Kāvyamālā 22, E Text Acharya

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

pañcamaḥ sargaḥ|

taṃ prītivistāritalocano 'tha śaileśvaraṃ sādaramīkṣamāṇaḥ|
śailādinā vismitamānasena śaśāṅkacūḍāmaṇiritthamūce||1||
eṣa sasārasasārastulitaśrīḥ pītavāsasārasa sāraḥ|
analasasārasāraḥ prakarṣamadriḥ paraṃ sasāra sasāraḥ||2||
ābaddhatāṇḍavaśikhaṇḍiśikhaṇḍaśāra-
cāmīkaravratatimaṇḍapamaṇḍano 'driḥ|
paśyaiṣa bhāti kṛtamegharavānukāra-
jhāṃkāratāraravanirjharajhallarīkaḥ||3||
asya kṣitirnūtanakānanā sā na kānanāsāditabhaṅguraśrīḥ|
haratyaho bandhuratālatālīratā latālībhṛti yatra bhṛṅgāḥ||4||
sphuṭam īśa parair alaṅghyamno dadhato dustaravāritām ajasram|
harisainyasahasramardabhājaḥ subhaṭasyeva na dṛśyate 'sya pṛṣṭam||5||
ābhāty asau gajatayā samaraiṣvavāpya
sāraṃ bhayānakatameṣu sadānayāgaḥ |
ścyotanmadārdrakaṭayā kaṭakāntareṣu
sārambhayā na katameṣu sadānayāgaḥ || 6 ||
sphuradanimeṣamaṇḍalarucā śanakai
rasikatilottamāvanitayaiṣa giriḥ |
kaṭakasaraḥ śriyā rucirayā sumata-
stridivabhuveva nākṣipati kasya manaḥ || 7 ||
bhavati nāsya marutpralayāgame 'sakalabhaṅguravegatayāsakṛt|
kim iva na pramadāya vanaśriyā sakalabhaṃ gurave 'gatayāsakṛt|| 8 ||
preyāṃsam arkam upakaṇṭhagataṃ vikāsi-
padmānanāḥ kaṭakavartmani paṅkajinyaḥ |
rāgādivālivirutaiḥ smarakeligarbha-
m atrāniśaṃ kimapi komalam ālapanti || 9 ||
L
atra snigdhaṃ naladavidalanaprāptābhikhye 'tibalaphalavati|
akṣṇāṃ cakre navanalinavanacchāyāṃ dhatte vibhuramarabhuvi||10||
(samapratilomānulomārdhapādaḥ)
iha vibudhagajasya karṇatālaskhalanasamīravidhūtakumbhadhātoḥ|
vahati madanadī parāgaraktā ratagṛhabhittiriva śriyaṃ parārghyām||11||
abhyetya kānanamidaṃ harati dvirephaḥ
sajjātapakṣatitayānatamāṃsi cetaḥ|
śakto nikuñjagahaneṣvamihartumarkaḥ
sajjātapakṣatitayā na tamāṃsi cetaḥ||12||
sphuritāhirājakaṭakaṃ vikaṭasphuṭakuñjarājinamamuṃ rabhasāt|
abhivīkṣya ko na ramate 'bhimataṃ jagatāṃ bhavantamiva śailapatim||13||
tālīlatālīlalitāvataṃsaḥ sārāvasārāvahitāṇḍajo 'sau|
mattālimattāli taṭaṃ bibharti sānūpasānūpahitopaśobhaḥ||14||
gaṇḍopalaskhanajarjaritācchavīci-
cakrāṇi tāraravapūritadiṃśi dūrāt|
L
asyaiva nirjharajalāni pibatyamanda-
madhvaśramārta iva tigmakaraḥ karāgraiḥ||15||
viṭapitatiramuṣya nānāphalairatiśayanamitāsakṛcchrī mataḥ|
iha ramayati yaṃ na sāmantinī ratiśayanamitā sa kṛcchrī mataḥ||16||
saviśeṣakāntamalikālasacchavi sphuṭapāṭalādharamudāradarśanam|
taṭavartma cārucibukopaśobhitaṃ śriyametyaputra vadanaṃ ca subhruvaḥ||17||
prītiṃ na kasya kurute kaṭake vinidra-
tāpiñchamecakatamānaghanāgatārāt|
dhyānāvanirdayitatāṃ śucitāmarāti-
tāpiñcchame ca katamā na dhanā gatārāt||18||
abhimatajanasaṃgame 'ṅganānāmanukṛtakomalasīripāṇipadmāḥ|
iha manasijavibhramā vibhānti sphuṭataralāṅgalatābhirāmarūpāḥ||19||
L
paśya nātha surasadmasaṃpadāṃ kuṃ jarājitamamuṃ japāvanaiḥ|
śailarājamabhito na saṃkulaṃ kuñjarājitamamuñjapāvanaiḥ||20||
kṣiptaḥ priyāpahṛtapīnanitambabimba-
vāsoṅganākaratalena virugṇanālaḥ|
ratnapradīpa iva nīlasarojakarṇa-
pūro 'tra bhāti madhukṛnnavacampakāgre||21||
utkayantī śriyā mānasāraṃ janaṃ kurvatī rāgiṇāṃ mānasārañjanam|
atra rautyunmukhī he matā līlayā saṃhatiḥ pattriṇāṃ hematālīlayā||22||
stananābhimukhaśriyaṃ dadhatyaḥ satataṃ sajjaghanāvalimbiśampāḥ|
avadhūtaniśākaraprakāśā iha varṣā iva yoṣito vibhānti||23||
bibhratyamūstaṭabhuvo maṇicakramuccai-
ratrastu tāstava kareṇukarālitābhyaḥ|
valībhya eva purato makarandavṛṣṭi-
ratra snutā stabakareṇukarālitābhyaḥ||24||
mā bhūtsatrāsatvamamīṣāmiti śaṅkāmaṅkasthānāṃ vatsalatāyā dadhadadriḥ|
nanāratnābhīṣuvitānavyapadeśādrakṣāsūtrāṇīva diśatyeṣa maṇīnām||25||
L
vṛttiḥ sarojairna vinodakānāṃ śilīmukhaudhasya vinodakānām|
atrāśritānalpakuraṅganābhirdivaukasāṃ bhāti kuraṅganābhiḥ||26||
asyāniśaṃ kaṭakabhūmiranargalarkṣa-
cakrākulasthitiradhaḥkṛtatigmaraśmiḥ|
ābaddhakelikilakiñcitakāminikā
dhatte 'kṣapākaracitāṃ rajanīva lakṣmīm||27||
vyādhaśreṇī nāgakumbhāgrabhaṅgasthāmāsaktā mugdhamuktāsamāsthā|
ābhātyatra strīṣu cāṭuprapañce kālī vyaktārambharaktāvyalīkā||28||
(pratilomavilomapādaḥ)
iha caṭulatayā vilocanaughaiḥ sphuṭaśititārakavibhramaistaruṇyaḥ|
dadhati madhukaraiścakorakāntasthitiramaṇīyataraiḥ śriyaṃ nalinyaḥ||29||
dhatte viṣāṇagaṇameṇakulaṃ kṛtāstha-
matrāsamānasamadabhramarālatābhiḥ|
prāptā sthitiśca makarandabharasya nūna-
matrāsamāna samadabhramarā latābhiḥ||30||
L
iha dṛṣṭipathādivākṣamāstaravastyaktumadhogatānnidhīn|
vidadhatyupari sthitāḥ kṣamātalavisphāritanetracakratām||31||
rājatyurvī maṇinikaraiḥ śubhrāntā bhrāntānekatridaśagaṇā vāpīnām|
pīnāṃ lakṣmīmiha dadhatī sādhyānāṃ dhyānāmbhobhiḥ kṣatarajasāṃ sevyāsau||32||
asyollasatkusumavāsanabhṛṅgapaṅkti-
veṇīlataṃ maṇitaṭeṣu ratiṃ vitanvan|
valīpuraṃdhripaṭalaṃ ghaṭitābhirāma-
vṛkṣādhirūḍhakamupaiti parāmabhikhyām||33||
rajobhirasmiñjanatā harantī vadhūsarāgā navadhūsarāgā|
bibharti no puṣpatatirdvirephairasāvanālīḍharasā vanālī||34||
kuṃtālibhiryudhamiva gahanāmetāmāsādyoccaiḥ śitaśaraśatasaṃkīrṇām|
asminnānāphalakavalanasaṃsaktā valgantyete diśi diśi harisainyaughāḥ||35||
dhatte 'bjinīmayamaleḥ śikharairvibhinda-
nnākarṣayogamadhurabhramaṇāvaniṃ dyām|
L
abhyetya cāmumiha pāṭalacandanārcāṃ
nākarṣayo 'gamadhurabhramaṇāvanindyam||36||
sphuṭakanakāvadātarucayaḥ sahematālī-
vyatikaragaṇḍakāḥ pratidiśaṃ haranti nāsmin|
na khalu manaḥ stanadvayasitā natabhruvo 'mūḥ
śucimaṇimaṇḍalīstaṭabhuvaśca saṃdadhānāḥ||37||
sthitiṃ labhante 'sya na dūramujjhitā niruddhatāpayatayopari grahāḥ|
bhajanti divyāśca nitambakānanaṃ niruddhatāpā yatayo 'parigrahāḥ||38||
asyodabhārabharamantharameghacakra-
gambhīratāraravanartitabarhiṇāyām|
sāmyaṃ kalā kaṭakavartmavidūrabhūmā-
buddhinnayā vrajati ratnaśalākayendoḥ||39||
iha kāntirunmiṣati kāmalī lāsakṛ-
nmṛgacakṣuṣāṃ racitakāmalīlāsakṛt|
kriyatetarāṃ ratiranuttarā gāyatā
madhupena cāni'samanuttarāgāyatā||40||
L
vikaṭakaṭakabhittibhāganunnāḥ
kṣitibhṛdasāvavakāśalābhaśūnyāḥ|
diśa iva śaraṇāgatā bibharti
tridaśavadhūrmaṇikaṃdarodarasthāḥ||41||
mandākinījalarayairharitābhirāma-
rambho 'jarāgama sa kṛtsnapitaḥ sahe 'lam|
paśyaiṣa sānuvanavartmani bibhradadri-
rambhojarāgamasakṛtsnapitaḥ sahelam||42||
ghaṭitārjunabāṇacakravālāṃ janatāścaryakarīṃ taveva māyām|
kaṭakakṣitimeṣa nātha dhatte dhanasacchāyakirātatābhirāmām||43||
ramaṇīyatayā viyogināṃ prathamānaṅgavikāratāpadam|
amumāpya na kāminī śriyāṃ prathamānaṃ gavi kā ratā padam||44||
uttasthuṣaḥ pravigalanmakarandadāna-
bindormanobhavajayādviradasya paṅkāt|
padmākarasya navakuṅmaladantakoṣa-
lagnaṃ dvirephavalayaṃ tanute 'tra lakṣmīm||45||
L
ihāṅganā kā pramadaṃ priyasya nādhādasaṃrambharasaṃ dadhānā|
cetaḥ sthitā kalpalatānikuñje helāmatārabdharatāmalāhe||46||
(pratilomānulomapādaḥ)
iha nitambabhuvo bhuvanātigāṃ sthitimupeyuṣi tāradhanatviṣaḥ|
kumudinīhṛdayaṃgamavibhramā dadhati candramasāracitāṃ śriyam||47||
gītaiḥ pranṛtyati purastava paśya miśra-
keśī karālavalayā balitālasadbhiḥ|
dantīndradānapayasaḥ pavanaistaṭe 'sya
ke śīkarā lavalayāvalitā lasadbhiḥ||48||
vyāptavato 'sya dīrghavikaṭairmaṇiśikharaśatai-
rūrdhvamaśeṣamaṇḍaśakalaṃ sarasiruhabhuvaḥ|
astamitāvakāśaghaṭanā kaṭakabhuvamasā-
vambaradevateva śabarī bhajati śikhariṇaḥ||49||
eti siddhamithunaṃ rasavattāmatra sanmaṇitamohanamārāt|
śṛṅgamasya nikaraṃ ca karāṇāmatrasanmaṇi tamohanamārāt||50||
L
nirdhūtadīrghataravāladhicāmaraugha-
lakṣmībhṛto 'nukṛtarājagṛhāḥ salīlam|
krīḍanti nirjharajalaiḥ sakareṇavo 'tra
nāgā nage sakaladhautakarālakumbhāḥ||51||
bhramaṇākulāḥ sphuradadabhramaṇāviha tā nabhoyuvatayo 'vihatāḥ|
na lasanti saṃprati mahānalasaṃ sakalāḥ priyairlalitahāsakalāḥ||52||
ghaṭitavikaṭasaptapattracakre dhanapadavīrudhi nātha siddhasādhyāḥ|
sthitimiha vidadhuryuyukṣamāṇā maṇiśikhare kaṭake ca siddhasādhyāḥ||53||
nṛtyangirā suravadhūjana eti tṛptiṃ
na grāmarāgamatayā savikārahastaḥ|
ślāghye calanti na janāśca sajānayo 'smi-
nnagrāmarāgamatayāsavikā rahastaḥ||54||
etatpaśyāmyadripateḥ śṛṅgamudūḍhapremodrekaiḥ kiṃpuruṣaiḥ sevitamārāt|
śobhotkarṣaṃ dhātubhiravyāhatarūpairdhatte vīṇāvādyamivānekavidhairyat||55||
L
sarāgamayutāyutāpratisamāsamāptapadapādapāśritakhagā|
sphuranmaṇivibhā vibhāti sakalākalāpirahitā hitāsya ca taṭī||56||
bibhrāṇamardhavinimīlitatārakatva-
mutsāritātanutamaḥ sphuṭadṛṣṭatattvam|
asya prabhātamiva saṃyamaśāli paśya
sānūrudhāma munimaṇḍalametadadreḥ||57||
vārdhakakṣīṇaśaktir gatau tāpasas tāpasīdattam ālambanaṃ yācate||58||
atra paśya kṣitiṃ saṃtatānāgratas tāpasīdattamālam vanaṃ yā ca te||58||
sthāyitvaṃ kvacana bhajatyasau nage 'sminsaṃcārī bhavati punaḥ kvacitsarāgaḥ|
ārohī kvacidavarohyapi kvacicca śraddheyo mṛga iva citravarṇaśobhaḥ||59||
siṃhaḥ karāhatibhiratra na dantināṃ sma
helālasābhirapinaḍ balato 'dhipaṃ kam|
L
nottīryate mahiṣasaṃhatibhirdivāpi
helālasābhirapi naḍvalato 'dhipaṅkam||60||
gajadarśamupāśritakrudho 'bhī dadhate hastatalasthameva siṃhāḥ|
sphuṭamatra yaśastadīyakumbhakṣitilagnāmalamauktikāpadeśāt||61||
madhulihāmiha puṣparasairlatā navasudhāmadhurā śuśubhetarām|
vividharatnacitāstaṭasānavo na vasudhāmadhurāśu śubhetarām||62||
gaṇḍūṣaśīdhusamakālanipītanārī-
niḥśvāsasaurabhaviśeṣakṛtādhivāsān|
āmodasaurabhamivodgirato 'bhibhūta-
puṣpāntarāniha vilokaya kesaraudhān||63||
madacchaṭāmodasugandhitāśamahāniśāntāviha santi nāgāḥ|
mithaśca puṣpairna manojñalakṣmīmahāniśāntā vihasanti nāgāḥ||64||
madhumadavivaśā vadhūrgiroccairasakalaśībharatāntatāṃ vahantyā|
iha kapaṭapuraṃdhriveṣalakṣmīpatikarapadmabhuveva bhāti bhartaḥ||65||
vyāpya sthitaḥ kanakakūṭabhuvantarikṣa-
mābhāti karkaśaśilāñchitayā sadṛkṣaḥ|
prītiṃ bhavāniva diśañjaṭayā nago 'ya-
mābhāti karkaśaśilāñchitayāsadṛkṣaḥ||66||
L
madavipātalakāntirasāvitaḥ kalakalākulitākhiladiṅmukhām|
alitatiṃ yamunājalaveṇikāmiva rasādiha karṣati lāṅgalī||67||
atra vibhāti jalagrahahetoḥ kāñcanavaprasaro namadabhre|
premṇi vadhūṃ ramayatyapi kāntaḥ kāṃ ca navaprasaronamadabhre||68||
bimbāgatāmalarucigrahacakravāla-
kalmāṣitasphuritanīlaśilānitambaḥ|
ālakṣyapāṇḍuraṣṭaṣaṭkacamūrucarma-
saṃvītamadhya iva naktamayaṃ vibhāti||69||
asau ghanatatīrna dīrghanamitā nadīrghanamitā jahāti nabhasaḥ|
sthitirjalaruhāmahāsarasikā mahāsarasi kā vibhāvyata itaḥ||70||
adṛṣṭapūrvā api khecaraughairalaṃkṛtāḥ kāñcanamekhalābhiḥ|
dhatte 'varodhapramadā ivāsāvadhiṣṭhitāḥ kañcukibhirguhorvīḥ||71||
lakṣmīramuṣya sakalātiśayaṃ sureśa
sārā sasāra sarasāsurasaurasaṃsat|
dhatte 'bjinīṣu ca virājitamagravartma
sārāsasārasarasāsu rasaurasaṃ sat||72||
L
kusumaiḥ kṛtavāsanaḥ samantādapanidratvamupeyivadbhirasmin|
śrutimantragaṇābhirāmarūpairnavavauṣaṭpadaśobhibhiḥ samīraḥ|73||
gatikramo 'mutra bibharti subhruvāmanuttaro mantharatābhirāmatām|
śriyaṃ mṛgībhiḥ pratanoti yaḥ parāmanuttaromantharatābhirāmatām||74||
kṣmābharturasya kaṭako vikaṭaḥ sapīlu-
pālyākulaḥ saharisainyaśatāvamardaḥ|
lakṣmīṃ vikāsaghaṭanāṃ nayati vyudasta-
nānādhikāgracaramāgadharājitaśrīḥ||75||
iha rūḍhamadojjhati na bhramarī navagucchalatāṃ sarasā madhunā|
sthitibandhamivaiṣa ravaiśca surānavagucchalatāṃ srasāmadhunā||76||
aviralavanamāla eṣa bibhratprakaṭamadāracitāṃ sureśa lakṣmīm|
haladhara iva tuṅgatālalakṣmā harati manaḥ sphuṭalāṅgalīyaśobhaḥ||77||
vyāpya sthite 'tra śikharairnavaratnabhābhi-
rabhraṃśarāsa na sahāyatayāgrahastaiḥ|
L
ghnadbhirmṛgāngajatayā vijahe kirātai-
rabhraṃ śarāsanasahāyatayāgrahastaiḥ||78||
avipannarāgamupapanasauṣṭhataṃ sphuṭavarṇapāṭavamanekamārgayam|
śrutipeśalasvaramihālmaṇḍalaṃ śriyameti geyamiva jātisaṃśsrayam||79||
vyāpya yaḥ sthitimagātsaritāḍhyaḥ sānunāsikatayābhramarīṇām|
śiñjitasya sa haratyayamadriḥ sānunāsikatayā bhramarīṇām||80||
asyātituṅgaśikharonnamitaṃ vidūra-
pātākulatvamiva bibhradadhityakāyām|
preṅkhadvidūrajamaṇiprakaraprakāśa-
vyājānnitambataṭamambaramālalambe||81||
samadaḥ kaṭakāravindinīnāṃ navamaṃ kesarareṇunā sanādaḥ|
racitaṃ dadhadaṅgarāgameko navamaṅke sara re 'ṇunāsanādaḥ||82||
kathayatītthamivātra madhuvrataṃ śrutimanoramamañjulaśiñjitā|
madhukarī makarandarasāsavapramuditānuvanaṃ racitasthitiḥ||83||
(yugalakam)
nākṣipyate kusumitābhiradhityakābhiḥ
ko 'śātakīrasahitāmalakīcakābhiḥ|
L
muktā girāviha śilīmukhamaṇḍalībhiḥ
kośātakī rasahitāmalakī ca kābhiḥ||84||
bhramataḥ kamalākareṣu lagno madhupaṅkārdratayā hṛdi pragāḍham|
śriyameti śilīmukhasya sūkṣmaḥ smaranārāca ivaiṣa pakṣmakhaṇḍaḥ||85||
taṭa iha nicite rajobhiradriḥ kapiśakuni stabakena hantarītim|
na harati dayito dadhatsucetaḥ kapiśakunistava kena harata rītim||86||
asyādhisānu parabhāgamavāpnuvanti
śyāmatviṣor 'karathamudgabhujaḥ saṭābhiḥ|
vātāvadhūtasurapādapalambamāna-
lambīparāganikurumbapiśaṅgitābhiḥ||87||
siddhadvandvaṃ bhātitarāṃ mohanalīlāsavyāpāraṃ cārutamagrāvadarīṣu|
paśyāsyoccaiḥ pattritatirnātha vidhatte savyāpāraṃ cārutamagrā badarīṣu||88||
harati kaṭakakānaneṣu ceto ghanarucicitraśikhaṇḍimaṇḍalāṅkām|
madhukarakulanīladṛṣṭihārivratatimirāṃ rajanīmivaiṣa bibhrat||89||
prāpte 'tra kānanabhuvā kṣitibhṛtyabhikhyāṃ
kāsāratāmarasabhāsitayā na dadhre|
L
lakṣmyā sureśa racitāspadayā vaneṣu
kā sāratāmarasabhāsitayā nadadhre||90||
lakṣyeṣvantarbāhyarūpeṣvabhīkṣṇaṃ kurvāṇānāṃ saṃyamaṃ teṣu teṣu|
vyaktaṃ te te yogināmaṅkabhājāmutpadyante 'muṣya siddherviśeṣāḥ||91||
ye 'dhyavātsurapi kāñcanācalaṃ te 'hitīvrakaṭaka vratīhite|
prema babhruriha subhruvāṃ sthitā he matārya caṭucaryatāmahe||92||
(pratilomānulomapādaḥ)
nyāsāṃ śatāviracitāñcitamadhyamālpa-
gāndhārabandhuratarasthitimaśvavaktraḥ|+
vaikāramadhyamamadūragatastavaiṣa
no śuddhaśāḍavamiha klamameti gāyan||93||
apetasaṃbhāvanayācitānāṃ ratikriyābhavanayā citānām|
iheṣṭakāntāsamayojanānāṃ sarvarturūpaḥ samayo janānām||94||
L
madhu pibatyasitacchaviśāritastabakarocirasau rabhasaṃ gataḥ|
kalaravairbhramaraḥ surabheriva stavakaro 'cirasaurabhasaṃgataḥ||95||
sīmantinī vikacacampakabhābhiratra
he 'māya mānaparaśubhramarāvalīkam|
nāpekṣate priyatamasya saro 'valokya
hemāyamānaparaśubhramarāvalīkam||96||
na śrīranena kathamapi dalitāpāyāsahā samudrāgārāt|
uditābjaṃ dadhatī galadalitāpāyāsahāsamudrāgārāt||97||
khedameti kusumānmadhuvrataḥ svāduno 'tiramaṇīyato na vā|
dūragā ca pathikasya mānasaṃ svā dunoti ramaṇī yato navā||98||
kāminā tilakamatra natāṅgyā nālike racayatāsakalāpe|
prītirutsukayatīha ca phullannālikeracayatā sakalāpe||99||
L
iha merāviva sukhadā mahī na kāmānavāsa nākīśānām|
calati ca rasaiḥ phalānāmahīnakāmā na vāsanā kīśānām||100||
sauhityamatra kurute makarandavarṣai-
ruccā palāśakalikā raṇatāmalīnām|
krīḍatyasau haricamūśca jalairdadhadbhi-
ruccāpalā śakalikāraṇatāmalīnām||101||
puṣpāmodaistarutatiratra ghrāṇaṃ nānākāntairalipata navyāpāraiḥ|
ābhātyārādvinamitaśākhā śrīmannānākāntairalipatanavyāpāraiḥ||102||
adhyāsate 'muṃ kusumāgralagnidvirephasālaṃ viṣahetayo 'gam|
kā viprayuktātra madhuśriyārādvirephasālaṃ viṣaheta yogam||103||
vallībhirasya kusumairna dadhe vasanta-
māse vitānatalatāsusamānatābhiḥ|
strībhistaṭāvaniṣu nātha jahe ca nūna-
māsevitā natalatāsu samānatābhiḥ||104||
L
śriyamiha kānanameti ca ruddhataraṇitāpayogatāmasamekām|
tyajati kamalālimalitatiruddhataraṇitā payogatāmasame kām||105||
kṛtāspadā na śakunasaṃhatirgirāvihāravānvitaratiraṅkureṣavaḥ|
sphurantyamī smaraṇabhuvo manaḥpriyaṃ vihāravānvitarati raṅkureṣa vaḥ||106||
premṇālibhirdrumalatāgahanebhya ittha-
madhyāsitena navasaṃtamasāvanibhyaḥ|
puṣpotkareṇa patatā dadhadācakāsti
madhyāsitena na vasantamasāvanibhyaḥ||107||
(iti vasantaḥ)
vipineṣu pītakamalodarastravanmadhurāśirīpadalasaṃ gatoṣitā|
bhramarāvalī kamiha nāma nākṣipenmadhurā śirīṣadalasaṅgatoṣitā||108||
diśati nātra ratiṃ prati mallikā viśadamānasadā madanāya kam|
ratigṛhaṃ ca vibhāti sacandanaṃ viśadamānasadāmadanāyakam||109||
L
iha ramaṇī kalakomalarāsā madanāturā tu nādamasārā|
kā rativibhramamavirati yātā rasahāvabhāvahāsaratā yā||110||
(pratilomānulomapadaḥ)
mandārakānanataleṣviha kā na māna-
hīnā matā ramaṇayogamitā mahelāḥ|
lakṣmyā taṭāśca kamivātiśayaṃ na dārḍhyaṃ
hīnāma tāramaṇayo gamitā mahelāḥ||111||
taraṅgiṇī grāvaśateṣu yāntī rasajjalā bhaṅgamitā cakāsti|
vayasyayeṣṭaṃ bhavane natabhrūrasajjalābhaṃ gamitā ca kāsti||112||
sthitametya nitambabhuvaḥ sasnehaṃ sairibhairnavārasadṛśye|
iha sarasīṣu na muditaiḥ sasnes haṃsairibhairna vā rasadṛśye||113||
(iti grīṣmaḥ)
stabakānna jahātyalirvinidrānabhitastānasamāṃsa lāṅgalīnām|
taḍitāṃ dadhdambudo 'pyamuṣminnabhitastāna sa māṃsalāṅgalīnām||114||
L
ratnāṃśubhiḥ sakalayanvapuṣor 'dhamindo-
rabhyarṇavarti samayū ratayā śrito 'yam|
nākāṅganājanatayā dadhadāhitaśrī-
rabhyarṇavarti samayūratayāśritoyam||115||
amunā hṛtamanasādbhutamadhikailāsaṃ ca yena surasahitena|
devena na kṛtamāspadamadhikailāsaṃcayena surasahitena||116||
manmathaṃ virahibhūruhāṃ diśanprāvṛṣīṣṭamakaraṃ davānalam|
lāṅgalīnavarajombaraṃ bhavānprāvṛṣīṣṭa makarandavānalam||117||
iti dadhadiva nālimāha ghoṣairasakṛdanuttaratāṃ viśaṅkaṭaṃ kaḥ|
striyamiha suhayandhano 'viyoge rasakṛdanuttaratāṃ viśaṅkaṭaṅkaḥ||118||
(yugalakam)
bibhrattaṭīḥ śriyamasāvupayāti puṣpai-
rāmodaśālibhirapāṃ sulabhāvatārāḥ|
ratnatviṣaśca kakubhaḥ sthagayansarāga-
rāmo daśālibhirapāṃsulabhāvatārāḥ||119||
L
subhrūratra priyatamalābhe nūnaṃ
sthānādānānaghaghananādānāsthā|
asyorvī me janayati toṣaṃ nānāsādhyāpātā
pikakapitāprādhyāsā||120||
(pratilomānulomapādaḥ)
viyogato 'nukriyate 'śruśīkarairanuttamānastanitambabhārayā|
striyātra sā meghaghaṭā natā jalairanuttamāna stanitaṃ babhāra yā||121||
saṃdarśanaṃ vyathayatīha janaṃ vimukta-
mabhrāntarāgamalipannagamaṇḍalīnām|
ratnāṃ'susaṃhatiramuṃ dadhataṃ ca mūrti-
mabhrāntarāga malipannagamaṇḍalīnām||122||
prāvṛṣā ka iha bṛṃhitamūrmimatīpayaḥ
saṃtatāra sikatopalasajjanatāpadam|
ketakīvipinamutkalikāstanutetarāṃ
saṃtatā rasikatopalasajjanatāpadam||123||
L
kṣmābhṛdasau bibharti kaṭakaśriyamamṛtamucā
hemamasārasāravasudhāmadhikamalinitām|
śrotrapathaṃ nayanti madhurāṃ mudamiha dadhato
he 'mama sārasā ravasudhāmadhikamalini tām||124||
(iti prāvṛṭ)
vīkṣya prasīdati vadhūrdayite 'pi mānā-
nnānāvilā sarasi kaumudamatra santau|
kāntau kulaṃ kalayataśca ratāvamandaṃ
nānāvilāsarasikau mudamatrasantau||125||
yadapi rahayituṃ mayūrakekāravaśamanī yatate na bandhurāgam|
śaradiha kusumairvanaṃ natabhrūravaśamanīyata tena bandhurāgam||126||
sthitamaliyoṣitā smararasaṃ janasya vidadhānayā madhulihā
navatatamālatīrasikatāmadabhramitayā sahāravapuṣā|
saśiśiramārutātra ca sarinniṣevyata iyaṃ ratau na sudṛśā
na bata tamālatīrasikatāmadabhramitayā sahāravapuṣā||127||
L
khyātīramuṣya sarasī taṭavartma pīna-
mīnā titaṃsati satīravanāvṛtasya|
nyūnaṃ na kaścidadhiko munikānane ca
mīnāti taṃ sati sa tīravanāvṛtasya||128||
(iti śarat)
ka iha na ratikelisaṃpadāmaramatanutarāgamohitaḥ|
sthitimadhikamavāpya haimanīmaramata nuta rāgamohitaḥ||129||
śriyameti kānanatalaṃ vidalatkalikāntarāgamalavaṅgatayā|
iha sevitaṃ mṛgadṛśā vidalatkali kāntarāgamalavaṃ gatayā||130||
lakṣmīḥ sureśa kaladhautagirestaṭāni
sānunitāni hasati sma rasādavadbhiḥ|
premāmarairyuvatiṣu śritadhāmni vīkṣya
sānūnitāniha sati smarasādavadbhiḥ||131||
(iti hemantaḥ)
ghrāṇālepaṃ vidadhati kundasyāsminnāmodāste dhavalayataḥ kāntāram|
baddhautsukyā navasurate hṛṣṭā kā nāmodāste dhavalayataḥ kāntāram||132||
L
kundaṃ dadhatyavanirasya haratyapīśa
ruddhāmarā śiśirasāramaṇīyasītaḥ|
bibhradvibhāti maṇimaṇḍalameṣa cādri-
ruddhāmarāśi śirasā ramaṇīyasītaḥ||133||
avistrasāre samadakṣayajña nāśiñjapādānaghanākarāme|
avistrasāre 'samadakṣayajñanāśiñjapādānaghanākārā me||134||
(samudrakam)
śiśirarasasarā rāvivirmarmarārādadamamatatarā rājijitsatsarārā|
sasavavasusurārāmamadhvadhvarārā tatalaladadarārāsasatvatvarārā||135||
(āvaliḥ)
L
ātmānamīśa dadhatī vanabhūḥ priyatva-
māyāti kundamakarandavatī vratāpe|
prāptaṃ ca sauṣṭhavamihātmavatāṃ vidhūta-
māyātikuṃ damakaraṃ davatīvratāpe||136||
(tilakam)
rājati taṭīyamabhihatadānavarāsātipātisārāvanadā
gajatā ca yūthamaviratadānavarā sātipāti sārā vanadā||137||
(pratilomānulomapādaḥ pādayamakaṃ ca)
na tarutatiravatyasāvamuṣminna vaśaphalāghavataḥ sadānanāge|
bhramati ca puliteṣu haṃsapālī navaśaphalāghavataḥ sadānanāge||138||
bharturvisāri śikharaṃ tridivānna kiṃci-
dūnā parāgakapiśākhilatāpi kālīḥ|
cūtadrumairmadayati kṣitasya bhaṅga-
dūnāparāgakapiśākhilatā pikālīḥ||139||
L
vāriśālināsavātivāsanāliśārivā
sārabhāvinīlimābhramālinī vibhā rasā|
sālatālakānanāmunā na kā latālasā
rājitā śriyā parā durāpayā śritājirā||140||
(pratilomānulomacatuṣpādaḥ)
savapuṣamutkarahāṭakamakṣatatiniśāsanāgatālisavanam|
samadanavaśakalitātanurasadhavanāgotkaraṃ jarājitasattvam||141||
savapuṣamutkarahāṭakamakṣatatiniśāsanāgatālīsavanam|
samadanavaśakalitātanurasadhavanāgotkarañjarājitasattvam||142||
(mahāyamakam)
ātmānamīśa sa bibharti vivardhamāna-
dāmodarājitamayantritayānavadyam|
L
gīrvāṇacakramadhitiṣṭhati sādaraṃ sa-
dāmodarājitamayaṃ tritayānavadyam||143||
(viśeṣakam)
madhukaraśabalānāṃ dūramutkaṇṭhamānā
stabakitabakulebhyaḥ sādhunā kānanānām|
spṛhayati hatacetā viprayoge natabhrū-
stava kitava kulebhyaḥ sādhu nākānanānām||144||
iti vadati sakhī nataitya kāntaṃ sakalabharāśirasākṣatālasālam|
girimamumavalokya pīvarorvāḥ sakalabharā śirasā kṣatālasālam||145||
(yugalakam)
ete nimajjya salile kariṇaḥ karāgrā-
nuttambhayanti rayato hara hastaveṣṭān|
vīkṣya prasīdati mano 'tra samādhibhājo-
'nuttaṃ bhayaṃ tirayato 'harahastaveṣṭān||146||
L
taṭabhuvi sakṛdiyamapajarajanatā
viharati madaviśadanavaratarasā|
kimiva hi na hṛdayamatiruciramaṇā-
viha ratimadaviśadanavara tarasā||147||
sthitimiha bibhratīśa janatā durantaduritāpahāriṇi girau
vigatajarāmayātanurasātisāranuta yāmarājata gavi|
tridivatale 'pi sā na sulabhā manorathaśataiścirādadhigate
ripuvanadāhisāhasa mayātriyāma sahasāhidānavapuri||148||
(pratilomānulomapādaḥ)
lakṣmīrihāmaragireḥ kaladhautaharmyeḥ
sā dhūnitānavara tāramaṇīṣṭakāntaiḥ|
līlā rahasyadhigatā ca guṇānakhedaiḥ
sādhūnitā navaratā ramaṇīṣṭakāntaiḥ||149||
sarati malayavātyā mānadahiryaṃ vadhūnāṃ
vidhutapanasamālaṃ sādaraṃ sajjyantī|
iha munijanatāsa utejasā bhāti muktiṃ
vidhutapansamālaṃ sādaraṃ sajjyantī||150||
L
svedāmbhaḥśīkarārdraṃ sphuradamalataracchāyaratnopale 'smi-
nnustraiḥ kartā lalāṭaṃ raviralakalatālāñchitaṃ kiṃnarīṇām|
gītaṃ cāsāṃ vidhatte virahitavanitāmaṇḍalīdehayaṣṭiṃ
cetohārīdamuccairaviralakalatālāñchitaṃ kiṃ na rīṇām||151||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye parvatartuvarṇano nāma pañcamaḥ sargaḥ|