Stein 189

Stein 189

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

|| śubhaṃ ||

agnigarbho gaṇas tām nītigarbhāṃ giram ākarṇyeti vakṣyamānanaṃ yena kṣubhitavān_ || 1
ābhaṅginīm īṣatkuṭilām_ 2||
romāṇy eva latās tāsu kuṃḍalitatvād ālavālacakkratvam ācarantaḥ kaṇā yeṣām_ tanvanti kurvāṇāni 3||
puṃjyamāno badhyamānaḥ 4||
pratipannaḥ sampannaḥ pīṭhasyāsanasyāmardo yasyāḥ pūjyād deśād āgato vidagdhaś ca nāyakasuhṛtpīṭhamardaḥ || uktaṃ ca . abhihitavas tu śarīramātro mallikāphenakaṣāyamātraparicchadaḥ pūjyād deśād āgataẖ kalāsu vicakṣaṇaḥ tadupadeśena goṣṭhyāṃ veśe ca sādhayed ātmānam iti pīṭhamarda iti 6 |||| ||
hṛtpadmam iva bhūmer amaraiś śeṣasya phaṇāsahasraṃ dṛṣṭam_ |7 ||
utsarpī samullasandarpa auddhatyaṃ yasya 9||
tavaiva girā nītimārgo bhūṣito yatas sā gurvī gahanārthā samaskuruta samapūjayat_ saṃparyupebhyaḥ karotāv iti bhūṣaṇe suṭ_ 10||
anyo vilakṣaṇaḥ
nayasyārthatattvaṃ paramārthaḥ tadbhargatvād vikāraṃ yā na gacchati ādīnavaṃ vrajati jātu na yeti kvacit pāṭhaḥ . tatrādīnavaṃ doṣaṃ yā na yāti Lkvacid ityarthaḥ madhu mākṣikam_
vilakṣaṇaṃ tvaduktād anyādṛśam_ durbhagaṃ ca abhiplutir nītimārgān avagāhanam ūrdhvaṃ gatiś ca tayā tuccharūpam asārātmakam_ asthāsnu nirupayogatvād vinaśvaraṃ bhūmāv alabdhapadaṃ ca tūlaṃ kārpāsajātīyaṃ ||
heletyādikalāpakam_ vicakire vikīrṇāḥ
jyotiriṅgaṇāḥ khadyotāḥ varjravatkarkaśo muṣṭir vajre muṣṭir udāhṛtā | yadi vā varjramuṣṭyākhyam āyudhaṃ paricakṣate dhārāśris santataṃ ca varṣam_ kośo gaṃjaḥ karṇikā ca lakṣmīs surṇādisampadabhikhyā ca |
mukham agraṃ vadanaṃ ca |
arthaḫ pṛthivyāḫ pālanaṃ lābhaś ca tatpratipādakaṃ śāstram arthaśāstraṃ daṇḍanītiḥ nayamārgaśāly api vākyaṃ bhavataḥ śrutvā niścitam amarā viśeṣeṇa raṇābhilāṣiṇa eva bhavanti ripoś caturthopāyasādhyatvāt_
samīkaṃ saṃgrāmaḥ |
saṃrambho yuddhaviṣaya āṭopaḥ |
aprakampakopo nāma yathārthanāmā gaṇaḥ vartiś śikhā
asurāṇāṃ pekṣyati dānavān saṃcūḍhayiṣyati jāsinipraharaṇetyādinā ṣaṣṭhī |
śūlam āyudhaṃ vahnim iva vyabhicārāya raktāhutibhis tarpayati tasya devatātmakatvāt_
maṣī dravarūpaṃ kajjalam_ durgāhatā durāsadatvaṃ duravagāhatā ca layas saṃśleṣaḥ
kakṣyā samudyogaḥ ||
raṇarasikānāṃ darpakaṣaṇe druma iva bhujo yasya sa ||
mado dānam api śaktir āyudham api bhūdharāḥ rājānaḥ bhūdharaś ca giriḥ krauñcākhyaḥ kārtikeyaḥ kumāraḥ
jṛmbhamāṇo vātāpir nāma dānavo yeṣu sphurann ariṣṭaś cāriṣṭakāsuro yeṣu durantaś ca viṣamaḥ || śalyanāmāsuro yeṣu tādṛśair api kālakhaṃjanāmnām asurāṇāṃ nikarair mama kiṃ kiṃ śakyate vidhātum_ te hi vātalatayā balavantaṃ vātam āpnuvanto riṣṭena ca vināśasūcanopasargeṇa durantaśalyā durabhibhavādayaḥ kālakhaṃjaẖ kālavaśena vaikalyam upagatā iti yathārthanāmānaḥ tataḫ prāg abhisamarān naṣṭarūpān amūẖ kim iti nāvagacchasi yenaivaṃ sahajam api tejas samutsṛjya nītiviṣayam eva saṃvidhānaṃ vidhīyata ityarthaḥ
pattrāṇi pakṣāsta eva makarāḫ prāṇibhedāste pratyagrā yasyāḥ pratyagrapattrāś ca makarāś ca yasyā
aṅgāni hastyaśvarathapattayo mukhādīni ca | apasārāḫ palāyanāni nṛttaviśeṣāś ca dhārā tālabhedo pi yathā dhārāśritenai sāmarthyān nṛttavibhavena raṅgabhuvi nartakī padaṃ karoti tathādhārāśritenaiva śauryavibhavena raṇabhuvau tajjayaśrīẖ karoti ityarthaḥ
muktāphalair upalakṣitaṃ kṣititalam ālakṣyatāṃ vilokyatām_ pakṣmāṇi Lkesarāḥ
lalāṭapaṭṭagharmodakabinduvarṣāṇi muṃcantv arivadhūnāṃ bāṣpapūrais saha te pi binduvarṣāṇi muṃcantu
mānasasyābhāvo mānasaṃ hṛdayarahitatvam_ arthābhāve vyayībhāvaḥ tasya kṣettram āspadam asuracakkraṃ kartuṃ ca gajagaṃḍajaladā madajavarṣaṃ muṃcantu samararasāt_ ghanā api amānam aparimitaṃ sasyaṃ yasya tādṛśaṃ kṣettram ādhātuṃ varṣam ujjhanti saṃpheṭas saṃgrāmaḥ | aciraruk_ saudāmanī
tūṇena jayanti tauṇikā dhanurbhṛtaḥ vikarṇāś śarāḥ |
kūṭas samūhaḥ vidadhe karomi kūṭaṃ śikharam_
kriyāḥ kṣodanasyāṅgabhūtās sandarśanaprārthanādhyavasāyās tāsāṃ samabhihāraḥ paunaḫpunyam_
vibhramavatī vilāsinī
kṛpaṇā akiṃcitkarāḥ
saṃprahārabhāro raṇadhurā saniveśito pi mama bhuje bhārāya na bhaviṣyati harer iva daṃṣṭrāgrabhāge kṣitiniveśaḥ kolas sūkaraḥ ratnavatī bhūḥ ḍubhṛñ_ dhāraṇa ity asya ghañi bhāraḥ tṝbharaṇa ity asya tvam api bharaḥ || 43 ||
kumbhā eva pīṭhāni tāni mṛdnāti yaḫ pīṭhamardaś ca pūrvokto nāyakasuhṛt_ sa nayaparāṅmukho pi kalāvicakṣaṇatayeva nārīm abhimukhīkaroti nayas sāntvanam api
asau raṇabhūmir adyaiva dhvajānām aṃśukaiḥ kṛtāṃ lakṣmīm etu akhaṃḍanāḥ kṣatirahitā vasavo daivaviśeṣā yasyām_ surair dāruṇā viṣamāhaṃribhyām indropendrābhyām_ arahitā sahitā pṛthuvaṃśān bhadrajātiyuktatayā vipulapṛṣṭhanāḍīkān_ kariṇa īrayanti ye yodhās teṣāṃ rāśayo yasyām iti gamakatvād vyadhikaraṇarūpo bahuvrīhiḥ sā ca himādres sānusthalīva sā tu nānāvidhebhyo dhvabhyaḫ pathibhyo jātāṃ śukaiś ca kṛtāṃ lakṣmīm eti suradāruṇā devadārudrumeṇa tathākhaṃḍānāṃ navānāṃ ca raṇānāṃ sūraṇānāṃ tṛṇaviśeṣāṇāṃ vā rāśayo yasyāṃ tādṛśī ca ||||
|ahaṃ bahudoṣaṃ doṣabahulamārtadhvanibhir mukharaṃ cāhitam andhakam eka eva caraṇena niṣpīḍya tava līlām anukaromi tvam api hi bahudoṣaṃ viṃśatibhujasahitaṃ rāvaṇaṃ caraṇenāṅghriṇā kevala eva niṣpīḍitavān_
sudarśanatvaṃ ca svarūpatā sudarśana ity abhidhānaṃ ca ||
nabhasi sphuratānena rāhoś śirasā kim_ na kiṃcit kāryam ityarthaḥ | etac ca śiraścāmuṇḍayā māṃsam utkṛtya kim iti pāṇau muṇḍaṃ na vidhīyate muṇḍakaraṇa eva yogyatvāt_ candrasūryayos tu kavalanamuktam upahāsāyaiva tasyābhinirvṛtteḥ muṇḍaṃ śavaśirosthiśeṣam_
kāñcanākṣyo hiraṇyākṣaḥ
aurvānalo vaḍavāyā mukhaṃ katham adhivased adhiśayīta tasyānucitatvāt_ ucitasya bhāva aucitī striyām īkāraṣ ṣyaṅaṣ ṣitkaraṇāt_ tasya tu vāhinīśaiḥ jaladhibhiẖ kavalitacaṇḍatejasa āspadaṃ Lkṛtāntāyamānasya vīrasyaiva vadanam_ kim ity ākāṅkṣāyāṃ aucitīstham ity apekṣyam arthasāmarthyāt_
āhutibhujo gnayaḥ paṃcatapasaḫ paṃcatejassu tapaścaraḥ ||
amalaiva niyamena dyotate kṛtakāryatvāt_ ||
karā daṇḍā raśmayaś ca ||
ūṣmā santāpo garvaś ca
pariṇāmaśuciḫ paripākapāṇḍuraḫ paryantanirdoṣaś ca sakṛt_ yaugapadyena daṇḍe nālaṃ caturthaś copāyaḥ ||
ādhāro dīpasya tailam_ tasya dhāma pātram_ muṃcatīti muktir udvamanaṃ bandhotsāraṇaṃ ca śikhā jvālāś cūḍāś ca andhakāraṃ muhūrtam api ||
daityādi kambuḥ śaṅkhaḥ ||
mānaṃ parimāṇam_ paryavasānam iyat tā |||
vāmabhruvām api saṃbandhy adharo mānavaśād abhimukhaṃ sphuritaś cittam asahiṣṇor upatāpayati kiṃ punar arātir evaṃ sphuritaḥ athavā mānavaśād asahanaśīlasya puṃsaḥ sambandhyadharaḥ sphuritaḥ strīṇām api mānasaṃ dunoti kiṃ punar vijigīṣūṇām ityarthaḥ ||
mamaiṣa tarko bhavatīty adhyāhṛtasya bhavateḥ smo bhūtakālāvac chedaṃ dyotayati ||
tārayanti bhayād vipado veti tārakāḥ śaraṇyā nakṣattrāṇi ca ||
bahūnām atra mahatāṃ sannidhau kim evaṃ tavatā kṣudrakenābhidhīyata ity āśaṅkyāha kāryam iti tanubhṛtāṃ madhye svalpatareṇāpi kāryaṃ kvacid bhaved upayuktatvāt_ tṛṇollapaṃ balvajākhyaṃ tṛṇam_ tasya ca tanīyaso pi yuktatābhyupagamo rajjvādikāryakaraṇāt_ khaṃḍaḫ piṭakaḥ
varaṃ maṇir iti liṅgabhedena nirdeśas sāmānyopakramāt_ ||
lūtākṛto jālakāraracitaḥ lūtākṛto jālakārasyeti tu ṣaṣṭhīṃ kecid ācakhyuḥ
marutāṃ patis surendra |
unnatikṛt_ jaladher ivollāsahetoḥ
avaṭaś śvabhram_ jaṭā mūlāni
bhrūbhaṅgam ācaraya bhrukuṭim ācarayati samuccaye nyatarasyām iti loṭ_ tasya ca hirādeśaḥ evam udvartayetyādau piṇḍhīti piṣerdhitvaṣṭutvajas teṣu kṛteṣu rūpam_ jahīti hanter ja iti jabhāve kṛte
viphalaś śattrudhvaṃsākaraṇāt_ ||
avaropitaṃ nirloṭhitam_ apasado dhamaḥ|| 74 ||
ḍāmarāḥ śūrāḥ teṣāṃ samare niyogam eva madvākyasyābhidheyaṃ kim iti nāvagacchata tasyaiva sāmpratam ucitatvāt_ niyogaḫ preraṇam_ bhāvanāvan niyogam eva ca vākyarthaṃ budhāḥ kecid amaṃsata
parvāṇy utsavā sandhayaś ca utsedho bāhulyam unnatatvaṃ ca ditijānāṃ vaṃśo nvayaḥ ditijo ndhakas sa eva vaṃśo veṇuḥ ratnasānus sumeruḥ ||
|| iti haravijaye caikādaśas sargaḥ ||