Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [floral] || cha ||

    itthaṃ gaṇādhipatikopakṛṣānuśāṃti-
    hotāriveṃdumaṇihāralatāguṇeṣu|
    muṃcatsu śaṃkara_kirīṭakarālacaṃdra-
    khaṃḍāṃśupātavaśataḥ śucivārivarṣaṃ||
    prālaṃbamauktikaparisphuradaṃśajāla-
    jyāghātapacchuraṇapāṃduritāṃtarāsu|
    pītāripakṣaśaśiśubhrayaśaḥsvivāsi-_
    yaṣṭiṣvanekabhaṭapāṇitalasthitāsu||
    māṇikyakaṃdukamamardanaveṃdubiṃba-
    śobhādharaṃ karatalāgravivarttanābhiḥ|
    ālānitasya bhujakalpatarau vidhāna-
    piṃḍaṃ diśaṃ niva parākramakuṃjara¦꣹sya||
    paryaṃkabaṃdhaghaṭanāvikaṭena kāla-
    kāyatviṣā viṣadhareṇa parītamūrtti_ḥ|
    paryaṃtavartti dalitāṃjanadhūlipuṃja-
    sacchāyasiṃdhupariṣakṣitimaṃḍalaśrīḥ||
    āmṛśya kālamusalo musalaṃ salī-
    māmāṃsalāṃsaśikharaskhaladuttarīyaḥ|
    vākyaṃ nirarga_lamudāharadatranāda-
    śāsaṃkatāṃḍavikaṣanmu|khanīlakaṃṭhaṃ||
    yeṣām avastu viṣayaḥ prathitaḥ kilātma-
    lābhaḥ parasparakṛtaḥ꣹ L꣹plavamānavṛttiḥ|¦_
    dūraṃ vyatītya nikhilān khalu tān vikalpāṃ|
    śabdāśrayasthitimasaṃkaramūrttirāt||
    yenāsakṛtpralayakālanisāvavāra-
    prārabdhatāṃḍavanirargaladuṃbareṇa|
    utkṣiptam aṃbara_m ivāparamūḍhasāṃdhya-
    rāgaṃ vinirgaladamṛgdvipacarmmababhre||
    yasyātra siṃdhusalilormmighaṭāsamīra-
    paryastamūlaparivarttikirīṭacaṃdraṃ
    chedābhiyuktakarajāgram ivaiti lakṣmī-
    madyāpi mūrtti parameṣṭiśiraḥkapālaṃ||
    yasyādrirājasutayā ratimaṃḍaneṣu
    vinyastayāvakarasaṃ karajaḥ salīlaṃ|
    helāvilūnanalināsanavaktranāla-
    viṣyaṃdi_sārdrarudhirārdra ivāluloke||
    saṃdhyāsu yasya nayanāgniśikhāsahasra-
    sīmaṃtyamānatimiraṃ suravartma dhatte|
    paryanuvarttisalilasphuradaurvvavahni-
    hetiprakāśaka_pisodarasiṃdhulīlāṃ||10
    yasyordhvalocanamaniṃdhanadhūmarāśi-
    radhyāsta etadanapekṣitareṇulakṣmā|
    akṣunna eva dahanaḥ skhaladuttamāṃga-
    gaṃgājalekṣaṇasamānuguṇetarārciḥ||
    yasya vyalokyata suraiḥ puradāhakāle
    helordhvakṛṣṇam abhisaṃhisāgnibāṇa|
    bāṇāsanaṃ saralasaṃgatataṃtughoṇa-
    bhāsvattṛtīyanayanabhrukuṭī_karālaṃ||
    līlākirātavapuṣo dadṛśe śarīra-
    chāyā ca yasya rabhasena vanecaraughaiḥ|
    aṃtarnnigūḍhagalagocarakālakūṭa-
    prabhāpariṇater iva mecakaśrīḥ||
    mukte 'pi¦_ kāraṇakirātavapuṣyadagni-
    netraprabhāruṇitamauktikahāralekhaṃ|
    yasyādrirājaduhitābhimukhī babhārāa
    guṃjāphalasragupagūḍham iva stanāgraṃ||
    lāvaṇyamakṣataguṇaṃ dadhatī rasasya
    saṃkṣobhitākhilasurāsuracakravālaṃ|
    akṣuṇṇam eva makaradhvajam ūrddhvacakṣu-
    raurvvānaśaḥ sapadi yasya vibhor avākṣīt||
    na spṛśyate 'pi kama¦_laprabhavo yadīya-
    māyākapāṭapuṭapāṭanapāṭavena|
    asmin prabhau tribhuvanasya nikāralekha-
    saṃbhāvanāpi parataḥ kurute 'nutāpaṃ||
    kulakaṃ||
    asyāhave ka iva_ śūlam idaṃ saheta-
    śākhānalakvathanadusthitasāgarāṃbhaḥ|
    bibhrajjagatkavaleanotthitakālarātri-
    kopotkaṭābhrukuṭibhaṃgabhayaṃkaratvat|
    etatkarāspadamarāla¦śikhākarālā-
    śākhāṃtarālataralāmalavisphuliṃgaṃ|
    etasya muṃcati jagatkṣayakālavahni-
    bījacchaṭā iva diśo diśa sārayaṃtī||
    paśyatsu bhītivi_dhuraṃ vibudhādhipeṣu
    tīkṣṇāgrakoṭikarajakrakacena kopāt|
    asyottamāṃgamaraviṃdasado 'py amaṃdam
    ucchiṃdataḥ sadasi kaḥ pratibiṃbake 'bhūt||
    daṃṣṭrākarāla¦_mukhakaṃdarakoṭibhāga-
    helāvidāritagajāsuraghoramūrttiḥ|
    paṃcānanatvamanaghaṃ surasiṃha eṣa
    cūḍāśasāṃkakalikāsaṭayā bibhartti||20
    asya sthitā śirasi śekharacaṃdrakhaṃḍa-
    saṃparkkaśītataratuṃgataraṃgabhaṃgā|
    uddāmadhāmaravisoṣitasaptasiṃdhau
    saṃśoṣameti na jagatpralaye 'pi gaṃgā||
    asya kṣayeṣvalika_locanatīvravahni-
    tāpasphuṭatkaṇakakarpparadarppaṇāgre|
    nīhāraśailatanayā vadanaṃ vilokya
    padmāsanāṃḍamakhilaṃ saphalīcakāra||
    saṃvarttakālarajanīṣu¦_ vijṛmbhamāṇam
    asyālimecakarucira sphuradetadāsyāṃ|
    viśvaṃ visatpralayameti tadāṃdhakāra-
    bījāyamānamabhito diśi dakṣiṇasyām||
    viśvaṃ visatpralayameti ta¦dāṃdhakāra-
    bījāyamānamabhito diśi dakṣiṇasyām||
    dūre 'thavaiṣa viṣayīkṛtasaptaloka-
    duḥkhānalaprabhavabhāvavikāraśūnyaḥ|
    āstāmaśeṣamahadā¦_diviśeṣaniṣṭha-
    viśvodayasthitivināśadaśaikahetuḥ||
    lakṣmīmayūritapadatraya eta daitya-
    nāthasya saṃprati baler iva śārṃgapāṇiḥ|
    paśyatsu dānavabhaṭeṣvahamā_kṣipāmi
    cakrāṃśupiṃjaritapīvarabāhudaṃḍaḥ||
    kṣuṃdanṛporvvighaṭamānadṛḍhāsthisaṃdhiṃ
    baddhāś camūparivṛḍhāṃ nahamūḍharīha|
    kālasya kiṃ musalatāmadhunā vidhāya¦
    L꣹nāmno bibha_rmmi yudhi tatpuruṣārthatatvaṃ||
    paryaṃtalaṃbijalarāśitaraṃgabhaṃga-
    cīnāṃśukāracitacaṃcalacīracihnaṃ|
    kṣmāmaṃḍalaṃ karagṛhītasumerudaṃḍo
    līlātapatram iva kiṃ sahasoddharā_mi||
    diksuṃdarīr upadihānamahānibhāgbhir
    acchācchacaṃdarasaividhamo yaśobhiḥ|
    paśyaṃtu saṃprati bhaṭā dṛḍhapārṣṇighāta-
    paryastahemagiribhagnasurārisaṃsthaṃ||
    eko bhujaḥ sahasacaṃdanapaṃkadigdhaḥ
    kartuṃ kṣamo virahinīrmama dakṣiṇo 'yaṃ|
    kampākulā malayavāyur ivātatāyi-
    nārīlatā galitabāṣpakaṇoghapuṣpāḥ||
    dikcakravālarabha_sagrahaṇapragalbha-
    daityāc cakāranikaravyavadhānalagnāṃ|
    bhāsvānivāśu divasacchavimuddharāmi
    jiṣṇoḥ śriyaṃ rudhirapāṭalamaṃḍalāgraḥ||30
    svedacchaṭārdrakarapiṣṭakarā_lahāra-
    dhūlicchaṭārudhiracaṃdanapaṃkacarcāḥ|
    neṣyaṃti śoṣamacirānmaruto mamāri-
    baṃdīkarāvadhutacāmaramaṃḍalorthāḥ||
    kaṃpākulībhavadanekapalokapāla-
    pālīkapāladalanotpulakaṃ kapolaṃ|
    eko 'pi kopakapilaṃ dadhaduḥkṛpāṇa-
    pāṇiḥ kṛṇomi karuṇāḥ kṛpaṇo 'ricakraṃ||
    gāṃbhīryaśāliṣu raṇāṃburuhākareṣu
    muktā_guṇān bhavati kiṃ karalagnamanyat|
    paṃkāvilā biśalatā iva daityarāja-
    senā vṛṣāṃka mama khaṃḍayato viśaṃkaṃ||
    saṃraṃbhito mama vidhūtatamālakhaṃḍa-
    chāyāsu dānava¦_varūṣavatīṣu saṃkhye|
    nistriṃśayaṣṭiṣu nidāgharucer ivāsu
    tejo 'dhunā sphuratu tigmatarapratāpaṃ||
    bibhraty atīkṣṇam atiśāyi ca saukumāryāṃ
    śaktā na kaṃṭakakṛtāṃ kṣatim¦ eva śoḍhuṃ|
    viśmāpinī vinidadhāti niśātakhadga-
    dhārāpathena madamaskhalito na lakṣmīḥ||
    dvāraśriyo mama bhujārgaladaṃḍa eṣa
    niṣpaṃdatāṃ nayatu saṃprati saṃprahā¦_re|
    anyonyamattaghaṭanāvatamū kavāṭa-
    paṭṭāvidhobhayavarūṣavatīniveśau||
    līlāvarāha iva nīvarapīvarāṃśa-
    kūṭapravikaṭādgada eṣa bāhuḥ|
    paryastakāṃcanagirikṣa_payanvipakṣaṃ|
    mujjṛṃbhatāṃ mama navāṃbudamecakaśrīḥ||
    anyonyamatsaradurutsahabāhudaṃḍa-
    darppodayoddhurasurāsurakṛṣyamāṇaṃ|
    lakṣmīṃ mupeṃdra iva maṃdaraśailamūrtti-
    mekaḥ karomi bhujapaṃjarasanniruddhāṃ||
    svacchaṃ yaśonivahamāvahatu trilokī-
    līlātmadarśamacireṇa viśeṣato me|
    saṃgrāmadhāmanihatānanubāhudaṃḍa-
    darppo¦_ddhatā iha citārajasaiva hastaḥ||
    śakrony anugraham abhīkṣṇam apagrahaṃ ca
    nūnaṃ mahāhimahataḥ samaye mahasvī|
    bhānuḥ kṣaye viparipūrayaṃtīdumāśu
    cicchāyatāṃ ca na¦_yati prasabhaṃ prabhāte||40
    astodarājimalinānanukālakūṭa-
    lekheva manmatharipoḥ samavarttisīmā|
    kaṃṭhagrahaṃ samaravartmani pūrvvadeva-
    nāthasya saṃprati karotu mamāsiyaṣṭiḥ||
    te kūṭaśālmaliviśaṃkaṭakaṃṭaghogha-
    tīkṣṇaāgraniṣphuranikartunikṛttakaṃṭhāḥ|
    nālokitā prabhuvipattiritīva nātha
    nṛtyaṃtu saṃbhṛta_mudaḥ samare kabaṃdhāḥ||
    āyodhane śravaṇatālavidhūtakuṃbha-
    siṃdūradhūliparipāṭalitaṃ madāṃbhaḥ|
    muṃcaṃtu śoṇitam iva pratipakṣacakra-
    senāvināśapiśu¦_naṃ gajagaṃḍameghāḥ||
    tasyādhunaiva pisitāsanalobhalagna-
    helollasadvikaṭakaṃkamukhaiḥ śarīrāt|
    ākṛṣṭaśastraśakalaughaśalākamāśu
    sānāthyalagnam iva¦ ꣹nātha śaṃkukucakraṃ||
    kiṃ vā mayā bhuvanakānaranasīmadāha-
    dāvāgnayo ripucamūcamarīmṛgeṃdrāḥ|
    tiṣṭhaty amī ditijarā_jasamijjayaśrī-
    keśagrahotsukadhiyastava vīrayodhāḥ||
    ¯cīkṛtādrijalanirbbharavārigarbha-
    gaṃbhīrabhairavaravolbaṇavāraṇāsu|
    nirvvarṇṇyatāṃ samaranirvva_ravīrabhadra-
    durvvāratā varada vairivarūthinīṣu||
    śatrūttamāṃgakaluṣīśatamucyamāna-
    raktāṃbusekasukumāratanādabhīkṣṇaṃ|
    khadgālavālavalayātmaśilīmukhauLgha-
    saṃgrāmakānanatale ciramullasaṃtī||
    āsṛtya śūrabhujapādapam iṃdugaura-
    cchāyaṃ yaśaḥ kusumarāśimupādadhānā|
    vistāriṇā phalabharāprasavaikahetur
    lakṣmīlatā sapadi vṛddhim upaiti nū_naṃ||
    tejasvinaḥ samuditāḥ sphuṭam ekam eva
    dhuryāvalaṃbanam ihojjvalayaṃti kāryaṃ|
    saṃhārakālasaviśeṣaruco 'titīvram
    uṣṇatviṣo dinam ivodayadurnnirīkṣāḥ||
    āka¦_rṇṇanākulaghanadhvanimohamarmma-
    maṃdākinīpulinamaṃdirarājahaṃsaṃ|
    ākopakaṃpitasurāsuracakravālam
    uktveti kālamusalo vacanaṃ vyaraṃsīt||50
    sa vacanakurudhirmmavyaṃjitodrumadhāma-
    vyatikaragurubhāsvaścittaratnastadāsīt|
    sadasi gaṇapatīnāṃ vaktravinyastaddṛṣṭiḥ||
    atha sakalatadīyojisvivākyāaprapaṃca-
    śravaṇapulakitāṃgo vīralokaś cacāla|
    upanataraṇalīlāniśca_yāsphālitāṃśaḥ
    sphuritaruciraratnacchārakeyūrabāhuḥ||52||

    cha ||

    haravijaye mahākāvye aṣṭamaḥ sarggaḥ||