Kāvyamālā 22, E Text Acharya

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

dvā­da­śaḥ sa­rgaḥ|

iti sthi­rā­rā­ti­vi­ro­dha­ni­śca­yā­mu­dī­rya vā­caṃ vi­ra­te ga­ṇā­dhi­pe|
smi­ta­ccha­ṭā­bṛṃ­hi­ta­ha­ra­dī­dhi­ti­sta­to 'ṭṭa­hā­so vya­va­la­dvi­va­kṣa­yā||1||
arā­ti­ma­tta­dvi­pa­ku­mbha­ma­ṇḍa­lī­vi­pā­ṭa­no­tthā­ma­la­mau­kti­kā­va­liḥ|
kṛ­pā­ṇa­la­gnā vi­da­dhā­ra ya­sya sā ta­da­ccha­dhā­rā­ja­la­bu­dbu­da­śri­yam||2||
vi­te­ni­vāṃ­so 'pya­vi­la­ṅghya­rū­pa­tā­ma­ne­ka­saṃ­khyā da­dha­to 'na­pā­ya­tām|
ha­re­ṇa ka­lpā iva yena kā­la­tā­mu­pe­yu­ṣā­nā­yi­ṣa­ta dvi­ṣaḥ kṣa­yam||3||
L
da­dha­tya­bhī­kṣṇa dha­va­lā­ni bhū­ya­sīṃ di­ga­nta­ra­vyā­ptī­ra­rga­lāṃ śri­yam|
ra­ṇe­ṣu ni­rji­tya ba­lā­ni vi­dvi­ṣāṃ ya­śāṃ­si yena pra­tha­yāṃ­ba­bhū­vi­re||4||
da­dha­tsa­dā­śo­ṇi­ta­pā­na­śau­ṇḍa­tāṃ kṛ­tā­bhi­yo­go ba­hu­la­kṣa­pā­ṭa­ne|
ba­bhū­va ya­syā­ta­nu­da­nta­ma­ṇḍa­laḥ kṣa­yā­ya kau­kṣe­ya­ka­rā­kṣa­so dvi­ṣam||5||
su­ba­ndhu­rā­mo­da­ma­no­ra­māṃ śri­yaṃ sphu­ra­ccha­rā­rau yu­dhi yo­dhi­kāṃ da­dhat|
ni­rā­sa sai­nyaṃ ta­ra­sā su­ra­dvi­ṣā­mi­ṣī­ka­tū­laṃ śa­ra­dī­va mā­ru­taḥ||6||
ya­śaḥ su­vṛ­tta­sthi­ti yena ni­rma­laṃ sa­mu­dba­ha­dda­rpa­ṇa­ma­ṇḍa­la­śri­yam|
pu­raṃ­dhri­niḥ­śvā­sa­sa­mī­ra­ṇā­ha­taṃ ma­lī­ma­sa­cchā­ya­ma­kā­ri vi­dvi­ṣām||7||
ra­ṇā­ji­ra­kṣmā­ka­la­śī­kṛ­taṃ ja­vā­tkra­mo­jjhi­taḥ sa­nna­sa­hā­ya eva yaḥ|
arā­ti­lo­kaṃ ma­thi­taṃ sa­ha­stra­dhā ca­kā­ra da­ṇḍā­ha­ta­ma­pya­go­ra­sam||8||
śri­yaṃ da­dhā­naṃ ca­tu­ra­stra­tā­śra­yā­ma­ne­ka­pa­ttya­śva­ra­tha­dvi­pā­ku­lam|
vi­pa­kṣa­mā­vi­ṣkṛ­ta­saṃ­dhi­vi­gra­haṃ ta­thā­pya­na­ṣṭā­pa­da­me­va yo vya­dhāt||9||
%p.vi­kā­sa­ya­nkī­rti­ku­mu­dva­tīṃ kṣa­ṇā­dvi­lo­ca­nā­na­nda­ka­raḥ ka­lā­spa­dam|
sa­rū­pa­bhā­ve 'pya­pa­rā­ja­ya­kṣma­tāṃ da­dha­nmṛ­gā­ṅkaṃ vi­śi­na­ṣṭi yo gu­ṇaiḥ||10||
ane­ka­pa­kṣmā­hi­ta­sa­ṅga­rā­ji­taṃ śri­yaṃ da­dhā­naṃ vi­ka­ṭāṃ­sa­mu­jjva­lām|
ba­bhā­ra sa­drā­ghi­ma­cā­ru­tā­ra­kaṃ pra­ve­ṣṭa­yo­rya­śca dṛ­śo­ri­va dva­yam||11||
upe­yu­ṣo­nmū­la­na­da­kṣa­tāṃ kṣa­ṇā­tkṣa­yā­ni­le­ne­va vi­pa­kṣa­tāṃ gatā|
kṣa­mā­bhṛ­tāṃ yena ta­tiḥ pra­sa­rpa­tā pra­ka­mpi­tā­sa­nna­va­dhā­tu­rā­ji­tā||12||
ka­re­ṇa ca­kraṃ da­dha­du­jjva­le­na yaḥ pu­raṃ­da­ra­syā­pya­bhi­mā­na­mā­kṣi­pat|
ra­ṇā­ji­raṃ sva­rga­mi­vā­ta­no­dba­lā­da­pā­ri­jā­taṃ pu­ru­ṣo­tta­mo ya­thā||13||

(ku­la­kam)

apa­kra­mā­ra­mbha­vi­jṛ­mbhi­tā­dhi­ka­pra­ko­pa­ni­rdhū­ta­śi­raḥ­śla­thā­spa­dam|
ya­thā­pra­de­śaṃ vi­ni­ve­śa­ne­ccha­yā ka­re­ṇa mā­ṇi­kya­ki­rī­ṭa­mu­tkṣi­pan||14||
L
uraḥ­stha­lī­vi­sphu­ra­da­śma­ga­rbha­ka­sphu­ra­tpra­bhā­ma­ṇḍa­la­hā­ri­vi­gra­haḥ|
da­dha­ttri­mā­rgā­sa­li­lā­va­ga­ha­na­pra­sa­kta­śe­vā­la­su­ra­dvi­pā­śri­yam||15||
sphu­ra­jja­ya­śrī­ma­ṇi­sā­la­bha­ñji­kā­vi­śa­ṅka­ṭa­sta­mbha­bhu­jaḥ sa­vi­bhra­mam|
vi­ve­ṣṭa­mā­no­ra­ga­bhī­ru­bhī­ṣa­ṇāṃ vi­ta­rka­ji­hmā­kṛ­ti­mu­tkṣi­pa­nbhu­rvam||16||
sa bhā­ra­tīṃ bā­ṅma­ya­ka­lpa­pā­da­pa­sphu­ra­tpra­tā­no­jjva­la­ra­tna­ma­ñja­rīm|
ni­nā­ya ni­rya­dda­śa­nāṃ­śu­ke­sa­rāṃ sa­bhā­ṅga­nā­yāḥ śu­ci­ka­rṇa­pū­ra­tām||17||
(ka­lā­pa­kam)
vi­śu­ddha­va­rṇo­jjva­la­haṃ­sa­saṃ­ha­tiḥ pra­sā­da­gā­mbhī­rya­vi­śe­ṣa­śā­li­nī|
ma­no­ra­mā ta­sya mu­khaṃ sa­ra­sva­tī va­suṃ­dha­rā­pī­ṭha­mi­va vya­bhū­ṣa­yat||18||
gi­rā­na­yā pra­stu­ta­me­ta­dī­dṛ­śaṃ ta­vā­rya­kā­ryaṃ bahu ma­nya­te na kaḥ|
mṛ­ṇā­la­va­lli­ku­su­maṃ ta­no­ti ta­tka­ro­ti la­kṣmī­ra­pi ya­nni­ke­ta­nam||19||
vaco 'tra sa­rva­sya ma­no­ra­maṃ bha­vā­nya­da­bhya­dhā­tta­tra ka eva vi­sma­yaḥ|
yato bha­va­tye­va vi­ve­ka­śā­li­nāṃ vi­pa­ści­tāṃ prā­ti­ja­nī­na­vā­kya­tā||20||
ata­stva­yā­tyū­rji­ta­sa­ttva­śā­li­nā sa­ma­nta(sta)bha­dre 'pi va­ca­syu­dī­ri­te|
ma­mā­va­kā­śo 'sti na va­ktu­mi­tya­va­nbru­ve ta­thā­pyā­śri­ta­kā­rya­gau­ra­vaḥ||21||
ayaṃ jaḍo 'smā­tku­ta eva nī­ti­ma­dva­co 'bhyu­de­tī­ti na ka­lpa­nā kṣa­mā|
ki­ma­śma­no 'tya­nta­ma­lī­ma­sā­tma­naḥ su­va­rṇa­ma­kṣu­ṇṇa­gu­ṇaṃ na jā­ya­te||22||
ga­tā­rtha­ta­ttva­pra­ti­pa­tti­he­tu­tāṃ ma­tiḥ ku­ta­stes ti­mi­rā­nu­ṣa­ṅgi­ṇī|
pra­bhā­sa­mā­nā ga­ṇa­nā­thā dṛ­śya­te na ra­tna­dī­pa­sya śi­khā sa­ka­jja­lā||23||
L
abhī­kṣṇa­ma­ntaḥ sa­ra­sā­nya­ta­ndri­tāḥ su­vṛ­tta­tāṃ bi­bhra­ti nī­ti­śā­li­naḥ|
vi­ta­nva­te saṃ­sa­di kū­rca­ke­sa­ra­dru­māḥ pha­lā­nī­va va­cāṃ­si sū­ra­yaḥ||24||
sa­mī­kṣya sa­mya­gbhu­vi kṛ­tya­va­stu yaḥ pra­tī­kṣa­te de­śa­ba­lā­di­sā­dha­nam|
bha­va­nti ta­syā­na­pa­cā­ra­cā­ra­vaḥ kri­yā­vi­śe­ṣā na vi­pā­ka­nī­ra­sāḥ||25||
akha­ṇḍi­tā­tyū­rji­ta­vī­rya­saṃ­pa­do ni­rā­ka­ri­ṣṇo­sta­ra­sā yu­dhi dvi­ṣaḥ|
pra­mā­da­do­ṣā­nu­pa­ghā­ta­su­sthi­taṃ na nī­ti­tu­lyaṃ kṣa­ma­ma­sti sā­dha­nam||26||
pra­yu­kta­saṃ­skā­ra­gu­ru­rga­rī­ya­sāṃ vra­ja­tya­va­sthai­va nanu pra­tī­kṣya­tām|
bha­ja­tyu­pā­va­rji­ta­tai­la­se­ka­yā nahi pra­dī­po da­śa­yā vinā sthi­tim||27||
ma­lī­ma­sā­cā­ra­ni­ra­rga­la­sthi­te­ra­kha­ṇḍa­ma­nya­nma­li­naṃ pra­ka­lpa­te|
ta­mo­gha­ne ve­śma­ni ti­ṣṭha­to 'ni­śaṃ vra­ja­tya­śe­ṣaṃ ja­ga­da­ndha­kā­ri­tām||28||
su­ra­dvi­ṣāṃ ni­hnu­ma­he na pau­ru­ṣaṃ na ca pra­śaṃ­sāṃ ta­nu­ma­sta­thā­tma­naḥ|
ni­rū­pa­yā­mo na­ya­va­rtma ke­va­laṃ ya­thā­bhi­lā­ṣā­stu pa­ra­sya vṛ­tta­yaḥ||29||
sa­bhū­mi­lā­bhaṃ śu­bha­va­rti­re­kha­yā ma­no­ra­maṃ ma­ṇḍa­la­kā­rya­ma­skha­lat|
aśe­ṣa­mu­nmī­la­ya­ti kṣa­mā­bhṛ­tāṃ vi­ci­tra­rū­pā nanu nī­ti­tū­li­kā||30||
ya­thā­khi­la­dra­vya­ga­tāṃ­ści­ki­tsa­kā vi­vi­ñca­te pa­ñca­ra­sā­di­kā­nbu­dhāḥ|
ta­thai­va ma­ntrā­śra­ya­tā­mu­pe­yu­ṣaḥ su­nī­ti­bhā­jo 'va­ya­vā­ñji­gī­ṣa­vaḥ||31||
L
apā­rtha­tā­do­pa­pa­rī­ta­ma­kra­maṃ sa­saṃ­śa­yaṃ saṃ­dhi­vi­hī­na­tāṃ ga­tam|
na de­śa­kā­lā­di­vi­ro­dhi pa­ṇḍi­taiḥ pra­śa­sya­te kā­rya­ma­sā­dhi­kā­vya­vat||32||
bi­bha­rti pā­ri­pla­va­tā­mu­da­nva­ta­sta­dū­rmi­saṃ­sa­rga­kṛ­tā­mi­vo­tthi­tā
avai­mi la­kṣmī­rna­ya­va­rtma­nā­ga­tā sthi­raṃ ni­ba­dhnā­ti nṛ­pes pa­daṃ pu­naḥ||33||
ama­nda­ra­bhrā­nti­ka­da­rthi­to­da­dhi­rvi­lu­pta­de­vā­su­ra­ma­ntha­saṃ­bhra­maḥ|
sa­ce­ta­saḥ ka­sya na va­lla­bhor 'jane na­ya­pra­kā­ro 'para eva vā śri­yaḥ||34||
na nī­ti­śā­stro­pa­ni­ṣa­tsu pa­ñca­dhā sthi­tiṃ ja­hā­tye­ṣa pa­raḥ pu­mā­ni­va|
pra­dī­pi­to­ddā­ma­vi­pa­rya­ya­gra­hai­rni­rū­pi­to ma­ntra iha pra­ṇe­tṛ­bhiḥ||35||
vi­bha­jya­mā­nā ba­hu­dhā­rtha­ko­vi­daiḥ
sa­saṃ­śa­ya­gra­nthi­ra­ma­ntha­rā­tma­bhiḥ|
mṛ­ṇā­la­va­llī­va gu­ṇā­nvi­hā­ya kiṃ vya­na­kti
nī­ti­rja­ḍa­saṃ­ka­ro­ddhṛ­tā||36||
L
upā­ya­śū­nyā­sta­ra­vaḥ kṣi­tā­vi­va kri­yā­vi­śe­ṣā vya­bhi­cā­ri­ṇaḥ pha­le|
ta eva nū­naṃ ni­ya­me­na bhū­bhṛ­tāṃ pha­la­nti ka­lpa­dru­ma­va­nna­yā­śra­yāḥ||37||
sthi­rā­bhyu­pā­ya­pra­ka­ṭā­ra­saṃ­ca­yaṃ da­dha­dvi­rū­ḍha­kra­ma­kā­la­ne­mi­tām|
pra­va­rti­taṃ ma­ṇḍa­la­nā­bhi­ba­ndha­naṃ na kā­rya­ca­kraṃ kva­ca­nā­va­śī­rya­te||38||
vya­pe­kṣa­te bā­hu­ba­laṃ ji­gī­ṣa­taḥ su­nī­ti­mā­krā­nta­ja­ga­ttra­yaṃ dhru­vam|
ra­thā­spa­daṃ ca­kra­mi­vā­śva­ma­ṇḍa­līṃ vi­va­sva­to ge­ru­ta­ṭī­vi­va­rti­naḥ||39||
upā­ya­so­pā­na­pa­ra­mpa­rā­mi­māṃ ya­thā­kra­maṃ yo 'dhi­ru­ru­kṣu­rā­śri­taḥ|
sa nū­na­mu­ccaiḥ pada eva nī­ti­mā­nkṛ­ta­pra­ti­ṣṭho na ci­rā­dvi­bhā­vya­te||40||
na­re­ndra­la­kṣmī­ru­ci­tai­ru­pa­kra­maiḥ kra­me­ṇa tai­stai­rgu­ru­bhiḥ pra­sā­dhi­tā|
na­yā­tma­da­rśe gu­ṇa­do­ṣa­da­rśa­na­sphu­ṭā­va­dhā­nā vya­va­la­mba­tā­mi­yam||41||
pra­kā­śa eva pra­vi­lu­pta­da­rśa­no ga­taḥ kṣa­ṇā­ddhuk ivā­ndhya­vi­pla­vam|
na jātu kā­laṃ ma­ti­du­rvi­dho jano bi­bha­rti sā­ma­rthya­mu­da­rka­mī­kṣi­tum||42||
vi­vṛ­ṇva­tāṃ ma­ṇḍa­la­saṃ­dhi­vi­gra­ha­vya­pā­śra­yāḥ kā­rya­ga­tī­ra­ne­ka­śaḥ|
kri­yā­pa­cā­rā na bha­va­nti dhī­ma­tā­ma­nu­kra­mā­pa­kra­ma­yo­ga­ci­nta­yā||43||
L
vi­rū­ḍha­mū­la­sya na­yā­nu­sā­ri­ṇaḥ sa­ko­ṣa­da­ṇḍo­pa­ca­ya­sya bhū­pa­teḥ|
ku­śe­śa­ya­syo­pa­ci­te­va ka­rṇi­kā bi­bha­rti la­kṣmīḥ pa­ri­ṇā­ma­pī­na­tām||44||
vi­ci­nva­tor 'thaṃ ni­ja­ma­ṇḍa­lā­śra­yaṃ gu­ṇā­nu­pā­yāṃ­śca nṛ­pa­sya śa­kta­yaḥ|
na de­śa­kā­lā­na­va­dhā­ra­ṇa­kra­mā­tsa­mu­tpa­ti­ṣṇo­ru­pa­yā­nti bṛṃ­ha­ṇam||45||
ma­da­ccha­ṭā­rdrī­kṛ­ta­ga­ṇḍa­ma­ṇḍa­lī­ni­lī­na­bhṛ­ṅga­dvi­pa­yū­tha­dā­ri­ṇaḥ|
ni­ma­jja­to vā­ri­ṇi tī­vra­te­ja­saḥ saṭā vi­lu­mpa­nti ha­re­rjha­ṣā api||46||
atī­ta­kā­la­sya ta­da­tra jṛ­mbhi­taṃ ta­pa­sya­mā­se ka­ri­ṇo 'pi du­rja­yaḥ|
ni­dhā­gha­kā­le mu­kha­lā­ṅga­laḥ śu­nā­ma­pi vra­ja­tye­va ni­kā­rya­tāṃ ya­taḥ||47||
sa­mu­dva­ha­nna­kṣa­ta­pa­kṣa­bhū­mi­bhṛ­dvi­bhe­da­da­kṣā­mi­ha śa­kti­mā­ya­tām|
ma­yū­ra­ke­tu­rva­da­nai­ri­vā­dhi­kaṃ vi­bha­ti ṣa­ḍbhi­rna­ya­vi­sta­ro gu­ṇaiḥ||48||
vi­bhā­vya­mā­nā­sa­na­saṃ­dhi­saṃ­śra­yā gu­ṇāḥ
pa­ri­ṣkā­ra­ma­ṇi­sphu­ṭa­tvi­ṣaḥ|
ta­da­dbhu­taṃ ya­dvi­ja­yai­ṣi­ṇāṃ śri­yaṃ
pra­sā­dha­ya­ntya­pra­vi­mṛ­ṣṭa­vi­gra­hāḥ||49||
kṛ­tā­spa­dā sā­ra­gu­ruḥ sthi­rā­tma­su kṣa­me­va di­kku­ñja­ra­vi­gra­he­ṣva­sau|
ja­hā­tyu­pā­ye­ṣu ca­tu­rṣu na sthi­tiṃ dṛ­ḍhī­kṛ­tā nī­ti­ri­ha kṣa­mā­dha­raiḥ||50||
L
upe­ya­si­ddhya bha­va­tāṃ ma­tiḥ sthi­rā pra­va­rta­te ce­da­nu­pā­ya­sā­dha­nā|
avai­mi ṣā­ḍgu­ṇya­vi­cā­ra­go­ca­raiḥ kṛ­taṃ ta­taḥ saṃ­pra­ti nī­ti­śā­sa­naiḥ||51||
kṣa­mā bha­va­ntaḥ kṣa­ya­sū­rya­te­ja­so ja­ga­ttra­ya­sya sthi­ti­sa­rga­saṃ­hṛ­tīḥ|
vi­dhā­tu­me­kā­ki­na eva lī­la­yā na mū­rti­bhe­dā iva kiṃ sva­yaṃ­bhu­vaḥ||52||
ji­gī­ṣa­tāṃ ma­ṇḍa­la­saṃ­dhi­vi­gra­ha­vya­pā­śra­yāḥ kā­rya­ga­tī­rvi­hā­ya vaḥ|
na yu­ddha­saṃ­ra­mbha­ra­sā­tta­thā­pi tu kṣa­māḥ pa­rā­nmā­rṣṭu­mhāṃ­sa­bhi­tta­yaḥ||53||
avai­mi dai­tyā­nsa­ma­re­ṣu du­rja­yā­nbhu­jāṃ'sca vo di­gga­ja­ha­sta­pī­va­rān|
ato 'tra yu­kto naya eva saṃ­ka­ṭe ja­la­pla­ve se­tu­ri­vo­tti­tī­rṣa­tām||54||
ki­ma­stya­taḥ śaṃ­sa­ta vā­cya­vi­plu­taṃ ya­da­bhyu­pā­ye­ṣu pa­re­ṣu sa­tsva­pi|
dvi­ṣa­tsu ca­rcā bha­va­tā­ma­pī­dṛ­śī pra­ca­ṇḍa­da­ṇḍai­ka­ra­sā vi­jṛ­mbha­te||55||
upā­ya eve­ti ca da­ṇḍa eṣa no na nī­ti­vṛ­ddhai­ra­va­la­mba­nī­kṛ­taḥ|
ta­thā­pi kā­rye 'tra gu­ru­ṇyu­pe­kṣi­tuṃ na yu­kta­rū­po bha­va­tā­ma­nu­kra­maḥ||56||
ni­ru­ddha­ra­ndhra­pra­sa­ra­śla­thī­bha­va­jja­ḍa­pra­ve­śa­sthi­ra­saṃ­dhi­su­sthi­tāḥ|
na kā­rya­si­ndho­ri­ha tā­ra­ya­nti kiṃ pla­vā ivo­ccaiḥ kṛ­ti­naḥ sa­ka­rṇa­kāḥ||57||
da­ha­nti ka­lpa­pra­la­ye­ṣu bhā­na­vo ja­ga­nti ve­lāṃ śla­tha­ya­nti sā­ga­rāḥ|
na tā­dṛ­śo 'sau­sa­ma­yo 'sti ya­tra vā sthi­tiṃ vi­bhi­nda­nti ruṣā bha­va­dṛ­śāḥ||58||
avai­mi nū­naṃ na ca bha­rtu­rā­jña­yā vinā sa­ma­rthāḥ stha ri­po­rvi­ni­gra­he|
ja­ga­tpa­ri­plā­va­yi­tuṃ na vī­ca­yaḥ kṣa­mā­sta­ṭa­stha­sya ka­dā­ci­da­mbu­dheḥ||59||
pra­va­rta­mā­nāṃ pra­ti­pa­ttu­ma­rha­tha tri­dhā vi­bhi­nnā­ma­ta eva śū­li­naḥ|
hi­tā­ya śa­ktiṃ kṛ­ta­vi­ṣṭa­pa­tra­ya­sthi­tiṃ pu­rā­re­ri­va nā­ka­ni­mna­gām||60||
L
ayaṃ pra­bhuḥ ka­rma­su dai­va­mā­nu­ṣa­pra­bhe­da­rū­pe­ṣva­vi­la­ṅghya­tāṃ da­dhat|
aci­nta­nī­yo na­ya­ta­ttva­ci­nta­kai­rma­nī­ṣi­bhi­rdai­va­mi­ti sma ka­thya­te||61||
ji­gī­ṣa­tāṃ do­rdru­ma­da­rpa­vi­bhra­mā dhi­ya­śca ṣā­ḍgu­ṇya­vi­cā­ra­go­ca­rāḥ|
na yā­ntyu­pā­ya­pra­ti­pa­tta­ye dṛ­ḍhāḥ pa­rā­ṅmu­khe 'smi­npha­la­bhā­gi­tāṃ kva­cit||62||
ya­dā­nu­gu­ṇyaṃ bha­ja­te ja­ga­tya­sau tadā ta­dā­tvā­ya­ti­ṣu sphu­ṭaṃ nṛ­ṇām|
kri­yā­vi­śe­ṣāḥ sa­ka­lāḥ pra­va­rti­tā vi­pa­rya­ye­ṇā­pi hi si­ddhi­he­ta­vaḥ||63||
pra­tī­ya­mā­nāḥ pra­ka­ṭaṃ pṛ­tha­gja­nai­rvi­ru­ddha­rū­pā iva ka­sya vi­sma­yam|
amu­ṣya ce­ṣṭā ja­na­ya­nti no­cca­kai­rvi­lu­pta­mo­ha­pra­ti­pa­tti­go­ca­rāḥ||64||
ihai­va niḥ­śvā­sa­ga­mā­ga­ma­kri­yā­pra­ba­ndha­bhe­de­na ca­rā­ca­rā­tma­ni| vra­ja­tya­bhī­kṣṇaṃ
pra­ti­ba­ddha­vṛ­tti­tā­ma­śe­ṣa­vi­śvo­da­ya­saṃ­hṛ­ti­kra­maḥ||65||
amu­ṣya ga­rbhī­kṛ­ta­sā­ga­ro­da­ra­pra­ti­ṣṭha­śe­ṣo­ra­ga­bho­ga­śā­yi­naḥ|
mu­ra­dvi­ṣo nā­bhi­sa­ro­ja­ka­rṇi­kā­vi­ṭa­ṅka­pī­ṭhaḥ sa­ma­bhū­cca­tu­rmu­khaḥ||66||
abhī­kṣṇa­ma­ṣṭā­bhi­ra­mu­ṣya mū­rti­bhi­rvi­bho­ra­va­ṣṭa­bhya ja­ga­nti ta­sthu­ṣaḥ|
bhi­na­tti mā­yī­ya­ma­thā­ṇa­vaṃ nṛ­ṇāṃ smṛ­ti­sta­thā kā­rma­ṇa­mā­śu ba­ndha­nam||67||
sthi­ra­pla­vā­nu­pla­va­vi­pla­vo­jjhi­tā nije 'tra ti­ṣṭha­ntya­ṇa­va­sta­dā­tma­ni|
du­ra­nta­mā­yī­ya­vi­va­rta­bhe­di­nī ya­dā­sya śa­ktiḥ sva­bhu­vo vi­jṛ­mbha­te||68||
L
amu­ṣya ta­ttvā­nya­khi­lā­ni śe­mu­ṣī ni­śe­mu­ṣī pra­stu­ta­kā­rya­ni­rṇa­yam|
vi­dhā­tu­ma­rha­tya­ma­lī­ma­sā­dhu­nā mu­dhā ki­mā­ddhve gu­ru­mo­ha­vi­plu­tāḥ||69||
asmā­da­vā­pya bhu­va­nai­ka­gu­ro­ra­nu­jñā-
ma­jñā­na­saṃ­ta­ma­sa­ba­ndha­vi­bhe­da­bhā­noḥ|
kā­rye 'tra sā­ra­gu­ru­ṇi pra­ti­pa­tti­me­kā-
ma­rhāḥ stha ka­rtu­ma­na­va­sthi­ta­ni'sca­yā­ndhāḥ||70||
saṃ­ra­mbhi­ṇaḥ ki­mi­ti nī­ti­pa­thaṃ vi­hā­ya
lī­lā­vi­gā­ḍha­gu­ru­kī­rti­ta­ra­ṅgi­ṇī­kāḥ|
sta­mbe­ra­mā iva ta­nūḥ ka­ra­pi­ṣṭa­hā­ra-
dhū­li­ccha­ṭā­bhi­ra­dhu­nā ka­lū­ṣī­ku­ru­dhve||71||
lo­kaḥ pra­mā­da­pa­ra­maḥ kva­ci­da­rtha­si­ddhi-
mā­pno­ti nū­na­mi­ha sa­tya­pi nā­bhyu­pā­ye|
ālo­ka­ya­tya­bhi­ni­mī­li­ta­lo­ca­naḥ ki-
mā­da­rśa­ma­ṇḍa­ta­le vi­ma­le 'pi va­ktram||72||
pra­stū­ya­te ya­da­bhi­dhe­ya­va­co­bhi­ra­sta-
mo­hā­ndha­kā­ra­ni­ka­rai­ri­ha kā­rya­ta­ttvam|
bha­ṅgaṃ ta­dā­śu ma­ti­du­rvi­dha­du­rdu­rū­ṭa-
kū­ṭā­bhi­rū­pa­ku­ṭi­lā­ṅgu­li­bhiḥ sa­hai­ti||73||
va­ndhyā­tma­nā­mi­ha na­re­ndra­ka­thā­su ma­ntra-
ca­rcā ni­rū­pa­yi­tu­mā­śu ta­thā kṣa­māḥ vaḥ|
L
grā­sī­ka­ro­ti na ta­thā­bhra­pi­śā­ca eṣa
niḥ­śa­ṅka­ma­rka­śa­śi­nā­va­dhu­nā­pi tā­vat||74||
prā­ptā vi­śu­ddhi­ma­dhi­kāṃ pa­ri­ṇā­ma­rū­pa-
va­ndhyā­śri­tā pra­kṛ­ti­bho­ga­ni­ra­rga­la­tvam|
urvī­dha­ra­sya ci­ti­śa­kti­ri­vā­pa­cā­ra-
śū­nyā bha­va­tya­ni­śa­ma­pra­ti­saṃ­kra­mā śrīḥ||75||
ta­smā­nni­rū­pi­ta­pa­rā­tma­ba­lā­ba­lai­ka-
kā­rya­kra­mau­pa­yi­ka­śa­kti­gu­ṇo­da­yā­nām|
ka­rtuṃ ta­da­tra­bha­va­tāṃ kṣa­ma­mā­ha­ve­ṣu
ye­nā­nu­tā­pa­śi­khi­nā na pa­ri­pla­va­dhve||76||
ceto vi­ka­lpa­ma­ru­tā­bhi­ha­taṃ ki­me­ta-
dā­la­kṣya­lā­gha­va­ma­va­sthi­ti­la­bha­śū­nyam|
saṃ­vā­di­tāṃ na­ya­ti dū­ra­mi­ṣī­ka­tū­la-
mā­kā­śa eva hi pa­ri­bhra­ma­ṇā­ku­laṃ vaḥ||77||
L
tī­kṣṇe­na tī­kṣṇa­ma­ni­śaṃ mṛ­du­nā mṛ­duṃ ca
saṃ­sā­dha­ya­nti pa­ra­mau­pa­yi­ke­na ta­jjñāḥ|
sū­ryo­pa­laṃ di­na­pa­ti­rjva­la­ya­tya­bhī­kṣṇa-
mi­ndu­śca ca­ndra­ma­ṇi­mā­rdra­ya­ti sva­dhā­mnā||78||
iti gi­raṃ sa­mu­dī­rya na­yā­nu­gāṃ vi­ra­ti­mī­yu­ṣi pā­rṣa­da­nā­ya­ke|
ava­dhṛ­ta­rtha­śa­rī­ra­ta­yā sa­daḥ ka­la­ka­lā­ku­la­sā­dhu­va­co 'bha­vat||79||
vā­kyaṃ na­vā­mbu­da­ga­bhī­ra­ra­vaṃ ta­dī­ya-
mā­ka­rṇya pā­rṣa­da­pa­teḥ sa­bha­yā ta­dā­nīm|
saṃ­hṛ­ṣṭa­yā­śu la­va­lī­la­ta­ye­va ta­tra
saṃ­bhā­vi­tā­ta­nu­pha­lo­da­ya­yā ba­bhū­ve||80||
āba­ddha­vi­sma­ya­vi­dhū­ni­ta­mū­rdha­bhā­ga-
he­lo­tpa­ta­dvi­ka­ṭa­ra­tna­va­taṃ­sa­bhṛ­ṅgaiḥ|
ta­dvā­kya­ma­sya su­ra­saṃ­ha­ta­yaḥ śa­śaṃ­su-
ru­dgī­rṇa­mo­ha­ti­mi­rā iva ka­rṇa­ra­ndhraiḥ||81||

iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye 'ṭṭa­hā­sa­na­yo­pa­nyā­so nāma dvā­da­śaḥ sa­rgaḥ|