Stein 187

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

||śrī gaṇeśāya namaḥ||

oṁ śrutvāsya vācam iti taṃ vikaṭāṭṭahāsa-
pheṇacchaṭācchuritadiktaṭam agnidaṃṣṭraḥ|
cukṣobha sindhur iva saṃsadi kālakūṭa-
rekhākarālavikaṭabhrukuṭīvibhaṅgaḥ||1||
saṃvartavāridaghaṭāvikaṭābhinīla-
cchāyandhakārakalupīkṛtadigvibhāgām_
ābhaṅginīṃ bhrukuṭimutkaṭakopavahni-
veṇīlatām iva babandha sa kālarātreḥ||2||
vyāvṛttimaṇḍalitaromalatālavāla-
cakrāyamānavikarālakaṇādi kopāt_|
sasyandire sadasi gharmajalāni tasya
tanvanti ratnakavacaśriyamāśudehe||3||
krodhas tathāsya vavṛdhe bhrukuṭīvibhaṅga-
lekhātaraṅgitalalāṭataṭānanāgraḥ|
bhartur yathānadhigatoddhataśāsano pi
saṃhartumāśu bhuvanatritayaṃ sa aicchat_||4||
tasya ghnataẖ karatalena karālamaṃsa-
kūṭaṃ ruṣā nakhamayūkhaśikhāḥ khacantyāḥ|
ūhuẖ kaṭhorabhujapañjarapuñjyamāna-
durvāravikramamṛgendrasaṭāvilāsam_||5||
aucityaśāli saruṣo vacanaṃ vivakṣoḥ
tasyāhatāṃsaśikharasya vivṛttilīlā|
sannāyikeva sadasi pratipannapīṭha-
mardā rarāja kuṭilonnamitāñcitabhrūḥ||6||
hṛtpuṇḍarīkam iva tasya surais saroṣa-
pādābhighātakṛtarandhrapathena pṛthvyāḥ|
pātālakukṣikuhare maṇiraśmirāga-
piṅgaṃ vyaloki pṛthuśeṣaphaṇāsahasram_||7||
bibhratsa saurabhabharākulitadvirepha-
mālaṃ maṇistavakakarṇaśikhāvataṃsam_
aṃsopadhānabhujatalpaniviṣṭayeva
lakṣmyārpitaṃ nijakarādvikacāravindam_|8||
Lutsarpidarpajaladhisphurad ūrmisaṅgha-
saṃghaṭṭaghorataraghoṣanibhāravaśrīḥ|
lāvivṛttanijadehabharāvarugṇa-
ratnāsanāśithilasandhir idaṃ babhāṣe||9||
yugalakam_||
satyaṃ girā tava vibhūṣita eva nīti-
mārgo nisargagahano pi gaṇendra guryvāḥ|
ekaiva sā jalanidher udiyāya candra-
lekhā samaskuruta yā śitikaṇṭhajūṭam||10||
utpadyate jagatiko pi sa eka eva
yasyoktiṣu sphurati sarvamanoramo rthaḥ|
anyas sa kalpaviṭapī maṇimañjarīṣu
cintāmaṇis stabakatām upayāti yasya||11||
kṣobhaṃ na yā vrajati jātu nayārthatattva-
garbha parā tava gaṇādhipa sātra vāṇī|
paṅkatvam eti na madhusthitikāraṇaṃ yā
sānyaiva sambhṛtaguṇā kusumasya dhūliḥ||12||
ākāradāruṇatayāpi mamanvitasya
vākyaṃ vilakṣaṇam abhiplutituccharūpam_|
asthāsnu tūlam iva śalmalipādapasya
saṃśrūyamāṇam upayāsyati hāsyatāṃ vaḥ||13||
helāparibhramaṇamaṇḍalitena yasya
nīlatviṣāridalanādasinā raṇeṣu|
vaktreṇa manmatharipor iva nirmalāṭṭa-
hāsacchaṭā vicakare bhuvaneṣu kīrtiḥ||14||
sa jyotir iṅgaṇagaṇeṣv iva vajramuṣṭi-
ghātocchaladvikaṭakaṅkaṭavahnileśaiḥ|
yasyājidurdinamukheṣu kṛpāṇamegha-
dhārā jahāra ripupaṅkajakośalakṣmīm_||15||
yasyāśu kīrtibakulāvalirātatāyi-
senāvadhūvrajamukhaskhalitais salīlam_
ninyevikāsam asakṛn navaraktaśīdhu-
gaṇḍūṣasekavisarai raṇakānaneṣu||16||
tasyāpi nāma bhavas sakalārthaśāstra-
tattvāvagāhanagabhīramatipragalbham_
ākarṇya vākyam amarā nayamārgaśāli
śaṅke bhavanti saviśeṣaraṇābhilāṣāḥ||17||
cakkalakam_||
uddāmadānavavarūthavatīsamīka-
sammardayogyam aparaṃ kṣitipīṭhapṛṣṭam_
nirmitsyamānam iva paśya hariṃ saroṣa-
ratnāṅgadaprakarapeṣaparāgapuñjaiḥ||18||
saṃrambhagarbhagurumanyujuṣastrilokīṃ
kurvanti sāṃpratam amī musulāyudhasya|
śvāsā vighūrṇanavisaṃsthulatigmaraśmi-
bimbāhitā niyatadeśadinatriyāmāmām||19||
bhītiṃ tanoti vikaṭaLbhrukuṭīvilāsa-
velladviṣadrumalatāṅkalalāṭasānuḥ|
krodheśvarakṣitidharaḫ pratipakṣakopa-
kalpāvasānapavanāhitatīvrakampaḥ||20||
saṃvartameghamalinacchaviraprakampa-
kopasya huṅkṛtihutāśanadhūmavartiḥ|
ābhāty amuṣya kavalīkṛtakāladeha|
cchāyeva vaktrakuharād abhiniṣpatantī||21||
bhrūbhaṅgam eṣa vidadhāti yathā yathā ca
saṃrambhapāṭalavilocanatāṃ vidhatte|
niṣpiṣṭahāralatapāṇipuṭo yathā ca
prekṣyaty avaśyam acireṇa tathāsurāṇām_||22||
roṣānubandhadṛḍhapīḍitadantapaṭṭa-
saṅghaṭṭavahnim iva tarpayati triśūlam_|
tatkoṭiniṣṭhuravidaṣṭanijauṣṭhapṛṣṭha-
viṣyandisāndrarudhirāhutibhiḫ purastāt_||23||
kālī maṣīmalamalīmasamāṃsalārci-
ruddāmadhāmakaravālakarālabāhuḥ|
durgāhatāṃ pralayakālanavābhrakāya-
sacchāyakāliyalayā yamuneva dhatte||24||
stambher amānanam amuṃ vikaṭā viṣāṇa-
daṇḍaprabhā kumudaṣaṇḍavipāṇḍuraśrīḥ|
mandākinīva gurusaṅgarabaddhakakṣyam
eṣā vicumbati mukhe tanayapriyatvāt_||25||
lajjānatānanatayā raṇaśauṇḍadarpa-
kaṇḍūyanadrumabhujo tra vibhāvyate sau|
māṇikyakuṭṭimamayūkhajalaṃviṣāṇa-
līlāmṛṇālaśakalena piban nivaitat_||26||
vākyaṃ tavaitad iti śuśruvuṣas salīlam
ākṣiptanītigahanaṃ sadasīndumauleḥ|
paśyādhunātivimalāpi guhasya vaktra-
cchāyā gaṇādhipa malīmasatāṃ bibharti||27||
ekībhaviṣyati raṇe karavālaghāta-
bhītipraṇaśyadasureśvaradarśanotthaiḥ|
hāsāṃśubhis tava yaśaḥ stavakāyamāna-
māśālatāsu śiśirāṃśumarīciśubhram_||28||
pratyarthino madabharoddhurakandarasya
śaktiṃ dadhaddalitabhūdharasāragurvīm_|
kīrtiṃ mṛṇāladhavalāmahamuddharāmi
dantārgalāṃ gaṇapater iva kārtikeyaḥ||29||
kiṃ kālakhañjanikarair mama jṛmbhamāṇa-
vātāpibhis sphuradariṣṭadurantaśalyaiḥ|
tāndaivadagdhavapuṣo raṇam antareṇa
naṣṭātmanaḥ prathamam eva na vettha kasmāt_||30||
avyāhataprasaratāṃ bhuvanatraye pi
prāptābhravartma paripūrayatu kṣaṇān naḥ|
pratyagrapattramakarā suranātha jahnu-
kanyeva sindhusalilaṃ yudhi bāṇapaṅktiḥ||31||
āpāṇḍurībhavatu vaḥ pratipakṣapakṣa-
nārījanasya vadanaṃ pativiprayoge|
duẖkhāgnidadhahṛdayendhanaLbhasmadhūli-
puñjair ivābhihatam ucchvasitavyudastaiḥ||32||
saṅgrāmaraṅgabhuvi cārutarāṅgaśobhā-
sandarbhayaty atirasāddviṣato pasārān_|
sannartakīva vidadhātu kṛpāṇadhārā-
lagnena śauryavibhavena padaṃ jayaśrīḥ||33||
ālakṣyatāṃ kṣititalaṃ dṛḍhavajramuṣṭi-
niṣpiṣṭakuñjaraghaṭonnatakumbhamuktaiḥ|
muktāphalaiḥ sphuritadīdhitipakṣmapaṅkti-
śauryadrumastavakavibhramam ākṣipadbhiḥ||34||
saṃrambhavibhramabhṛtāṃ yudhi manyugarbham
ujjhantu gharmajalaśīkarabinduvṛṣṭīḥ|
sārdhaṃ lalāṭakaṭakā bhavatāmarāti-
sīmantinījanavilocanabāṣparpūraiḥ||35||
āyodhane gajaghaṭāvikaṭāsthikūṭa-
kumbhasthalaskhalitakhaḍgakhaḍatkṛtirvaḥ|
antardadhātu madhuraṃ jayaśabdatāra-
kolāhalaṃ nabhasi khecarasaṃhatīnām_||36||
saṅghoṭṭavisphuṭarasasphuṭitavraṇottha-
raktacchaṭāciraruco gajagaṇḍameghāḥ|
muñcantu dānajalavṛṣṭimamānasasya-
kṣetraṃ vidhātum adhunā suravairicakram_||37||
abhyarṇatauṇikavikīrṇavikarṇaghāta-
rugṇāmarārikarikarṇamudīrṇasattvam_|
tūrṇaṃ vitīrṇabhayamastu raṇaṃ nidāgha-
saṃśīrṇajīrṇataruparṇavanāyamānam_||38||
niṣpiṣṭalocanayugaṃ dṛḍhavajramuṣṭi-
piṣṭāsthikūṭaśirasaṃ vidadhe surārim_|
vajrābhighātadalitātanukūṭakoṭi-
visrastaratnaśakalāñjanaśailakalpam_||39||
prāpya kriyāsamabhihāram ahaṃ prakarṣa-
paryantavartinam upoddhṛtaśailaśṛṅgān_|
saṃhāramāruta iva prasabhaṃ kṣuṇaddi
saṅgrāmasīmni tarasā suraśatruśailān_||40||
saṃbhrāntavibhramavatīkarapuṇḍarīka-
dhūtā vipāṇḍuraruco mama cāmaraughāḥ|
utpādayanti bata śokajarāmivāri-
helānikārakaluṣīkṛtacittavṛtteḥ||41||
tīvrātmano dalayataẖ karavajramuṣṭi-
ghātena dānavakulācalacakravālam_
vyāpāritā yudhaii bhaṭṭaiḥ kṛpaṇāḥ kṛpāṇa-
bhaṭṭā bhavanti mama nūnam amī purastāt_||42||
āropito pi sakalāsurasamprahāra-
bhāro bharāya na bhaviṣyati me tra bāhau|
saṃhārakolavapuṣaḥ khagaketanasya
daṃṣṭrāgrabhāga iva ratnavatīniveśaḥ||43||
uddāmakuṃjaraghaṭonnatakumbhapīṭha-
mabhro hitāhavakalāsu vicakṣaṇo ham_|
tāṃ nāyikām iva jayaśriyam ābhimukhyam
eko nayāmi nayanirviṣayaikavṛttiḥ||44||
Llakṣmīm akhaṇḍanavasū raṇabhūmiretu
nānādhvajāṃśukakṛtāṃ suradāruṇāsau|
asyaiva deva hariṇārahitā himādri-
sānusthalīva pṛthuvaṃśakarīrarāśiḥ||45||
kailāsaśailam iva bāhubalena lokam
unmūlayantamahitaṃ bahudoṣam ekaḥ|
tīvrārtinādamukharaṃ caraṇena nātha
niṣpīḍya saṃprati tavānukaromi līlām_||46||
saṅgrāmavartmani bhayānakatāṃ gatena
cakreṇa nātha dadhatāpi sudarśanatvam_|
rāhor ahāri hariṇāśu yadottamāṅga-
māsaṃs tadā ditisutāẖ kva samīkaśauṇḍāḥ||47||
etena kiṃ nu kavalīkṛtasūryacandra-
bimbena rāhuśirasā sphuratāntarikṣe|
cāmuṇḍayā kim iti muṇḍam akhaṇḍam etam
udvṛtya māṃsam adhunā dhṛyate na pāṇau||48||
baddhe balau balavatā madhusūdanena
bhinne hiraṇyakaśipau ca sakāñcanākṣe|
duraṃ vyapāstam adhunā bhujadaṇḍadarpa-
kaṇḍūvinodanasukhaṃ danujāhave vaḥ||49||
tadvāḍavaṃ vadanamātramanaucitīstham
aurvānalaḥkatham ivādhivasedudarciḥ|
tasyāspadaṃ kavalitākhilavāhinīśa-
tigmatviṣaḥ kupitavīravakṛtāntavaktram_||50||
tejasvitām upagato pi mṛduḥ prakṛtyā
kārye kvacin na khalu gaṇyata eva nūnam_|
madhye kilāhutibhujām atanuprakāśam
icchanta pañcatapasastapanaṃ na candram_51
udvṛttamattakarikūbarivājipatti-
dussañcaratvam upajagmuṣi saṅgarāgre|
kṛttārikaṇṭhaghanaśoṇitapaṅkilāpi
nistriṃśayaṣṭiramalaiva bhaṭasya pāṇau||52||
tejo vikāsi dadhataḥ karacakravāla-
līlāgṛhītakakubhaś śucimaṇḍalasya|
bhānordinasthitir ivāparivṛttiśūnyam
aikyātmyam eva bhajati kṣitipasya lakṣmīḥ||53||
jyotsnāvitānaparipāṇḍuruco na jātu
kīrter janor bharyati bhājanatāṃ vijihmaḥ|
daṇḍatvam eti kuṭilo jayavaijayantyāḫ
pratyagrakaṇṭakaśikhājaṭilo na veśaḥ||54||
bhūcchopamānapadavīm upajagmuṣāpi
nissāratām api gatena jaḍātmavṛtteḥ
kroḍe nyadhāyi hariṇena padaṃ yadasya
candrasya paśyata phalaṃ tadanūṣmatāyāḥ||55||
tajjāḍisaṃbhṛtivijṛmbhitam eva tasya
tejasviśabdasadṛśaṃ vidadhāti nāsau|
nirhīka indur asakṛt tapanāvadhūta-
cchāyo py udeti niśi yat pratikāraśūnyaḥ||56||
ājanmano pi capalā niyamena tatra
lakṣmīẖ kathaṃ na nivasīdaravindaṣaṇḍe|
tiṣṭhanti yasya paLriṇāmaśucāvakhaṇḍa-
kosasthiter guṇagaṇās sakṛd eva daṇḍe||57||
śāntiṃ na yātyaparathā paraviprakāra-
pāṃsur jagaty atanusambhṛtir eṣa tāvat_|
tigmābhitāpaśamanāya kṛpāṇamegha-
dhārājalānyaviralaṃ na patanti yāvat_||58||
ādhārasīmni racitasthitiralpake pi
tucche pi tejasi parisphurati sphuṭaśrīḥ|
dīpi muñcati śikhāṃ bhuvanāndhakāra-
nirvāsanāya kimutāvasare pravīraḥ||59
anyeṣu satsv api nisargavinirmaleṣu|
manye mahājanadhurāṃ katicid vahanti|
ekas sa kamburudabhūdvimalo mburāśe-
ryaḥ pūryate madhuripor mukhamārutena||60||
tigmatviṣaḥ parimitākhilamānam eva
tejaḥ prakāśitajagatsthitam atra bimbe|
tejasvinaḥ punar aparyavasānam eva
manye tad atra hṛdaye nivasaty asahyam_||61||
bhrūbhaṅgamāśu diśatolbaṇaroṣarūkṣam
akṣṇoś ca rāgam upapādayatāsahiṣṇoḥ|
vāmabhruvām atanumānaparigraheṇa
ceto dunoty abhimukhaṃ sphurito dharo pi||62||
vistāraśālini hṛdi prathimānam āpya
lokāstrayaḥ kila vasanti rathāṅgapāṇeḥ|
saptāpi dhīrahṛdaye savikāsam eva|
tiṣṭhanti tesphuṭam iti sma mamaiṣa tarkaḥ||63||
ājanmano py akṛtapūrvatayā pareṣāṃ|
sādhāraṇatvarahitāṃ puruṣaprakāṇḍaḥ|
pratyagratārakaguṇāṃ nijapauruṣasya
cchāyāṃ vimuñcati niśām iva śītaraśmiḥ||64||
kāryaṃ bhavet kvacana kiñcid aṇīyasāpi
sthūlair alaṃ natabhṛtām upayogavandhyaiḥ|
kṣmābhṛttaṭeṣu varam astu tṛṇolapādi
kiṃ gaṇḍaśailanikaraiḫ pṛthagaṇḍakalpaiḥ||65||
niṣṭhyūtadīdhitiśikhādalitāndhakāra-
rāśirvaraṃ maṇirasau tanur apy anarghaḥ|
kṣoṇībhṛtāṃ rkaṭakavartmani kiṃ nu kṛtyam
aṃśuśriyā virahitair nanu gaṇḍaśailaiḥ||66||
lūtākṛto varam asau jagatīha tantur
āruhya nākam adhirohati kīṭako yam_|
astācalasya śirasonnatiśālinā kim
ālambanaṃ na taraṇeḥ patato divo yat_||67||
tuṅgātmatāstaśikharasya mudhaiva bhānor
nālambinaṃ bhavati yatsamaye prapitsoḥ|
ślāghyas sa tāmarasanālaguṇo pi daitya-
bhītyā yam etya marutāṃ patirālalambe||68||
āplāvitakṣititalā vaḍavāgninaiva
sā dahyataṃ jalanidher varam ambhasāṃ śrīḥ|
śaktā na yonnatikṛto vapuṣaḫ pramārṣṭu-
maṅkotthitasya śaśino pi kalaṅkaleśam_||69||
ūrdhvaṃ gatābhir avaṭāspadapādapādapasya
śākhāśikhāLbhir alam unnatiśālinībhiḥ|
ślāghyām adhogatim api skhalatāṃ kadācid
ālambakāraṇam avaimi jaṭāvalīnām_||70||
bhrūbhaṅgamāracaya niṣṭhuraroṣarūkṣa-
mudvartayekṣaṇapuṭau daśa dantavāsaḥ|
hārāṃllunīhi paripiṇḍḍhi mithaẖ karāgra-
yugmaṃ jahi kṣititalaṃ paṭupārṣṇighātaiḥ||71||
āsphālayāṃsaśikharaṃ śikharānukāri
garjābhranādamukharasthiti bhinddhi dhairyam_|
itthaṃ vṛthā viphalamatsaramīhamānam
etan na samprati vibhāti sadas smarāreḥ||72||
yugalakam_||
na bhrūvibhaṅgaracanā vadane rucāṃ sa-
deśāhatir na daśanacchadadaṃśayogaḥ|
krodhānubhāvaghaṭanena saṅkṣaye gna
bhasmīkaroti bhuvanāni ca dussahārciḥ||73||
helāvaropitakulācalacakravāla-
lokāpavartanasamarthabhujāḥ kva yūyam_|
saṃrambha eṣa ca visaṃvadadānanendu-
bimbadyutiẖ kva bhavatāṃ ditijāhaveṣu||74||
saṅkṣepa eṣa gadito vacanaprapañca-
sañcodanena kim ivorjitatejasāṃ vaḥ|
daityendraḍāmarasamīkaniyogam eva
vākyārtham atra mama kiṃ vibudhā manudhve||75||
vighaṭitaguruparvotsedham abhyunmiṣan me
dahatu ditijavaṃśaṃ krodhahuṅkāravahniḥ|
punar api puruhūtas svāṃ purīṃ ratnasānā-
vadhivasatu pureva stūyamānaḥ suraughaiḥ||76||

iti śrīmahākavirājānaratnākaraviracite haravijaye mahākāvye agnidaṃṣṭrārabhaṭīvarṇanaṃ nāmaikadaśas sargaḥ ||