Kāvyamālā 22, E Text Acharya

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

ṣaṣṭhaḥ sargaḥ|

tam athāndhakāsuranikāraviplutāḥ
kṛtapūrvasevam abhirāddhamānasam|
ṛtavo 'bhilakṣyanijalakṣmavigrahāḥ
śaraṇaṃ yayuḥ śatamakhena coditāḥ||1||
ghanasaurabhānugatabhṛṅgasaṃhatīr
upadīkṛtā vividhapuṣpamañjarīḥ|
dadhataḥ karaiḥ kṣitiniviṣṭajānavo
viniveditāḥ savinayena nandinā||2||

(yugmam)

praṇipatya cainam atha kāñcanāvani-
skhalitotpatanmadhupamuktaśekharāḥ|
avidūradeśanihitāni bhejire
tadanujñayā maṇiśilāsanāni te||3||
atha tān uvāca daśanāṃśunirjhara-
snapitoṣṭhapallavam idaṃ jagatpatiḥ|
navanīrabhārabharamantharāmbuda-
stanitātiḍambaragabhīrayā girā||4||
L
kim akāṇḍa eva jagatāṃ viparyayād
iva śūnyatām upagatāḥ stha śuṣmiṇaḥ|
kathayanti vo hṛdayaśalyaduḥkhitām
adhunā mukhacchavaya eva dhūsarāḥ||5||
bhujagendrabhogaparipīvarasphurat-
kuliśātibhāsurabhuje marutpatau|
sthita eva kena jagatām upaplavaṃ
praviditsunā ditisutena jṛmbhitam||6||
uditaṃ vikāsi bisakandakomalāt
kamalāsanād anaghapakṣaśālinaḥ|
bhuvanābjakoṣam akṛśaṃ śilīmukhā
iva yūyam eva nanu pātum īśvarāḥ||7||
druhiṇasya kāvyam iva sargagocaraṃ
sphuṭacitravṛttikam avadbhir adbhutam|
viśadaṃ bhavadbhir abhitanyatetarām
abhitaḥ purāṇakavinā kṛtaṃ yaśaḥ||8||
sthitavaty athāmbudharadhīraniḥsvanām
iti kiṃcid ādipuruṣe 'bhyudīrya gām|
śucimukhyaśeṣasakalartumaṇḍala-
kṣaṇadṛṣṭipātaparibodhitaḥ śanaiḥ||9||
kvaṇitānubandhamukharānanabhramad-
bhramaropayuktamukhasaurabhaśriyam|
daśanāṃśukesarakarālitāṃ puro
nijapuṣpasaṃpadam ivodgiran giram||10||
smarabāndhavakṣayakare tadutthita-
jvalanābhighātavinikūṇitekṣaṇaḥ|
śaśalakṣmaśekharatṛtīyacakṣuṣi kṣaṇam
āśritāśaya ivābhyasūyayā||11||
śravaṇāgralagnanavacūtamañjarī-
makarandaśīkarakaṇaspṛhāgataiḥ|
madhur ity abhāṣata madhuvrataiḥ puro
hriyamāṇavākya iva mañjuśiñjitaiḥ||12||

(cakkalakam)

L
adhitiṣṭhato hṛdayapadmaviṣṭaraṃ
bhuvanatrayavyavahṛdekasākṣiṇaḥ|
pratighavyapāyapariśūnyasaṃvidaḥ
kim ivāsti yan na viditaṃ taveśituḥ||13||
tava saṃvidādisahajaṃ catuṣṭayaṃ
jagati pratītam anaghaṃ tathā yathā|
sthitim āpuṣo 'sya sakalātiśāyinīm
aparaṃ na kiṃcid api tāratamyabhāk||14||
saha siddhiniṣpratighasaṃvidarciṣo
na ghaṭām upaiti parapāradṛśvanaḥ|
tava nātha śabdasamayāgatā kvacit
sakalārthamaṇḍalasatattvaveditā||15||
aviśeṣavṛttir ahimatviṣo yathā
sakaleṣu vastuṣu vibhā vijṛmbhate|
tava nātha niṣpratighanirmalīmasa-
sthitir astamohatimirā matis tathā||16||
pratipannasarvagatavastuvistaras
tad apīśa pṛcchasi yad adya tena naḥ|
kurute 'dhunā kuśalasaṃgrahaṃ paraṃ
madhuro mithastvadabhibhāṣaṇakṣaṇaḥ||17||
prakṛteḥ pṛthag vikṛtiśūnyatāṃ gataḥ
pratiṣiddhavastugatadharmaniṣkriyaḥ|
puruṣas tvam eva kila pañcaviṃśakaḥ
sphuṭacūlikārthavacanair nigadyase||18||
L
prathitaprapañcarasabhāvavarjitaḥ
kvacid eva kiṃcid api kartum akṣamaḥ|
avapur gataḥ karaṇavṛttiśūnyatāṃ
prakṛter aho nu sadṛśo 'si kāmukaḥ||19||
kathayanti nātha daśahetusaṃśraya-
vyavadhūtaviplavaviśuddhacetasaḥ|
tava sāṃkhyavṛddhamatabhedavartinaḥ
kṛtino 'nivṛtti kila tat paraṃ padam||20||
dadhatīha karmaphalabhogavarjite
sakalārthatattvavidi puṃviśeṣatām|
tvayi śabdam īśvara iti vyavasthitaṃ
kathayanty ananyaviṣayaṃ manīṣiṇaḥ||21||
L
dṛḍhabandhakoṭiparimarṣakarṣitaṃ
na kadācid anyaśaminām iva kvacit|
vidur īśvaratvam anaghaṃ tavānvaya-
vyatirekaśūnyam avadātadṛṣṭayaḥ||22||
bhuvanāni paṅkajabhuvaḥ sisṛkṣatas
tapaseddhatāṃ kila gatasya yaḥ purā|
udabhūn makhādiṣu ca pañcalakṣaṇaḥ
sakalakriyāsu viniyogabhāg bhavan||23||
śrutayaḥ padaṃ paramam āmananti yaṃ
bahuvaktrapād api ca yo 'bhidhīyate|
adhigamya yaṃ punar udeti no janaḥ
praṇavas tavaiva bhagavan sa vācakaḥ||24||

(yugmam)

dadhato 'vyayānudayadharmaśūnyatāṃ
suranāyakaikagurutām upeyuṣaḥ|
upavartate ya iha na vyavacchide
tava śarva carvitacarācaraḥ kvacit||25||
kriyayā kramād avayavaiś ca saṃkhyayā
nijalakṣmaṇā ca ya ihopalakṣyate|
śamanādimadhyanidhanaṃ svamāyayā
smarakāla kālayati kālam eva tat||26||

(yugalakam)

avitarkam asthitavicāragocaraṃ
sukhavedanojjhitam anasmitānvayam|
abhigamya śaṃkarasamādhim icchayā
tava jātu naiva bhajate bhramaṃ pumān||27||
citiśaktirūpaviparītabhāvaśāt
prakṛtau puraskṛtavirāgabhāvanam|
viruṇaddhi tām api vivekadarśana-
sthitim īśa saṃyamimanas tavecchayā||28||
L
tapanādike vividhalakṣyamaṇḍale
kṛtasaṃyamās tridaśanātha yoginaḥ|
bhuvanādidhāmasu bhavanty avipluta-
pratibhātacitrabhavadātmasaṃvidaḥ||29||
vyatipetuṣāṃ trayam asaṃvidātmakaṃ
sthitisaṃmukhīkṛtanirodhavartmanām|
bhava yoginām udayate tavecchayā
nahi koṭibhūmidhiṣaṇā na saptadhā||30||
manaso nirargalapariplavātmano
nirupaplavasthitinibandhanā nṛṇām|
rasanādidhāmasu rasādigocarā
bhavadātmikās tridaśanātha saṃvidaḥ||31||
kaladhautalakṣaṇa iti pratītimān
puruṣas tvam ā nakhaśikhaṃ suvarṇakaḥ|
kathitaḥ kilaupaniṣadaiś ca pañcadhā
sukhavedanādimayatām upeyitaḥ||32||
sphuṭahiṃkriyādinidhanāvasānatā-
pratipannapañcavidhabhaktisauṣṭhavam|
druhiṇena sāma bahuvartma gāyatā
jagati tvam eva guṇagaura gīyase||33||
sthitim īyivatsu niyataśrutikrama-
svaramaṇḍalānugamasusthitāṃ dhruvam|
aparāntakādiṣu viviktavastuṣu
dhvanasi tvam eva daśaśabdalakṣaṇaḥ||34||
sakalādhikāravinivṛttihetutāṃ
gatavanti vāṅmayaparāṅmukhasthitiḥ|
hara madrakāṇi gahanāni gāyati
prakṛtiṃ bubhutsur aṇur eṣa tāvakīm||35||
gatam īśa śāśvatikatṛptihetutām
amṛtaṃ bhavantam iva somapāyinaḥ|
hara saṃstaravratanimittam uttamaṃ
duhate guhānihitam āhitādarāḥ||36||
bahubhedasāṃkhyaguruyogadhāraṇā-
kṣamatānvitasthirasukhāsanasthite|
bhavati prasannamanasi pravartate
kṛtinaḥ kilāṣṭavidham aiśvaraṃ balam||37||
dvividhaiś catuṣprakṛtibhiḥ śrutikramād
upapannasauṣṭhavaguṇā kila svaraiḥ|
bhavadātmikaiva mahatīm upasthitā
sphuṭasāmaghoṣamadhurā sarasvatī||38||
prathitāḥ parāparadṛśaḥ purāvidaḥ
kathayanti viśvanuta neti neti yat|
sakalair vinākṛtam upādhisādhanaiḥ
paramaṃ tad eva tava tattvam adbhutam||39||
avipannavedanavivartam uccakair
vasudhānilānalajalādikaṃ nṛṇām|
puruṣaṃ tadātmakam athācacakṣire
bhagavan bhavantam avadātadarśanāḥ||40||
L
praṇavādir apy atha virāmatāṃ dadhat
phaṇinā nirūpitapadārthasaptakaḥ|
bhagavann adhīta iha yaiḥ kilāgamaḥ
padam āpnuvanti nanu te 'pi tāvakam||41||
vrajasīśa pādarahito grahītṛtāṃ
pratipadyase karavinākṛto 'pi san|
avalokayasy anayano 'py akarṇakaḥ
sakalaṃ śṛṇoṣi na ca vetsi vetsi ca||42||
iti nātha sarvajagatāṃ vilakṣaṇaṃ
vapur adbhutātiśayaśāli bibhratam|
abhipaśyataḥ kila bhavantam avyayaṃ
kuśalasya saṃvid akhilā vivartate||43||

(yugalakam)

śaśimaṇḍalaṃ jalataraṅgasaṃhati-
pratibimbitaṃ hara jalāśaye yathā|
drumapallavodavasitāntarāśrayas
tapanātayo nipatitaḥ kṣitau yathā||44||
gaganaṃ yathā sthitam ulūkhalādiṣu
sphuṭam ekam eva sakalādbhutasthiti|
pratipadyate bahuvidhatvam āśraya-
pratisaṃkramād avikṛtas tathā bhavān||45||

(yugalakam)

harir ekaceṣṭa iti yat tadaṃśakās
tricaturbahukriyatayā vyavasthitāḥ|
sakalātmanas tava mahāvibhūtitāṃ
dadhato vivarta iva saṃsthito 'paraḥ||46||
api nātha vidhyati maṇiṃ nirīkṣaṇas
tam anaṅgulir vayati bodhitas tvayā|
pratimuñcati sma tam akaṃdharo 'pi san
paripūjayaty arasanas tad adbhutam||47||
bahurūpa eva dadhad ekarūpatāṃ
sthiradharmatām upagato 'pi gatvaraḥ|
nabhasi sthito 'py anativṛttabhūmikaḥ
savidhāspado 'pi bhajase vidūratām||48||
cidacitparo 'py acidacitparo bhavann
atadābha eva hi tadātmatāṃ dadhat|
sadasatparo 'py asadasatparasthitir
bahuvaktrapād avayavair vinākṛtaḥ||49||
śiśiraḥ sahasrakaramaṇḍalodare
śaśini sthito 'pi dadhad ūṣmasaṃpadam|
ubhayātmako nirubhayātmako 'thavā
gahanas tvam ittham alam adbhutāyase||50||

(tilakam)

bhagavann aho bata kilāsi durgrahaḥ
prathitena rūpavibhavena kenacit|
adhiropitena tathatātmanāpi vā
kvacanāpi yan na kṛtinābhyupeyase||51||
L
na gatis tavāsti suranātha nāgatir
na bahir na cāntar avabhāsase kvacit|
dvyavabhāsaśūnyatathatāvalambanaḥ
pratibhāsi nānanugṛhītacetasām||52||
avibhāga eva sakalārthasaṃhater
jagati prakāśakatayā vyavasthitaḥ|
padavākyayos tvam upakārakāritām
abhidheyavastuni savistare gataḥ||53||
parikalpitena dadhad ekarūpatām
api kartṛkarmakaraṇādivartmanā|
tvam anādikālakṛtayā hy avidyayā
bahudhā vibhajya parigṛhyase janaiḥ||54||
sakalārthavigrahatayā vivartate
yad anādimadhyanidhanaṃ kilākṣaram|
prathayanti tat tava jagannibandhanaṃ
śivaśabdatattvam avinaśvaraṃ vapuḥ||55||
asamāptaviplavavikalpagocarau
vyavahārapaddhatiparasparāśrayau|
parataḥ sthitatvam avadher avāpnuto
vinivṛttim īśa jagato 'sya dhīdhvanī||56||
jagato 'valambitaparāvarobhaya-
vyativṛttarūpagahano visaṃsthulām|
visabhāgatām upaniṣatparāśritaḥ
pratibhāsate bhava bhavān na kasyacit||57||
vyatiriktavṛttir aguṇo guṇasthitiḥ
suranātha tatprakṛtitāṃ ca saṃśritaḥ|
sphuṭam adhvanaḥ ṣaḍavadhisthiter bhavān
visabhāgatām atha sabhāgatāṃ gataḥ||58||
api buddhigocaram atītya saṃsthitaḥ
praṇavāravāntaraniviṣṭadṛṣṭibhiḥ|
kimapi pratīpitaviparyayagrahair
anupādhirūpakaraṇo nirūpyase||59||
dadhato vilaṅghitaturīyavṛttitāṃ
kṛtajīvajīvananirāmayasthiteḥ|
bhavato 'pavargadam anāhatātmanaḥ
padam āpnuvanti kṛtinaḥ suṣumṇayā||60||
vyavadhūtakalpanagabhīramūrtitāṃ
dadhataṃ durantam anapāyam adbhutam|
pratibhidya maṇḍalacatuṣṭayaṃ javāt
kṛtino bhavantam aviśann anāvṛtam||61||
bhavadīritena manasābhihanyate
suranātha vigrahaśikhī śikhākulaḥ|
sa samīram īrayati pañcalakṣaṇaṃ
sthitihetum īśa vapuṣaḥ śarīriṇām||62||
adhiruhya niṣpratighacittasārathiṃ
daśabhedabāhyakaraṇāśrayaṃ ratham|
viṣayeṣu nīlagala bambhramīty aṇur
bhavadicchayā ca vinivartate punaḥ||63||
sakalādhidaivatagaṇasya tasthuṣaḥ
śravaṇādidhāmasu guruḥ śarīriṇām|
hṛdayāmbare niravalambanasthitiḥ
kṛtibhis tvam eva bhagavann upāsyase||64||
L
nicite rajaḥprabhṛtibhir ghaṭāntare
salilāni yogam upayānti no yathā|
aṇumaṇḍalāni bhagavaṃs tavecchayā
nirupaplavasya bhavataḥ sukhādibhiḥ||65||
hṛdayāravindadalakoṭarodara-
sphuṭajṛmbhamāṇaparivartavibhramaḥ|
jagato gataḥ pratatam antarātmatāṃ
kuruṣe gatīs tvam ayanadvayāśrayāḥ||66||
śriyam ṛṅmaye dadhati sāmadīdhitau
taraṇes trayīmayanirāmayātmanaḥ|
pratibhāsabhedagahano 'vabhāsase
tvam aṇur yajūṃṣi puruṣo 'tra maṇḍale||67||
sphuṭam eka eva vividhākhyatāṃ dadhad
dharimūrtir āśritapṛthagvidhakriyaḥ|
jagatīṃ dinartvayanahāyanādikaṃ
vidadhat tvam eva vitapasy abhīśumān||68||
sakalāṇutattvavapuṣāṃ paraspara-
pratibandhinīṃ tanubhṛtāṃ tridaṇḍavat|
upalabhyate tridaśanātha yogato
nirupaplavā bhavadupādhikā sthitiḥ||69||
praṇinīṣatām anujighṛkṣayā kṛtīr
jagataḥ parasparavivādaviplutāḥ|
dhiṣaṇādayaḥ kila manaḥ purāvidāṃ
bhavadātmikā viviśur īśa devatāḥ||70||
praviveśa yā kṣapitamohaviplavā
viviśuś ca yāṃ sakalavedyavedikāḥ|
apavargamārganibiḍārgalacchidā
tava vidyayaiti śivatām aṇus tayā||71||
jagatām anādinidhanasya tasthuṣo
janakatva eva jananojjhitasthiteḥ|
tava nātha saty api guṇādisaṃbhave
nahi saṃbhavaty abhijanāśrayā stutiḥ||72||
janatendriyātigaviśuddhagocara-
dvyaṇukādibandhagatakāryadarśanāt|
ghaṭakumbhakāravad akārakātmanas
tava kāraṇatvam anumīyate budhaiḥ||73||
nijayaiva niṣpratigharūpayecchayā
vyavahāriṇo 'tiniravagrahātmanaḥ|
kṛtinaḥ prayojakavinākṛtāṃ vibhos
tava kartṛtāṃ samagiranta sūrayaḥ||74||
dadhato 'dhikāvikalaśaktimaṇḍala-
sthitirūpatāṃ prathitabhāvavikriyam|
tava śaktileśa idam uccakair jagat
kṣubhite guṇatrayamayaṃ kilodabhūt||75||
anaghasvaśaktivibhavavyavasthiteḥ
paśupāśamaṇḍalavilakṣaṇātmanaḥ|
bhuvanādhinātha bhavataḥ pravartate
cidacitsvabhāvam iha bhāvamaṇḍalam||76||
avarugṇagāḍhatimirān marīcibhir
yugapad vicetanacitaḥ pṛthagvidhāḥ|
jvalataḥ kaṇā iva vibho vibhāvasor
bhavataḥ padārthanivahā viniryayuḥ||77||
L
tava sādbhutātiśayavaibhavasthiter
api nātha śāśvatikatām upeyuṣaḥ|
kramayaugapadyaghaṭanāvirodhitāṃ
sakalārthasaṃpadi na bibhrati kriyāḥ||78||
tvam adhiṣṭhitāvikalaśaktimaṇḍalaḥ
sakalaṃ jagat sṛjasi pāsi haṃsi ca|
sthirapañcamantramayavigrahasthitir
jananadvayena bhagavan vinākṛtaḥ||79||
kṣubhite bhavaty avanitāṃ guhāgatā
prakṛtiś ca balvajavad utthitā tataḥ|
jagadudbhavārtham itaretarāśraya-
stimitāś ca rajjuguṇavad guṇāḥ sthitāḥ||80||
dvyaṇukādiyuktimad aśeṣagocaraṃ
kṛtavān vicitram iha kāryamaṇḍalam|
atisūkṣmadṛktvasakalārthaveditā
vibhutānvitas tvam anumīyase budhaiḥ||81||
vibhurūpayā vikalavastusaṃnidhiḥ
prabhurūpayā ca sakalārthakārakaḥ|
tvam adhīśa śaktikalayā dvidhātmatāṃ
gatayā vibhāvitacarācarasthitiḥ||82||
avipannaśaktiguṇagumphitasphurat-
sphuṭavigrahākṣabhuvanaprasūnayā|
na kadācana kvacid avāpyata prabho
prasaropaghātaghaṭanā tavecchayā||83||
madhukoṣasaṃpuṭavad āhitasthitir
gahanā guhā guhapitas tvayā kṛtā|
sthitibhedam eti na kadācid uccakaiḥ
sakalāmalāṇugaṇabandhamandirā||84||
vasudhā vibhāvayati bījam uccakair
anaghaṃ yathāvibhavam aṅkurātmanā|
sakalasvabhāvakaraṇaṃ tathehitaṃ
tava nātha sarvam iha bhāvamaṇḍalam||85||
apare punaḥ prathitaśaktisaṃgraha-
grathitātmanaḥ prakṛtitattvato 'vyayāt|
dhiṣaṇādikāryapaṭalaṃ pravartate
tadabhinnarūpam iti saṃpracakṣate||86||
nijakāryacakraghaṭane hy acetanaṃ
pratipadyate kim iva vastu kartṛtām|
kathayanty ataḥ prabhavahetum īśvaraṃ
bhavināṃ bhavantam iha citkriyātmakam||87||
pralaye 'pi sarvajagatām avipluta-
sphuṭasaṃvidarcir aviluptavaibhavaḥ|
sphuṭam ūrṇanābha iva raśmisaṃhater
aṇusaṃpadas tvam asi nātha kāraṇam||88||
jagadekakāraṇam akāraṇātmakaṃ
vibhum avyayaṃ guṇadaśāvinākṛtam|
kathayanti nātha puruṣaṃ sadharmatāṃ
gatam īśvarasya bhavataḥ kilāpare||89||
prakṛtīśvarobhayacidādiceṣṭita-
prathitaprapañcarahitānupādhikam|
apare pramādvitayaniścitaṃ punas
tritayātmakaṃ samudayaṃ pracakṣate||90||
L
anapekṣitāvikalakāraṇāntaraṃ
bhavinām uśanti bhava janma kevalam|
apare 'pavargada nisargavādinaḥ
śikhipicchasaṃsthitivad āttaviplavāḥ||91||
pralayodayavyatikarānupaplutaṃ
śuciśabdatattvam apare punar viduḥ|
pariṇāmarūpam iha yasya dṛśyate
bhava bhāvamaṇḍalam idaṃ carācaram||92||
samayāntare 'py aghaṭamānakalpanā-
trayabāhyavastuviṣayāvamardinaḥ|
apare viśāradadhiyo jagatsthitiṃ
suranātha saṃvidam uśanti kevalam||93||
ubhayātmakagrahaviviktacetaso
vyavalambya mādhyamikadarśanasthitim|
sthiratattvaniścayadhiyo 'bhimanvate
kṛtakṛtyatāṃ tava guṇena rañjitāḥ||94||
aṇum āhur aindriyakam eva kecana
tvadanugrahonmiṣitasaṃvidarciṣaḥ|
apare tv anaindriyakam eva viplavād
abhimānam īśvara tadātmakaṃ viduḥ||95||
na bahiḥ śarīraparimāṇato 'ṇv api
kvacanāpi cittvam iha jātu lakṣyate|
iti niścitāḥ kṛtadhiyaḥ pare vyadhus
tava śāśvatatvavibhūtāviparyayam||96||
vyavaluptamohagahanās tvadicchayā
bhagavan bhavantam avadātadarśanāḥ|
bahudhātmatattvam apare pracakṣate
kaṇabhakṣajaiminidigambarādayaḥ||97||
apare salakṣaṇavilakṣaṇātmatā-
grathitānavasthamanujohavṛttayaḥ||
bhavato 'stitām anudayādihetubhir
bhagavann apāhnuvata nāstikāśayāḥ||98||
pratipannabhinnaparikalpakāraṇa-
pratibhājavañjavavirāmabhāvanāḥ|
śivamārgam adhyavasasur na kecana
plutacetaso bhavadanugrahojjhitāḥ||99||
bhagavaty anugrahaparāṅmukhe sati
pratipadya mārgam api taṃ durāsadam|
adhigacchati kvacid aṇur na kiṃcana
sthirapañcaparvaṇi viparyaye sthitaḥ||100||
api yatnato 'dhigatatattvamaṇḍala-
prakṛtipratānagahanādiko nṛṇām|
bhavadāgamāmṛtabahiṣkṛtaḥ pumān
param eti pāśavamatānusāritām||101||
avirugṇamohagahanāḥ kiletarā
malinātmabhiḥ paśumatapradīpakaiḥ|
bhavadāgamānadhigamād asaṃśayaṃ
tamasaiva saṃpapṛcire 'ṇusaṃpadaḥ||102||
prakṛtir na cetayata eva kiṃcana
tridaśādhinātha puruṣo 'py udāsitā|
tad anugrahaṃ prathitacetanakriyaḥ
kuruṣe tvam eva kila bhuktimuktidaḥ||103||
L
api dharmaleśasamatāviḍambanād
apṛthaktva eva puruṣeśayoḥ sthitāḥ|
bhavadāgamāmṛtabahiṣkṛtāḥ pare
kṛtino bhavanti na vivektum antaram||104||
dvividho hi śabdanikurumba uccakaiḥ
śivaśāsanetaramataprakāśakaḥ|
jagataḥ parāparaphalaikahetutāṃ
pratipadyate bhava bhavatpraṇetṛkaḥ||105||
harigopakagrahahimāṃśubhāskara-
prakṛtaprakāśasadṛśī catuṣṭayī|
suranātha saṃvid iha saṃpravartate
tvadanugrahopahitatāratamyabhāk||106||
akathaṃkathatvam aviparyayāgamāt
sphuṭam ārivāṃsa iha yogavartmanā|
na bhavanti kecana bhavadguṇāñjitāḥ
punar ājavañjavajuṣo vivekinaḥ||107||
gaganāsane kṣatatamāḥ kṛtasthitiḥ
sakalaṃ didarśayiṣur ātmavaibhavam|
vimalaiḥ svaśaktikiraṇaiḥ prasedivān
udamīmilas tvam aṇusaṃhater jñatām||108||
citiśaktitām avikalārthavittayā
sakalārthakārakatayā ca kartṛtām|
aṇumaṇḍalasya bhavatānugṛhṇatā
kriyate sureśa sadṛśatvam ātmanaḥ||109||
bhavato 'vyayāt sadasatātmanaḥ purā
niriyāya yat kila ninādarūpabhāk|
dadhad īśa śāstram anaghaṃ sadāśivo
bubudhe 'rthatattvam akhilaṃ tadāśrayam||110||
kramaśo 'py anantamukharudramaṇḍala-
sthirasaṃpradāyagatavastuvistaram|
giriśo 'bhyabhāṣata caturbhir ānanair
bahubhedamantragahanaṃ tad adbhutam||111||
sadalaṃ vikāsi guṇakesarotkaraṃ
sphuṭadharmanālam amalātmatāṃ dadhat|
madhuvarṣi nātha bhavadānanād abhūt
sphuṭaṣaṭpadārtham iha śāstrapaṅkajam||112||
sakalārthavādanijaśaktitāṃ gataiḥ
sahakārisaṃhitaviśeṣavṛttibhiḥ|
grathitākṣarair jagati viśvarūpatām
iva garbhitāvikalavāṅmayaṃ gataiḥ||113||
kṛtasādhakābhyudayamantramaṇḍala-
prakṛtisphuṭāṣṭavidhavargavigrahā|
trivibhedatattvapariniṣṭhitasthitis
tava śaktir ānanabhavā hi mātṛkā||114||

(yugmam)

bhavadānanābhyuditamātṛkākṣara-
grathitā bhavanti bhava mantravigrahāḥ|
nirapekṣatām upagatā vimuktaye
bhavabhogadās tu viparītavṛttayaḥ||115||
dhruvam ūrdhvavarti padam ārurukṣatām
adhirohiṇī nikhilavastupaddhatiḥ|
bhagavan vyadhāyi bhavataiva yogināṃ
nijaśaktibhittighaṭitāvalambanā||116||
L
api vālakoṭiśatabhāgavigrahaḥ
ṣaḍupādhikām api vidhāya paddhatim|
sthita eka eva bhagavann aho bhavān
vidadhāti cetasi na kasya vismayam||117||
bhavadīritaḥ sphuṭam ananta eva hi
prathamaṃ guhāṃ guṇamayīm acukṣubhat|
asṛjat tadādi sa sitāsitaṃ jagad
vasudhāvasānam iti nātha śuśrumaḥ||118||
suranātha yā jagati tattadātmikāḥ
śivaśaktayo vidadhati kriyāḥ kramāt|
bhava tābhir eva jagad etad icchayā
niravīvṛtat sakalamantranāyakaḥ||119||
bhavadicchayaiva vinirodhavartitāṃ
paratantratāṃ ca jagatām upeyuṣām|
sthitirakṣaṇādikavidhāyinaḥ kvacin
na calanti nātha kila mantranāyakāḥ||
kamalāsanaprabhṛtayaḥ surādhipā
bhavadīritās tridaśanātha sāñjanāḥ|
trividhasthiter bhuvanasaṃtateḥ
kramād udayasthitipralayahetutāṃ gatāḥ||121||
tava mūrtitām upagatāḥ sureśa ye
prathitāḥ kṛśānupṛṣadaśvabhānavaḥ|
udapādi tebhya iha pāvanīkramāt
sakalāṅgasauṣṭhavayutā kila trayī||122||
karaṇātmatām upagatena sarvataḥ
śrutivartmanā ya iha nātha sādhyate|
sahasiddham eva tam uśanti sūrayas
tava dharmam īśa nirupaplavasthitim||123||
L
bhavadicchayā karaṇabhedavartinaḥ
sukham āsate varada cakravartinaḥ|
sphuṭasārvakāmikaguhābilāntara-
pratibaddhacitrabhuvanavyapāśrayāḥ||124||
bhavatā kadācid anadhiṣṭhitātmanāṃ
prakṛtisvabhāvaparamāṇukarmaṇām|
ghaṭate vicetanatayoditāparaiḥ
śapathair api kvacana naiva kartṛtā||125||
kalayā kilodvalitacetanasthitiḥ
pratipadyamānaviṣayaś ca vidyayā|
dṛḍharāgarañjitamanā bhavaty ayaṃ
bhavadicchayā prakṛtibhogabhāg aṇuḥ||126||
trividhena kañcukamalena rūṣitān
gahanopabhogakuharābhipātinaḥ|
apakṛṣya pudgalagaṇān guhābilād
avadātatāṃ nayasi dūram icchayā||127||
avaśānmanoviṣayaśaṣpamaṇḍalīm
abhilāṣukāṃś ciram adhomukhasthitīn|
tvam anugrahonmathitapāśasaṃcayān
na paśūn pramocayasi pañcadharmaṇaḥ||128||
pratibudhyate viṣayavarti vastu sac
citiśaktir askhalitavṛttir āṇavī|
dvitayātmatām upagatādbhutasthitiḥ
sakalāṃ prabodhayati tāṃ tu tāvakī||129||
api paddhater abhividhau vyavasthitaḥ
puruṣo 'ṇur eṣa dṛḍhapāśarūpayā|
parato nu bhoktum alam ātmagocarāt
tava nātha śaktikalayā niyojitaḥ||130||
vivṛṇoty apoḍhaparamārthasatsthitiṃ
sthagayaty api sphuritarūpam eva yā|
na sa māyayā tava tayā viḍambyate
tvayi yasya bhāvavinibandhanaṃ manaḥ||131||
L
sukhavedanāmṛtataraṅgiṇījalair
abhiṣicyamānavapuṣas tavecchayā|
vinivṛttim aśnuvata eva sarvato
bhava cetanatvasamavāyino malāḥ||132||
pratipannaśāktavibhavāḥ prasādinā
bhavatā cirād anugṛhītaciddṛśaḥ|
upapattidhāmasu na teṣu teṣv amī
bhagavan bhavanti phalabhogino 'ṇavaḥ||133||
tvayi nātha dharmajaladatvam īyuṣi
sravati prakāmam amṛtaṃ guhāśaye|
sphuṭaśaktiśuktikṛtasaṃskṛtiḥ kramād
aṇubindur eti śucimauktikātmatām||134||
upasaṃhṛtānyaviṣayānupapluta-
stimitāntarātmakaraṇoditasthitiḥ|
matimān bhavantam avalokya kevalaṃ
sakalārthadṛg bhavati yat tad adbhutam||135||
smṛtileśato 'pi bhavabandhanacchidaḥ
sphuṭatāpravṛttim iva nātha kālikām|
vyapanetum ātmaparamāṇusaṃśrayāṃ
tava śaktir eva malavāsanāṃ kṣamā||136||
parimṛṣṭakālikam avāpya hematāṃ
na yathaiti tāmram iha tāmratāṃ punaḥ|
vimalīkṛtaṃ sad aṇutattvam icchayā
tava nātha na rcchati tathā svavāsanām||137||
L
prakṛtiḥ pumān praṇava ity amī trayaḥ
suranātha kūpaghaṭarajjuvat sthitāḥ|
apakarṣasi tvam upari sthito dṛḍhaṃ
karaṇaprapañcarahito 'ṇum adbhutam||138||
iyam antaraṅgabahiraṅgarūpatāṃ
dadhatī kalāpariṇatir dvidhā sthitā|
aṇubandhavṛttir anulomavartinī
pratilomataḥ punar apohyate tvayā||139||
apadatrayasya guṇaliṅgaśūnyatām
upajagmuṣaḥ kṛtahṛdambarasthiteḥ|
vyapalīnasāṃpratabhaviṣyadarthatā-
viṣayo 'ṇur īśa bhavati tvadāśrayāt||140||
ravidīdhitivyatikarād ime yathā
prakaṭībhavanti bhava cākṣuṣā guṇāḥ|
tava saṃnidher anaghavṛttayas tathā
viśadībhavanti puruṣavyapāśrayāḥ||141||
vikalo 'pi san sakalaśaktisaṃkṣayād
asahāya eva puruṣo 'tidurgamam|
apavargamārgam upagacchatīśa yad
bhavati praseduṣi na tat kilādbhutam||142||
L
amanaskayogagatisaṃśitavratair
yad avāpyate kila nirañjanaṃ padam|
nirupaplavāṃ ca dadhad ātmani sthitiṃ
bhava nāntarīyakam anugrahasya tat||143||
sphuṭayogadharmajanitād anugrahāt
kuśalo nije paragate tathātmani|
aṇucetaso vyatikarāt tavecchayā
viṣayāntareṣu ca tanoti saṃvidam||144||
abhimānakāryam iti yan na kathyate
na bibhartti śabdaguṇatāṃ yad avyayam|
na ca yatra visphurati tārakāgaṇo
gatir asti yatra na nabhasvataḥ kvacit||145||
yad anāvṛtatridaśakārmukāṅkitaṃ
vicaranti yatra na payodapaṅktayaḥ|
avalokya tatra nabhasi vyavasthitaṃ
kṛtino bhavantam apavargam adhyaguḥ||146||

(yugmam)

upasaṃhitātmavibhavas tvayā pumān
kṛtakṛtyatojjhitabhavābhavakramaḥ|
sthitimān nirūpitapadārthapañcakaḥ
sadṛśatvam eti tava patyur adbhutam||147||
aṇumaṇḍalīm anujighṛkṣato vibhos
taraṇer ivākaluṣatāṃ prabhā gatā|
śivaśaktir īśa bhavataḥ pravartate
dvividhā parāparavibhedavartinī||148||
bhavato bhavodbhava bhavābhavasthiteḥ
pratipannapudgalavibhaktavaibhavāt|
adhigamya śaktyupakṛtaikacittatāṃ
caturarthagocaragatir bhavaty aṇuḥ||149||
L
avibheda eva kila dharmadharmiṇoḥ
pṛthag asti vṛttir iha nāpi vṛttimān|
tad abhāvam eva bhava cetaso 'pare
kathayanti yogam aviruddhavartinaḥ||150||
sati caivam abhyupagate vimuktibhāṅ
nanu sarva eva viniruddhacetanaḥ|
sphuṭam aprayatnam iha sa prasajyate
bhavadicchayā tu vimalaḥ sa muktibhāk||151||
dvividhātmanā bhavadanugraheṇa ye
viṣayīkṛtā vṛṣagate kilākalāḥ|
tava tulyatāṃ dadhati te guhāñjana-
vyatiriktajanmagatitāṃ tathāṇavaḥ||152||
vasudhādiṣu tridaśayonivartināṃ
parameṣṭhiniṣṭham ajitottarottaram|
sthitam īśvaratvam aṇimādi yad vibho
bhavadicchayātra tad aho vijṛmbhitam||153||
upajagmuṣā sakaladharmarūpatāṃ
bhavatā samarthitacidātmavaibhavam|
sakalakriyāsu suranātha ceṣṭate
nirupaplavaṃ bhuvanapāśamaṇḍalam||154||
L
tava śaktir apratihatātmavaibhava-
prabhutānvitā ca samadhiṣṭhitā yayā|
vicalanti nātmaparamāṇavaḥ kvacid
bhava kṛtyavastuṣu parāparātmasu||155||
bhavadātmakaṃ sakalamantramaṇḍalaṃ
surasaṃhatiś ca bhagavaṃs tvadātmikā|
trividhe guṇatrayamaye jagaty aho
na tad asti yat kila vinākṛtaṃ tvayā||156||
paripūritākhilaparāparātmaka-
pratibandhaśūnyaphalasaṃvido 'vyayāḥ|
anivāritāmṛtapayaścyuto vibhos
tava śaktayo bhuvanakāmadhenavaḥ||157||
bhavadicchayā hy anugṛhītacetasaḥ
śatarudravīramukharudranāyakāḥ|
kamalāsanādiguṇabhogayoginaḥ
praviśanti dhāma kila śaivam adbhutam||158||
paṭalādibhiḥ sakaladṛkkriyātmakaṃ
pihitaṃ na paśyati yathā vilocanam|
sthagitaṃ malair bhavadanugrahād ṛte
na tatheśa kiṃcid aṇutattvam īkṣate||159||
anurañjitākhilaguṇo bhavadguṇair
bhavapañjaraṃ dṛḍham anañjanāñjasā|
parimṛṣṭagāḍhamalapañcakasthitiḥ
puruṣo bhanakti bhagavaṃs tvadāśrayāt||160||
apahāya yadvad iha nātha nīlatāṃ
vaṭapādapacchada upaiti pītatām|
paśutām apojjhya tava śāsane sthitaḥ
śivatāṃ sureśa kila tadvad ety aṇuḥ||161||
L
hṛdi saṃvidaṃśubhir adhīśa tāvakair
avarugṇasaṃtamasabandhaviplave|
sakalaṃ kalāpuruṣayoḥ kilāntaraṃ
kuśalo 'dhigamya niyamād vimucyate||162||
malinatvam īyuṣi yathā na darpaṇe
pratibimbam asphuṭatayā vibhāvyate|
suranātha cetasi malaughaviplute
niyamān nisargavimalas tathā bhavān||163||
sakalādhikāranijaśaktimaṇḍala-
sphuṭavigrahākṣabhuvanādhiko nṛṇām|
bhavabandham andhatamasasya tanvataḥ
praṇihaṃsi haṃsa nibirīsasaṃpadaḥ||164||
pratibhāgatāṣṭavidhasaṃvidarciṣaḥ
pratilaṅghya vartma suranātha ṣaḍvidham|
samaye sthitās tava nirañjanaṃ padaṃ
praviśanti śāntamanaso manasvinaḥ||165||
dadhataṃ nirāvaraṇacitsvarūpatāṃ
dhruvam apratarkyam amṛtaṃ guhāśayam|
sthiragauṇagāhanikagauhamaulatā-
pratipannabhinnanijaśaktivigraham||166||
L
sakalaṃ kalāvirahitaṃ plavojjhitaṃ
nirupaplavaṃ bahirupaplavasthitim|
sthitam adhvanaḥ ṣaḍavadher upary ato
vyativṛttaśāntam anaghaṃ śivaṃ param||167||
pratibhādvayātigam ameyatādika-
sphuṭadharmayogam anupākhyatāṃ gatam|
aṇum ādidevam anaṇuṃ ca sarvato-
mukhamūrdhapāṇicaraṇekṣaṇaṃ vibhum||168||
nirupaplavasthitinijāṅgadīpita-
sthirapañcavaktramayavigrahagraham|
sakalapramāṇaviṣayātigasthiti-
pratipattiśūnyagahanātmatāṃ gatam||169||
pratipadya śaṃkara bhavantam avyayaṃ
sukhaduḥkhamohaparihīṇacetanaḥ|
vyativṛttatantumayabandhanāṣṭako
bhagavan bhavān iva bhavaty aṇuḥ sphuṭam||170||

(pañcabhiḥ kulakam)

vivṛtaṃ jagatkavalanaikatṛṣṇayā
tava tāmratālu mukhamaṇḍalaṃ kṣaye|
śriyam eti lagnaśatapattrapāṭalaṃ
sphurad arkabimbam iva dakṣiṇāspadam||171||
pṛthujūṭabandhabhujagādhipasphurat-
phaṇacakravālamaṇiraśmirañjitaḥ|
śirasi sthitaḥ śriyam asau tanoti te
dhṛtasāṃdhyarāga iva bālacandramāḥ||172||
bhavato 'vataṃsaśaśiraśmimaṇḍala-
cchuritaṃ virājati lalāṭalocanam|
smarabhasmaśeṣaracitām iva śriyaṃ
dadhatā kṛtāspadam ayugmarociṣā||173||
L
jvalitānalena ghaṭitācyutatviṣā
pṛthuhetiśoṣitasurāpagāmbhasā|
viśikhena dehitha purā puratrayaṃ
nayanena manmatham athordhvavartinā||174||
tava nātha nūtana ghanāsitoraga-
grathitā vibhāti vikaṭā jaṭāvalī|
parivartanākulalalāṭalocana-
jvaladagnidhūmavalayeva piṅgalā||175||
pratipadya kṛṣṇarajanīmayaṃ vapur
girikanyakeva tava nojjhati kṣaṇam|
sphuṭakālakūṭaviṣadhūsaraprabhā-
paṭalacchalena pṛthukaṇṭhamaṇḍalam||176||
dahane purāṃ kṣitirathasya cakratāṃ
gamitaṃ tvayā śiśiraraśmimaṇḍalam|
pratibaddhalakṣmamalinodaracchavi-
sphuṭanābhirandhram iva nātha lakṣyate||177||
bahuśo vyatītagaṇaneṣu viṣṭapa-
pralayāgameṣu suranātha saṃbhṛtam|
grahacakravālam amalaṃ karoti te
sphaṭikākṣasūtravalayaprayojanam||178||
sphuṭakālakūṭaviṣakūṭakaṃdharā-
kṛtanīrabhāraguruvāridabhramaḥ|
upadeśalābharabhasād ivāgratas
tava nātha nṛtyati kumāracandrakī||179||
karaṇāṅgahāravidhibhiḥ savistaraiḥ
sakalāsu śaṃkara niśāsu nṛtyatā|
kriyate tvayānukṛtir ātmano vibho
sacarācaraṃ jagad avāpya tasthuṣaḥ||180||
pratipannagotraghaṭanaḥ kṛtasthitiḥ
pitṛsadmani tvam aniśaṃ samātṛke|
bhagavann anādir aja ity api sphuṭaṃ
puruṣaḥ purātana iti pragīyase||181||
tava pādapadmanakhadarpaṇodara-
pratibimbitair api laghūkṛtātmabhiḥ|
adhigamyate hara mahattvam ānataiḥ
sakalātiśāyisuradaityamaṇḍalaiḥ||182||
L
sasurāsurasya jagataḥ śaraṇyatāṃ
bhavato gatasya caraṇāmbujadvayam|
janatā namaty avanatāpi kutracid
dhruvam āśuśukṣaṇiśikheva naity adhaḥ||183||
kṣititoyamārutakṛśānubhānumad-
gaganāmṛtāṃśuyajamānamūrtaye|
bhavate matidhvanivikalpagocara-
vyativṛttarūpa paramātmane namaḥ||184||
sudhiyo 'pi nātha matiśabdagocarās
tvayi na sthitiṃ vidadhatīha kalpanāḥ|
guṇaleśasūktiṣu yataḥ stuto mayā
satṛṣāpi tadvyavasitād viramyate||185||
atidūravṛttir api yena dṛśyase
nahi rūpyase 'ntikagato 'pi yena vā|
pratijṛmbhate suraguror anugrahaḥ
sa viparyayaś ca tava kena hetunā||186||
athavāstu tāvad idam adbhutāspadaṃ
tava ceṣṭitaṃ pratighaśūnyasaṃvidaḥ|
śṛṇu yan nidhāya manasi vyapāśritāḥ
śaraṇaṃ bhavantam ajam avyayaṃ vayam||187||
sukham ekadā sthitavato himācale
smitabhinnavaktraparihāsapeśalam|
girikanyayā nibhṛtam etya pṛṣṭhataḥ
karapaṅkajasthagitamuktacakṣuṣaḥ||188||
sahasā vilocanavinākṛtaṃ purā
puruṣaṃ purāṇapuruṣāt tvad utthitam|
kṣayakālakālarajanīmukhocchvasat-
timiraughabījam iva nātha śuśruma||189||

(yugmam)

kṛtayā tadāndhaka iti sphuṭārthayā
sa jagattrayaprathitayātha saṃjñayā|
tanayārthine ditisutāya duścaraṃ
carate tapo 'tra samaye dade tvayā||190||
abhigamya vṛddhim atha tasya mandire
sa manoramāṅkaparivṛttilālitaḥ|
upacakrame 'ndhatamasacchidonmukhaś
carituṃ suduścaram anargalaṃ tapaḥ||191||
L
cirakālasaṃbhṛtimatā praseduṣas
tapasā sa labdhanayanaḥ svayaṃbhuvaḥ|
pratimallatārahitadevadānavaṃ
jagatāṃ prabhutvam anapāyam āsadat||192||
dalitāndhakāranikaraṃ marīcibhis
taduraḥsthale sthitim avāpya vaiṣṇavam|
sphurad arkamaṇḍalam ivāstasānuni
vrajati sma cakram api niṣpratāpatām||193||
tenorjitena vijitasya harer amarṣa-
gharmāmbuśīkarakaṇāvalir āhaveṣu|
vaktraṃ mamārja vikaṭabhrukuṭīvibhaṅga-
cchāyāmalīmasam ivāviralaṃ galantī||194||
so 'smākam īśa karadīkṛtalokapāla-
lakṣmīsamākulitaśekharaśāsanaśrīḥ|
bandigrahaṃ vyadhita ketanakānanāgra-
nityānubandhayugapatsthitibandhahetoḥ||195||
tat prāptakālam iha yat kuru tat tvam anvag
āyāta eva harir eṣa salokapālaḥ|
saṃsārasāgaram api sphuṭam uttitīrṣor
ekaḥ plavas tvam anaghaḥ kim utārtiduḥkham||196||
iti vacanam udīryāvāṅmukhe tatra tūṣṇīṃ
sthitavati kṛtapūrvābhyāgamānāṃ tadānīm|
sapadi gaṇapatīnāṃ krodhalīlāpravṛttiḥ
karatalamalanena kṣuṇṇaratnormikāsīt||197||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye bhagavatstutivarṇano nāma ṣaṣṭhaḥ sargaḥ|