Stein 189

Stein 189

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

|| ittham ityādi paṃcabhiẖ kulakam_ gaṇādhipatiśabde svāmīśvarādipatīti vihitāyāḥ ṣaṣṭhyāḥ pratipadavidhānā ca ṣaṣṭhī na samasyata iti samāsapratiṣedho na vartate | dāyādyaṃ dāyāda iti prakṛtisvaratvena tadanityatvasya Ljñāpitatvāt_ | apare punar ācakṣate saptamī bādhikā mā bhūd iti śeṣalakṣaṇaiva ṣaṣṭhī tena pratiprasūyata iti nāsti tasyāḫ pratipadaṃ vidhānam iti hārā eva latās tadākṛtitvāt_ karālo bahalaprabhaḥ
prālambha āprapadīno hāraḥ
māṇikyakanduka eva vidhānapiṃḍaẖ karibhojanakavalaḥ ālānito nibaddhaḥ
parītā parivali
yeṣām ityādikam ekādaśabhiḥ | kulakam_ yeṣāṃ śabdavikalpānāṃ parasparaṃ vikalpaiś śabdānāṃ śabdaiś ca vikalpānāṃ kṛtas svarūpalābhaẖ kilāvastutviṣayo na vastusaṃsparśī pratīto vastugatānvayapratirekān anuvidhānād eva plavamānavṛttir arthabahiṣkṛtatvād uparīva vastuno bhraman_ itthaṃ ca vikalpayonayaś śabdā vikalpāś śabdayonayaḥ teṣām anyonyasambandhenārthaṃ śabdāḥ spṛśanty amīti anyasyāpi vastunas sakalavikalpadhvaniviṣayābhāvād īśvarasya tatpratipādanayā kā praśaṃseti cet_ āha dūram iti sarvātmanetyarthaḥ anyad dhy upādhimukhena prakārāntareṇa vā kenaci...ṣac chabdavikalpaiḥ gocarīkriyate devas tu teṣāṃ na kathaṃcid api kadācid viṣayaḥ vikalpaś śabda evāntassaṃkalparūpaḥ asaṅkaramūrtis sattvarajastamobhir asaṃkīrṇarūpo nirguṇatvāt_
yenāmbaraṃ vasanam ibhacarma babhru dhṛtam aparam ambaram ākāśam iva
mūlaṃ kapālasyādhastano deśaẖ kaṇṭhasthānaṃ tatra parivartī samantāt tiṣṭhan mukuṭendur yasya ata evādyāpi kapālasya nakhāgracchedasambhāvanā |
ratisamaye gauryā maṇḍanārtham arpitālaktakaraso nakho yasya tathāluloke dṛṣṭaḥ |
sīmantyamānam_ dvidhā kriyamāṇam_
reṇulakṣyā vāyuḥ akṣuṇṇo pūrvo jalokṣaṇenopaśāntāv anuguṇetarā ananuguṇā arciṣo jvālā yasya
saralasaṃgatanāsaṃ tadūrdhvayanaṃ tatsambandhibhrukuṭivatkarālaṃ bhīṣaṇam_ atra bāṇasya ghoṇopamānam_ bhāsvannayanam agneḥ dhanuṣaś ca bhrukuṭiḥ || 12 ||
guñjā raktikā
yasyordhvacakṣur evorvānalo makaradhvajaṃ kāmam akṣuṇṇaṃ samastam eva dadāha rasasya śṛṃgārahāsyāder mādhuryaṃ ramaṇīyatā | aurvānalo pi makaradhvajam abdhiṃ bhasmasād akarod evaṃguṇatvād apūrvam akṣuṇṇam_ samudro hi lavaṇarasas surāsuraiḥ kṣobhito na madhurarasas teṣāṃ kṣobhayitā rasas toyam api
māyaiva kavāṭapuṭaṃ paṭṭakadvayam_ parataḥ śatroḥ nikāraḫ paribhavaḥ tatkaṇikāsambhāvanāpy asmin bhuvanapatyau saty anutāpaṃ kurute naiva karotīti kākuprayogaḥ
śākhāḥ śūkāḥ
sphuliṅgāśabdas strīliṅgo py agnikaṇavācakāḥ
aravindasat_ kamalāsanaḥ
paṃcānanatvaṃ Lsatyojātādipaṃcavaktratvaṃ siṃhatā ca surasiṃhaḥ suraśreṣṭhaḥ surasadṛśaś ca siṃhaḥ kesarī |
alikaṃ lalāṭam_
saṃvartakālaẖ kalpāntas tadrajanijaniṣu kṛṣṇatvāt tāsāṃ rajanīnām andhakārasya bījam iva dakṣiṇadiggatam etadīyam āsyam aghorākhyaṃ praviśadviśvaṃ pralayam eti kṣīyate |
bhāvanikārāṣ ṣaṭ janmādayaḥ mahadādayo viśeṣā buddhyādayo vikārā ity asakṛd uktam_
trīṇi padāni kramā yāvan na pūryante tāval lakṣmīm abhiharāmīty atilāghavasyoktiḥ | padatrayayaṃ bhūrbhuvassvallakṣaṇam api |
camūparivṛḍhās senāpatayaḥ rīḍhā avajñā prahāra ity anye hy etatpuruṣa tatpuruṣākhyamukha tatpuruṣaśabdo tra viṣaye arṣaādyajantuḥ nāmno rthatattvam arthaparamārtham anvitārthatvaṃ nāma kim udvahāmi ripukṣodena kālamusulatākaraṇāt_ yadi vā nāmno nvitatvād āgataṃ tadatisubhagaṃ puruṣārthasya pauruṣatattvaṃ kiṃ vahāmīti yojyam_ atha ca kālasya musalatāṃ kṛtvā kālamusala iti tatpuruṣanāmnaḥ samāsasyārthatattvaṃ bibharṣīty uktam_ kālasya musula ity evaṃ kālamusula iti ṣaṣṭhīsamāsaḥ
rāṇi khaṃḍā |
upadihānaṃ limpantaṃ pārṣṇiprahārapatite sumerau vināśitā daityānāṃ saṃsthā sthitir yena |
dakṣiṇo dakṣiṇadikpravṛtto pi ātatāyī ripuḥ
jiṣṇur indraḥ maṇḍalāgraḥ khaḍgaḥ maṃḍalasya bimbasyāgraṃ mukham_
anekapeṣu gajeṣu avasthitāyā lokapālapaṃkteẖ kapolapāṭanenodgatapulakapolaṃ bibhrad ahaṃ kampākulībhavad aricakraṃ kṛṇomi hinasmi kṛñ_ hiṃsāyām_ karuṇayā kṛpāṇo daridraḥ dayārahita ityarthaḥ |
muktveti samānakartṛkatvābhāvā ktvāpratyayaś cintya anye tv āhuḥ muktveti ktvāntapratirūpako yaṃ nipāto vinārthaḥ guṇān muktvā vinetyarthaḥ tadyoge ca guṇān iti dvitīyā | hā pratiyogeṣu ca dṛśyata iti dṛśigrahaṇāt_ yathā tam ṛte hāram alimlucaṃ vihaṅgam iti guṇāḥ śauryādayas tantavaś ca karalagnam upanataṃ hastapatitaṃ ca
varūthavatyaḥ senās tāsu kṛṣṇatvād avajitatamāladyutiṣu | madīyaṃ samprati tejaḫ parisphuratu raver ivāsilatāsu pratāpa ātapo pi
lakṣmīr asidhārāpathena padaṃ na nidadhātu kṣipatv eva kaṇṭakāś caurasuvarṇakārādayaś cāṇakyoktāḥ | yā ca saukumāryāt kaṇṭakakṣatam api na sahate khaḍgadhārāpathe ca padam arpayati | sāvaśyaṃ vismayahetuḥ |
śriyo dvāri praveśanapāye raṇe madbhujārgala evobhāv asisvaparasambandhinau senāniveśau niścalatāṃ nayatu palāyananirodhāt_ dvāre cārgalābandhena paṭṭaṃkadvayaṃ Lniścalīkriyate
nirvaro nanyasadṛśaḥ nirgato vara utkṛṣṭo yasmād iti kṛtvā
mama karas trilokyāṃ makarabhūtaṃ yaśoniva...ham ahitānāṃ cittārajasaiva vimalaṃ karotu
apagraho nigrahaḥ
samavartino yamasya sīmā mārgaḥ kaṇṭhagraham āliṅganam api
kūṭaśalmalir narakasambhavī taruviśeṣaḥ yantrakṣepaḫ praharaṇaviśeṣaḥ ity anye | tatkaṇṭakavattīkṣṇāgreṇa nikartunā khaḍgena nikṛttakaṇṭhāś chinnaśirasaḥ
kaṅkāḫ pakṣiviśeṣāḥ tanmukhaiś śarīrād ākṛṣṭāś śastraśakalaughāḥ śalākāś ca kāṇḍaphalakāni yena tathāvidham adhunaivāstu vihagavṛndam_ sānāthyam upakāraḥ yaś copakārapravṛttas suduẖkhitasya kaṅkamukhaiś śalyoddharaṇabhāṇḍais tatkṣaṇam eva śalyoddharaṇaṃ karoti
samit saṅgrāmaḥ |
he varada vīrāṇāṃ bhadrā jayahetuḥ durvāratā nirvarṇyatām avalokyatām_ vārigarbho jaladaḥ
khaḍga evālavālaṃ sekajalādhāraḥ śilīmukhā bhramarāś śarāś ca
phalam aiśvaryam api
dhuryāvalambanaṃ pradhānāśritaṃ kāryaṃ yadyapy ekaikasya karaṇakṣamaṃ tathā hi bahavaḥ samuditāḥ tadujjvalayanty uddīpayanti vāsaram iva ravayaḥ | dhuryā ravituragā api saṃhāro ripukṣayo pi udaya utsāho pi
mandā nirutsāhāḥ vyaraṃsīd iti vyāṅparibhyo nama iti parasmaipadaṃ
vacanam eva kuruvindaṃ maṇiśastrādīnām uttejanadravyam_ ||
|| iti haravijaye viṣamapadoddyote ṣṭamas sargaḥ ||