Stein 187

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

||śrī gaṇeśāya namaḥ||

|| oṁ krūrakrudhām atha karābhihatāṃsakūṭam
ullāsitabhrukuṭi dantavighaṭṭitauṣṭham_|
teṣām anekavidhaghoravikāraceṣṭa-
mātāmradṛṣṭi sadasi sphuritaṃ tadāsīt_||1||
vinyastapādabharakampitakuṭṭimāgra-
māghaṭṭanāvighaṭitāmalamaulibandham_|
krodhas sabhāṃ nyaviśatāṅgadakoṭilagna-
visrastakomaladugūladaśaṃ smarāreḥ||2||
vakṣassthalī gaṇapateḥ kupitasya hāra-
cchedocchaladbahalamauktikapaṅktir ādhāt_|
prāg vidrutāṅkaśaraṇāgataśatrulakṣmī-
svedodabindubisaracchuriteva śobhām||3||
chāyaṃ kiranmalinitāmbaradigvibhāgām
āvirbhavadbhrukuṭibhaṅgabhayānakena|
vaktreṇa kālamusulas sakalāriloka-
saṃhārirātrighaṭanām iva kartum aicchat_||4||
saṃrambhagarbhagurumanyumanāś cakāra
huṅkārabhairavaravaṃ yudhi vīrabhadraḥ|
jṛmbhāvikāsivikaṭānanakandarāba-
bhāgāntarālakuharapratiśabdadīrgham_||5||
uddāmaroṣabharanirbharabhairavīya-
bhīyantraṇārahitahuṅkṛtanādasāndrāḥ|
aṃsasthalābhihatitāraravā bhaṭṭānāṃ
saṃdhiṃ kathañcid abhidanna divaspṛthivyoḥ||6||
cikṣepa pāṇikamalena ruṣā vinūdha
viṣyandisāndramakarandavilīnabhṛṅgām_|
kaṇṭhasrajaṃ ratarasāgataśatrulakṣmī-
līlāvighātarabhasād iva meghanīlaḥ||7||
krūrakrudhaẖ karatalena lalāṭapaṭṭam
āpāṭalaṃ malayatas sapadi trimūrteḥ|
ālakṣyatopari tṛtīyavilocanasya
bhrūmañjarīva navadhūmaśikhotpatantī||8||
jihmībhavadbhrukuṭipāṭalarāgadṛṣṭi-
tiryagvivṛttavadanaṃ hasitāṃśugauraḥ|
śauryoṣmaṇā prathitasāranirargalena
bhasmībhavann iva bhujaś śikhināluloke||9||
vaktraṃ dadhaddaśaLnadaṃśabhayādivāṃśu
kampākulādharadalasthiti vajramuṣṭiḥ|
dordaṇḍamāhata kareṇa surāribhaṅga-
saṃrambharāgavikasatpulakaprabandhaḥ||10||
śvāsānilā natamukhasya karābhighāta-
bhinnāvaniprakaṭarandhrapathapraviṣṭāḥ|
pātālagarbhanalinīmanalasya cakru-
ruddhūtaśeṣaphaṇapāṇḍurapuṇḍarīkām_||11||
uttaṃsapuṣpanavakesarasāndradhūli-
piṅgīkṛto madhumadena papāta bhṛṅgaḥ|
nirmathnatas sapadi bhṛṅgiriṭerlalāṭa-
mūrdhvākṣitāraka ivāgniśikhāpiśaṅgaḥ||12||
roṣāruṇīkṛtadṛśo naḍakūbarasya
huñkāradhūmapaṭalīṃ mukharandhrabhāgāt_
daityādhirājakavalīkaraṇādareṇa
kṛtyām ivaikṣata janas sahasotpatantīm_||13||
kaṇṭhāvalambimakarandarasātipāna-
visrambhamantharavilīnaśilīmukhaugham_|
dṛptārisaṃśayajalāśayakuñjarasya
bhāti sma śṛṅkhala ivotpaladāma jiṣṇoḥ||14||
niryannakhāṃśusalilaughakṛtābhiṣekem (?)
ekaṃ sahāyam anaghaṃ yudhi manyamānaḥ|
bāhudrumaṃ karatalena parāmamarṣa
durdharṣamūrtiratha karṣitasarvalokaḥ||15||
preṅkhallalāṭakaṣaṇotthitasāndradhūma-
lekhānuṣaṅgakṛtalānakabandhamokṣam_|
tigmāṃśubimbamasudarśabhayaṅkaraika-
mūrtis sumūrtiradadarśadakarśitaśrīḥ||16||
anyonyagāḍhamalanena rarāja dhūma-
varticchaṭā karapuṭādviyadutpatantī|
īṣadvinidradalamaṇḍalapuṇḍarīka-
kośodarādbhramarapaṅktir ivāgnikasya||17||
krodheśvarasya ca kirīṭakapālapaṅktir
ūrdhvekṣaṇānalaśikhāpaṭalāvamarṣāt_|
saṃhārabhānukaratāpitaśailakūṭa-
ṭāṅkāratāraravamasphuṭaduttamāṅge||18||
niśśeṣamākulitaśeṣaśarīranāla-
māghūrṇamānavikaṭābhrapalāśaṣaṇḍam_|
caṇḍeśvarasya saruṣo bhuvanāravindam
uṣṇoṣṇaniśśvasitatāpavaśenamamlau||19||
sasvedaśīkaram akampata tālaketu-
rātāmratālutalabhīṣaṇajṛmbhavaktraḥ|
saṅkalpanirjitapurassthitavairilakṣmī-
gāḍhopagūhanarasāduta tīvramanyuḥ||20||
tiryagvivartitamukhasya lulāyaketoḥ
hāsacchaṭādhavalabhāsmanabhakticitraḥ|
bāhurjayadviradahasta ivārarāja
pīnāṃsakūṭavikaṭonnatakumbhapīṭhaḥ||21||
sasyandire sadasi gharmajalāni sāndra-
sindūratāmramukharāgarucaḥ prakopāt_
Lsandehitendukiraṇāṅkuragaurabhāra-
hārācchabindupaṭalāni sunandakasya||22||
caṇḍe ca śukrudhuṣi taccaraṇātibhāra-
khedākulonnamitapīvaradīrghadoṣṇā|
śeṣeṇa kuñcitakarālaphaṇāsahasra-
vistraṃsinī kṣitirabhāritarāṃ kathañcit_||23||
kruddhaṃ mayūrapatiketanamaṃśujālair
na dvādaśāpi kakubhoparidīptayantaḥ|
saṃhāravāsaram ivātanudunnirīkṣa-
rūpaṃ vilocanasahasraruco nu cakruḥ||24||
kṣuṇṇāṅgadāruṇaśilāśakalotthasāndra-
dhūlicchaṭāpaṭalakuṅkumapaṅkacarcā|
pañcākṣakopavikṛtiẖ kṛtamaṇḍaneva
sasvedaśīkarakaṇotkaramauktikāsīt||25||
diṇḍeḥ sphuliṅgakaṇikā nikarāẖ kiradbhir
anyonyapāṇimalanotthitadhūmadigdhaiḥ|
nāploṣi dhūrjaṭisadaḥ katham apy athaurva-
saṃvāditāṃ vidadhataḥ paruṣākṣipātaiḥ||26||
viṣyandamānaghanagharmakaṇāvakīrṇam
ucchvāsikuṅkumavilepanam agnidhāmnaḥ|
vibhrāntatārakaviśaṅkaṭaśātakaumbha-
śailādhirājakaṭakaśriyam āpa vakṣaḥ||27||
niṣpiṣṭahāravidhutoddhatadhūlipuñja-
bhasmacchaṭābhir aruṇacchavilocanaśrīḥ|
kṣmāmaṇḍalaṃ jvara ivākulayāṃ cakāra
durvārakopavikṛtis sadasi trimūrdhā||28||
bhāsvatphaṇāmaṇikaṇojjvalavahniśūrṇā-
kalmāṣitāmbaratalānmukharandhrabhāgāt_|
valmīkakūṭakuharāduragā ivāgni-
ketornirīyuratha huṅkṛtadhūmadaṇḍāḥ||29||
āmardakasya suravairivimardino pi|
dikkāminīmukhanavāgurupattralekhā|
huṅkāradhūmapaṭalī bhuvanāravinda-
kośodarabhramarapaṅktir adhatta śobhām||30||
krodhāvapiṣṭaśaśabhṛtkiraṇacchaṭācha-
hārāvalīvilulitāgniśikhasya dhūliḥ|
saṃrambhavibhramadiśāmuvijṛmbhamāṇa-
lakṣmīkapolatalarodhrarajaśchaṭāsīt_||31||
jyotiṣmataḥ śikhaśikhānikurumbapiṅga-
jihmotkaṭabhrukuṭibhaṅgabhayaṅkaratviṭ_|
sāmbhobharasthirataḍidguṇameghaśobhi
vaktraṃ vilokya sabhayā bibhayāṃ babhūve||32||
tārasya tāratarahuṅkṛtiroṣagarbhāṃ
vinyasyato gnikapiśāṃ dṛśamāśu tiryak_
tattāpayogagalitātanupatrabhaṅga-
hemāṅgadāṃsaśikharo bhujadaṇḍa āsīt_||33||
niśśeṣam ekakavalagrahasauṣṭhavena
mṛtyor iva tribhuvanaṃ saruṣo jiraghatsoḥ|
jṛmbhāvikāsi vadanaṃ Lvikarālajihmam
ālokya saṃsadi vijihvalur asya lokāḥ||34||
niśśaṅkahuṅkṛtakṛṣāṇukaṇāvakīrṇa-
vistīrṇatāmratalatāluvijṛmbhamāṇam_
sandhyāpi śaṅgamaruṇāṃśuśikhāvamarṣa-
śoṇagrahaṃ nabha ivorjitavaktram āsīt_||35||
jṛmbhāvikāsi mukham agnimukhasya tāmra-
jihvākarālavikaṭasphuṭadantamālam_|
reje mbarīṣam iva nirgatavahniheti-
paṅktipratiṣṭhadhavalodaralājagarbham_||36||
dīrghaṃ viniśśvasati bindukinīprasūna-
visṛṣṭapāṭaladṛśi triśikhe samanyau|
āsannam eva bhuvanapralayāvatāram
ābaddhavepathuramanyata rājalokaḥ||37||
keyūracakradalanocchalitendranīla-
khaṇḍāvalī karatalābhihatāṃsabhitteḥ|
kālasya kuṭṭimatalāmburuhopakāra-
gandhākulabhramarasaṃhativibhram ābhūt_||38||
saṃśūrṇitāṅgadakarālakarāhatāṃsa-
kūṭotthaniṣṭhuravirāvavipūritāśam_|
akrodhi bodhitasurāsvaracakravāla-
saṃhāradurdharaparākramamantakena||39||
caṇḍānanasya karatāḍanakhaṇḍyamāna-
keyūraratnakaṇakoṇakaṇatkṛtiśrut_|
daityakṣayādhikasaroṣakṛtāntadanta-
saṅghaṭṭabhairavaravānukṛtiṃ cakāra||40||
āghātabhagnavikaṭavraṇakandharāṃsa-
kūṭocchalacchithilitāṅgadadoḫpracaṇḍaḥ|
mṛtyor iva pratikṛtiḫ praśukopa kopa-
kampākulotpulakapīnakapolabhittiḥ||41||
cakrāyudhaṃ sapadi cukrudhivāṃsamaṃsa-
kūṭāvamardamṛditormikapāṇiyugmam_|
saṃhārabhāskaradurīkṣyamukhaṃ nirīkṣya
no sasmarus svam api jātabhiyaḥ suraughāḥ||42||
cakre diśo ditisutāhavasāvaleha-
hāsollasaddaśanadīdhiticakravālaḥ|
vyaṅgyāhitapralayapaiśunajṛmbhaṇāyā-
kāṇḍe tarūtthakusumā iva nīlavajraḥ||43
saṃrambhiṇaś śikhitam asya puraḥ prakīrṇāṃ
huṅkāravahnikaṇasantatimattum aicchat_|
krīḍāśukaś śikhibhuvaḫ paripākatāmra-
piṇḍīrapiṅgakaṇaśaṅki vimugdhacetāḥ||44||
piṅgekṣaṇasphurad akalkamarīcivalka-
dulkāgnidāhabhayaviklavatām ivāptam_|
bhrūbhaṅgapuñjitam adhatta lalāṭapaṭṭam
āghaṭṭya kuṭṭimatalaṃ caraṇena nandī||45||
uttānavaktrakuharotthitayāṭṭahāsa-
hāsatviṣā kaluṣayā bibharāṃ babhūve|
preṅkhatyanargalarasātalagarbhanirya-
dinduprabhādhavalaśeLṣaśarīralakṣmīḥ||46||
romāñcapūritavikampikapolabhāgam
udvartamānapuṭatāravipāṭalākṣam_
vaktraṃ vidaṣṭavikaṭauṣṭhavikṛṣṭanāsam
udbhrūvibhaṅgam abhṛtāruṇam abhraketuḥ||47||
saṃprāpya saṃhananamāhavagāḍharāgam
ujjṛmbhitas sapadi roṣa ivaiṣa sākṣāt_
pātālagahvaragabhīraravāvamarda-
pārṣṇiprahāravidhurāmacakampadurvīm_||48||
paryantabhāgavikasatpulakaṃ babhāra
hetivraṇaṃ saghanagharmajalaṃ jayantaḥ|
stokāvaśiṣṭajalatīravirūḍhabāla-
śaṣpāṅkurahradasarūpam uraḥsthalena||49||
vyāvṛttivegaviśarārukarālahāra-
tārāvakīrṇamaṇikuṭṭim apṛṣṭabhāgaḥ|
visraṃsitoḍugaṇaśāritabhūmipīṭha-
saṃhāramārutavilāsam asāv alāsīt_||50||
sāmarṣaharṣabharapārṣadapārṣṇipāṇi-
līlābhighātavidhurā dharaṇī rarāṇa|
pātālatāluni sasambhramanāgabhīru-
garbhapragalbhavinipātanaghoraghoṣam_||51||
keyūracakranikarais tridaśādhipānā-
maṃsāvamardapatitair maṇikuṭṭimorvī|
reje purandarakareritavajrapāta-
vicchinnapakṣatipuṭair iva bhudharāṇām_||52||
daityapratāpaśikhiśāntim iva kṣaṇena
kartuṃ viśaṅkaṭalalāṭataṭasthalībhyaḥ|
te gharmaśīkarakaṇaprakarān salīlam
ākṛṣya karkaśaruṣaḥ cakaruẖ karāgraiḥ||53||
jṛmbhāvikāsaghaṭanāvikaṭair apāṅga-
paryantaniryadatanujvalanasphuliṅgaiḥ|
vaktrair gaṇādhipatayas saruṣaḥ kṣaṇena
dikcakramatrasiṣateva karāladaṃṣṭraiḥ||54||
teṣāṃ vivartanabhareṇa parasparāṃsa-
kūṭāvaghaṭṭaghaṭanādalitāṅgadānām_
sastraṃsire vikaṭakuṭṭimasīmri rugṇa-
bandhās saroṣakarapeṣabhiyeva hārāḥ||55||
līlāvalokitakarālakṛpāṇapaṭṭa-
paryākulotpulakakañcukalokapālam_
niṣprakramaṃ pracukupe kapilaiẖ kapola-
bhāgaiẖ kapālisadasīti gaṇādhināthaiḥ||56||
pratyāsīdat pārṣadaśvāsahelākṣiptakṣmābhṛtkūṭaṭāṅkāraghorāḥ|
gaurībhartuḥ kliṣṭasatvā sabhā sā dadhre kalpāpāyavelānukāram_||57||
vispaṣṭamuṣṭikarasampuṭapiṣṭahāra-
muktāphaloddhutaparāgavipāṇḍurāgraiḥ|
meghāvasānadivasairiva nākasadbhir
astokakoparacitasthitibhir babhūve||58||
anyonyapāṇimalanakṣatapadmarāga-
ratnormikoddhataparāgakaṇaiś cakāra|
brāhmī Ljagatkapiśatākhiladikprabhāta-
veleva phullakamalā karadhūlipuñjaiḥ||59||
krodhodgatākṛṣakṛṣānuśikhāsahasra-
niryāsabhāsvaritarūkṣakaṭākṣamokṣaiḥ|
tryakṣākṛtiḥ kṣaṇamadīpi jagattrayolkā-
daṇḍair iva tridaśasambhramamākṣipadbhiḥ||60||
cakraṃ surāhitacamūgalacakravāla-
cchedābhilāṣarabhasād bhramayāṃ cakāra|
caṇḍī karālasaralā ngulikoṭibhāga-
lagnaṃ kare śravaṇapūram ivājilakṣmyāḥ||61||
dalitam asuracakrakrodhasaṃrambhagarbhaṃ
karakamalavidarbhaṃ vaiṣṇavī tatra dadhre|
vigalitamakarandaṃ padmarāgormikāgra-
kṣatividhutapiśaṅgacchāyadhūlicchalena||62||
bhrukuṭikuṭilitabhrūvibhramavyājacañca-
ccaṭulamadhupaveṇībandham ādhatta tāmram_
mukham akhilavipakṣakṣodasaṃrambhalakṣmī-
karakisalayalīlāpaṅkajaṃ bhadrakālī||63||
itthaṃ hāroddalanavigalattāramuktāphalaugha-
jyotiścakrākramaṇaśabalān kurvatī digvibhāgān_
sā veleva kṣubhitaviṣamā ratnarāśes tadānīṃ
sthāṇorgarjadgaṇapatiśatollolajālā sabhāsīt_||

iti rājānaratnākaraviracite haravijaye mahākāvye sabhākṣobhavarṇano nāma saptamas sargaḥ||