Kāvyamālā 22, OCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

aṣṭamaḥ sargaḥ |

itthaṃ gaṇādhipatikopakṛśānuśānti-
hetor ivendumaṇihāralatāguṇeṣu |
muñcatsu śaṃkarakirīṭakarālacandra-
khaṇḍāṃśupātavaśataḥ śucivārivarṣam || 1 ||
ittham ityādi pañcabhiḥ kulakam_ | gaṇādhipatiśabde ‘svāmīśvarādhipati—’ iti vihitāyāḥ ṣaṣṭhyāḥ ‘pratipadavidhānā ca ṣaṣṭhī na samasyate’ iti samāsapratiṣedho na vartate | ‘dāyādyaṃ dāyāde’ iti prakṛtisvaratvena tadanityatvasya jñāpitatvāt_ | apare punar ācakṣate—saptamī bādhikā mā bhūd iti śeṣalakṣaṇaiva ṣaṣṭhī tena pratiprasūyata iti nāsti tasyāḥ pratipadaṃ vidhānam iti | hārā eva latāḥ | tadākṛtitvāt_ | karālo bahalaprabhaḥ || 1 ||
prālambamauktikaparisphuradaṃśujāla-
jyotsnātapacchuraṇapāṇḍuritāntarāsu |
Lpītāripakṣaśaśiśubhrayaśaḥsvivāsi-
yaṣṭiṣv anekabhaṭapāṇitalasthitāsu || 2 ||
Lprālamba āprapadīno hāraḥ || 2 ||
māṇikyakandukam amandaravīndubimba-
śobhādharaṃ karatalāgravivartanābhiḥ |
ālānitasya bhujakalpatarau vidhāna-
piṇḍaṃ diśann iva parākramakuñjarasya || 3 ||
māṇikyakanduka eva vidhānapiṇḍaḥ karibhojanakavalaḥ | ālānito nibaddhaḥ || 3 ||
paryaṅkabandhaghaṭanāvikaṭena kāla-
kāyaśriyā viṣadhareṇa parītamūrtiḥ |
paryantavarti dalitāñjanadhūlipuñja-
sacchāyasindhuparikhakṣitimaṇḍalaśrīḥ || 4 ||
parītā parivalitā || 4 ||
ākṛṣya kālamusalo musalaṃ salīla-
m āmāṃsalāṃsaśikharaskhaladuttarīyaḥ |
vākyaṃ nirargalamudāharadabhranāda-
sāśaṅkatāṇḍavitaṣaṇmukhanīlakaṇṭham || 5 ||
5 ||
(pañcabhiḥi kulakam_)
yeṣām avastuviṣayaḥ prathitaḥ kilātma-
lābhaḥ parasparakṛtaḥ plavamānavṛttiḥ|
dūraṃ vyatītya nikhilān khalu tān vikalpā-
ñ śabdāṃś ca yaḥ sthitim asaṃkaramūrtir āpat||6||
yeṣām ityādikam ekādaśabhiḥ kulakam_ | yeṣāṃ śabdavikalpānāṃ parasparaṃ vikalpaiḥ śabdānāṃ śabdaiś ca vikalpānāṃ kṛtaḥ svarūpalābhaḥ kila avastuviṣayo na vastusaṃsparśī pratītaḥ | vastugatānvayavyatirekān anuvidhānād eva plavamānavṛttir arthabahiṣkṛtatvād uparīva vastuno bhraman_ | itthaṃ ca ‘vikalpayonayaḥ śabdā vikalpāḥ śabdayonayaḥ | teṣām anyonyasaṃbandhenārthaṃ śabdāḥ spṛśanty amī ||’ iti | anyasyāpi vastunaḥ sakalavikalpadhvaniviṣayābhāvād īśvarasya tatpratipādanayā kā praśaṃseti ced āha—dūram iti | sarvātmanetyarthaḥ | anyad dhy upādhimukhena prakārāntareṇa vā kenacic chabdavikalpair gocarīkriyate | devas tu teṣāṃ na kathaṃcid api kadācid viṣayaḥ | vikalpaḥ śabda evāntaḥsaṃkalparūpaḥ | asaṃkaramūrtiḥ sattvarajastamobhir asaṃkīrṇaLrūpaḥ | nirguṇatvāt_ || 6 ||
Lyenāsakṛtpralayakālaniśāvatāra-
prārabdhatāṇḍavanirargalaḍambareṇa |
utkṣiptam ambaram ivāparamūḍhasāṃdhya-
rāgaṃ vinirgaladasṛgdvipacarma babhre || 7 ||
yenāmbaraṃ vasanam ibhacarma babhre bhṛtam_ | aparam ambaram ākāśam iva || 7 ||
yasyābhrasindhusalilormighaṭāsamīra-
paryastamūlaparivartikirīṭacandram |
chedābhiyuktakarajāgram ivaiti lakṣmī-
m adyāpi mūrdhni parameṣṭiśiraḥkapālam || 8 ||
mūlaṃ kapālasyādhastano deśaḥ kaṇṭhasthānam_ | tatra parivartī samantāt tiṣṭhan mukuṭendur yasya | ata evādyāpi kapālasya nakhāgracchedasaṃbhāvanā || 8 ||
yasyādrirājasutayā ratimaṇḍaleṣu
vinyastayāvakarasaḥ karajaḥ salīlam |
helāvilūnanalināsanavaktranāla-
viṣyandisāndrarudhirārdra ivāluloke || 9 ||
ratisamaye gauryā maṇḍanārtham arpitālakaraso nakho yasya tathāluloke dṛṣṭaḥ || 9 ||
saṃdhyāsu yasya nayanāgniśikhāsahasra-
sīmantyamānatimiraṃ suravartma dhatte |
paryantavartisalilasphuradaurvavahni-
hetiprakāśakapiśodarasindhulīlām || 10 ||
sīmantyamānaṃ dvidhā kriyamāṇam_ || 10 ||
yasyordhvalocanam anindhanadhūmarāśi-
r adhyāsta etad anapekṣitareṇulakṣmā |
akṣuṇṇa eva dahanaḥ skhaladuttamāṅga-
gaṅgājalokṣaṇaśamānuguṇetarārciḥ || 11 ||
reṇulakṣmā vāyuḥ | akṣuṇṇo 'pūrvaḥ | jalokṣaṇenopaśāntāv anuguṇetarā ananuguṇā arciṣo jvālā yasya || 11 ||
yasya vyalokyata suraiḥ puradāhakāle
helordhvakṛṣṭam abhisaṃhitasāgnibāṇam |
Lbāṇāsanaṃ saralasaṅgabhujaṃgaghoṇa-
bhāsvattṛtīyanayanabhrukuṭīkarālam || 12 ||
saralasaṃgatanāsaṃ tadūrdhvanayanaṃ tatsaṃbaLndhibhrukuṭivatkarālaṃ bhīṣaṇam_ | atra bāṇasya ghoṇopamānam_ | bhāsvannayanam agneḥ | dhanuṣaś ca bhrukuṭiḥ || 12 ||
līlākirātavapuṣo dadṛśe śarīra-
cchāyā ca yasya rabhasena vanecaraughaiḥ |
antarnigūḍhagalagocarakālakūṭa-
kūṭaprabhāpariṇater iva mecakaśrīḥ || 13 ||
13 ||
mukte 'pi kāraṇakirātavapuṣyudagni-
netraprabhāruṇitamauktikahāralekham |
yasyādrirājaduhitābhimukhī babhāra
guñjāphalasragupagūḍham iva stanāgram || 14 ||
guñjā raktikā || 14 ||
mādhuryam akṣataguṇaṃ dadhataṃ rasasya
saṃkṣobhitākhilasurāsuracakravālam |
akṣuṇṇam eva makaradhvajam ūrdhvacakṣu-
r aurvānalaḥ sapadi yasya vibhor adhākṣīt || 15 ||
yasyordhvacakṣur evaurvānalo makaradhvajaṃ kāmam akṣuṇṇaṃ samastam eva dadāha | rasasya śṛṅgārahāsyāder mādhuryaṃ ramaṇīyatā | aurvānalo 'pi makaradhvajam abdhiṃ bhasmasād akarot_ | evaṃguṇatvād apūrvam akṣuṇṇam_ | samudro hi lavaṇarasaḥ surāsuraiḥ kṣobhito na madhurarasas teṣāṃ kṣobhayitā | rasas toyam api || 15 ||
na spṛśyate 'pi kamalaprabhavo yadīya-
māyākavāṭapuṭapāṭanapāṭavena |
asmin prabhau tribhuvanasya nikāraleśa-
saṃbhāvanāpi kurute parato 'nutāpam || 16 ||
māyaiva kavāṭapuṭaṃ paṭṭakadvayam_ | parataḥ śatroḥ | nikāraḥ paribhavaḥ | tatkaṇikāsaṃbhāvanāpy asmin bhuvanapatau saty anutāpaṃ kurute | naiva karotīti kākuprayogaḥ || 16 ||
(ekādaśabhiḥ kulakam_)
asyāhave ka iva śūlam idaṃ saheta
śākhānalakvathanaduḥsthitasāgarāmbhaḥ |
Lbibhrajjagatkavalanotthitakālarātri-
kopotkaṭabhrukuṭibhaṅgabhayaṃkaratvam || 17 ||
śākhāḥ śūkāḥ L|| 17 ||
etatkarāspadam arālaśikhākarāla-
śākhāntarālataralānalavisphuliṅgāḥ |
etasya muñcati jagatkṣayakālavahni-
bījacchaṭā iva diśo daśa śārayantīḥ || 18 ||
sphuliṅgāśabdaḥ strīliṅgo 'py agnikaṇavācakaḥ || 18 ||
paśyatsu bhītividhuraṃ vibudhādhipeṣu
tīkṣṇāgrakoṭikarajakrakacena kopāt|
asyottamāṅgam aravindasado 'py amanda-
m ucchindataḥ sadasi kaḥ pratibandhako 'bhūt||19||
aravindasatkamalāsanaḥ || 19 ||
daṃṣṭrākarālamukhakaṃdarakoṭibhāga-
helāvidāritagajāsuraghoramūrtiḥ |
pañcānanatvam anaghaṃ surasiṃha eṣa
cūḍāśaśāṅkakalikāsaṭayā bibharti || 20 ||
pañcānanatvaṃ sadyojātādipañcavaktratvaṃ siṃhatā ca | surasiṃhaḥ suraśreṣṭhaḥ surasadṛśaś ca siṃhaḥ kesarī || 20 ||
asya sthitā śirasi śekharacandrakhaṇḍa-
saṃparkaśītataratuṅgataraṅgabhaṅgā |
uddāmadhāmaraviśoṣitasaptasindhau
saṃśoṣam eti na jagatpralaye 'pi gaṅgā || 21 ||
21 ||
asya kṣayeṣv alikalocanatīvravahni-
tāpasphuṭatkanakakarparadarpaṇāgre |
vispaṣṭam adritanayā vadanaṃ vilokya
padmāsanāṇḍam akhilaṃ saphalīcakāra || 22 ||
alikaṃ lalāṭam_ || 22 ||
saṃvartakālarajanīṣu vijṛmbhamāṇa-
m asyālimecakaruci sphurad etad āsyam |
Lviśvaṃ viśatpralayam eti tad andhakāra-
bījāyamānam abhito diśi dakṣiṇasyām || 23 ||
saṃvartakālaḥ kalpāntaLs tadrajaniṣu | kṛṣṇatvāt tāsāṃ rajanīnām andhakārasya bījam iva dakṣiṇadiggatam etadīyam āsyam aghorākhyaṃ praviśadviśvaṃ pralayam eti kṣīyate || 23 ||
dūre 'thavaiṣa viṣayīkṛtasaptaloka-
duḥkhānalaprabhavabhāvavikāraśūnyaḥ |
āstām aśeṣam ahadādiviśeṣaniṣṭha-
viśvodayasthitivināśadaśaikahetuḥ || 24 ||
bhāvavikārāḥ ṣaṭ_ janmādayaḥ | mahadādayo viśeṣā buddhyādayo vikārā ity asakṛd uktam_ || 24 ||
lakṣmīm apūritapadatraya eva daitya-
nāthasya saṃprati baler iva śārṅgapāṇiḥ |
paśyatsu dānavabhaṭeṣv aham ākṣipāmi
cakrāṃśupiñjaritapīvarabāhudaṇḍaḥ || 25 ||
trīṇi padāni kramā yāvan na paryante tāval lakṣmīm abhiharāmīty atilāghavasyoktiḥ | padatrayaṃ bhūrbhuvaḥsvalakṣaṇam api || 25 ||
(yugalakam_)
kṣundan ripor vighaṭamānadṛḍhāsthisaṃdhi-
bandhāṃś camūparivṛḍhānahamūḍharīḍhaḥ |
kālasya kiṃ musalatām adhunā vidhāya
nāmno bibharmi yudhi tatpuruṣārthatattvam || 26 ||
camūparivṛḍhāḥ senāpatayaḥ | rīḍhā avajñā | prahāra ity anye | he tatpuruṣa tatpuruṣākhyamukha | tatpuruṣaśabdo 'tra viṣaye 'rśaādyajantaḥ | nāmno 'rthatattvam arthaparamārtham anvitārthatvaṃ nāma kim udvahāmi | ripukṣodena kālamusalatākaraṇāt_ | yadi vā nāmno 'nvitatvād āgataṃ tadatisubhagaṃ puruṣārthasya pauruṣasya tattvaṃ kiṃ vahāmīti yojyam_ | atha ca kālasya musalatāṃ kṛtvā kālamusala iti tatpuruṣanāmnaḥ samāsasyārthatattvaṃ bibharmīty uktam_ | kālasya musala Lity evaṃ kālamusala iti ṣaṣṭhīsamāsaḥ || 26 ||
paryantavartijalarāśitaraṅgabhaṅga-
cīnāṃśukāracitacañcalacīracihnam |
kṣmāmaṇḍalaṃ karagṛhītasumerudaṇḍo
līlātapatram iva kiṃ sahasoddharāmi || 27 ||
cīrāṇi khaṇḍāḥ || 27 ||
Ldiksundarīr upadihānam ahānibhāgbhi-
r acchācchacandanarasair iva māṃ yaśobhiḥ |
paśyantu saṃprati bhaṭā dṛḍhapārṣṇighāta-
paryastahemagiribhagnasurārisaṃstham || 28 ||
upadihānaṃ limpantam_ | pārṣṇiprahārapatite sumerau vināśitā daityānāṃ saṃsthā sthitir yena || 28 ||
eko bhujaḥ sarasacandanapaṅkadigdhaḥ
kartuṃ kṣamo virahiṇīr mama dakṣiṇo 'yam |
kampākulā malayavāyurivātatāyi-
nārīlatā galitabāṣpakaṇaughapuṣpāḥ || 29 ||
dakṣiṇo dakṣiṇadikpravṛtto 'pi | ātatāyī ripuḥ || 29 ||
dikcakravālarabhasagrahaṇapragalbha-
daityāndhakāranikaravyavadhānamagnām |
bhāsvān ivāśu divasacchavim uddharāmi
jiṣṇoḥ śriyaṃ rudhirapāṭalamaṇḍalāgraḥ || 30 ||
jiṣṇur indraḥ | maṇḍalāgraḥ khaḍgaḥ | maṇḍalasya bimbasyāgraṃ mukham_ || 30 ||
svedacchaṭārdrakarapiṣṭakarālahāra-
dhūlicchaṭārudhiracandanapaṅkacarcāḥ |
neṣyanti śoṣam acirān maruto mamāri-
bandīkarāvadhutacāmaramaṇḍalotthāḥ || 31 ||
31 ||
kampākulībhavad anekapalokapāla-
pālīkapāladalanotpulakaṃ kapolam |
eko 'pi kopakapilaṃ dadhadutkṛpāṇa-
pāṇiḥ kṛṇomi karuṇākṛpaṇo 'ricakram || 32 ||
anekapeṣu gajeṣu avasthitāyā lokapālapaṅkteḥ kapālapāṭanenodgatapulakaṃ kapolaṃ bibhrad ahaṃ kampākulībhavad aricakraṃ kṛṇomi hinasmi | ‘kṛñ_ hiṃsāyām_’| karuṇayā kṛpaṇo daridraḥ | dayārahita ityarthaḥ || 32 ||
gāmbhīryaśāliṣu raṇāmburuhākareṣu
muktvā guṇān bhavati kiṃ karalagnam anyat |
Lpaṅkāvilā bisalatā iva daityarāja-
senā vṛṣāṅka mama khaṇḍayato viśaṅkam || 33 ||
muktveti samānakartṛkatvābhāvāt_ ktvāpratyayaś cintyaḥ | anye tv āhuḥ—muktveti ktvāntapraLtirūpako 'yaṃ nipāto vinārthaḥ | guṇān muktvā vinetyarthaḥ | tadyoge ca guṇān iti dvitīyā | ‘hā pratiyogeṣu ca dṛśyate’ iti dṛśigrahaṇāt_ | yathā—‘tam ṛte hāram alimlucaṃ vihaṃgam_’ iti | guṇāḥ śauryādayas tantavaś ca | karalagnam upanataṃ hastapatitaṃ ca || 33 ||
saṃrambhiṇo mama vidhūtatamālakhaṇḍa-
cchāyāsu dānavavarūthavatīṣu saṃkhye |
nistriṃśayaṣṭiṣu nidāgharucer ivāsu
tejo 'dhunā sphuratu tigmatarapratāpam || 34 ||
varūthavatyaḥ senās tāsu kṛṣṇatvād avajitatamāladyutiṣu madīyaṃ saṃprati tejaḥ parisphuratu | raver ivāsilatāsu | pratāpa ātapo 'pi || 34 ||
bibhraty abhīkṣṇam atiśāyi hi saukumāryaṃ
śaktā na kaṇṭakakṛtāṃ kṣatim eva soḍhum |
vismāpinī vinidadhātu niśātakhaḍga-
dhārāpathena padam askhalitaṃ na lakṣmīḥ || 35 ||
lakṣmīrasidhārāpathena padaṃ na nidadhātu kṣipatv eva | kaṇṭakāś caurasuvarṇakārādayaś cāṇakyoktāḥ | yā ca saukumāryāt kaṇṭakakṣatam api na sahate khaḍgadhārāpathe ca padam arpayati sāvaśyaṃ vismayahetuḥ || 35 ||
dvāri śriyo mama bhujārgaladaṇḍa eṣa
niḥsyandatāṃ nayatu saṃprati saṃprahāre |
anyonyam āttaghaṭanāvatanū kavāṭa-
paṭṭāv ivobhayavarūthavatīniveśau || 36 ||
śriyo dvāri praveśanopāye raṇe madbhujārgala evobhāv api svaparasaṃbandhinau senāniveśau niścalatāṃ nayatu | palāyananirodhāt_ | dvāre cārgalābandhena paṭṭakadvayaṃ niścalīkriyate || 36 ||
līlāvarāha iva nirvarapīvarāṃsa-
kūṭasphuratpravikaṭāṅgada eṣa bāhuḥ |
paryastakāñcanagiriḥ kṣapayan vipakṣā-
n ujjṛmbhatāṃ mama navāmbudamecakaśrīḥ || 37 ||
nirvaro 'nanyasaLdṛśaḥ | nirgato vara utkṛṣṭo yasmāditi kṛtvā || 37 ||
Lanyonyamatsaradurutsahabāhudaṇḍa-
darpodayoddhurasurāsurakṛṣyamāṇām |
lakṣmīm upendra iva mandaraśailamūrti-
m ekaḥ karomi bhujapañjarasaṃnibaddhām || 38
38 ||
svacchaṃ yaśonivaham āvahatu trilokī-
līlātmadarśam acireṇa viśeṣato me |
saṅgrāmadhāmanihatātanubāhudaṇḍa-
darpoddhatāhitacitārajasaiva hastaḥ || 39 ||
mama karas trilokyā mukurabhūtaṃ yaśonivaham ahitānāṃ citārajasaiva vimalaṃ karotu || 39 ||
śaknoty anugraham abhīkṣṇam apagrahaṃ ca
kartuṃ mahān hi mahataḥ samaye mahasvī |
bhānuḥ kṣaye viparipūrayatīndum āśu
vicchāyatāṃ ca nayati prasabhaṃ prabhāte || 40 ||
apagraho nigrahaḥ || 40 ||
ambhodarājimalinātanukālakūṭa-
lekheva manmatharipoḥ samavartisīmā |
kaṇṭhagrahaṃ samaravartmani pūrvadeva-
nāthasya saṃprati karotu mamāsiyaṣṭiḥ || 41 ||
samavartino yamasya sīmā mārgaḥ | kaṇṭhagraham āliṅganam api || 41 ||
te kūṭaśalmaliviśaṅkaṭakaṇṭakaugha-
tīkṣṇāgraniṣṭhuranikartunikṛttakaṇṭhāḥ |
nālokitā prabhuvipattir itīva nātha
nṛtyantu saṃbhṛtamudaḥ samare kabandhāḥ || 42 ||
kūṭaśalmalir narakasaṃbhavī taruviśeṣaḥ | yantrakṣepyaḥ praharaṇaviśeṣa ity anye | tatkaṇṭakavattīkṣṇāLgreṇa nikartunā khaḍgena nikṛttakaṇṭhāś chinnaśirasaḥ || 42 ||
āyodhane śravaṇatālavidhūtakumbha-
sindūradhūliparipāṭalitaṃ madāmbhaḥ |
muñcantu śoṇitam iva pratipakṣacakra-
senāvināśapiśunaṃ gajagaṇḍameghāḥ || 43 ||
43 ||
Ltasyādhunaiva piśitāśanalobhalagna-
helollasadvikaṭakaṅkamukhaiḥ śarīrāt |
ākṛṣṭaśaktaśakalaughaśalākam astu
sānāthyalagnam iva nātha śakuntacakram || 44 ||
kaṅkāḥ pakṣiviśeṣāḥ | tanmukhaiḥ śarīrād ākṛṣṭāḥ śastraśakalaughāḥ śalākāś ca kāṇḍaphalakāni yena tathāvidham adhunaivāstu vihagavṛndam_ | sānāthyam upakāraḥ | yaś copakārapravṛttaḥ sa duḥkhitasya kaṅkamukhaiḥ śalyoddharaṇabhāṇḍais tatkṣaṇam eva śalyoddharaṇaṃ karoti || 44 ||
kiṃ vā mayā bhuvanakānanasīmadāha-
dāvāgnayo ripucamūcamarīmṛgendrāḥ |
tiṣṭhanty amī ditijarājasamijjayaśrī-
keśagrahotsukakarās tava deva yodhāḥ || 45 ||
samit saṅgrāmaḥ || 45 ||
kharvīkṛtādrijalanirbharavārigarbha-
gambhīrabhairavaravolbaṇavāraṇāsu |
nirvarṇyatāṃ samaranirvaravīrabhadra-
durvāratā varada vairivarūthinīṣu || 46 ||
he varada, vīrāṇāṃ bhadrā jayahetur durvāratā nirvarṇyatām avalokyatām_ | vārigarbho jaladaḥ || 46 ||
śatrūttamāṅgaśakalīkṛtim ucyamāna-
raktāmbusekasukumāratarād abhīkṣṇam |
khaḍgālavālavalayāt saśilīmukhaugha-
saṅgrāmakānanatale ciram ullsantī || 47 ||
khaḍga evālavālaṃ sekajalādhāraḥ | śilīmukhā bhramarāḥ śarāś ca || 47 ||
āśritya śūrabhujapādapam indugaura-
cchāyaṃ yaśaḥ kusumarāśim upādadhānā |
vistāriṇī phalabharaprasavaikahetu-
r lakṣmīlatā sapadi vṛddhim upaitu nūnam || 48 ||
phalaLm aiśvaryam api || 48 ||
(yugmam_)
Ltejasvinaḥ samuditāḥ sphuṭam ekam eva
dhuryāvalambanam ihojjvalayanti kāryam |
saṃhārakālasaviśeṣaruco 'titīvra-
m uṣṇatviṣo dinam ivodayadurnirīkṣyāḥ || 49 ||
dhuryāvalambanaṃ pradhānāśritaṃ kāryaṃ yadyapy ekaikasya karaṇakṣamaṃ tathāpi bahavaḥ samuditās tadujjvalayantpy uddīpayanti | vāsaram iva ravayaḥ | dhuryā ravirathaturagā api | saṃhāro ripukṣayo 'pi | udaya utsāho 'pi || 49 ||
ākarṇanākulaghanadvhanimohamanda-
mandākinīpulinamandirarājahaṃsam |
ākopakampitasurāsuracakravāla-
m uktveti kālamusalo vacanaṃ vyaraṃsīt || 50 ||
mandā nirutsāhāḥ | vyaraṃsīd iti ‘vyāṅ_paribhyo ramaḥ’ iti parasmaipadam || 50 ||
sa vacanakuruvindavyañjitoddāmadhāma-
vyatikaragurubhāsvaccittaratnas tad āsīt |
sadasi gaṇapatīnāṃ sūcitāntarvivakṣā-
sphuradadharapuṭānāṃ vaktravinyastaddṛṣṭiḥ || 51 ||
vacanam eva kuruvindaṃ maṇiśastrādīnām uttejanadravyam_ || 51 ||
atha sakalatadīyorjasvivākyaprapañca-
śravaṇapulakitāṅgo vīralokaś cacāla |
upanataraṇalīlāniścayāsphālitāṃsa-
sphuṭitaruciraratnacchāyakeyūrabāhuḥ || 52 ||
52 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānaka śrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye kālamusaladaṇḍavyāhṛtivarṇano nāmāṣṭamaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote 'ṣṭamaḥ sargaḥ ||