Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [floral] || cha ||

    iti saṃhṛtasaṃyugābhiyoge sadasi vyomni payomudīva tasmin|
    abhigarjjati sādhuvādakekākalakolāhalanīlakaṃṭhacakre||
    calito sama¦_rotsavāptikālapramadotphullavilocanāraviṃdaṃ|
    pralayānaladhāmadurnnirīkṣyatviṣi saṃbhāvitapauruṣaṃ baṭaughe||
    katham etad iti vyapāyacintabharayogāṃcitamūrddhni śūnyadṛṣṭau|
    sthitavaty apara nī¦tigarbhaṃ| sphuṭanimnonnatapṛṣṭhabhugnavaḥ¯||
    mukulīkṛtadṛṣṭi phullagaṃḍaṃ parivāhyāśi śiro mukhaṃ dadhāne|
    jaḍamaiḍaviḍe 'rimaṃḍalaśrīkṣayakaṃḍūbharaḍiṃbaḍaṃbarasthe||
    paradeśam upetya yasya_ bhītyānavamaṃjīrakamaṃḍalīsanāthaṃ|
    caraṇāṃburuhaṃ vipakṣalokaḥ smarati sma vyasanāturaḥ puraṃdhre||
    gamanād iva maṃtharatvam uccaiḥ paripāṃḍutvam ivācchagaṃḍabhāgāt|
    kṛśatā bhṛśa_mādadeva madhyādiva yasyārinitaṃbinīvapurbhiḥ||
    parīvarttaparītahārivarṇṇasvaram apy ujjhitasaṃdhiyogamuccaiḥ|
    ripucakramanvaṣmatāṃ dadhānaṃ sapadi prākṛtam eva yasya jajñe|
    yudhi yena vivalgitā sala karikuṃbhārggaladacchamauktikaughāḥ|
    karavālasahāyabāhunā strīstanabhārau saha cakrire ripūṇāṃ||
    sphuṭapakṣaparigraheṇa saśvaddadhatāpy aābahavamūrḍhnyapakṣatitvaṃ|
    kṣayakālana_bhasvataiva śailāstanasāpikṣata yena vidviṣaṃtaḥ
    yudhi valgati yatra tigmatejaḥ pratipakṣāstamayapradoṣakhaḍge|
    ditijā bhujavīryasaṃpadoccairadaridrāsisuradrisāradehā_ḥ|
    śriyam eti ca yasya khaḍgayaṣṭir vikaṭā pāṃḍuradaṃtamaṃḍalāṃkā|
    uḍupāṃḍunijāṃḍapiṃḍaniryaṃtimiravrātavidhūsaroragaśrīḥ
    prathayan_bhujapādapālitasya sphurakeyūramararaśmibhaṃgyā||
    kadalīvanasaṃniveśam uccair iva durvvāraparākramadviṣasya|
    bhuvanapralayānilastrilokīdahanāyeva śikhāvalīvikīrṇṇāḥ|
    sa dadhat_paripiṃgalā jaṭālīgurusaṃraṃbhavidhūnitottamāṃgaḥ|
    gu_rukāryavicāraṇāvitarkkasphuradudvṛttapuṭāṃ dṛśe dadhānaḥ|
    prathamādhipaternirākariṣyan_girimaurjityavatāṃ vivṛtya kiṃcit||
    daśanāṃśumiṣeṇa naṃdiṣeṇa śucirā darśi_tatīrakāśaśobhāṃ|
    apamṛṣṭakalaṃkadoṣaramyām iti niścitya sarasvatīṃ sasarjja|
    sphuritādharadhāturāgadhūlicchuritāḥ daṃtamarīcayo 'sya śubhrāḥ|
    Lśucimānasanirjharābhirāmāṃ śriyaṃmāseduravau viniṣpataṃtaḥ||
    harasaṃsadi tasya cābhidhitsorgurumuccairanabhiplutārthagurvvīṃ|
    kakubhaḥ samavastrāyannivaitad deśanāṃsūtkarabiṃduraśmigauraṃ|
    a_napekṣya bhavādṛśaṃ puro yallaghuvāgmitvam abhivyanakti mādṛk|
    aparādhyati tatra tatra nūnam eṣā tadanāryānimnataiva||
    pratipādayituṃ yadanyathārthān_kuśalatvena jano vyava¦_syatīmān|
    sakalaḥ sa guṇo 'smi vāgmitāyāḥ satataṃ te punarātmarūpaniṣṭhāḥ|
    nijaśaktiparikṣayena loko bhayam eva vyavalaṃbatāṃ nayākhyaṃ|
    pṛthag eva parākramas tu siddhyaiva ghaṭate dorddrumadarppadarppaṇo vaḥ||
    ripuṇā vyaparopaneṣu nāmnaḥ parimṛṣṭāvayavārthasaṃjñakeṣu|
    sakaleṣu kṛteṣu nākasatsu prabhavaṃ hrīpadavṛttijīviteṣu||
    asurījanakarṇṇapūrālīlāvyavaluptāmalapa¦_llaveṣu|
    surasākhikadaṃbakeṣu dūraṃ dṛḍhatāpāsyadatām upāgateṣu||
    ditijāpahṛtāmareṃdrabaṃdīratisākṣitvam upeyivaddadhatsu|
    vikasan_maṇipuṣpanetracakraṃ tridaśākrīḍala_tāgṛhāṃtareṣu|
    sphuṭalakṣmagavākṣamārganiryannavakālāgurudhūmasāramadhyaṃ|
    vidadhatsv iva caṃdramaṃḍalaṃ himāṃśorapanīteṣu vimānamaṃḍaleṣu|
    vinimagnasurāricakrakāṃtākuśakāśmī¦rakapiṃjarīkṛtāsu|
    vyavaropitaratnapaṃkajāsu tridaśodyānatalāraviṃdinīṣu|
    karalāṃgalāvakṛṣṭaprakaṭārāvipakṣavāhinīke|
    phalinīva hrite himāṃśuśubhratviṣi dugdhodadhija¦_nmani dvipeṃdre|
    guruduḥkhabhavānubaṃdhakāṣṭhāditocchūnavipāṭalekṣaṇāsu|
    sakalāmararājavṛṃdabaṃdījanatāsu vyasanoghaviplavāsu|
    jagadapratimalladarppakaṃḍūbharasaṃbhinna_bhuje bhujivyabhāṃvā
    nayati prasabhaṃ prasāritejaḥprasāritejaḥprasaro saṃprati devarājaśatrau|
    pratibaddhajayāśa iṃdumaulau suraloke samam eva lokapālaiḥ|
    gamayaty api vāsaran_kathaṃcid dayitāliṃganamaṃgalābhilāṣāṃ||
    adhunāpi kim āsyate jayaśrīrabhasākarṣaṇaniścayānāṃ|
    nanu bhāṣyati mānasaṃ bhaṭānāṃ kimupāyāṃtaraciṃtanāṃtarāyaiḥ|
    anapekṣitakālayāpanānāṃ¦_ bhujadaṃḍe 'driśilāviśaṃkaṭāṃśe||
    yugapannivasaṃti satvabhājāmasisaṃgrāmajayaśriyo bhaṭānāṃ|
    kṛtam eva hi maṃtraciṃtaya vaḥ sasurasyonmiṣataḥ śatāśripāṇeḥ||
    kavalī¦_kurute yadastabhītir grahakallola upātya caṃdrasūryau|
    yudhi daityapatau vijṛṃbhamāṇe vayaḥ mahi yannirastayatnāḥ|
    prabhuśāsanalābhaśūnyatāyā pariṇāmaḥ kaṭuka sadā꣹L꣹ruṇo 'yat|
    pinaśāma kimāsu cūrṇṇapeṣaṃ nimeṣāṃtara_taḥ surāhitānāṃ|
    iti caṃdrakirīṭa dehyanujñāṃ tvadanudyogahitā hi no jayaśrīḥ||
    drutamitthavitarkkite gate 'pi dvividhaṃ kālamaveta śauryagaṃḍāḥ|꣹
    ꣹samayākhyam upasthitaṃ raṇe naḥ suramaṃtroḥ samavarttisaṃjñāmanyat|
    raṇamūrvvadhi daityarājalakṣmyā di_daridrāsati nūnam andhako 'sau|
    yadanena kṛtāḥ prakupyatāṃ vo bhrukuṭībhaṃgataraṃgitā lalāṭāḥ||
    apajahnuvire yayāśu jahnostanayāyāḥ patitāy divo jalaughāḥ|
    sakalāsuravaṃ_śanāśahetos tava saikaiva jaṭāstu nātha muktā|
    raṇamūrddhni jayaśriyaṃ bhaṭoghe dṛḍhamāśliṣṭavati dyulokanāthaḥ|
    suranātha bhavaṃtu dūnaciṃtā madanākūruvighātabaddhamūrcchāḥ||
    pavanāni minebhivāṃsa ete samarāya pramathāḥ saghoragarjjaḥ|
    kṣayakālaghanāghanaughaghaṭiṃ dadhatu vyoma yavādvilaṃghayannaḥ|
    gaṇanātha bhavaṃtam utsukatvāt_| pariṣiṣṭhaṃkṣaraviślathaṃ jayaśrīḥ|
    pulakodgamakarkkasāṃ bi_bhartti dhruvamāyodhanapūrvvi dehayaṣṭiṃ|
    sthiraniścitanairamānasena prabhutām apy avijagmuṣā vilokyāt|
    dviṣatā malinātmakena śaṃbhostimirenidha na bhāsvato 'sti saṃdhiḥ||
    oja_te nahi sādhyatāṃ sa sāsmā sakaloccheditayāptavān_prabhutvaṃ|
    niyataṃ vibudheṣu baddhavairā api tanmaṃḍalavarttino na bhedyāḥ|
    na tadasti jagattraye 'pi ratnaṃ na kṛtaṃ tena yadātmasātkilādau|
    bhava¦tāṃ tadupapradānasaṃdhyāṃ sthitimeyāditi vārttam eva manye|
    iti daṃḍa ihāvaśiṣyamāṇe sakalāḥ saṃtu varūthinīcarā naḥ|
    sphuṭakuṭṭanavibhramāśayāmī suranārījanasaṃgameśvarīṇāṃ||
    athavā_ kimamībhir iṃdumaulirbhrukuṭībhir nnalalāṭabhittirāstāt|
    kṣaṇam ekamayaṃ vrajaṃtu vāripramadānāṃ smaraṇīyatāṃ vilāsāḥ|
    śikhitāpavilīnametaśṛṃgaśrutakārttasvara_nirjjharadraveṣu|
    pratilaṃghitasīmasaptasiṃdhuplavamayāvanipīṭhamaṃḍaleṣu||
    pariyuṃjitanārakaprasarppatsavanāghūrṇṇitasaptaviṣṭapeṣu|
    gurugarjitapūritākhilāśāmukhasaṃvarttakameghamaṃḍaleṣu|
    bhuvanapralayeṣu somasūryajvalanānekamarudgaṇā viṣaṃtaḥ|
    pṛthavaktragabhīratālumūlaṃ bahudhā viśvasṛjo mayāsya dṛṣṭāḥ||
    śriyamāpadamuṣya citrabhedasphuṭaśṛṃgārara¦_saprabaṃdhakalpaṃ|
    avipannavibhāvam ucitatvaṃ dadham uddīpitamīnaketu cakṣuḥ|
    dviṣatānayatiṣyatāyameko bhuvanopaplavadāyināṃ ca vaṃcet|
    samapatsyata nedṛśo ni_kārastadayaṃ nākasadāṃ sadaiva tebhyaḥ
    bahunā kimudīritena nātha tvadupekṣāvasareṇa daityalokaḥ|
    sakalānapunaprarohaheto smṛtiśeṣānamarānvidhāsyate 'sau|
    upayukta¦mṛṇālasūtragarbhasthitiratrāhitabhītito maratvāt|
    apanidrayatīti pakṣapātādiva yasyāṃbujaṣaṃḍapuṣṇaraśmiḥ|
    namucipramadālatāsu yasya smitapuṣpodgamaśobhitaṃ dadadhānāḥ|
    kuli_śāgniśikhāhatā ivaite na yayudhibhramapallavāḥ| prarohat||
    avadhīritaghoravajravahner nnamuceniṣṭhurakaṃṭhapīṭhamūlaṃ|
    gamitaṃ sapadi cchatāṃ mayeti svatacetīva jahāsa yasya phe_naḥ|
    punar apy araviṃdanālasūtrasthitimāsādya sa dānaveṃdra|bhīteḥ|
    krasimātiśayena śokadīnaḥ| sa vikāsaspadatāṃ puraiti śakraḥ|
    śikhini pralayaṃ krameṇa nīter dviṣatāyodhanamūrddhni¦ Ltadvadhūnāṃ|
    sa bhaviṣyati dāhasatkriyāyai sphuṭam evānyamayaṃ viyogavahniḥ||
    pradhane nidhanaṃ prabhaṃjano 'pi prasabhaṃ donavamaṃḍalena nītaḥ|
    suranāthapurāvabodhanānārīguruniḥśāsamayaḥ pravartta¦_ 'sau||
    ditijāsu kṛśānutāpaśuṣkaḥ punar apy āpsyati nūnam ātmalāghāṃ
    guruduḥkhabharāvarodhanastrīsravadasraśrut_nirjharaiḥ pracetāḥ||
    vinihatya yamaṃ ca daityayodhā narakadvārakavā¦_ṭasaṃpuṭālīḥ|
    dalayaṃti purā parerucakraprasabhākarṣaṇaharṣabaddhahāsāḥ|
    iti ḍāmaramastu maiva tāvatsuraka¯¯marapramādacaṃḍaṃ|
    raṇam iva taraṃḍabāhudaṃḍā ripulakṣmīharaṇe bhaṭāḥ kramaṃtā||
    ratha¦kuṃjaravājipattisainyaṃ prathatārdikṣu rasātalo vaḥ|
    vidadhata¯¯ranabhūmitaphaṇiphūtkānaladhūmadhūmragarbbhaṃ|
    saṃkṣiptam etad iha durddharadaityadarppād
    udvelavārinidhikaṃpitaśailacakrāḥ|
    nāyāṃti_ yāvad asurādhipatidhvajinyas
    tāvat kṣamaṃ tadabhiṣeṇanam iṃdumauleḥ||
    ākrāṃtibhugnabhujageṃdraphaṇāgrapīḍha-
    pāriplavakṣititalā pṛtanā parāre|
    prasthāpyatāṃ ruruvuṣī dinanāthadha_rmma-
    kalpāvasānajaladher iva vīcibhaṃkti|
    udvṛttadānavakulapralayotsavāya
    devo yadaiva calitaḥ pṛtanāsahasraiḥ|
    udgrāsaghasmaratayā vidhṛtoṣṭhavaktram
    abhyetya dhāvati tad eva paro 'sya mṛtyuḥ||
    helānirastaharihetivilūnakaṃṭha-
    pīṭhaḥ surāripṛtanānikuruṣvam uccaiḥ
    prāpnotu sāṃpratamavigrahatām upoḍha-
    siṃhīsutānukṛtir iṃditacaṃdrasūryāḥ||
    kṣurmaṃtu daṃtaparighaprasabhābhighāta-
    nirddhūta_kāṃcanaparāgapigaṃsitāṃgāḥ|
    vaprābhighātaghaṭitāḥ kariṇo virugṇa-
    kalpadrumaughaviṣamāni taṭāni meroḥ||
    āvāsitasya śiśirāṃśubhṛto 'dhameta
    maṃdākinīhradajalaṃ vini_majjaneṣu|
    kurvvaṃtu mainikavadhūjanatā mukheṃdu-
    lāvaṇyakāṃtijitakāṃcanapadmaśobhaṃ||
    utpāta eva nūnaṃ sakaladitisutagrāsasaṃraṃbhadhāvan_
    mṛtyuvyādhūtakalpānalakaṃpilaśikhāvibhramolkākalāpāḥ|
    saṃsaty udvelaratnākarasalilarayādhmātatīrādriraṃdhra-
    dhvānaiḥ saṃgrāmamīṣṭhommuditasuravadhūcakrasaṃcārikā vaḥ||

    cha ||

    haravijaye mahākāvye naṃdiṣeṇasaṃbhāṣaṇo nāma paṃca¦_daśaḥ sargaḥ||