Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Ha­ra­vi­ja­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [flo­ral] || cha ||

    aṭṭa­hā­sa­va­ca­nād atha jṛṃ­bha­mā­ṇaḥ
    saṃ­raṃ­bha­bhī­ṣa­ṇa­ta­raṃ­bhru­ku­ṭī­vi­bhaṃ­gaṃ|
    caṃ­ḍā­śva­re­ṇa ni­ja­de­ha­bha­rā­va¦kī­rṇṇa-
    mā­ṇi­kya­pī­ṭha­ni­bi­ḍā­śra­ya­saṃ­dhi vele||
    ni­rvyū­ḍha­saṃ­ga­ra­bha­ra­sya ka­re­ṇa bāho
    ke­yū­ra­śo­ṇa­ma­ṇi­dī­dhi­ti­dhā­tu­da­gdhaṃ|
    kuṃ­bha­stha­laṃ ka­ri­pa­ter iva tī­vra­ma­nyu-
    rā­sphā­la­yan_sa­pu­ru­ṣa_dhva­nim aṃ­sa­pī­ṭhaṃ||
    kā­rṣā­ṇa­vī ka­ra­pu­ṭo­nma­la­nā­da­na­lpa-
    ko­pa­śya piṃ­gi­ta­di­gaṃ­ba­ram utpa­taṃ­tī|
    ulke­va ta­sya sa­ka­lā­su­ra­ca­kra­vā­la-
    sa­rgga­pra­ṇā­śa­pi­śu­nā śu­śu­bhe śu­bhā­rcciḥ||_
    ta­syā­gra­va­rtti­bhir ala­kṣya­ta tī­vra­ko­pa-
    saṃ­raṃ­bha­vi­bhra­ma­bhṛ­taḥ su­ra­ca­kra­vā­laiḥ|
    ākṛ­ṣṭi­pā­śa­tu­la­nāṃ da­da­tī vi­pa­kṣa-
    pa­kṣa­śri­yaḥ ku­ṭi­li­tā su­ra­saṃ­sa­di bhrūḥ||
    ti­rya­gvi­va­rtta­na­va­la­dvi­ka­ṭāṃśa­kū­ṭa-
    kū­ṭā­si­ta­ccha­vi­mi­veṃ­du­ka­lā­ki­rī­ṭaḥ||
    ke­yū­ra­ko­ṇa­ma­ka­rī­ma­ṇi­ca­kra­vā­la-
    ni­ryat_pra­bhā­ru­ṇi­ta­mau­kti­ka­ka­rṇṇa­pū­raḥ|
    kṣī­ro­da­siṃ­dhur iva gau­ra­ru­ciḥ pra­vā­la-
    va­llī­pra­bhā­va­la­ya¦_laṃ­ghi­ta­phe­na­ca­kruḥ||
    ni­rmu­cya dhū­rja­ṭi­sa­da­sya­bhi­laṃ­va­li-
    pra­vā­la­vi­ṭa­pāṃ­ku­ra­ko­ṭi­bhā­gaṃ|
    ko­pā­ku­lā­ku­li­ta­ta­du­rddha­ra­dhai­rya­siṃ­dhu-
    phe­na­ccha­ṭā­pa­ṭa­la­vi­bhra­mam aṭṭa­hā­saṃ||
    ā_ko­pa­kaṃ­pi­ta­śi­rā sa­ha­sā ji­hā­sur
    āpṛ­ccha­mā­na iva mā­ṇi­ma­tā­sti­ti­kṣaṃ||
    vā­kyaṃ ja­gā­da ga­ṇa­nā­tha­nu­ti­pra­ga­lbham
    apy ūrji­taṃ ra­ṇa­na­yāṃ­ta­ra­ta­tva­da­rśī||
    pra­jñāṃ na­mā­mi bhu­va­ne­ṣu vi­ci­tra­rū­pā¦
    mā­yāṃ gi­riṃ ca sa­ka­la­vya­va­hā­ra­se­tuṃ|
    va­ktuṃ ya­dā­śra­ya­va­se­na ma­mā­pi dhai­rya-
    mu­kte tva­yā­pi ga­ṇa­nā­ya­ka nī­ti­ga­rttaiḥ|
    ity aṭṭa­hā­sa­va­ca_nād atha jṛṃ­bha­mā­ṇaḥ
    saṃ­raṃ­bha­bhī­ṣa­ṇa­ta­raṃ­bhru­ku­ṭī­vi­bhaṃ­gaṃ|
    caṃ­ḍe­śva­re­ṇa ni­ja­de­ha­bha­rā­va­śī­rṇṇa-
    mā­ṇi­kya­pī­ṭha­ni­bi­ḍā­śra­ya­saṃ­dhi vele||
    ni­rvyū­ḍha­saṃ­ga­ra­bha­ra­sya ka­re­ṇu­bā­hoḥ_
    ke­yū­ra­śo­ṇa­ma­ṇi­dī­dhi­ti­dhā­tu­di­gdhaṃ|
    kuṃ­bha­stha­laṃ ka­ri­pa­ter iva tī­vra­ma­nyu-
    rā­sphā­la­yan_sa­pu­ru­ṣa­dhva­nim aṃ­sa­pī­ṭhaṃ||
    kā­rṣā­ṇa­vī ka­ra­pu­ṭo­nma­la­nā­da­na­lpa-
    ko­pa­sya piṃ­gi­ta­di­gaṃ­ba­ra¦꣹m utpa­taṃ­tī||
    ulke­va ta­sya sa­ka­lā­su­ra­ca­kra­vā­la-
    sa­rga­pra­ṇā­śa­pi­śu­nā śu­śu­bhe śu­bhā­rciḥ||_
    ta­syā­gra­va­rtti­bhir ala­kṣya­ta tī­vra­ko­pa-
    saṃ­raṃ­bha­vi­bhra­ma­bhṛ­taḥ su­ra­ca­kra­vā­laiḥ|
    ākṛṣṭaipā­śa­tu­la­nāṃ da­da­tī vi­pa­kṣa-
    pa­kṣa­śri­yaḥ ku­ṭi­li­tā su­ra­saṃ­sa­di bhrūḥ||
    ti­rya­gvi­va­rtta­na­va­la­dvi­ka¦L꣹ṭāṃ­sa­kū­ṭa-
    he­lā­vi­maṃ­da­ra­bha­so­tthi­va­dhū­ma­le­khaṃ|
    kaṃ­ṭhaṃ da­dhat_pra­kṛ­ti­ni­ṣṭhu­ra­kā_la­kū­ṭa-
    kū­ṭā­si­ta­ccha­vi­si­veṃ­du­ka­lā­ki­rī­ṭaḥ||
    ke­yū­ra­ko­ṇa­ma­ka­rī­ma­ṇi­ca­kra­vāṇala-
    ti­rya­tpra­bhā­ru­ṇi­ta­mau­kti­ka­ka­rṇṇa­pū­raḥ|
    kṣī­ro­da­siṃ­dhur iva gau­ra­ru­ciḥ pra­vā­la-
    va­llī­pra­bhā¦꣹va­la­ya­laṃ­ghi­ta­phe­na­ca­kraḥ||
    ni­rdra­vya dhū­rjja­ṭi­sa­da­sya­bhi­laṃ­ghi­tau­ṣṭha-
    bā­la­pra­vā­la­vi­ṭa­paṃ­ku­ra­ko_ṭi­bhā­gaṃ|
    ko­pā­ni­lā­ku­li­ta­du­rddha­ra­dhai­rya­siṃ­dhuḥ
    phe­na­ccha­ṭā­pa­ṭa­la­vi­bhra­mam aṭṭa­hā­saṃ||
    āro­pa­kaṃ­pi­ta­śi­rāḥ sa­ha­sā ji­hā­sur
    āpṛ­ccha­mā­na iva mā­ni­ma­nā­sti­ti­kṣāṃ||_
    vā­kyaṃ ja­gā­da ga­ṇa­nā­tha­nu­ti­pra­ga­lbham
    apy ūrjji­taṃ ra­ṇa­na­yāṃ­ta­ra­ta­tva­da­rśī||
    pra­jñāṃ na­mā­mi bhu­va­ne­ṣu vi­ci­tra­rū­pā-
    mā­ryāṃ gi­raṃ ca sa­ka­la­vya­va­hā­ra­se­tuṃ|
    va­ktuṃ ya­dā­śra­ya­va­se­na ma­mā­pi dhai¦rya-
    mu­kte tva­yā­pi ga­ṇa­nā­ya­ka nī­ti­ga­rbhe||
    mā­rga­tra­ye 'py avi­hi­ta­pra­sa­rā ma­no­jña-
    śa­bda­śru­tiḥ śu­ci­ta­yā­nu­ga­tāṃ­ci­ta­śrīḥ|
    ja­hnor ivā­su ta­na­yā gha­ṭa­mā­na­ka­rṇṇa-
    dhā­rā ma­no­ha­ra­ti ka­sya sa_tāṃ na vāṇī||
    su­pta­pra­bu­ddha­va­da­na­rga­la­mu­nmi­ṣaṃ­ti
    yāsu śru­tā­ṣu su­dhi­yām api vī­ci­ka­lpāḥ|
    śco­taṃ­ti tāḥ ki­ma­pi ta­nma­dhu hṛ­dya­rū­pa-
    ma­rthyā gi­raḥ śra­va­ṇa­hā­ri­ga­bhī­ra­baṃ_dhāḥ||20
    kā­ryaṃ su­ni­ści­tam upa­kṣi­pa­tī­ha maṃ­tra-
    ca­rcā­su nī­ti­ni­pu­ṇaḥ pa­ri­ṇā­ma­ra­myaṃ|
    bī­jaṃ pra­jā­pa­tir uvā­pa ta­da­rghyam apyu
    ya­smād adaḥ sa­mu­da­bhūt ka­ma­lā­sa­nāṃ­ḍaṃ||
    ślā­ghyāṃ vi­kā­sa­ghaṭa­nāṃ va­ca­sai­yu­ṣā tvam
    ābi­bhra­tā da­śa­dī­dhi­ti­pa­kṣma­la­kṣmīṃ|
    śaṃ­sā­spa­datvam upa­ja­gmi so­mya ka­lpa-
    śā­khī­va ra­tna­ku­su­ma­sta­ba­ke­na dū­raṃ||
    vā­kyaṃ tava śra­va­ṇa­hā­ri vi­ni­rga­taṃ yad
    eta­dga­ṇā¦_dhi­pa mu­khā­nna ta­da­tra ci­traṃ|
    āhlā­da­he­tu­ma­ni­śan na ja­ga­ttra­ya­sya
    saṃ­di­śya­te ka­tha­mi­vā­mṛ­tam iṃ­du­biṃ­baṃ||
    ma­nye 'bhi­dhā­tu­ma­dhu­dhā­tu sa­ra­sva­tī­ti
    lī­lā­gṛ­hī­ta­vi­ka­cā¦_ru­ṇa­puṃ­ḍa­rī­kaṃ|
    saṃ­skā­ra­kā­rya­va­sa­muṃ­ci­ta­sa­pta­lo­ka-
    ji­hvā­va­tā­nam iva ha­sta­ta­laṃ va­haṃ­tī||
    ukte tva­yā­pi pa­ri­ni­ṣṭhi­ta­nī­ti­ga­rbham
    itthaṃ vi­ka­la­pśa­ta­saṃ­ku­li­tām avā­pte|
    va­kta­vyam e¦va hi mayā sa­vi­śe­ṣam atra
    nai­vā­sti kiṃ­ci­da­na­pā­śri­ta­bhā­ra­ta­sya||
    do­rddaṃ­ḍa­da­rppa­ra­bha­sa­pra­ti­ba­ddha­vṛ­ttim
    utsā­ham utsṛ­ju­ṣa­tāṃ bha­ja­tāṃ ca nī­tim|
    nā­kṣe­ṇa kā­rya­ga­ha­naṃ vi­ṣa­mī­ka­ro­ti
    puṃ­sām u¦_pā­ya­ka­la­nā­gha­na­mā­ru­tau­ghaḥ||
    bra­hmā­bhyu­dī­ra­ya­tu sā­ma­ma­sī­ka­da­rppā-
    bhe­de ja­ra­dvra­ṇa­su­khā­ni ca jātv alaṃ vaḥ|
    dā­naṃ ma­taṃ­ga­ja­gha­ṭā vi­ta­ra­tva­maṃ­dam
    ūrī­kṛ­to yu­dhi ma¦_yā di­ti­je­ṣu daṃ­ḍaḥ||
    taṃ maṃ­da­vī­rya­ma­ta­yaḥ sphu­ṭa­ma­nya eva
    sā­sā­di­maṃ­tha­ra­pa­rā­kra­ma­mā­sa­te ye|
    ye tu pra­sa­hya da­la­yaṃ­ti vi­pa­kṣa­ca­kram
    ākra­mya te ja­ga­ti kha­ḍga­vi­ṣā­ṇa­ka­lpāḥ||
    eko guṇo gu­ṇa­śa­tād api bhā­vad eṣa
    māṃ pra­tya­na­nya­sa­dṛ­śaḥ ki­mi­vā­tra ṣa­ḍbhiḥ|
    ye­neṃ­du­suṃ­da­ra­ya­śaḥ pa­ṭa­lā­ta­pa­tra-
    daṃ­ḍa­tvam eti tava pī­va­ra eṣa bā­huḥ||
    eṣā vi­ḍaṃ­bi­ta­bhu­jaṃ­ga­ma­bho­ga­kā­śa-
    kā­rśyāṃ_ka­ma­dhya­vi­ṣa­ma­sthi­ta­maṃ­da­rā­driḥ|
    ekai­va ya­tra gu­ha­ha­sta­ga­tā vi­bhā­ti
    śa­ktiś ca ta­stra ti­sṛ­bhiḥ ki­mi­vā­pa­rā­bhiḥ||30
    preṃ­kha­cchi­khaṃ­ḍa­bha­ra­so­bhi­va­puḥ ka­liṃ­da-
    ka­nyā­hra_da­śri­yam agā­dha­ta­yā da­dhā¯|
    śa­kto raṇe da­la­yi­tuṃ pra­ca­lā­ki­ke­tu-
    ra­hnā­va kā­li­yam ivā­hi­tam acyu­ta­śrīḥ||
    saṃ­grā­ma­vā­sa­bha­va­ne ni­ya­taṃ ni­ṣa­nnā
    niḥ­saṃ­śa­yaṃ vi­da­dha­ti pra­ti­pa¦kṣa­la­kṣmīṃ|
    saṃ­vā­hi­kāṃ ca­ra­ṇa­yoḥ ka­ri­kuṃ­bha­pī­ṭha-
    pī­no­nna­ta­sta­na­kṛ­tā­spa­da­yoḥ sa­ma­rthāḥ||
    āro­pya­te bha­ṭa­ja­ne­na śa­rā­sa­nā­gra-
    ko­ṭiṃ sa­mī­ka­bhu­vi yo gu­ṇa­baṃ­dha­pā­śaḥ|
    ākṛ­ṣya tena_ ta­ra­sā ta­ra­la­tvam āptā
    yaṃ­yaṃ­mya­te dṛ­ḍha­ta­raṃ pra­ti­pa­kṣa­la­kṣmīḥ||
    te­ja­svi­no nanu vi­dhe­ya­mi­ya­tpi­na­ṣṭi
    du­ṣṭā­tma­nāṃ ya­da­na­la­kṣi­ta­de­śa­kā­laḥ|
    dai­vā­nu­bhā­va­va­sa­to va­na­go_caro 'pi
    kiṃ śrī­pha­laṃ ka­tha­ya­tā­pa­ra­thā na bhuṃ­kte||
    deśo na so 'sti na kṛ­tā­sthi­tir eṣa ya­tra
    kā­laṃ vi­bhoḥ pra­ṇu­da­tas tad ape­kṣa­yā kiṃ
    mi­thyā­vi­ka­lpa­ja­ni­tā­ni­vi­nā­śa­vi­ghnāḥ
    ni­ghnāḥ kim e¦Lvam adhu­nā śri­ta­śaṃ­ka­mā­ddhe||26
    kṣī­ṇo 'pi dū­ram ava­laṃ­ba­ta eva nū­nam
    avyā­ha­tāṃ ja­ga­ti kā­rya­dhu­rām ma­ha­svī|
    kiṃ lo­ca­no­tsa­va­vi­dhā­yi­ka­lā­va­śe­ṣa-
    rūpo 'pi śī­ta­ka­ra­tu­ru­te na rā­triṃ||
    aṃ­bho­ni­dhiṃ pra­la_ya­kā­la­vi­laṃ­ghi­tā­tma-
    ma­ryā­da­ma­sta­ma­ya­niḥ­pra­bha­mu­khya­ra­śmiṃ|
    ālo­kya dhī­ra­ma­na­so hṛ­da­ye­na nū­nam
    uccair ha­saṃ­ti vi­pa­di sthi­ra­dhai­rya­rū­pāḥ||
    utpre­kṣya nū­nam abha­ye 'pi bha­yaṃ ni¦_sa­rga-
    bhī­ru­ni­tāṃ­tam upa­ga­ccha­ti vi­kla­va­tvaṃ|
    paṃ­ca­tvam eti nī­na­rā­ma­ci­ki­tsi­to hi
    śaṃ­kā­vi­ṣa­vya­ti­ka­re­ṇa vi­mū­rcchi­taḥ san||
    vi­stī­rṇṇā­di ga­ga­no­da­dhi­bhū­bhṛ­tāṃ yaś
    ca­kre sa saṃ­ka­ṭa­ma­nāḥ sphu¦ṭam anya eva
    yena vya­dhā­yi ma­ha­tāṃ hṛ­da­ye­ṣu nā­pta-
    pa­ryaṃ­ta­vṛ­tti ta­da­sā­da­pa­ro 'sti ve­dhāḥ||
    jṛṃ­bhā­pa­rī­ta­va­da­nāḥ śva­si­tā­nu­baṃ­dha-
    bhā­jaḥ pra­kaṃ­pi­va­pu­ṣo 'ru­ṇa­rū­kṣa­ne­trāḥ|
    ro­ṣa­jva­rā­ku­la­dhi­yaḥ su_bha­ṭāḥ kṛ­pā­ṇa-
    dhā­rā­ja­laṃ sa­ma­bhi­la­ṣya­ta he na ka­smāt||40
    kro­dhā­na­la­sya hṛ­da­yaṃ bhru­ku­ṭo­bhru­vaś ca
    daṃ­ta­ccha­dāḥ da­śa­na­ko­ṭi­vi­laṃ­gha­nā­nāṃ|
    staṃ­bhāś ca ni­rda­ya­ka­rā­bhi­ha­ter bha­ṭāḥ_ vaḥ
    svā­dhī­na­go­ca­ra­ta­yai­va di­śaṃ­ti hā­saṃ||
    he­lā­ni­ra­sta­pa­va­nā gu­ru­saṃ­pra­hā­rī-
    hā­hā­ma­hā su­ra­bha­ṭāḥ pa­ṭu­tāṃ va­haṃ­tī|
    uccai ra­ṭiḥ sa­pa­di sī­ta­la­tāṃ ka­ro­ti
    phū­tke­va va­ktra­vi­sṛ­to­ṣma­ju­ṣāṃ dviṣāṃ vaḥ||
    saṃ­vā­di­tā­ma­ja­ha­to da­li­tā­dri­kū­ṭa-
    ka­lpa­kṣa­ya­pra­sṛ­ta­caṃ­ḍa­sa­mī­ra­ṇā­nāṃ|
    ka­smin ni­ra­rga­la­bhu­jā­na­nu­daṃ­ḍa­da­rppa-
    ni­ṣpi­ṣṭa­dā­na­va­bha­ṭāḥ na ca­kā­stha saṃ­khye||
    ke­tuṃ ya­śāṃ­si sa­ma­rā­pa_ṇiṣu pra­ga­lbham
    iṃ­du­pra­bhā­dha­va­la^3 ✗bhāṃ­si kṛ­ta­spṛ­hā­ṇāt|
    ceto du­no­ti bha­va¦_tām anu­tā­pa­he­tuḥ
    ka­smāt pa­re­ṇa kuta eṣa na mā­na­bhaṃ­gaḥ||
    saṃ­hā­ra­kā­la­śi­khi­tī­vra­ta­ro 'pi ma­nyu
    ru­ttaṃ­sa­lū­ni­pha­laX 3 ꣹ eva sa eṣa jā­taḥ|
    cchi­nnā itī­va bha­va­taḥ ki­ra­ṇa­ccha­ṭā­bhir
    ete ha­saṃ­ti ma­ṇi­ku­ṭṭi­ma­sī­mni hā­rāḥ||
    sva­cchaṃ su­vṛ­ttam anu­rā­gi ha­ra­dva­ya­syā-
    lī­lā­gṛ_hī­tam adhu­nā­pi ya­śaḥ pra­kā­śaṃ|
    śvā­sā­ni­lā ma­li­na­yaṃ­ti na bā­hu­daṃ­ḍa-
    da­rppa­śri­yo la­li­ta­vi­bhra­ma­da­rppa­ṇaṃ vaḥ||
    sau­rya­śri­yā nahi ha­ri­dvi­ṣi saṃ­yu­ge­ṣu
    pā­raṃ ga­tāḥ stha ca dhi­yā na­ya­mā­rga­siṃ¦dhoḥ|
    cchi­nnaṃ kim atra bha­va­tāṃ ya­da­lī­ka­sau­rya-
    śau­ṭī­ya­śā­tra­va­ni­kā­ra­da­śāṃ sa­ha­dhve|
    unmū­li­ta­kṣi­ti­bhṛ­tāṃ sa­ha­sā sa­he­laṃ
    su­skaṃ­dha­tāṃ ca da­dha­tām apa­re­ri­tā­nāṃ|
    vi­stī­rṇṇam aṃ­ba­ram iva pra­la­yā_ni­lā­nāṃ
    saṃ­grā­ma­va­rtma bha­va­tāṃ hi vi­hā­ram āhuḥ||39||
    saṃ­vi­dra­te ja­ga­ti ke na ya­thā­sva­yū­yam
    āsā­ka­rīṃ­du­ka­ra­pī­va­ra­bā­hu­daṃ­ḍāḥ|
    dū­rā­va­ru­gṇa­dṛ­ḍha­saṃ­dhi­ca­tu­rmu­khāṃ­ḍa-
    khaṃ­ḍa­dva­yaṃ¦_ vi­pa­ri­va­rtta­yi­tuṃ sa­ma­rthāḥ||
    unmū­li­tā­ma­ra­bhu­vāṃ ra­ṇa­śaṃ­ka­ṭe­ṣu
    śa­kyaṃ naḥ ka­la­yi­tuṃ hṛ­da­ye pa­re­ṣāṃ|
    abhyu­ddhṛ­ta­kṣi­ti­bhṛ­tāṃ pra­la­ya­ga­me­ṣu
    niḥ­kaṃ­pam eva ga­ga­naṃ hi sa­mī­ra­ṇā­nām||
    aāka­rṇṇya du­rvvi­ṣa­ham apy ani­dhi­pra­kā­ram
    itthaṃ na­yāṃ­ta­ri­ta­nā­ma­bha­yo­pa­gū­ḍhāḥ||
    ha­stā­bhi­ghā­ta­ka­ra­raṃ­dhra­pa­thaiḥ pṛ­thi­vyāṃ
    ji­hrī­tha kiṃ na sa­ha­sā ta­lam apra­vi­ṣṭāḥ||
    rū­ḍhā ci­raṃ bhu­va­na­kā­na­na­ca­kra_vāla-
    mūle vi­pāṃ­ḍu­ra­ya­śaḥ­sta­ba­ko­jjva­la­śrīḥ|
    ka­smāt_sva­ro­ti bha­va­tām adhu­nā na moha-
    me­ṣā­ti­tā­yi­vi­ṣa­pā­da­pa­kī­rtti­va­llī||
    dai­tyā­pra­tā­pa­ta­pa­nā­ta­pa eṣa tā­pam
    abhyu_ddhṛ­tā­ma­ra­va­dhū­va­da­neṃ­du­kā­tiḥ|
    ka­smān na yaḥ pra­ku­ru­te vi­ni­ko­ci­teṃ­du-
    ra­śmi­ccha­ṭā­dha­va­la­kī­rtti­ku­mu­dva­tī­kaḥ||
    maṃ­dī­ka­ro­ti ma­su­ra­pra­tā­pa-
    va­hniḥ kṣa­ṇā­dbhu­va­na­maṃ­di­ra­ko­ṭa­ra­sthaṃ|
    kī­rttir nni­ra­rga­la­ta­re­ṇa vi­ṣo­ṣma­ṇā­śu
    dī­pa­pra­bhām iva bhu­jaṃ­ga­ma­dṛ­ṣṭi­pā­taḥ||
    saṃ­ka­lpa eṣa ra­ṇa­du­rlla­li­taḥ kṣa­ṇe­na
    vā­cā­tra kā­la­mu­sa­la­sya vi­pū­ri­to naḥ|
    maṃ­dā­ki­nī pra­thi­ta­pu­ṇya­gu­ṇāṃ_ vi­hā­ya
    ra­tnā­ka­raṃ ka iva pū­ra­yi­tuṃ kṣa­mo 'nyaḥ||
    saṃ­pa­śya­to­tta­ram ihā­su­ma­tāṃ vi­sā­ri-
    sa­tvaṃ ba­lād adhi­kam ity api me vi­ta­rkkaḥ|
    siṃ­ho ni­pā­ta­ya­ti caṃ­ḍa­ca­pe­ṭa­yai­va
    pṛ­ṣṭe¦_na nu­dva­ha­ti kuṃ­ja­ram aṣṭa­pā­daḥ||
    gaṃ­bhī­ra­śa­bdi­ta­ra­va­śra­va­ṇo­ttha­bhī­ti
    na sya­ttu­raṃ­ga­ka­ku­la­sya ka­rā­la­mū­rtteḥ|
    lā­bho 'sti kaḥ ka­ṭhi­na­kuṃ­ja­ra­ca­kra­vā­la-
    kuṃ­bha­stha­lī­vi­da­la­nād apa­ro mṛ­gā­reḥ|
    śa­bdāṃ­ta­rā­ṇi kha­lu saṃ­ti pṛ­tha_gvi­dhā­ni
    yair vyā­ptam eva ja­ga­da­vya­ti­kī­rṇṇa­rū­paiḥ|
    dā­nāṃ­bu śo­ṣa­ya­ti yaḥ ka­ri­ṇāṃ śru­to 'pi
    ko 'py anya eva ha­ri­ṇā­dhi­pa­teḥ sa nā­daḥ||
    he­lā­vi­ni­rji­ta­ri­pu­sphu­ṭa­śau­rya­la­kṣmī-
    Llī­lā­ni­ke­ta­vi­ka­ṭo­nna­ta­caṃ­dra­śā­lāṃ|
    vi­stā­ri­ṇī su­bha­ṭa­vaṃ­śa­hi­mā­dri­gaṃ­gā
    kī­rrtir na yāṃ­ti ra­ṇa­va­rtma­ni tī­rtha­kā­kāḥ||
    aprā­pta­hā­ri­pa­ri­ṇā­ma­gu­ṇā ka­dā­cid
    ā ja­nma­no 'pi vi­ra­sā mama mā_ da­śā­bhūt|
    kiṃ nī­ra­sā ja­la­pṛ­ṣa­jja­la­dher upai­ti
    mu­ktā­pha­la­tva꣹m iha śu­kti­pu­ṭāṃ­ta­re­ṣu||
    saṃ­grā­ma­lā­bha­ra­bha­se­na bha­ṭaiḥ sa­lī­lam
    āsphā­li­tāś ca ja­ya­kuṃ­ja­ra­kuṃ­bha­bhā­gāḥ|
    nā­gau­ka­sāṃ vi­ga­li­tāś ca vi­pa­kṣa­ca­kra-
    sī­maṃ­ti­nī­sta­na­ta­ṭā­spa­da­tā­ra­hā­rā_ḥ||
    ni­striṃ­śa­ghā­ta­da­li­tā­dvi­papī­ṭhaku­mbha­pī­ṭha-
    ni­rmu­kta­mau­kti­ka­ka­ṇa­pra­ka­ro 'va­kī­rṇṇe|
    saṃ­grā­ma­vā­sa­bha­va­ne 'bhi­ma­tā ji­gī­ṣos
    tī­kṣṇaiḥ śi­lī­mu­kha­na­khaiḥ da­śa­me­ti la­kṣmīḥ||_
    pra­tya­gra­ra­tna꣹ki­ra­ṇa­cchu­ra­ṇā­bhi­rā­mam
    aṃ­bho­da­nī­lam abhi­to 'vi­va­sa­tya­bhī­kṣṇaṃ|
    va­kṣa­stha­laṃ ma­dhu­ri­por iva tī­kṣṇa­va­rtma-
    pa­ṭṭaṃ pa­ri­pla­va­ta­yā ra­hi­tā­dṛ­tā śrīḥ||
    saṃ­vā­di­nī ni­ya­ta­ma­sya su­rā­ri­de­ha-
    cchā­ye­ti caṃ­ca_la­ta­yā ra­hi­tā­tra la­kṣmīḥ|
    śaṃ­ke sa­raṃ­ga­ga­na­nī­la­ru­cau kṛ­pā­ṇa-
    pa­ṭṭo 'nu­ra­kta­hṛ­da­yā­ra­ca­yat_pra­ti­ṣṭhāṃ||
    utsṛ­jya pa­ṭca­ra­ṇa­cā­ra­ṇa­ca­kra­vā­la-
    gī­ta­stu­tā na­va­ku­śe­śa­ya­ko­śa_śa­yyāṃ|
    vī­rā­nu­rā­ga­ra­bha­se­na va­sa­ty abhī­kṣṇaṃ|
    saṃ­ke sa­lī­lam asi­pa­tra­va­ne 'pi la­kṣmīḥ||
    do­rdaṃ­ḍa­ni­rji­ta­ri­por ja­ga­ti pra­saṃ­ga-
    la­bhye­ṣu nā­sti vi­bha­ve­ṣu ka­dā­ci­dā­sthā|
    te­ja­svi­naḥ ka­ra­ja­ja­rjja­ri­te­bha­kuṃ­bha-
    kū­ṭa­sya mau­kti­ka­ga­ṇe­ṣu ha­rer ivā­ryāḥ||
    vyā­ghā­ta­vi­pla­vam aho vi­dhu­raṃ ca nai­tad
    asthā­na­saṃ­bhra­ma­ti­ra­skṛ­ta­sthai­rya­baṃ­dhāḥ|
    yū­yaṃ ya­de­vam adhu­nā bhu­ja­śā­li­no 'pi
    grā­sī­kṛ­tā vi­ṣa­ma­nī­ti­pi­śā_ci­kā­bhiḥ||
    utti­ṣṭha­tā­su­ra­pa­teḥ śa­ra­kāṃ­ḍa­pāṃ­ḍu-
    cchā­yā­ni saṃ­pra­ti ya­śāṃ­si ha­ta­sya saṃ­khye|
    dhau­tāṃ­ja­nāṃ­śru­sa­li­la­plu­ta­ta­tpu­raṃ­dhri-
    gaṃ­ḍa­stha­lā­ni ca ma­lī­ma­sa­tāṃ vra­jaṃ­tu||
    dai­tyā¦_dhi­rā­ja­ma­ka­rā­ya­vi­lo­ḍa­nā­ya|
    saṃ­raṃ­bhi­ṇo maya ja­yā­mṛ­ta­lā­bha­he­toḥ|
    āro­pa­yaṃ­tu vi­bu­dhā bha­ra­mī­śa tā­vad
    adyai­va maṃdiaram ivā­ta­nu­kū­rmmapṛ­ṣṭhe||
    ślā­ghyaḥ sa eva ka­la­śo bhu­va­ne­ṣu yasmaād
    utthā­ya vaṃ­dya­ma­hi­mā su­ra­kā­rya­he­toḥ|
    aṃ­bho­dhi­me­ka­cu­lka­ke­na vi­va­rtta­mā­na-
    vai­kuṃ­ṭha­kū­rmma­śa­pha­re­ṇa pa­pā­va­ga­styaḥ||
    he­toḥ kuto 'pa­sa­dṛ­śād udi­tā ga­rī­yaḥ
    kā­ryaṃ ni­sa­rga­gu­ra­vaḥ sphu_ṭam āra­bhaṃ­te|
    utthā­ya kiṃ na ka­la­sād adhi­siṃ­dhu­nā­tham
    udvī­ci­mā­lam api ba­dbha­ga­vā­na­ga­styaḥ||
    kṣmā­maṃ­ḍa­laṃ sa­ka­lam eva sa­ra­tna­rā­śi-
    vi­stā­ri­ne­mi­va­la­yaṃ ra­ṇa­ba­ddha­ka­kṣyaḥ|
    ca­krī­ka¦_roti su­bha­ṭaḥ śra­va­ṇāṃ­ta­kṛ­ṣṭa-
    mau­rvvī­la­te­na dha­nu­ṣā sa­mam eva nū­naṃ||
    ba­ddha­spa­dā di­ti­ja­nā­ya­ka­ca­kra­vā­ka-
    paṃ­ko­da­re ba­hu­gu­ṇo­ddhṛ­ya­tām idā­nīṃ|
    nā­ka­śri­yaḥ pa­ri­bha­vā­na­nu­va­hni­dā­ha-
    śāṃ­ti­ccha­y⦠dha­va­la­kī­rtti­mṛ­ṇā­la|va­llī||
    saṃ­hā­ra­siṃ­dhur iva kāṃ­ca­na­śai­la­kū­ṭa-
    bhā­ge sphu­ran_ta­ra­ṇi­dī­dhi­ti­du­rnni­rī­kṣāṃ|
    adyai­va dā­na­va­ku­la­pralāayaāya tā­vad
    āro­pa­yā­mi dha­nu­ṣi dru­tam atra mau­rvvīṃ||
    vi_śli­ṣya­dā­ku­la­ni­ra­rga­ḍa­gaṃ­ḍa­śai­la-
    ca­krā­bhi­ghā­ta­vi­dhu­rī­kṛ­ta­ti­gma­bhā­saḥ|
    ko­daṃ­ḍa­daṃ­ḍa­gha­ṭi­tān_pṛ­thu­cā­ru­kī­rtti-
    rā­yo­dha­nā­rtha­ma­va­ne­rvi­mi­na­gni śai­lān||
    bā­ṇā­sa¦_nā­gra­vi­ṭa­pā­ṭa­ni­gā­ḍha­baṃ­dha-
    saṃ­bhā­vi­tā­rttir iva saṃ­yu­ga­mū­rddhni mau­rvvī|
    āsphā­li­tā na­da­nu me ba­ḍa­vā­na­la­sya
    he­ti­ccha­ṭo­da­viccha­ṭo­da­viraṃ­ga­ha­te­va tā­raṃ||
    ko­daṃ­ḍa­ko­ṭim adhi­ro­pa­ya­ti sma bāhu-¦
    Lśālī sa­mī­kabhu­vi yāṃ nanu sai­va mau­rvvī|
    la­kṣmī­sa­mā­ga­ma­na­kī­rtti¯¯na­rga­mai­ka-
    vi­spa­ṣṭa­pa­ddha­ti­vi­lā­sa­ma­nu­ṣya dha­tte||
    kroṃ­kā­ram eva dha­nu­ṣaḥ śra­va­ṇāṃ­ta­kṛ­ṣṭa-
    mau­rvvī­pra­gā­ḍha­pa­ri­maṃ­ḍa­li­ta­sya_ saṃ­khye|
    oṃ­kā­ram akṣa­tam avai­mi vi­pa­kṣa­pa­kṣa-
    la­kṣmī­sa­lī­la­dṛ­ḍha­ka­rṣa­ṇa­mū­la­maṃ­traṃ||
    ekāṃ ga­mā­ga­ma­na­pa­ddha­tim eva mau­rvvī
    kī­rtti­śri­yo bha­ṭa­ja­na­sya hi dhā­va­mā­ne|
    nū­naṃ pa­ra­spa­ra­ka_ṭho­ra­ku­cā­bhi­ghā­ta-
    vi­cchi­nna­hā­ra­sa­va­lā­ma­khi­lāṃ vi­dha­ttaḥ||
    uddā­ma­da­rppa­ni­ka­ṣa­pra­ti­pa­kṣa­saṃ­pat_
    utsā­da­ne­na kṛ­ta­vi­gra­ha­va­lgu­śo­bhāḥ|
    snā­tāś ca kī­rtti­sa­li­lai su­ra­bhībhiavaṃ­ti
    nū­naṃ yaḥ sa pa­ri­ma­la­na pa­rā­kra­mā­dyāḥ||
    ce­to­ha­re­ṇa ha­ra­kaṃ­ṭha­ru­cā pra­kā­śa-
    pu­ṇyā­tma­ka­tvam ani­saṃ da­dha­tā ga­rī­yaḥ|
    ātmā­nam āśuḥ su­bha­ṭas sa­ma­re pu­nā­ti
    ni­striṃ­śa­pu­ṣka­ra­ja­le­na kṛ­tā­bhi­ṣe­kaḥ||
    ni­ṣkaṃ­ṭa­kī­bha­va­tu¦_ saṃ­pra­ti nā­tha vi­śvam
    etat_pra­sī­da vṛ­ṣa­ke­ta­na de­ha­nu­jñāṃ|
    grā­sī­ka­ro­tu va­la­nā­ku­li­taḥ kṛ­pā­ṇa-
    siṃ­hī­su­to 'hi­ta­ya­śaḥ­śa­śi­maṃ­ḍa­laṃ vaḥ||
    bha­smā­va­dā­ta­ru­ca­yo vi­ni­pa¦_tya di­kṣu
    gho­rāṃ­dha­kā­ra­ka­lu­ṣāḥ pra­tha­mā­dhi­nā­thāḥ|
    bhiṃ­daṃ­tu dā­na­va­ca­mūm adhu­nā­ṭṭa­hā­sa-
    cche­dā iva pra­la­ya­kā­la­ni­śāṃ sma­rā­reḥ||
    saṃ­grā­ma­bhū­mir adhu­nā bhu­va­nā­dhi­nā­tha
    vṛṃ­dā­va­na­sthi­tir ivā­stu su­rā­surā­ṇāṃ
    vi­spa­ṣṭa­pī­ta­va­sa­nā­da­ra­tā­ni­gā­ḍha-
    ra­ktāṃ­ga­no­ci­ta­śi­vā­bhi­ma­ta­vra­ja­śrīḥ||
    kaṃ­kā­la­saṃ­ku­lam asaṃ­ki­ta­na­kā­ka­kaṃ­ka-
    saṃ­ke­ta­dhā­ma ra­ṇa­va­rtma śa­śāṃ­ka­mau­leḥ|
    ṭaṃ­kā­ri­kā­rmu­ka­ki­ṭaṃ¦_ka­ma­ṭaṃ­ka­ma¯
    ṭaṃ­kaṃ­ka­saṃ­ka­ṭa­vi­śaṃ­ka­ṭaṃ­kaṃ­ka­ṭāṃ vaḥ||
    ni­striṃ­śa­lū­na­vi­ka­ṭā­sthi­ka­ṭho­ra­kaṃ­ṭha-
    pī­ṭhā­pa­vi­ddha­śi­ra­saṃ yu­dhi dai­tya­nā­thaṃ|
    abhraṃ­ka­ṣā­gra­śi­kha­raṃ­skha­li­tā­rkka­biṃ­ba-
    ma_svā­dri­rā­jam iva pa­śya­tu rā­ja­lo­kaḥ||
    kā­ryā vi­ta­rkka­gha­ṭa­nā­tra na kā­ci­dū­rdhva-
    mā­yo­dha­nā­va­ta­ra­ṇe bata ko vi­cā­raḥ|
    ānaṃ­da­śū­nya­ma­ma­rā­ri­ku­laṃ su­re­śa
    ku­rvve śmi­tā­nu­ga­ma­vaṃ­dhya­sa­yaṃ sa­mā­dhiḥ||¦
    kiṃ city anyad api du­rbba­la­lo­ka­ciṃ­tam
    eṣo 'ṃja­lir ma­dhu­ra­maṃ­ga­la­gī­ti­ga­rbhaṃ|
    bhā­ska­nka­rā­la­ka­ra­vā­la­vi­lū­na­pī­na-
    pī­lū­na­ta­śra­va­ṇa­maṃ­ḍa­la­tā­la­vṛ­ttaṃ||
    ānaṃ­da­ni­rbha­ra­na­bhaś ca­ra­ca­kra­mu­kta-
    pu­ṣpo_pa­kā­ra­ni­pa­tan_ma­dhu­pā­va­lī­kaṃ|
    se­nā­va­ma­rda­da­li­tā­va­ni­dhū­li­dhū­pa-
    dhū­ma­ccha­ṭā­sa­ba­li­tā­khi­la­di­gvi­bhā­gaṃ||
    preṃ­kha­ḍga­dā­da­li­ta­kuṃ­ja­ra­ka­rṇṇa­śaṃ­kha-
    dhū­li­ccha­ṭā­pa­ṭa­la­va­rṇṇa_ka­ka­rda­māṃ­kaṃ|
    abhyā­pa­tat_su­bha­ṭa­ma­nma­tha­kṛ­ṣya­mā­ṇa-
    ko­daṃ­ḍa­ni­rga­ta­śa­rā­sa­ni­lu­pta­dhai­ryaṃ||
    saṃ­grā­ma­vā­sa­gṛ­ham ucchri­ta­daṃ­ti­daṃ­ta-
    pa­ryaṃ­tam utpu­la­ka­maṃ­ḍa­la­gaṃ­ḍa­bhi­ttiḥ|
    āliṃ­ga­nā­ti­ra­bha¦sā­ti­ja­ya­śri­yo 'yam
    adyai­va tā­vad adhi­ti­ṣṭha­tu rājatulo­kaḥ||
    adyā­va­skaṃ­da­lī­lā­va­li­ta­ba­la­pa­ri­syaṃ­da­kha­rvvī­kṛ­to­rvvī-
    saṃ­raṃ­bho­ttaṃ­bha­nā­stho 'nu­mi­ta­bha­ra­na­ma­nkaṃ­dha­rā­saṃ­dhir āstāṃ|
    śeṣo¦_ 'pi sphā­ra­phu­lla­sphu­ṭā­pṛ­thu­la­ru­ṇā­phū­tkṛ­tā­gni­sphu­liṃ­ga-
    sphū­rjja­tsaṃ­de­hi­ta­vi­ka­ṭa­śi­khā­maṃ­ḍa­lī­ra­tna­khaṃ­ḍaḥ||

    cha ||

    ha­ra­vi­ja­ye ma­hā­kā­vye caṃ­ḍe­śva­ra­saṃ­ja­lpo nāma tra_yo­da­śaḥ sa­rgaḥ||