta­ni­rjha­rā­dri-
lī­lāṃ da­dhad va­ca­nam ittham udā­ja­hā­ra || 3 ||
    • 2. ‘kapiśīkṛta’ ka.
upa­vī­ta­sū­tre ni­ya­mo 'dhikāro ya­sya | ya­jño­pa­vī­tī­kṛ­ta itya­rthaḥ || 3 ||
(ti­la­kam_)
vi­dyā­dhi­po yad ana­ghān dvi­ṣa­to ji­ghāṃ­su-
r atyū­rji­taṃ va­ca­nam āha na vi­sma­yas tat |
lo­kān di­dha­kṣur akhi­lān ayu­gā­rcir arci-
r ugraṃ yad īra­ya­ti ta­tra kim adbhu­taṃ syāt || 4 ||
ana­ghān apra­ti­ha­tān_ | ayu­gā­rciḥ sa­ptāLrcir agniḥ || 4 ||
sā­raṃ ta­thā­pi ga*da­taḥ sa­da­si gra­hī­tu-
m arhāḥ stha yū­yam adhu­nā va­ca­so ma­mā­smāt |
ambho­ja­pa*kṣma­ra­ja­so ma­ka­ra­nda­bi­ndu-
mā­dhū­sa­rād api kim āda­da­te na bhṛ­ṅgāḥ || 5 ||
    • 3. ‘bhavataḥ’ kha.
    • 4. ‘garbharajaso’ kha.
5 ||
Lga­rbhī­kṛ­ta­tri­bhu­va­no­da­ra­va­rti­vi­śva-
niḥ­saṃ­khya­vā­ṅma­ya­kṛ­tā­spa­da­va­rṇa­de­hā |
kāpy adbhu­te­yam ana­ghā pa­ra­me­śva­ra­sya
śa­ktiḥ sthi­tā pra­ti­mu­khaṃ bhu­vi mā­nvā­nām || 6 ||
trai­lo­kyo­da­ra­va­rti sa­ma­stam asaṃ­khyaṃ ca yad vā­ṅma­yam abhi­dhe­yaṃ ta­tsthā eva va­rṇā de­haḥ sa ga­rbhī­kṛ­taḥ svī­kṛ­to yayā || 6 ||
ya*syāḥ pra­sā­da­va­śa­to vi­ni­śe­mu­ṣāṃ naḥ
kā­ryā­rtha­ta­ttvam ana­gha­sthi­ti śe­mu­ṣī­yam |
va­ktuṃ ni­sa­rga­ma­li­nām api vā­cam ittha-
m uccaiḥ pra­va­rta­ya­ti saṃ­sa­di ca­ndra­mau­leḥ || 7 ||
    • 1. ‘yasyāṃ’ ka.
vi­ni­śe­mu­ṣāṃ ni­ści­ta­va­tām_ | vāco māli­nyam apa­bhraṃ­śa­va­śāt_ | uccaiḥ saṃ­skā­re­ṇa ma­ha­tī || 7 ||
bhrā­mya­nty ana­rga­lam ita­sta­ta eva moha-
pa­ṅka­pra­tā­na­ma­li­nā śa­śi­mau­li­nā dhīḥ |
spa­ṣṭī­kṛ­te vra­ja­tu nī­ti­pa­the pra­sā­da-
m eṣā śa­ra­tsa­ma­ya­ba­ndha ivā­pa­gā vaḥ || 8 ||
8 ||
vyā­pā­ri­tā na­ya­pa­the­na ja­ga­ty abhī­kṣṇaṃ
bhā­vā vra­ja­ntu mṛ­da­vo 'pi pa*ṭu­kri­ya­tvam |
pra­stau­ti ma­ntra­kṛ­ta­saṃ­skṛ­ti­rū­pa­ve­ṇu-
vī­ṇā­ra­vo 'pi vi­ṣa­ma­sya vi­ṣa­sya nā­śam || 9 ||
    • 2. ‘kaṭukriyatvam_’ ka.
ma­ntre­ṇa kṛ­ta­saṃ­skā­raṃ rū­paṃ ya­sya ve­ṇvā­des ta­dī­yoṃ ravo vi­ṣaṃ nā­śa­ya­ti | yad uktam_—‘vī­ṇā­ve­ṇu­mṛ­da­ṅga­da­rpa­ṇa­ta­le­ṣv āropi­taḥ kī­ca­ko da­ṣṭā­nāṃ vi­ṣa­pa­ṅka­le­pam aci­rād dhyā­taḥ sa­mu­tpuṃ­sa­yet_’ iti || 9 ||
sa­tkṛ­tya sā­dha­na­vi­vi­kta­na­yā­nu­sā­ra-
ni­ghnā­ya­mā­na­ma­na­saḥ sa­ma­ya­vya­pe­kṣaḥ |
prā­jyaḥ sa­mī­ka­ra­bha­so hṛ­da­ye na me 'sti
sā­ndro ra­saḥ ka­tham ivā­mra­śa­lā­ṭu­ni syāt || 10 ||
vi­vi­ktaḥ Lśo­bha­naḥ | ‘āme pha­le śa­lā­ṭuḥ syāt_’ || 10 ||
Lsaṃ­hā­ra­bhā­nur iva ra­tna­ni­dhiṃ pra­tā­pa-
ri­ktī­kṛ­tā­ma­la­ya­śaḥ­sa­li­laṃ ya ekaḥ |
ca­kre ha­riṃ pra­ka­ṭi­tā­ta­nu­mī­na­kū­rma-
rū­paṃ vi­śṛ­ṅkha­lam akha­ṇḍi­ta­ma­ṇḍa­lā­graḥ || 11 ||
saṃ­hā­re­tyā­di pa­ñca­bhiḥ ku­la­kam_ | pra­tā­paḥ pra­kṛ­ṣṭas tāpo 'pi | bha­yāt pra­ka­ṭi­te mī­na­kū­rma­yo rūpe yena | anya­tra­pa­kṣe kṣī­ṇa­ja­la­tvāt pra­kaṭi­taṃ mī­na­kū­rma­rū­paṃ ya­sye­ti vi­gra­haḥ | ma­ṇḍa­lā­graṃ bi­mba­prā­nto 'pi || 11 ||
āka­rṇa­tā­ṇḍa­vi­ta­kī­rti­la­tā­la­vā­la-
ko­da­ṇḍa­ma­ṇḍa­la­bhu­je­na na­to­tta­mā­ṅgāḥ |
ye­no­jjhi­tā yu­dhi da­yā­mṛ­du­nā vi­ji­tya
yā­thā­rthyam āpu­ra­ma­rāḥ pra­thi­ta­sya nā­mnaḥ || 12 ||
tā­ṇḍa­vi­tam ākṛ­ṣṭam ata eva kī­rti­la­tā­yā āla­vā­laṃ dha­nuḥ | nā­mnaḥ ama­rā iti saṃ­jñā­yāḥ || 12 ||
sa­ṅgrā­ma­du­gdha­ja­la­dheḥ sphu­ṭa­kā­la­kū­ṭa-
le­khā­ya­mā­na­ka­ra­vā­la­ka­rā­la­ma­dhyāt |
yo 'bhyu­tthi­tāṃ ku*mu­da­gau­ra­ru­ciṃ ca­kā­ra
sa­tkī­rti­ca­ndra­ka­li­kāṃ śra­va­ṇā­va­taṃ­sam || 13 ||
    • 1. ‘kusumagaura’ kha.
ka­lai­va ka­li­kā | ha­re­ṇa śa­śi­ka­lā ātma­na evā­va­taṃ­sī­kṛ­tā, ane­na tu sa­rve­ṣām iti vyati­re­ko dhva­ni­taḥ || 13 ||
yaḥ so­da­bhā­ra­ja­la­da­ccha­vi­nā ni­śā­ta-
pa*ttre­ṇa saṃ­yu­ga­mu­khe­ṣv asi­nā­pi do­ṣṇaḥ |
sā­hā­ya­kaṃ vi­da­dha­tā sphu­ṭam atra­pi­ṣṭa
pi­ṣṭā­ta­tā­yi­ka­ri­ku­mbha­bhu­vo­rji­ta­śrīḥ || 14 ||
    • 2. ‘dhāreṇa’ kha.
pa­ttraṃ pha­la­kam_ | atra­pi­ṣṭa la­la­jje || 14 ||
so 'py andha­kaḥ sa­ka­la­dā­na­va­ca­kra­vā­la-
bhā­sva­tki­rī­ṭa­ka­ṣa­ṇa­kva­ṇi­tā­ṅghri­pī­ṭhaḥ |
he­lā­va­ro­pi­ta­ni­ra­rga­la­vai­ri­vaṃ­śa-
bā­hu­dru­mo 'tra­bha­va­tām abhi­yo­jya­pa­kṣe || 15 ||
so 'pya­ndha­ko Lbha­va­tām abhi­yo­jya­pa­kṣe 'va­ska­ndya­ma­dhye bha­va­tī­ti kā­ku­pra­yo­gaḥ || 15 ||
(pa­ñca­bhiḥ ku­la­kam_)
Lye dā­na­vā­dhi­pa­ta­yo mṛ­di­tā mṛ­dhe­ṣu
śā­rṅgā­yu­dhe­na ka­tham apy apa­raḥ sa te­bhyaḥ |
ye­ne­ta­raḥ śa­mam upai­ty ana­lo ja­le­na
bha­smī­ka­ro­ty akhi­lam eva tad au­rva­va­hniḥ || 16 ||
mṛ­dhe­ṣu sa­ma­re­ṣu | ka­tham api ccha­lā­di­nā || 16 ||
nai­ka­tra śa­kti­vi­ra­tiḥ kva­cid asti sa­rve
bhā­vāḥ kri­yā­sva­pa­ri­ni­ṣṭhi­ta­tā­ra­ta­myāḥ |
āka­lpam au­rva­da­ha­ne­na ni­pī­ya­mā­na-
m ambho­dhi­me­ka­cu­la­ke­na pa­pā­va­ga­styaḥ || 17 ||
eka­tra va­stu­ni śa­ktī­nāṃ vi­ra­tiḥ pa­ri­sa­mā­ptir nā­sti | yato bhā­vā­nām ati­śa­yaḥ kri­yā­su pa­ri­ni­ṣṭhāṃ nā­ga­taḥ || 17 ||
ni­rji­tya yān vi­ja­yi­naḥ su­ra­lo­ka­pā­lā-
n dai­tyān asau sa­ka­la­di­kpra­bhu­tām anai­ṣīt |
pra­tye­kam āji­bhu­vi te 'pi ca dṛ­ṣṭa­sā­rāḥ
sa­rvā­bhi­sā­ra­ra­bha­se­na su­rair aje­yāḥ || 18 ||
yān asu­rān eṣa sa­rvā­dhi­pa­tya­mā­na­yat te 'pi pra­tye­kaṃ saṃ­ha­tyā­va­ska­nda­ra­bha­se­na su­rair je­tuṃ na śa­kya­nte | ki­mu­ta ta­tpra­bhur andha­ka ityapi­śa­bdā­rthaḥ || 18 ||
ya­trā­bhi­yo­ga­ca*lite divi de­va­jā­ta-
m ālo­kya sai­ni­ka­dhu­tā­va­ni­dhū­li­le­khāḥ |
sa­smā­ra la­gna­śa­śi­mau­li­śi­lī­mu­khā­gni-
saṃ­dhu­kṣi­ta­tri­pu­ra­dhū­ma­śi­khā­va­lī­nām || 19 ||
    • 1. ‘dalitaṃ’ ka.
ya­tre­tyā­di pa­ñca­bhiḥ ku­la­kam_ | abhi­yo­gaḥ saṃ­dhiḥ (?) || 19 ||
da­dhre ra­ṇe­ṣu ka­na­kā­ṅga­da­ba*ndha­ni­rya-
daṃ­śu­ccha­ṭā­pa­ṭa­la­vi­cchu­ri­tā­si­ya­ṣṭiḥ |
do­ṣṇā­pi ya­sya bhu­va­na­kṣa­ya­da­kṣa­śi­kṣa-
śau­ryā­ti­re­ka­ni­ka­ṣo­pa­la­pa­ṭṭi­kā śrīḥ || 20 ||
    • 2. ‘bhaṅganirya’ kha.
Lśi­kṣā abhyā­saḥ || 20 ||
Labhye­tya ya­tra ca­ra­ṇā­na­ti­bhā­ji gā­ḍha-
mā­na­gra­hā ri­pu­ca­mūḥ pra­ti­pa­tti­mū­ḍhā |
prā­ptā­dhi­ka­kṣa­tir ace­ṣṭa­ta nai­va kiṃ­ci-
d āplā­vi­ta­kṣi­ti­ta­laṃ pa­ram asram au­jjhīt || 21 ||
ra­ṇe­ṣv ana­ti­rau­ddha­tyam_ | ta­dbhā­ji sati ya­smi­nn ari­se­nā samānāpi nai­va kiṃ­cid ace­ṣṭa­ta sti­mi­tai­vā­bhūt_ | ya­taḥ pra­ti­pa­tti pa­dā­tiṃ pa­dā­tiṃ pra­ti mū­ḍhā kiṃ­cid api ka­rtum ajā­nā­nā ke­va­laṃ la­bdhā­dhi­ka­pra­hā­rā asram asṛ­ṅmu­mo­ca | mā­naḥ pa­ri­mā­ṇam_ | atha co­ktiḥ-prā­ptā­dhi­kā kṣa­tir bā­dhā yayā sā kha­ṇḍi­tā satī pre­ya­si ca­ra­ṇā­na­te 'pi mā­na­vaśā­tpra­ti­pa­tti­mū­ḍhā kiṃ­ka­rta­vya­tā­śū­nyā kiṃ­cid api nā­ce­ṣṭa­ta tū­ṣṇīm evā­bhūt_ | ke­va­lam asraṃ bā­ṣpam asṛ­jad iti || 21 ||
pra­tya­gra­mau­kti­ka­śi­lā­śa­ba­lā­ny avā­pya
ve­lā­ta­ṭā­ny avi­ra­laṃ ba­hu­dhā vi­bhi­nnā |
kī­rtiḥ śa­śā­ṅka­ka­li­kā­dha­va­lā ta­ra­ṅga-
le­khe­va du­gdha­ja­la­dheḥ śri­yam āpa ya­sya || 22 ||
mau­kti­ka­śi­lā sthū­la­ta­ra­mau­kti­kam_ || 22 ||
saṃ­trā­sa­ka­mpa­ta­ra­lāḥ ku­ru­te vi­pa­kṣa-
sī­ma­nti­nī­smṛ­ti­ga­to 'pi sa kā­la­ke­tuḥ |
ya­syā­ccha­mau­kti­ka­ni­bhe­na va­ha­nti si­ndhu-
ve­lā­va­nā­ni pha­li­tām iva kī­rti­va­llīm || 23 ||
kā­la­ke­tur nāma dai­tyaḥ anta­ka­sya ca ke­tuḥ smṛ­to 'pi ka­mpaṃ ka­ro­ti || 23 ||
(pa­ñca­bhiḥ ku­la­kam_)
ya­sya pra­yā­ṇa­sa­ma­ye­ṣu ca­mū­vi­ma­rda-
ni­rdā­ri­tā­va­ni­ta­lo­tthi­ta­dhū­li­di­gdhāḥ |
śyā­mī­ba­bhū­vu­ra­hi­to­nna­ta­vaṃ­śa­dā­ha-
la­gna­pra­tā­pa­śi­khi­dhū­ma­ci­tā ivā­śāḥ || 24 ||
ya­sye­tyā­di pa­ñca­bhiḥ kulakam_ | vaṃ­śaḥ ku­laṃ ve­ṇuś ca || 24 ||
āla­gna­bha­gna­ka­ra­jā­ṅku­ra­yā nṛ­siṃ­ha-
mū­rtau na­vā­bhra iva ga­rja­ti śā­rṅga­pā­ṇau |
ya­syo­tthi­tā­bhi­na­va­ra­tna­śa­lā­ka­ye­va
la­kṣmīr uraḥ­stha­la­vi­dū­ra­bhu­vā vi­da­dhre || 25 ||
vi­dū­ro vā­la­vā­ya­śai­laḥ | de­śa­vi­śe­ṣa itya­nye || 25 ||
Lsa­ṅgrā­ma­kā­na­na­ta­le 'va­ci­kā­ya ya­sya
cā­rū­ṇi kī­rti­ku­su­mā­ni ri­pu­dru*mau­ghāt |
vi­spa­ṣṭa­he­ti­pa­ri­gha­ṭṭa­na­tā­ra­gho­ṣa-
mā­ṇi­kya­nū­pu­ra­ka*la­kva­ṇi­tā ja­ya­śrīḥ || 26 ||
    • 1. ‘drumaughān_’ kha.
    • 2. ‘kaṇakvaṇitā’ kha.
Lava­ci­kā­yo­cci­ta­va­tī || 26 ||
yaṃ pra­sthi­taṃ sa­ma­nu­ga­ntum ivā­ri­pa­kṣa-
la­kṣmī­sva­yaṃ­va­ra­pa­tiṃ ta­ra­sā vi­ce­luḥ* |
uddā­ma­nā­ga­ka­ṭa­kā dha­ra­ṇī­bhṛ­to 'pi
se­nā­va­ma­rda­pa­ri­ka­mpi­ta­bhū­mi­pī­ṭhāḥ || 27 ||
    • 3. ‘viceruḥ’ kha.
uddā­mā udbha­ṭāḥ | uddā­mā­naś co­nmu­kta­śṛ­ṅkha­lāḥ | nā­gāḥ [ga­jāḥ] sa­rpāś ca | ka­ṭa­kā ma­dhya­bhā­gāḥ ska­ndhā­vā­rāś ca | dha­ra­ṇī­bhṛ­to gi­ra­yaḥ kṣi­tī­śāś ca || 27 ||
śa­kyo hi­ra­ṇya­ka­śi­pos ta­na­yaḥ sa jetu-
m āyo­dha­ne ka­tham iva tri*ṇa­tāṃ dhu­nā­naḥ |
ke­yū­ra­ra­tna­ru­ci­va­nda­na­mā­li­kā­ṅka-
pī­no­nna­tā­gra­ja­ya­to­ra­ṇa­bā­hu­da­ṇḍaḥ || 28 ||
    • 4. ‘trinatāṃ’ kha.
hi­ra­ṇya­ka­śi­poḥ suto 'nu­hrā­da­saṃ­hrā­da­pra­hrā­dā­nām anya­ta­maḥ | tri­ṇa­tā ku­nta­jā­tī­yam āyudham_ | unna­tā­grā ucca­ska­ndhāḥ || 28 ||
(pa­ñca­bhiḥ ku­la­kam_)
ya­smin pa­ri­sphu­ra­ti saṃ*yu­ga­mū­rdhni dūra-
m ai­rā­va­ṇa­sya ma­da­śū­nya­ka­po­la­la­gnāḥ |
śa­ṅke śi­lī­mu­kha­ga­ṇāḥ kva­ṇi­ta­ccha­le­na
śau­ryā­ti­re­kam a*ti­gā­ḍha­ru­jo ni­ni­nduḥ || 29 ||
    • 5. ‘saṃyugasīmni’ ka.
    • 6. ‘avagāḍha’ iti pustakadvayapāṭhaḥ.
ya­smi­nn ityā­di­pa­ñca­bhiḥ ku­la­kam_ | ati­gā­ḍha­ru­jo Lma­dā­bhā­vād utka­ṭa­vya­thāḥ || 29 ||
di­kca­kra­vā­la­gha­ṭi­tā­skha­li­ta­pra­tā­pa-
tī­vrā­ta­pa­vya­ti­ka­rād iva ma­ndi­re­ṣu |
ba­ndī­kṛ­to­rji­ta­vi­pa­kṣa­ni­ta­mbi­nī­nāṃ
śyā­mā­yi­taṃ sa­pa­di ya­sya mu­khe­ndu­bi­mbaiḥ || 30 ||
30 ||
Lro­mā­ñca­ka­ṇṭa­ki­ta­tāṃ ja­ḍi­mā­nu­ba­ndha-
m udve­pa­thu­tvam ati­lo­ṭha­na­tām adā­rḍhyam |
ya­syā­ta­tā­yi­pṛ­ta­nā yu­dhi nā­ya­ka­sya
saṃ­da­rśa­nād abhṛ­ta saṃ­bhra­ma­lo­la­dṛ­ṣṭiḥ || 31 ||
ja­ḍi­mā śū­nya­tvam_ | lo­ṭha­na­tā pa­rā­vṛ­tti­śī­latvam_ | āta­tā­yī śa­truḥ | nā­ya­kaḥ se­nā­pa­tiḥ kāmī ca || 31 ||
ye­nā­va­kī­rṇa­mu­kha­rā­gra­śa­rā­gni­he­ti-
ti­gma­tvi­ṣā vi­da­dhi­re da­yi­tā­ya­mā­nāḥ |
plu­ṣṭā­ri­kā­na­na­ta­lo­tthi­ta­sā­ndra­dhū­ma-
dha­mmi­lla­ba­ndha­ra­ca­nā­ru­ci­rā i*vā­śāḥ || 32 ||
    • 1. ‘daśāśāḥ’ kha.
dha­mmi­llaḥ ke­śa­pā­śaḥ | sa śa­tru­pra­tī­kā­re ni­vṛ­tte saṃ­ya­mya­ta ity uci­tam_ || 32 ||
śrau­taḥ sa ma­ntra iva ka­sya na śā­nti­he­tu-
r āyo­dha­ne 'pra­ti­ra­thas ti­mi­rā­su­raḥ syāt |
śo­ke­na ya­sya ma­li­nā­nu­kaṃ­ro­ti ma­nda-
saṃ­cā­ri­ṇī ri­pu­va­dhūr ni­ja­dṛ­ṣṭim eva || 33 ||
śā­ntir ma­ra­ṇam aśre­yo­ni­vṛ­ttiś ca | nā­sti pra­ti­ra­thaḥ sa­maḥ pra­ti­pa­kṣo ya­sye­ti | apra­ti­ra­tho nāma ya­thā­rtha­nā­mā dai­tyaḥ | ma­ntraś ca vai­di­kaḥ ka­ścid evaṃ­nā­mā | ma­li­nā vi­cchā­yā | dṛ­ṣṭiś ca ma­li­nā­khyā bha­va­ti | ya­syā la­kṣaṇam_—‘pra­spa­nda­mā­na­pa­kṣmā­grā nā­tya­rthaṃ mu­ku­laiḥ pu­ṭaiḥ | ma­li­nā­ntā ca ma­li­nā dṛ­ṣṭiḥ pihi­ta­tā­ra­kā ||’ iti || 33 ||
(pa­ñca­bhiḥ ku­la­kam_)
ya­syā­bhi­ṣe­ṇa­na­ra­sa­pra­va­ṇa­sya pīna-
ha­stā­rga­lā­nta­ra­vi­ni­rga­ta­śī­ka­rau­ghaiḥ |
mā­rja­nti ma­tta­ja­ya­nā­ga­gha­ṭā ri­pū­ṇāṃ
di­gbhi­tti­la­gnam iva kī­rti­su­dho­pa­le­pam || 34 ||
ya­sye­tyā­di­pa­ñca­bhiḥ ku­la­kam_ || 34 ||
sa­cca­kra­na­nda­ka­ta­yā­ni­śam anvi­ta­sya
ya­syā­ha­ve­ṣu ju­hu­ṣāṃ śri­yam āśu dī­ptām |
Lśau­reḥ sa­ma­gra­ja­ga­tām iva saṃ­kṣa­ye­ṣu
ku­kṣau­ma­tā­sthi­tir ala­kṣya­ta śā­tra­vā­ṇām || 35 ||
sa­tāṃ ca­kra­sya naLnda­ko hlā­da­kaḥ | śo­bha­naṃ ca­kraṃ na­nda­kā­khyaś ca kha­ḍgo ya­sya ta­dbhā­ve­na | ju­hu­ṣāṃ tya­ktā­va­tām_ | ku­tsi­taṃ kṣau­maṃ vā­so­vi­śe­ṣo ye­ṣāṃ ta­dbhā­va­sya sthi­tir ya­sya śau­rer ja­mbva­pa­tya­sya śa­trū­ṇām adṛśya­ta | ya­thā pra­la­ye­ṣu ja­ga­tām_ | te­ṣāṃ hi tadā sthi­tiḥ śau­rer acyu­ta­sya ku­kṣāv upa­re matā dṛ­ṣṭā || 35 ||
vo­ḍhuṃ kṣa­mā dha­va­lam asya ya­śaḥ­pra­vā­ha-
m ekā na bhūr iti vi­ci­ntya sa ya­sya dhā­trā |
jyo­tsnā­ni­bhe­na na­bha­si sphu­ṭa­śe­ṣa­bho­ga-
cchā­yā­cha­lād ava­ni­tā­lu­ni ca vya­bhā­ji || 36 ||
ava­ni­tā­lu pā­tā­lam_ || 36 ||
lī­na­dvi­re­pha­vi­dhu­tā­ma­ra­pu­ṣpa­ka­rṇa-
pū­ro­tthi­to 'na­dhi­ga­ta­pra­sa­ro 'pi dū­rāt |
ya­syā­śu ke­sa­ra­ra­jo­ni­ka­raś ca­kā­ra
nā­kā­dhi­pa­sya ka­lu­ṣa­tvam abhī­kṣṇam akṣṇām || 37 ||
ha­ṭha­hṛ­ta­su­ra­pu­ṣpa­da­rśa­ne­na jā­to­dve­ga­ta­yā kā­lu­ṣyam akṣṇām indra­sya || 37 ||
śa­kyaḥ ka­thaṃ sa śa­ta­du­ndu­bhir āha­ve­ṣu
je­tuṃ su­rair da­li­ta­saṃ­dhi­vi­ni­rga­tā­bhiḥ |
ya­sya pra­tā­pa­da­ha­no­gra­śi­khā­va­lī­bhiḥ
śa­ṅke ba­hi­rjva­li­tam eva di­va­spṛ­thi­vyoḥ || 38 ||
38 ||
(pa­ñca­bhiḥ ku­la­kam_)
abhye­yu­ṣāṃ vi­ra­ci­tā­ñja­li­ba­ndham urvī-
tṛ­ṣṇā da­yā­rdra­ma­na­sā pa­ri­ra­kṣa­tā­sūn |
ye­no­pa­tā­pa­śa­ma­nai­ka­ra­se­na kha­ḍga-
dhā­rā­ja­laiḥ śa­mam anī­ya­ta śā­tra­vā­ṇām || 39 ||
abhye­yu­ṣām ityā­di­pa­ñca­bhiḥ ku­la­kam_ | añja­li­ba­ndhaḥ se­vā­rtham_ | urvī­tṛ­ṣṇā bhū­mya­bhi­lā­ṣaḥ | yaś ca da­yā­luḥ saṃ­tā­pa­kṣa­pa­ṇo­dya­taḥ sa pā­nā­rtham añja­liba­ndhaṃ vi­dhā­yā­ga­tā­nāṃ dā­na­ja­lair uruṃ tṛ­ṣṇāṃ ni­ra­sya­ti || 39 ||
bhrā­mya­nn ane­ka­śa­ta­pa­ttra­śa­rā­ri­rā­śi-
se­vā­spa­dā­ha­va­sa­ro­bhu­vi rā­ja­haṃ­saḥ |
Lyo he­la­yā ci­ram akha­ṇḍa­ya­dū­ḍha­śu­kla-
pa­kṣo ri­por dha­va­la­kī­rti­mṛ­ṇā­la­va­llīḥ || 40 ||
ane­ka­śa­tā­ni pa­ttrā­ṇi Lvā­ha­nā­ni śa­rāś ca ye­ṣāṃ te­ṣām ari­ga­ṇā­nāṃ se­vā­spa­dam āha­va eva sa­ro­bhūs ta­tra bhrā­myan_ | sarobhūr api śa­ta­pa­ttrā­ṇi pa­dmā­ni, śa­rā­ri­rā­śi­rā­ṭi­ka­vṛ­ndam_, te­ṣāṃ se­vā­sthā­nam_ | rā­ja­haṃ­saḥ su­rā­jā­pi | akha­ṇḍa­yad iti kha­ṇḍa­naṃ nā­śa­naṃ da­śa­naṃ ca | śu­klā ni­rdo­ṣā api | pa­kṣāḥ sa­hā­yā api || 40 ||
pa­spa­ndi­re śi­kha­ri­ṇo 'bdhi­pa­yāṃ­si dūra-
m ākā­śa­va­rtma pa­ri­pu­plu­vi­re 'nu­ve­lam |
pu­spho­ṭa cā­va­ni­ta­laṃ ba­la­ca­kra­vā­la-
ma­rde­na ya­sya ha­ra­nṛ­tta iva pra­yā­ṇe || 41 ||
anu­ve­laṃ mu­hu­rmu­huḥ || 41 ||
*tā­la­ra­ndhra­gha­ṭi­tā­spa­da­bho­gi­bho­ga-
ve­lla­jja­ṭā­vi­gha­ṭa­nā­hi­ta­pā*ta­śa­ṅkaḥ |
bhra­ṣṭā­rka­ca­ndra­pha­la­da­ntu­ra­di­gla­tā­gra-
saṃ­śī­rya­mā­ṇa­vi­ka­ṭā­mbu­da­pa­ttra­vṛ­ndaḥ || 42 ||
    • 1. ‘pātālagarbha’ ka.
    • 2. ‘pātasajjaḥ’ kha.
jaṭā mū­lam_ | āhi­taḥ kṛ­taḥ || 42 ||
te­nā­va­ru­gṇa­ka­ra­ke­sa­ra­pa­kṣma­śo­bha-
na­kṣa­tra­ra­tna­ku­su­ma­sta­ba­ko­jjva­la­śrīḥ |
eke­na kā­la­da­ma­nā­su­ra­ku­ñja­re­ṇa
no­nmū­lya­te na bhu­va­na­tra­ya­ka­lpa­vṛ­kṣaḥ || 43 ||
karā ra­śma­ya eva ke­sa­rāḥ pa­kṣmā­ṇi ca pa­lla­vāḥ | kā­la­da­ma­nā­khyo 'su­ra­ku­ñja­ro dai­tya­va­raḥ | kā­la­da­ma­nā­su­ra eva ku­ñja­ro ga­jaḥ || 43 ||
(yu*ga­la­kam_) (yu*ga­la­ka­ga­rbhaṃ pa­ñca­bhiḥ ku­la­kam_)
    • 3. ‘yugalakam_’ iti pustakadvaye nāsti.
    • 4. ‘garbhayugalaṃ’ kha.
utkhā­ta­śā­ta­ka­ra­vā­la­ka­rā­la­bā­hu-
r utplu­tya ma­tta­ja­ya­ku­ñja­ra­ku­mbha­kū­ṭāt |
mū­rtāṃ ripo ru­ci­ra­dhau­ta­du­kū­la­śu­klāṃ
ja­grā­ha kī­rtim iva yo yu­dhi vai­ja­ya­ntīm || 44 ||
utkhā­te­tyā­di­pa­ñca­bhiḥ ku­la­kam_ | Lutkhā­ta utkṣi­ptaḥ | du­kū­le­na du­kū­la­vac ca śu­klām_ || 44 ||
Lya­syā­ta­tā­yi­ja­na­tāś ca­ra­ṇa­pra­ṇā­ma-
vai­la­kṣya­khe­da­ja­ni­taṃ pa­ri­pā­ṇḍu­ra­tvam |
va­ktre­ṣu go­pa­yi­tum āku­li­tā bha­va­nti
se­vā­ñja­li­stha­gi­ta­dī­rgha­la­lā­ṭa­pa­ṭṭāḥ || 45 ||
vai­la­kṣyaṃ tra­pā | go­pa­yi­tum iti gu­peḥ ‘pa­ṭa­pu­ṭa—’ ity atra pa­ṭhi­ta­sya cau­rā­di­ka­sya pra­yo­gaḥ || 45 ||
pā­rṣṇi­pra­hā­ra­gha­ṭa­nā­ra­bha­sā­va­dī­rṇa-
śa­lyā­ya­mā­na­vi­ka­ṭā­sthi­śi­lā­va­kī­rṇam |
ya­syā­ma­rā­dhi­pa­ga­jo 'pi bi­bha­rti dāna-
pa­ṅka­ccha­ṭā­ka­lu­ṣa­kā­nti ka­po­la­mū­lam || 46 ||
ya­sya saṃ­ba­ndhi­nā pā­rṣṇi­pra­hā­ra­ra­bha­se­na kha­ṇḍi­tā­bhir anta­rlī­na­ta­yā ca śa­lyā­ya­mā­nā­bhir asthi­śi­lā­bhir ābhi­vyā­ptam_ | ata eva ni­rma­da­tvād aka­lu­ṣaṃ ka­po­la­prā­nta­mai­rā­va­ṇo 'pi dha­tte | sa hy ete­na ha­ṭha­hṛ­taḥ | sva­yam etena su­rā­dhi­paṃ pra­ti sa­ma­rā­ya ni­yu­kto vai­la­kṣyā­kṣi­pta­hṛ­da­ya­ta­yā tad abhi­mu­kham aga­ccha­nn evam abhibhū­taḥ || 46 ||
ya­sya pra­tā­pa­da­ha­no dha­va­laṃ ni­nā­ya
vi­cchā­ya­tām ari­ya­śaḥ pra­vi­jṛ­mbha­mā­ṇam |
ulla­ṅghi­tā­rṇa­va­ta­ṭaḥ sa­ha­sā sa­ha­sra-
ra­śmeḥ pra­kā­śa iva śī­ta­ma­rī­ci­bi­mbam || 47 ||
47 ||
śa­kto ga­vā­kṣam adhu­nā ka ivā­nu­ba­ndhu-
m āyo­dha­ne­ṣu ra­ci­tā­ta­nu­jā­la­mā­ryam |
ya­trā­ri­bhī­ti­ta­ma­sā na pa­daṃ vya­dhā­yi
vi­spa­ṣṭa­pā­ṇḍu­ra­ya­śaḥ­śa­śi­ca­ndri­kā­ḍhye || 48 ||
ga­vā­kṣa­nā­mā dai­tyaḥ | anu­ba­ndhum anu­sa­rtuṃ yo­dha­yi­tuṃ vā | jā­laṃ vyā­jaḥ | ga­vā­kṣe ca vā­tā­ya­ne ra­ci­ta­jā­la­ke jyo­tsnā­nu­pra­ve­śa­va­śād andha­kā­ra­sya na sthi­tiḥ || 48 ||
(pa­ñca­bhiḥ ku­la­kam_)
sa­tka­rṇi­kā­ka­na­ka­pī­ṭha­pa­ṭha­dvi­ri­ñca-
ni­rmu­ktam añci­ta­da­laṃ ha­ri­nā­bhi­pa­dmam |
utkhā­ya yaḥ ka­ra­ta­le­na su­rā­ri­rā­ja-
la­kṣmyā va­taṃ­sa­ka­pa­de vi­ni­dhā­tum ai­cchat || 49 ||
sad ityā­di ka­lā­pa(kula)kam_ || 49 ||
Lsa­ṅgrā­ma­mā­rga­ma­ru­bhū­mi­ṣu ti­gma­ra­śmi-
ra­śmi­ccha­ṭā­kha­ci­ta­kha­ḍga­ma­rī­ci­kā­su |
chā­yām upo­ḍha­ja­ra­ṭhā­ti­dṛ­ḍho­ṣma­vai­ri-
ca­kraṃ na ya­sya yad avā­pa kim adbhu­taṃ tat || 50 ||
khā­ḍga­ma­rī­ci­kā ga­ṇḍa­kā­nāṃ mṛ­ga­tṛ­ṣṇi­kā Lapi | chā­yā āta­pa­pra­ti­pa­kṣo 'pi | ūṣmā saṃ­tā­po 'pi || 50 ||
do­rda­ṇḍa­da­rpa­da­la­nā­ku­li­ta­tvam āpta-
m āyo­dha­ne­ṣu ra­bha­sāt pra­vi­jṛ­mbha­mā­ṇam |
utsṛ­ṣṭi­kā­ṅkam iva yo vi­da­dhau ni­vṛ­tta-
yu­ddho­ddha­ta­pra­ha­ra­ṇaṃ pra­ti­pa­kṣam ekaḥ || 51 ||
utsṛ­ṣṭi­kā­ṅkā­khyo da­śa­rū­pa­ka­pra­kā­raḥ | ta­thā ca bha­ra­taḥ—‘ka­ru­ṇa­ra­sa­prā­ya­kṛ­to ni­vṛ­tta­yu­ddho­ddha­ta­pra­hā­raś ca | kā­ryaḥ kā­rya­vi­dhi­jñaiḥ sa­ta­taṃ hy utsṛ­ṣṭi­kā­ṅkas tu ||’ iti || 51 ||
ya­smin sa­mu­cca­la­ti phū­tkṛ­ta­va­hni­sā­ndra-
dhū­ma­ccha­ṭā­ru­ṇi­ta­kā­nti­ka­lā­pam uccaiḥ |
śe­ṣaḥ pha­ṇā­ma­ṇi­ga­ṇaṃ pa­ri­ṇā­mi­pi­ṇḍa-
kha­rjū­ra­ko­ma­lam adha­tta vi­gā­ḍha­khe­daḥ || 52 ||
52 ||
taṃ saṃ­yu­gā­gra­bhu­vi bhā­va­ya bhā­va­ya­vya(tva)-
m utsṛ­jya ma­tsa­ra­ma­yaṃ ga­ṇa­nā­tha bhā­vam |
unni­dra­tāṃ su­ma­na­sām asa­kṛc ca­kā­ra
śau­ryaṃ ma­dhor iva vi­jṛ­mbhi­tam āśu ya­sya || 53 ||
uni­dra­tā svā­pa­vi­ga­mo vi­ka­si­ta­tvaṃ ca | su­ma­na­so de­vāḥ pu­ṣpā­ṇi ca || 53 ||
(pa­ñca­bhiḥ ku­la­kam_)
niḥ­śre­ṇim ūrji­ta­vi­pa­kṣa­ca­mūṃ vi­dhā­ya
kī­rtiṃ di­dṛ­kṣur iva di­kṣu kṛ­ta­pra­ti­ṣṭhām |
ya­syā­ru­ro­ha śa­śi­śu­bhra­ya­śaḥ­pra­kā­śa-
sau*dho­nna­tāṃ­sa­śi­kha­raṃ bhu­ja­vī­rya­la­kṣmīḥ || 54 ||
    • 1. ‘saudhonnatāgra’ kha.
niḥ­śre­ṇī­tyā­di ka­lā­pa­kam_ | ni­rga­tāḥ śre­ṇa­yo ma­hā­ku­la­pra­sū­tā ya­syāḥ | niḥ­śre­ṇiś cā­dhi­ro­hi­ṇī || 54 ||
Lakṣmā­yi ya­sya śi­thi­lī­kṛ­ta­nā­ga­nā­tha-
vi­stā­ri­bho­ga­ni­ga­ḍaṃ bha­ra­kha­rvi­taṃ sat |
udve­la­si­ndhu­pa­ri­khaṃ kṣi­ti­pī­ṭha­pṛ­ṣṭha-
m āja­ghnu­ṣī­bhir abhi­taḥ ka­ku­bhaś ca­mū­bhiḥ || 55 ||
akṣmā­yi Lvi­dhū­ni­tam_ | ‘kṣmā­yī vi­dhū­na­ne’ | āja­ghnu­ṣī­bhir ākrā­nta­va­tī­bhiḥ || 55 ||
ya­syā­ri­ku­ñja­ra­ka­ṭe­ṣu ta­lā­bhi­ghā­ta-
lī­lā­vi­va­rṇa­ru­dhir au­gha­ma­lī­ma­se­ṣu |
vi­cchi­nna­dā­na­sa­li­le­ṣv api ta­tka­la­ṅka-
śa­ṅkā­ku­laiś ci­ram alī­ya­ta ca­ñca­rī­kaiḥ || 56 ||
ta­laḥ pra­sā­ri­to ha­staḥ || 56 ||
taṃ ca pra­tā­pa­va­ḍa­vā­mu­kha­va­hni­he­ti-
saṃ­plu­ṣṭa­du­sta­ra­du­ra­nta­vi­pa­kṣa­si­ndhum |
he­lā­vi­ḍa­mbi­ta­ha­riṃ ka ivo­tsa­he­ta
je­tuṃ vi­la­ṅghi­ta­ja­ga­ttri­ta­yaṃ pra­ja­ṅgham || 57 ||
vi­ḍa­mbi­to 'bhi­bhū­to 'nu­kṛ­to vā | pra­ja­ṅghaṃ pra­kṛ­ṣṭa­ja­ṅgham api || 57 ||
(ka*lā­pa­kam_)
    • 1. ‘kulakam_’ kha.
ya­syā­ta­tā­yi­da­yi­tā­na­ya­no­da­bi­ndu-
saṃ­pā­ta­he­tur ani­śaṃ vi­ra­rā­ja kha­ḍgaḥ |
pī­nāṃ­sa­kū­ṭa­vi­ka­ṭo­nna­ta­bā­hu­da­ṇḍa-
ni­rya­tpra­tā­pa­śi­khi­dhū­ma ivā­ha­ve­ṣu || 58 ||
ya­sye­tyā­di pa­ñca­bhiḥ ku­la­kam_ || 58 ||
āska­nda­la­gna­ba­la­baṃ­hi­ma­bhū­ri­bhā­ra-
na­mrī­kṛ­taṃ vi­dhu­ri­ta­sthi­ti­di­gga­je­ndram |
śe­ṣe­ṇa ya­sya dha­ra­ṇī­va­la­yaṃ ka­thaṃ­ci-
d utkṣi­pta­ku­ñci­ta­pha­ṇā­ni­ka­re­ṇa ba­bhre || 59 ||
baṃ­hi­mā bā­hu­lyam_ || 59 ||
āpī­na­ma­gna­ja­ya­ku­ñja­ra­ku­mbha­cī­na-
pi­ṣṭa­ccha­ṭā­cchu­ri­ta­to­ya­ta­ra­ṅga­tā­mrāḥ |
ya­tsai­ni­kair da­dṛ­śi­re ja­la­dhes ta*ṭeṣu
ga­rbhī­kṛ­tau­rva­da­ha­nā iva vā­ri­vā­hāḥ || 60 ||
    • 2. ‘taṭīṣu’ kha.
āpī­tais ta­ra­ṅgaiLs tā­mrāḥ | cī­na­pi­ṣṭaṃ si­ndū­ram_ || 60 ||
Lya­sya pra­yā­ṇa­sa­ma­ye­ṣu va­śī­kṛ­tā­nāṃ
vai­la­kṣya­khe­da­ja­ni­taṃ pa­ri­pā­ṇḍu­ra­tvam |
ni­hnū­ya­te sa­pa­di pā­da­na­khāṃ­śu­jā­la-
le­pe­na śa­ṅkha­śu­ci­nā va­da­ne­ṣv arī­ṇām || 61 ||
61 ||
ma­nda­pra­tā­pa­gha­ṭa­ne sati ti­gma­bhā­si
pa­rya­sta­śo­ṇi­ta­ra­sā­ru­ṇa­ma­ṇḍa­lā­gre |
chā­yā­dru­me­ṇa ra­ṇa­va­rtma­ga­te­na tena
dū­rā­ya­to­nna­ti­bhṛ­tā sa­vi­śe­ṣam ūhe || 62 ||
pra­tā­paḥ śau­rya­pra­bhā­va āta­paś ca | ti­gmabhā­si śa­trau ra­vau ca | pa­rya­staḥ pa­ti­to la­mba­mā­naś ca | ma­ṇḍa­lā­graḥ kṛ­pā­ṇo ma­ṇḍa­la­sya cā­graṃ prā­ntaḥ | chā­yā kā­ntir āta­pā­bhā­vaś ca | dru­mo dai­tya­bhe­das ta­ruś ca || 62 ||
(pa­ñca­bhiḥ ku­la­kam_)
vyū­haṃ sa­mā­ra­ca­ya te­ja­ya sai­ni­kau­gha-
m āsphā­la­ye­ṣv asa­nam āśu vi­mu­ñca bā­ṇān |
bhi­nddhi kṣa­ṇāt ka­ri­gha­ṭā da­la­yā­śva­vā­rā-
nā­cer ivāṃ­sam iti yo 'ri­ga­ṇaṃ vya­mṛ­dnāt || 63 ||
vyu­ham ityā­di pa­ñca­bhiḥ ku­la­kam_ | sa­mā­ra­ca­ya kṛ­ta­va­ntam_ | pū­rva­val loṭ_ || 63 ||
mā­yā­pra­pa­ñca­vi­va­śī­kṛ­ta­vi­gra­he­ṇa
ye­nā­va­lo­ka­ya­ta eva śa­śā­ṅka­gau­ram |
vi­smā­yi­nas tri­da­śa­dā­na­va­ma­ṇḍa­la­sya
dai­tyā­ri­ṇā­mṛ­tam ivā­śu yaśo 'pa­ja­hne || 64 ||
vi­va­śī­kṛ­to 'dhi­ṣṭhi­taḥ | vi­gra­haḥ śa­rī­ram api | dai­tyā­rir vi­ṣṇuḥ | tena mā­yā­kṛ­ta­strī­rū­pe­ṇā­mṛ­taṃ ja­hra iti pra­si­ddham_ || 64 ||
ya*syā­bhi­yā­ti­bha­va­ne­ṣv asa­mā­pta­ci­tra-
saṃ­bhā­ra­bhi­tti­pu­ru­ṣā ma­li­nī­bha­va­ntaḥ |
unmī­la­nā­va­sa­ra­śū­nya­dṛ­śaḥ sa*mi­ddhāṃ
da­dhyur di­vā­ni­śam iva śri­yam avya­va­sthām || 65 ||
    • 1. ‘yasyābhimāti’ kha.
    • 2. ‘samṛddhāṃ’ kha.
ya­syā­ri­ve­śma­sv ardha­saṃ­pa­nnāś ci­tra­pu­ru­ṣā dṛ­ṣṭyu­nmī­la­nā­bhā­vād asthi­rāṃ laLkṣmīm ivā­ci­nta­yan_ || 65 ||
Lnā­bhā­ti­ko­ma­la­ka­po­la­ta­lā­rpi­tai­ka-
ha­stā­ṅgu­lī­na­kha­ma­yū­kha­śi­khā­va­kī­rṇam |
ya­syā­ta­tā­yi­yu­va­ter na­va­yau­va­ne 'pi
bi­bhra­jja­rā­dha­va­la­tām iva ka­rṇa­mū­lam || 66 ||
ekā­ṅgu­lī­ni­ve­śaḥ ka­po­le ci­ntā­va­śāt_ || 66 ||
śa­kyaḥ ka­thaṃ sa ra­ṇa­va­rtma­ni dhū­ma­ke­tu-
r utso­ḍhum anya­su­bha­ṭair dṛ­ḍha­mū­la­ba­ndhaḥ |
ullā­si­kī­rti­dha­va­lā­ñci­ta­vai­ja­ya­ntī-
ru­ddhā­khi­lā­mba­ra­ta­lo­nna­ta­bā­hu­da­ṇḍaḥ || 67 ||
dhū­make­tur nāma dai­tyo du­rni­mi­tta­sū­ca­kaṃ ca jyo­tiḥ | dṛ­ḍho 'nu­cche­dyaḥ | mū­laṃ rā­ṣṭram_ | kī­rtir eva pa­tā­kā | yaś ca ke­tur dhva­jaḥ sa dṛ­ḍha­ba­ndho vai­ja­ya­ntī­ru­ddha­ga­ga­na­va­rtmā sa­mu­nna­ta­da­ṇḍaś ca bha­va­ti || 67 ||
(pa­ñca­bhiḥ ku­la­kam_)
la­kṣmī­la­tām akṛ­ta yo ba­li­dā­na­va­sya
pa­ryu­cchva­sa­tsu­ma­na­saṃ pha­la­ba­ndha­hṛ­dyām |
vi­śrā­ṇa­nā­ma­la­ja­la­sphu­ṭa­kha­ḍga­ya­ṣṭi-
dhā­rā­ni­ra­rga­la­ni­pā­ta­vi­ru­gṇa­mū­lām || 68 ||
la­kṣmī­tyā­di da­śa­bhiḥ ku­la­kam_ | pa­ryu­cchva­sa­ntas tya­kta­dā­ri­drya­bhā­ra­ta­yā duḥ­kham utsṛ­ja­nto bu­dhā ya­syām_ | pha­la­ba­ndhaḥ pā­tre­ṣu pra­ti­pā­da­nā­da­raḥ | vi­śrā­ṇa­naṃ dā­nam_ | ta­da­rthaṃ yad ama­laṃ ja­laṃ tad evā­si­dhā­rā ta­tpā­te­na cchi­nna­mū­lā | la­tā­py ulla­sa­tku­su­mā sa­pha­lā ca kenacid vi­ma­la­ja­lā­si­dhā­rā­pā­ta­cchi­nna­mū­lā kri­ya­te || 68 ||
śī­tāṃ­śu­śu­bhra­ru­ci la­ṅgha­ya­to ja­ga­nti
ya­syā­tma­nā saha yaśo ba­li­ba­ndha­he­toḥ |
pā­dā­ra­vi­nda­ma­ka­ra­nda­ra­sā­ya­mā­na-
ma­ndā­ki­nī­sa­li­la­dhau­tam ivo­da­naṃ­sīt || 69 ||
uda­naṃ­sīd unna­nā­ma || 69 ||
vi­cchi­nna­dai­tya­pa­ti­ni­ṣṭhu­ra­ka­ṇṭha­pī­ṭha-
vi­ṣya­ṇṇa­śo­ṇi­ta­ma­lī­ma­sa­śā­ta­dhā­ram |
Lpra­tya­gra­ṭa­ṅka­gha­ṭa­nā­pa­ri­ṣe­ka­la­gna-
pa­ṅka­ccha­ṭā­ṅkam iva ya­sya vi­bhā­ti ca­kram || 70 ||
viṣya­ṇṇaḥ sru­taḥ | ṭa­ṅkaḥ su­nda­raṃ rū­pam_ | ta­dra­ca­nā­va­sa­re pa­ri­ṣe­kā­rthaṃ la­gno yaḥ pa­ṅkaḥ pā­nā­khyaṃ Lmā­rja­na­dra­vyaṃ ta­cca­rcā­ci­hni­tam iva | atha­vā ṭa­ṅke­nā­ya­stā­ḍa­ne­na gha­ṭṭa­ne kri­ya­mā­ṇe pa­ri­ṣe­ka­pa­ṅka­sya lo­ha­pa­ra­mā­ṇū­nāṃ pa­ra­spa­ra­pre­ya(?)vi­ni­ve­śi­ta­sya ka­rda­ma­sya ca­rca­yā­ṅki­tam ive­tya­rthaḥ || 70 ||
pre­ṅkha­nna­kha­pra­ka­ra­dī­dhi­ti­pa­kṣma­pa­ṅkti-
ra­ktā­ṅgu­lī­da­la­ku­laṃ vi­ra­rā­ja ya­sya |
vi­śvā­kṛ­ter ata­nu­pā­ṇi­sa­ro­ja­yu­gma-
m utta­mbhi­tā­rka­śa­śi­ma­ṇḍa­la­bī­ja­ko­śam || 71 ||
vi­śvā­kṛ­ter vi­śva­rū­pa­sya sa­taḥ | arka­śa­śi­nor ma­ṇḍa­le eva bī­ja­ko­śau ka­rṇi­ke || 71 ||
ya­syā­ca­kā­sa­ti­ta­rāṃ pra­ti­pa­nna­vi­śva-
rū­pa­sya dī­rgha­sa­ra­lā ba­hu­tām avā­ptāḥ |
niḥ­śe­ṣa­ṣo­da­śa­ni­ta­mba­va­tī­sa­ha­sra-
gā­ḍho­pa­gū­ha­na­ra­sād iva bā­hu­da­ṇḍāḥ || 72 ||
72 ||
ya­syā­dhi­vā­ri­ni­dhi kha­rvi­ta­śe­ṣa­bho­ga-
śa­yyā­ni­ra­rga­la­vi­va­rta­na­vi­bhra­ma­śrīḥ |
he­lā­vi­ni­rmṛ­di­ta­śo­ṇi­ta­pa­ṅka­ga­rbha-
*rā­va­ma­gna­ma­dhu­kai­ṭa­bha­ṭi­ṭṭi­bhā­sīt || 73 ||
    • 1. ‘dūrābhilagna’ kha.
he­la­yā ma­thi­tau ra­kta­ka­rda­ma­ma­dhye 'ti­la­gnau ma­dhu­kai­ṭa­bhā­ve­va ṭi­ṭṭi­bhau ma­tku­ṇau ya­syāṃ sā vivṛtti­lī­lā­yāḥ śo­bhā­bhūt_ || 73 ||
phū­tkā­ra­pā­va­ka­śi­khā­ni­ka­ro di­dha­kṣu-
r ākrā­nta­kā­li­ya­pha­ṇā­ni­ku­ru­mba­mu­ktaḥ |
ni­rvā­pi­taḥ sa­pa­di ya­sya śi­kha­ṇḍa­mū­la-
ni­ṣya­nda­mā­na­ya­mu­nā­ja­la­ni­rjha­rau­ghaiḥ || 74 ||
śi­kha­ṇḍaś cūlā || 74 ||
ya­sya vya­lo­kya­ta na­vā­mbu­da­nī­la­kā­nti-
r uttā­la­ke­śi­va­da­nā­va­ṭa­sī­mni bā­huḥ |
Lbi­bhra­dvi­sā­ri­va­ḍa­vā­mu­kha­ra­ndhra­la­gna-
ve­lā­ni­lā­va­dhu­ta­si­ndhu­ta­ra­ṅga­lī­lām || 75 ||
ke­śi­nā­mā aśva­rū­po dai­tyaḥ | Lava­ṭa­sī­mni ku­ha­ra­mā­rge || 75 ||
bi­bhya­tsa kai­ṭa­bha­ri­puḥ sphu­ṭa­ko­la­siṃ­ha-
rū­pām avā­pa va­na­bhū­mim iva vya­va­sthām |
ye­bhyaḥ sa­cā­ma­ra­ka­rām ama­rā­dhi­rā­ja-
la­kṣmīṃ mu­khe­kṣa­ṇa­pa­rāṃ pa­ra­māṃ da­dha­dbhyaḥ || 76 ||
sphu­ṭaṃ ko­la­sya va­rā­ha­sya siṃ­ha­sya rū­paṃ ya­syām_ | anya­tra sphu­ṭāḥ sū­ka­rāḥ siṃ­hā rū­pāś ca mṛgā ya­syām_ | vya­va­sthā vi­vi­dhā daśā || 76 ||
kiṃ kī­rti­tair ba­hu­bhir atra kṛ­tā­tma­bhis tai-
r anyaiś ca sā­ram idam eva nanu bru­ve vaḥ |
śaṃ­sa­nti nī­ti­hṛ­da­yaṃ su­dhi­yas tad eta-
d ā*lo­cya­te sva­pa­ra­pa­kṣa­ba­lā­ba­laṃ yat || 77 ||
    • 1. ‘ālokyate’ kha.
hṛ­da­yaṃ pa­ra­mā­rthaḥ || 77 ||
(da*śa­bhiḥ ku­la­kam)
    • 2. ka-pustake pūrvaślokasamāptau ‘navabhiḥ kulakam_’ ity asti.
va­ktrā­mṛ­tāṃ­śu­ki­ra­ṇā­ha­tam apy abhī­kṣṇa-
m unni­dram eva da­dha­ti ka­ra­pu­ṇḍa­rī­kam |
la­kṣmīr nṛ­ṇāṃ ma­ti­ma­tām iha ci­tta­vṛ­tti-
m āhlā­da­ya­ty adhi­kam eva na­yād avā­ptā || 78 ||
na­yād avā­ptā nī­ti­la­bdhā dai­tyā­nāṃ śrīś ce­to­hā­ri­ṇī | na tu yā­da­ve­na ha­ri­ṇā prā­ptā | sā hi ta­syai­va prī­tyai bha­va­ti nā­nye­ṣām iti vya­ti­re­ko 'tra ta­ntre­ṇa bha­ṇi­taḥ || 78 ||
tat ta­sya ka­ścid upa­yā­tu sa­mī­pam āśu
saṃ­de­śa­dā­na­ca­tu­ro di­ti­ja­sya dū­taḥ |
bhi­nne­ta­ra­pra­kṛ­ti­ma­ṇḍa­la­kā­rya­ta­ttva-
bo­dhe ya­taḥ pra­ṇi­dhir eva ri­pos tam āhuḥ || 79 ||
bhi­nna­sya bhe­dam upa­ga­ta­sya ita­ra­sya cā­bhi­nna­sya pra­kṛ­ti­va­rga­sya kā­rya­jñā­ne dū­tam eva pra­ṇi­dhiṃ cā­ram āhuḥ | bhi­nne­ta­rāḥ pra­kṛ­ta­yo ya­sya ta­thā­vi­dhaṃ ma­ṇḍa­laṃ vā rā­ṣṭram || 79 ||
Lte­no­di­to 'pi ma­dhu­raṃ su­ra­lo­ka­kā­rya-
m āryāḥ sa no 'su­ra­pa­tiḥ pra­ti­pa­tsya­te cet |
sa­rva­kri­yā­su bha­va­tāṃ tad ava­stha eva
da­ṇḍas ta­taḥ sa­mu­pa­pā­di­ta­sad vya­va­sthaḥ || 80 ||
Ludi­taḥ ka­thi­taḥ || 80 ||
iti na­ya­gu­ṇa­ga­rbhaṃ kī­rti­taṃ vo ma­yai­ta-
n na mama di­ti­su­te­bhyaḥ kā­cid asty atra bhī­tiḥ |
vi­bhur ayam adhu­nā­ste kā­rya­do­lā­dhi­rū­ḍhaḥ
kim apa­ram iti ta­rkā­tī­ta­mā­rgaṃ na vi­dmaḥ || 81 ||
kim apa­ram_ | ni­rū­pi­te 'pi naye nyā­ya ka­smāt pu­nar eṣa bha­ga­vān kā­rye­ṣu do­lā­dhi­rū­ḍhas ti­ṣṭha­tī­ty etad avi­ta­rkya­ta­ttvaṃ na jā­nī­maḥ || 81 ||
ity āndo­li­ta­ra­tna­ku­ṇḍa­la­śi­khā­ni­rghṛ­ṣṭa­ga­ṇḍa­stha­lo
vā­kyaṃ nī­ti­pa­thā­nu­sā­ri ra­bha­sād uktvā vya­raṃ­sīd asau |
śaṃ­san sā­dhv iti tac ca kā­la­mu­sa­laṃ dū­tye ni­yo­jya dvi­ṣaḥ
śūlī ba­ndi­ja­nā­bhyu­dī­ri­ta­ja­ya­jyo­tkā­ram au­jjhī­tsa­bhām || 82 ||
dū­tyaṃ dū­ta­tā | ‘dūta­va­ṇi­gbhyāṃ ca’ iti yaḥ || 82 ||
iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye dū­ta­saṃ­pre­ṣa­ṇa­ni­rū­pa­ṇo nāma ṣo­ḍa­śaḥ sa­rgaḥ |
iti rā­jā­na­ka­ja­yā­na­ka­sū­nor ala­ka­sya kṛ­tau ha­ra­vi­jaya­vi­ṣa­ma­pa­do­ddyo­te ṣo­ḍa­śaḥ sa­rgaḥ ||