Rajasthan Oriental Research Institute Jodhpur 11123

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

oṃ

taṃ| prītivistāritalocano|' tha| śaileśvaraṃ| sādaram| ī īkṣyamāṇaḥ|
śailādinā| vismaiLtamānasena| śaśāṃkacūḍāmaṇir i^ttattha^m| ū eūce| 1
Lśailādir nandī 1
eṣa| sasārasasāras| tulitaśrīḥ| pītavāsasā|'rasa|| sāraḥ|
akanalasasārasasāraḥ| prakarṣam|' adriḥ| paraṃ| sasāra| sasāraḥ| 2
eṣa giriḥ prakarṣaṃ sasāra yayau saha sārasena saraḥsamūhena vartate sasārasaḥ saha ārābhir dhārābhir vartate sāraḥ sasārasaś cāsau sāraś ceti viśeṣaṇasamāsaḥ yadi vā sa iti lokaprasiddhaḥ pūrvānubhūto vā sārasaḥ sarassambandhī sāra utkarṣo yasminn iti yojyam_ pītavāsā haris tena tulitā prakarṣagatyā sadṛśīkṛtā pīyūṣāharaṇasamaye vā paricchinnā śrīr yasya he arasa vītarāga saha araiḥ śṛṃgair vartata iti sāraḥ rasena vāmṛtena sāraḥ utkṛṣṭaḥ analasas tv arāvān_ sārasānāṃ lakṣmaṇānāṃ sāro gatir yatra saha sāreṇa dārḍhyena ayobhedena vā vartamānaḥ sasāraḥ 2
aābaddhatāṃḍavaśikhaṃḍiśikhāaṃḍaśāra-
cāmīkaravratatimaṃḍapamaṇḍano|' driḥ|
paśyaiṣa bhāti kṛtamegharavānukāra-
jhaākāratāraravanirjharavallarīkaḥ| 3
jhallarī vāditrabhedaḥ 3
asya| kṣitir| nnūtanakānanā|| na| kān|' anāsāditabhaṃguraśrīḥ|
haraty|' aho| baṃdhuratālatālīratā| latālībhṛti| yatra| bhṛṃgāḥ| 4
bandhuratāṃ ramaṇīyakaṃ lānti gṛhṇanti yās tālyas tarubhedās tatra ratā bhavanti yatra bhramarāḥ sā kṣitiḥ kān na harati sarvān evāvarjayati anāsiāditā aprāptā latālībhṛti vratatipaṃktidhāriṇyām_ tālāś ca tālyaś ceti tu na yuktam_ sarūpatvād ekaśeṣaprasaṅgāt_ 4
sphuṭam| ī īśa| parair|' alaṃghyamno| dadhato| dustaravāritām|' ajasram
harisainyasahasramandabhā^^jaḥ^^| subhaṭasye| iva| na| dṛśyate|' sya pṛṣṭam| 5
parair' anyair vivahaupakṣaiś ca dhāma sthānaṃ tejaś ca dustaraṃ vāri duṣṭaś ca ripughātī taravārir' agabhedo yasyas tadbhāvaṃ ajasraṃ sadā harayo vānarāḥ siṃhā vā turagāś ca pṛṣṭham uparibhūḥ paścādbhāgaś ca 5
ābhāty|' asau| yegajatayā| samareṣv|' avāpya|
sārambhayānakatameṣu| sadānayāgaḥ |
ścotanmadānrdrakaṭayā kaṭakāntareṣu|
sārambhayā| na| katameṣu| sadā|'nayā|'gaḥ 6
kaṭakāntareṣu sadānayāgo dakṣiṇāḍhyakratuḥ asāv' ago 'nayā gajatayā |sti|2ha|1saṃhatyā ^sadā^ bhrājate gajānāṃ samūho gajatā gajāc ceti vaktavyam iti tal_ bhayānakatam eṣv eva sārambhayā sadyogayā 6
sphuraLdanimeṣamaṃḍalarucā śanakair|'
asikatilottamāva|nitayai| eṣa| giriḥ|
kaṭakasaraḥ śriyā| rucirayā|'sumata|s
tridivabhuve| iva||'kṣipati| kasya| manaḥ| 7
Lanimiṣā devā matsyāś ca ruk_ kāntiḥ abhilāṣaś ca asikatilā uttamā cāvanir yatra tadbhāvena rasikā ca saśṛṃgārā tilottamākhyā vanitā yasyāṃ sumataḥ śuddhaḥ asumato vā prāṇinaḥ 7
bhavati||'sya| marut| pralayāgame| sakalabhaṃguravegatayā| sakṛt|
kim| iha| na| prama^ru^ya| vanaśriyā| sakalabhaṃ| gurave|' gata|'sakṛt| 8
sakalaṃ kṛtvā bhaṃguraḥ praharaṇaśīlo vego yasya tadbhāvena sakalabhaṃ gajapotakasahitaṃ gurave mahate agatayā nityasaṃnihitayā kim iva na pramadāya sakalam eva pramodayati asakṛt_ bahuśaḥ 8
preyāṃsam|' arkam| u upakaṃṭhagataṃ| vikāsi-
padmaānanāḥ| kaṭakavartmani| paṃkajinyaḥ|
rāgād| i ivā|'livirutaiḥ| smarakeligarbham|'
atrā|'niśaṃ| kim|' api| komalam|' ālapaṃti| 9
preyān kāmuko pi upakaṇṭhaṃ samīpaṃ kaṇṭhasya ca samīpam_ 9
atra| snigdhaṃ| naladavidalanaprāptābhikhye|' tibalaphalavati|
akṣṇāṃ| cak_kraṃ| navanalinavanacchāyāṃ| dhatte| vibhur|' am|arabhuvi| 10
naladasya gandhamāṃsyasya vidalanam uudbhedaḥ atibalāni mahāprabhāvāṇi phalāni santi yasmin_ amarabhuvi svarge vibhur indraḥ 10
iha| vibudhagajasya| karṇatālaskhalanasamīravidhūtakuṃbhadhātoḥ|
vahati| madanadīparāgaraktā| ratigṛhabhittir| i iva| śriyaṃ| parārthāghyām| 11
karṇāv eva tāle vyajane praśaṃsārtho vā'tra tālaśabdaḥ dhātur atra sindūram_ madanadī dānajalakulyā parāgo rajaḥ saindūram_ madanadīpaś ca suratapradīpaḥ tasya rāgaḥ prabhā 11
abhyetya| kānanam| i idaṃ| harati| dvirephaḥ|
sajjātapakṣatitayā| natamāṃsi| cetaḥ|
śakto|| Lnikuṃjagahaneṣv|' amihartum|' arkaḥ|
sajjātapakṣatitayā| na| tamāṃsi| cetaḥ 12
Lsatī jātā pakṣatir yasya tadbhāvena bhramaro vanam idaṃ natamāṃsi dīrghasallakīkaṃ prāpya cetaḥ samāvarjayati tataś ca latāmaṇḍapābhyantareṣu raviḥ sajjā sannihitā ātapakṣatir yasya tadbhāvena tamāṃsi nirasi^tuṃ^ na samarthaḥ pakṣāṇāṃ mūlaṃ pakṣatiḥ pakṣāt tir iti tipratyayaḥ māṃsiśabdaḥ kṛtahrasva ikārānto tra 12
sphuritāhirājakaṭakaṃ| vikaṭasphuṭakuṃjarājinam|' amuṃ| rabhasā|
abhivīkṣya| ko| na| ramate|' bhimatajagatāṃ| bhavantam| i iva| śailapatim| 13
sphuritāhirājaḥ kaṭako nitambaṃ yasya ahirājā eva kaṭakā valayāni kuñjarājinaṃ kuṃjair bhrājanaśīlaṃ kuñjarasya ca gajasya ajinaṃ kṛttiḥ 13
tālīlatālīlalitāvataṃsaṃ| sārāvasārāvahitāṃḍajo|' sau|
mattālimat| tāli| taṭaṃ| bibharti| sānūpasānūpahitopaśobhaḥ| 14
tālīlatānāṃ paṃktaya evāvataṃso yasya sārāvā mukharāḥ sāre ca gatau svāduni bisādau vāvahitāḥ pakṣiṇo yatra mattā alinaḥ santi yatra tālāś ca taravaḥ santi sānūpaiḥ kṣetrabhūmisahitaiḥ sānubhir utpāditaśobhaḥ 14
gaṃḍopalaskhanajarjhajaritācchavīci-
cakrāṇi| tāraravapūritadiṃśi| dūrāt|
asyai| eva| nirjharajalāni| pibaty|' amaṃdam|'
adhvaśramārta| iva| tigmakaraḥ| karāgraiḥ| 15
karāḥ pāṇayo pi 15 ||
viṭapitatir|' amuṣya| nānāphalair|' atiśayanamitā|'sakṛc| chrīmataḥ|
iha| ramayati| yaṃ| na| sīmantinī| ratiśayanam|' itā| sa| kṛcchrī| mataḥ| 16
śrīmato 'sya gireḥ viṭapināṃ paṃktiḥ phalair a'tiśayena namitā asakṛd bahuśaḥ iha ca ratiśayanaṃ surataśayyāmitā prāptā yuvatir yaṃ janaṃ na ramayati sa kṛcchrī duḥkhavān mataḥ 16
saviśeṣakāntam|' alikālasacchavi| sphuṭapāṭalādharam| u udāradarśanam
taṭavartma||''rucibuko^paśobhitaśriyam| e ety|' amutra| vadanaṃ| ca| subhruvaḥ| 17
saviśeṣakāntam a'tiruciram_ alibhiḥ kālī satī chavir yasya pāṭalā puṣpabhedas taṃ dhārayati yat_ udāradarśanam uttamair avalokanīyam_ ārucibhiḥ sarvato bhāsurair bukaiḥ puṣpabhedair upaśobhitam_ vadanaṃ tu saviśeṣa^kas tilakaḥ anta ekadeśo yasya tat_ praśasto vā viśeṣako viśeṣakāntaḥ antaśabdo tra praśaṃsāvacanaḥ yathā dhūpena santyājitasāndrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam ity aLtra alike lalāṭe samantāl lasantī chavir yasya sphuṭapāṭalo tilohito 'dharo yasya udāre darśane nayane yasya cāruṇā ca cibukenā'dharasyādhobhāgenopaśobhitam_ 17
prītiṃ| na| kasya| kurute| kaṭake| vinidra-
tapiāpiñchamecaLkatamānaghanāgatā|'rāt|
dhyānāvanir| dayitatāṃ| śucitām|' arāti-
tāpiñ| chame| ca| katamā| na| dhanā| gatā|'rāt| 18
tāpiñchaṃ tamālam_ tadvanmecakatamā atiśyāmā anaghākhaṇḍitā nāgāḥ kariṇo yasya tadbhāvo 'sya kasya prītim utpādayati ārād dūrāt_ samādhibhūmiś ca ghanā śuddhiṃ ca gatā katamā na śamaṃ nirnimittaṃ dayitatām a'rāt_ sarvaiva priyatāṃ dadau arātitāpinn iti bhagavantaṃ saṃbodhayati atra nakārasya śakāre parataḥ śitug iti tuk_ śaccho ṭīti śakārasya chakāraḥ stoḥ ścunā ścur iti takārasya cakāraḥ nakārasyā'nusvāraparasavarṇau yady evam iha cakārasyābhyadhikasya śravaṇāt tulyaśrutitvam uparuddham iti yamakatā na prāpnoti saṃyogāntalopāś ca nāsti cakārasyāsiddhatvāt_ satyam etat_ kintu vyañjanāt paraś cakāraś chakārasannidhau tacchāyācchurita evopalabhyamānaḥ parabhāgaṃ nāyātīti tulyām a'kṣaraśrutau yamakavyavahṛtir a'trānayoditaiveti nāsti doṣaḥ 18
abhimatajanasaṃgame|' ṅganānām|' anukṛtakomalasī|ripāṇipadmāḥ|
iha| manasijavibhramā| vibhāṃti| chusphuṭataralāṅgalatābhirāmarūpāḥ| 19
rī haladharaḥ sphuṭā taralā cāṅgalatā gātrayaṣṭis tatra sphuṭataraṃ lāṅgalaṃ halaṃ yasya tadbhāvena ca sundaraḥ 19
paśya| nātha| surasadmasampadaā| kuṃ| jarājitasm|' amuṃ ^ja^pāvanaiḥ|
śailarājam|' abhito| na| saṃkulaṃ| kuṃjarājitam|' amuṃjapāvanaiḥ| 20
svargasampadāṃ kum a'vaniṃ jarayā'jitaṃ satataikarūpaṃ tam a'muṃ śailam a'valokaya muñjākhyais tṛṇaiḥ pāvanāni na bhavanti yāni japāvanāni tair na saṃkulam a'pi tu japāvanair eva tair vyāptam_ ata eva kuñjeṣu rājitaṃ japā kusumabhedaḥ 20
kṣiptaḥ priyaāpahyatapī¯nanitambabimba-
vāsoṅganākaratalena| virugṇanālaḥ|
ratnapradīpa| iva| nīlasarojakarṇa-
pūro|' tra| bhāti| madhukṛn| navacaṇpakāgre| 21
madhu karoti pibatīti madhukṛt_ bhramaraḥ 21
tarkayaṃtī| śriyā| mānasāraṃ| janaṃ| kurvatī| rāgiṇāṃ| mānasā|''raṃjanam|
atra| rauty| u unmukhī| he| matā| līlayā| saṃhatiḥ| pattriṇāṃ| hematālīla| 22
māna eva sāraḥ sarvasvaṃ yasya taṃ manasvinīnāṃ Ljanam utkaṇṭhayantī vihagapaṃktir atra kvaṇati āraṃjanam āvarjanam_ he ity a'bhimukhīkāre līlayā hetunā matā abhipretā hemamayīṣu tālīṣu layaḥ saṃśleṣo yasyāḥ 22
stananābhimukhaśriyaṃ| dadhatyaḥ| satataṃ| sajjaghanāvalimbiśampāḥ|
avadhūtaniśākaraprakāśā| Liha| varṣā| iva| yoṣito| vibhāṃti| 23
stanayor nābher mukhasya ca stanane ca garjane 'bhimukhī śrīḥ śobhā sati jaghane sajjeṣu ca sannaddheṣu avalambinī śampā yāsāṃ śampāṃ dhārayanti vā 23
bibhraty|' amūs| taṭabhuvo| maṇicakram| u uścair|'
atra| stutās| tava| kareṇukarālitābhyaḥ
vallībhya eva purato makaraṃdavṛṣṭir|'
atrasnau|| stabakareṇukarāvalibhyaḥ 24
tā iti pūrvānubhūtāḥ tathaiva ca purato tra latābhyo madhur vṛṣṭiḥ srutā prasrutā kareṇūnām ibhānāṃ karair ā''litābhya upadrutābhya ākṛṣṭābhyo vā stabakānāṃ ca reṇunā karālitābhyo bhrājitābhyaḥ trāso bhaṅgaḥ bhūtādibhyo bhayaṃ ca 24
mā bhūt| satrāsatvam|' amīṣām| i iti| śaṃkām|' aṃkāasthānāṃ| vatsalatāa| dadhad|' adriḥ|
nānāratnābhīṃśuvitānavyapadeśād| rakṣāsūtrā...ṇī| iva| diśaty| e eṣa| maṇīnām| 25
aṅkasthāḥ samīpavartinaḥ ye notsaṅgam ujjhanti vatsalatāyā iti hetau vibhāṣā guṇa iti yogavibhāgāt paṃcamī abhīṃśuvitāno raśmipuṃjaḥ vyapadeśo vyājaḥ 25
vṛttis| sarojair| nna| vino| udakānāṃ| śilīmukhaughasya| vinodakām|
atrā|''śritā|'nalpakur|' aṃganābhinr| divaukasāṃ| bhāti| kuraṃganābhiḥ| 26
udakānām a'tra kamalair vinā na vartanam a'ta evālivṛnde vinodakānām ā''varjanaparāṇāṃ divaukasām a'ṅganābhir a'psarobhiḥ śritā ca kuḥ pṛthivī bhrājate kuraṅganābhiḥ kastūrikā 26
asyā|'niśaṃ| kaṭakabhūmiṇar a¯nargalarkṣa-
cakrākulasthitir|' adhaḥkṛtatigmaraśmiḥ|
ābaddhakeli|kilakiṃcitakāminīkā|
dhattue kṣapākaracitāṃ| rajanī| iva| lakṣmīm| 27
ṛkṣāḥ prāṇibhedā nakṣatrāṇi ca kilakiṃcitaṃ ceṣṭāviśeṣaḥ śuṣkaṃ kṣaṇaṃ praruditaṃ kṣaṇam a'srupātaḥ krodho muhur hasitam āśu punaś ca gītam_ vyāmiśrarūpam iha harṣavaśaprayuktam uktaṃ janaiḥ śrutidharaiḥ kilakiṃcitākhyam_ iti akṣā bibhītakāḥ tatpākena racitāṃ kṣapākareṇa citāṃ vyāptāṃ vihitāṃ vā 27
vyādhaśreṇī| nāgakumbhāgrabhaṃ|gasthām āsaktā| mugdhamuktāsamāsthā|
ābhāty|' atra| strīṣu| cāṭuprapaṃce| kālī| vyaktārambharaktā|'vyalīkaā||
kumbhadalane sthāma balaṃ tadāsaktā śabarapaṃktir a'tra rājate muktāsu svabhāvarucirāsu muktāmbusamā āsthā yasyāḥ kālī kṛṣṇā strīviṣaye cāṭuprapaṃce vyaktārambhaṃ kṛtvā raktā prasaktā avyalīkā gotraskhalitādya'parādhaśūnyā 28
iha| caLṭu^la^tayā| vilocanaughai| sphuṭaśititārakavibhramai||s taruṇyaḥ|
dadhati| madhukaraiś| cakorakāntasthitiramaṇīyataiaraiś| ciraṃ| nalinyaḥ| 29
Lsphuṭā śitiś ca śyāmā tārakā kanīnikā yeṣu tādṛśā vilāsā yeṣām_ madhukarāś ca sphuṭaṃ śitayaḥ tāra eva tārakaś codbhaṭo vibhramo yeṣāṃ te tathoktāḥ cakorāḥ krakarāḥ tadvatkāntā pakṣāntare caḥ samuccaye korakānto mukulaikadeśaḥ 29
dhatte| viṣāṇagaṇam| e eṇakulaṃ| kṛtāstham|'
atrāsamānasam|' adabhram|' arālatābhiḥ|
prāptā| sthitiś| ca| makarandabharasya| nūnam|'
atrā|'samāna| samadabhramarā| latābhiḥ| 30
arālatābhiḥ kauṭilyaiḥ kṛtasthitim a'tra śṛṅganikaraṃ kuraṅgayūthaṃ dhatte atrāsamānasaṃ nirbhayacittam_ adabhraṃ prabhūtaṃ he asamāna lokottara samadā bhramarā yatra tādṛśī madhubharasya sthitir a'tra latābhiś ca prāptā 30
iha| dṛṣṭipathād| i ivā|kṣamās| taravas| tyaktum|' adhogataṃān| nidhīn|
vidadhaty| u uparisthitā| kṣamātalavisphāritanetracakrāatām| 30
netrāṇi mūlāni nayanāni ca ye ca taravaḥ kṣititalavistārimahājālāḥ teṣām a'dho nidhibhir a'vaśyaṃ bhavitavyam ity utprekṣitaṃ dṛṣṭipadāt tyaktuṃ nidhīn ivā'kṣamā iti 31
rājaty| u urvī| maṇinikaraiḥ| śubhrāṃtā| bhrāntānekatridaśagaṇā| vāpīnām|
pīnāṃ| lakṣmīm| i iha| dadhatī| sādhyānāṃ| dhyānāmbhobhiḥ| kṣataraja|sāṃ| sevyā|'sau| 32
vāpīnāṃ śriyaṃ bibhratī bhūmir a'tra bhrājate sādhyā devaviśeṣāḥ rajaḥ pāṃsur api 32
asyo| ullasatkusumavāsanabhṛṃgapaṃkti-
veṇīlataṃ| maṇitaṭeṣu| ratiṃ| vitanvatn|
vallīpuraṃ|dhripaṭalaṃ| ghaṭitābhi^^^rāma-
vṛkṣādhirūḍhakam| u upaiti| parām|' abhikhyām| 33
kusumeṣu vāsanā prasaktiḥ teṣāṃ ca vāsanā'dhivāsaḥ maṇitaṭā ratnasānūni svalpāni maṇitāni ca ratiś cittaraṃjanaṃ nidhuvanaṃ ca vṛkṣādhirūḍhakaṃ vṛkṣādhirohaṇam āliṅganabhedaś ca uktaṃ ca ākramya pādaṃ caraṇena patyur ūruṃ dvitīyena samāsajantī tatpṛṣṭhasaktaikabhujāpareṇa doṣṇāṃsam a'sya sphuṭam aṃ'cayantī kiṃcic ca khinnaśvasitaṃ rutāni vitanvatī cumbanalālasaiva īheta yad vṛkṣam ivādhirūḍhuṃ vṛkṣādhirūḍhaṃ hi tadāmanantīti 33
rajobhir|' asmiñ| janatā| haraṃtī| vadhūsaLrāgā| navadhūsarāgā|
bibharti| no| puṣpatatī| dvirephair|' asāv|' anālīḍharasā| vanālī| 34
Lasau vanālī vadhūviṣaye sarāgajanatā harantī rajobhir navadhūsarā agās taravo yasyāṃ bhramaraiś ca no anālīḍharasā api bhramarapaṃktiḥ dhārayati 34
kuṃtālibhir| yudham| i iva| gahanām| e etām|' āsādyo| uccaiḥ| śitaśaraśatasaṃkīrṇām|
asmin| nānāphalakavalanasaṃsaktā| valānty| e ete| diśi| diśi| harisainyaughāḥ| 35
kuṃ bhūmiṃ atra valganti tālībhis tarubhedair gahanāṃ saṃyudham api kuntālībhiḥ prāsapaṃktibhiḥ gahanāṃ saṃkaṭāṃ śitāḥ paripākaśūnyatayā kṛśāḥ tīkṣṇāś ca phalānāṃ kavalanaṃ grāsaḥ phalakānāṃ ca kheṭakānāṃ valanaṃ cālanam_ nānāphalakā vāditrasvaropetā yodhās teṣāṃ valanaṃ ceṣṭanam_ harayaḥ aśvā api 35
dhatte|' nbjinīm|' ayam|' aleḥ| śikharair| vibhiṃdann|'
ākarṣayogamadhurabhramaṇāvaniṃ| dyām|
abhyetya||'mum| i iha| pāṭalacaṃdanārciāṃ|
nnākarṣayo|' gam|' adhur|' abhramāaṇāv|' aniṃdyām| 36
aleḥ śilīmukhasya ākarṣayogaḥ saurabhavaśād āharaṇayuktis tena madhurasya bhramaṇasyā'vanim ā''spadaṃ nalinīm eṣa dhatte dyāṃ divam a'muṃ cāgamāgatya nākarṣayo nāradādyāḥ surarṣayaḥ raktacandanapūjām abhramaṇau sūrye adhur dattavantaḥ anindyām uttamām_ 36
sphuṭakanakāvadātarucayaḥ| sahemataālī-
vyatikaragaṃḍakāḥ| pratidiśaṃ| haranti||'smin|
na| khalu| manaḥ| stanadvayasitā| natabhruvo|' ¯mūḥ|
śucimaṇimaṃḍalīs| taṭabhuvaś| ca| sandadhānāḥ| 37
tāḍī karṇābharaṇabhedaḥ tālītaruś ca gaṇḍau kapolau gaṇḍāś ca mahānto muktapāṣāṇāḥ stanayor dvayena sitā baddhās tatra vā candanena dhavalā pakṣāntare stanadvayasi kūjatpakṣiṇīti giriviśeṣaṇam_ tā iti prakṛṣṭāḥ 37
sthitiṃ| labhante| sya| na| dūram| u ujjhitā| niruddhataāpaāyatayo| upari| grahāḥ|
bhajaṃti| divyāś| ca| nita...mbakānanaṃ| niruddhatāpāyatayo|' parigrahaāḥ 38
asyopari grahā nā'vatiṣṭhante yato niruddha uddhatena girer ucchrāyeṇāpāyo viśiṣṭatā yeṣāṃ tadbhāvenojjhitāḥ unnativaśād uparibhā__​_​gād a'petā ityarthaḥ uddhatam iti bhāve ktaḥ niruddhaḥ tāpaḥ sāṃsārikaṃ duḥkhaṃ yair a'parigrahā muktasaṅgāḥ 38
asyo| idabhārabharamaṃLkutha^^rameghacakra-
gabhīratāraravavanartitabarhiṇāyām|
sāmyaṃ| kalākaṭakavartma| vidūrabhūmā|'-
budbhinnayā| vrajati| ratnaśalākayevoḥa 39
Ludabhāra iti manthaudanetyādinā udakaśabdasyodabhāvaḥ barhiṇo mayūraḥ phalabarhābhyām inac_ viḍūro vālavāyagiriḥ 29
iha| kāṃtir| u unmiṣati| kāmalī| lāsakṛt|
mṛgacakṣuṣāṃ| racitakāmalīlā|'sakṛt|
kriyatetarāṃ| ratir|' anuttaraā| gāyatā|
madhupena||'niśam|' anuttarāgā|'yatā| 40
kāmalī padmajā kāntir a'trollasati madhupena gāyatā strīṇāṃ lāsakṛdullāsajananī ratiḥ saukhyam a'sakṛd vidhīyate kāmalīlā ratikrīḍā anuttarā utkṛṣṭā anutto 'kṣuṇṇo rāgo yasyāḥ āyatā dīrghā 40
vikaṭakaṭakabhittibhāganuttāḥ|
kṣitibhṛd|' asāv|' akāśalābhaśūnyāḥ|
diśa| iva| śaraṇāga| bibharti|
tridaśavadhūr| maṇikaṃdarodarasthāḥ| 41
nudavidetyādinānutteti vaikalpiko nakāraḥ 41
maṃdākinījalarayair| haritābhirāma-
rambho|' jarāgama|| sa| kṛtsnapitas| sahelam
paśyaiṣa sānuvanavartmani| bibhrad|' adri-
sar a'mbhojarāgam|' asakṛt| snapitas| sahe|' laṃ 42
eṣo driḥ jāhnavīsalilavegaiḥ snapita iti sahelam a'vahelokayeti vākyārthasyātra karmatvam_ rambhāḥ kadalyaḥ alam a'tyartham_ sahe bharakṣame 42
ghaṭitārjunabāṇacakravaṇiṃālāṃ janataāścaryakarīṃ| tave| iva| māyām|
kaṭakakṣitim| e eṣa| nātha| dhatte| ghanasacchāyakiraātatābhirāmām| 43
ghaṭitam utpannam a'rpitaṃ ca arjunā bāṇāś ca taruviśeṣāḥ arjunena ca pārthena bāṇāḥ śarāḥ ghanair muktair bhakṣitaiḥ sacchāyāḥ kirāḥ sūkarāḥ tair ātatām a'bhirāmāṃ ca ghanasacchāyo meghavarṇo yaḥ kirātaḥ śabaras tadbhāvena ramyāṃ ca 43
ramaṇīyatayā| viyogināṃ| prathamānaṃ| gavi|| ratā| padam|
amum|' āpya| na| Lkāminī| śriyāṃ| prathamānaṃgavikāratāpadam| 44
śriyāṃ padaṃ gavi bhūmau prathamānaṃ a'muṃ prāpya kā kāminī na ratā sarvaiva krīḍitā prathamo bhinavaḥ pradhānaṃ vā anaṅgavikāreṇa smarakṣobheṇa yas tāpas taṃ dadāti yaḥ 44
uttasthuṣaḥ| pravigalanmakarandadāna-
biṃdonrmanobhavajayadviradasya| paṃkāt|
padmākarasya| navakuṭmaladantakośa-
lagneaṃ dvirephaiavalayaṃ| tanute|' tra| lakṣmīm|| 45
Lpadmākarasyaiva kāmasya jayagajaḥ tasya kuṭmalam eva dantaḥ tatkośalagnam a'livalayaṃ samūhaḥ kaṭakaś ca kariṇo hi dantapratimāyāṃ kaṭakenopari kāntihetunā bhavitavyam_ padmākarasya padmākarasya ca paṃkād utthānam_ 45 iti uttaraṃ ṭippaṇaṃ truṭitam_
ihā|'ṅganā|| pramadaṃ| priyasya| nāṃ| ...dhād|' asaṃrambharasaṃ| dadhānā|
cetaḥsthitā| kalpalatānikuṃje| helāmatā|''rabdharatā|'malāhe
iha| nitambabhuvo| bhuvanātigāṃ| sthitim| u upeyuṣi| tāra|ghanatviṣaḥ|
kumudinīhṛdayāaṅgamavibhramāṃ| davadhati| caṃdramasā| racitāṃ| śriyam| 47
gītaiḥ| pranṛtyati| purastava| paśya| miśra-
keśī| karālavalayā balitālasadbhiḥ
daṃtīndradānapayasaḥ| pavanais| taṭe| sya|
ke śīkarā lavalayāvalitā lasadbhiḥ 48
vyāptavato|' sya dīrghavikaṭair| maṇiśikharaśatair| ū
ūrdhvam|' aśeṣamāaḍalasaśakalaṃ| sarasiruhabhuvaḥ|
astamitāvakā^^śa^ghaāanā ka+naka+bhuvam a'v
ambaradevate| iva| śabarī| bhajati| śikhariṇaḥ||
eti siddhaLmithunaṃ rasavarttām atra sanmaṇimanoharam ā...t
śṛṃgam asya nikaraṃ ca karāṇāmatrasanmaṇi tamoa^^noharamārāt 50
nirdhūtadīrghataravāladhicāmaraugha-
lakṣmī°kṛbhṛ°to nukṛtarājagṛhaās salīlam
krīḍaṃti nirjharajalaiḥ sakareṇavo tra
nāgā nage sakaladhautakarālakuṃbhāḥ 51
bhramaṇākulāḥ sphuradabhramaṇāv ihia tā nabhoyuvatayo vihatāḥ
na lasanti saṃprati sahā|'nalasaṃ sakalāḥ priyair lalitahāsakalāḥ 52
ghaṭitavikaṭasaptapattyatracakre ghanapadavīrudhi nātha siddhasādhyāḥ
sthitim iha vidadhur yuyukṣyamāṇā maṇikaṭake śikhare ca siddhasādhyāḥ 53
nṛtyan girā su^ra^vadhūjana eti tṛptin
na grāmarāgamatayā savikārahastaḥ
ślāghye calaṃti ca janārnasaṭānayo sminn
agrāmarāgamatayāsavikā rahastaḥ 54
etat paśyasy āadripate śṛṃgam udūḍhapremodrekaiḥ kimpuruṣais sevitam ārāt
śobhotkarṣaṃ dhāLtubhir avyāhatarūpair dhatte vīṇāvādyam ivānekavidhair yat 55
sarāgam ayutāyutāpratisamāsamāptamadapāṭapāśritakhagā
sphuranmaṇivibhā vibhāti sakalākalāpi rahitā hitāsya ca taṭī 56
bibhrāṇam ardhavini|mīlitatārakatvam
utsāritātanutamaḥ sphuṭadṛṣṭatattvam
asya prabhātam iva saṃyamaśāli paśya
sānūrudhāma munimaṃḍalam etad adreḥ 57
vaārṣadhakakṣaīṇaśaktir gatau tāpasas tāpasīdattam ālambanaṃ yācate
asya paśya kṣitiṃ saṃtatānāgratas tāpasīdattamālam vanaṃ yā ca te 58
sthāyitvaṃ kvacana bhajaty asau nage smin sañcārī bhavati kvacit punaḥ sarāgaḥ
āro^...^ kvacid avarohy api kvacic ca śraddheyo mṛga iva cittravarṇaśobhaḥ 59
siṃhaḥ karāhatibhir atra na dantināṃ sa
helālasābhir apinaḍ| balato|' dhipaṃ| kam
noīyate mahiṣasaṃhatibhir divāpi
helālasābhir api| naḍvalato|' dhipaṃkam| 60
gajaLdarśam upāśritakrudho bhī dadhate hastatalastham eva siṃhāḥ
sphuṭam atra yaśastadīyakuṃbhakṣatilagnāmalamauktaikaāpadeśāt 61
madhulihām i°kaha° puṣparasair latā navasudhāmadhurā śusśubhetarām
vividharatnacitās taṭasānavo na vasudhām adhur āśu śubhetarām 62
gaṃḍūṣaśīdhusamakālanipītanārī-
niḥśvāsasaurabhaviśeṣakṛtādhivāsān
āmodasaurabham ivodgirato bhibhūta-
puṣpāntarān iha vilokayua kesaraughān 63
samadacchaṭāmodasugaṃdhitāśamahāniśāṃtāv iha saṃti nāgāḥ
mithaś ca puṣpair na manojñalakṣmīm ahāvniśāntā vihasanti nāgāḥ 64
madhumadavivaśā vadhūgirauoccair asakalaśībharatāntatāṃ vahantyā
iha kapaṭapuraṃdhriveśalakṣmīpatikarapadmabhuveva bhāti bhartaḥ 65 ||:__​_​||__​_​_​||__​_​_​||_||•
Lvyāpya| sthitaḥ| kanakakūṭabhuvā|'ntarikṣam|''
ābhāti| karkaśaśilāchitayā| sadṛkṣaḥ|
prītiṃ| bhavān| i iva| diśaṃ| jaṭayā nago yam|'
ābhāti karkaśaśilāṃchitayā| sadṛkṣaḥ| 66
madavipāṭalakāṃtir|' asāv| i ibhua| kalāakalākulitākhiladiṅmu|khām|
alitatiṃ| yamunājalaveṇikām| i iva| rasād| i iha| karṣati| lāṃgalī| 67
atra| vibhāti| jalagrahahetoḥ| kāṃcanavaprasaro| namadabhre|
premṇi| vadhūṃ| ramayaty|' api| kāṃtaḥ| kāñ| ca| na|vaprasaronam|' adabhre| 68
bimbāgatāmalarucigrahacakravāla-
kalmāṣitasphuritanīlaśilānitambaḥ|
ālakṣyapāṃḍurapṛṣaṭkacamūr acarma-
...saṃvītamadhya| iva| nakum|' ayaṃ| vibhāti| 69
asau| ghanatatīr| nadīr| ghanam| i itā| na|Lrghanamitā| jahāti| nabhasaḥ|
sthitir| jalaruhām|' ahāsarasikā| mahāsarasi|| vibhāvyata| itaḥ| 70
adṛṣṭapūrvā| api| khecaraughair|' alaṃkṛtāḥ| kāṃcanamekhalābhiḥ|
dhatte|' varodhapramadā| ivā|'sāv|' adhiṣṭhitāḥ| kaṃcukibhir| guhorvīḥ| 71
lakṣmīr|' amuṣya| sakalātiśayaṃ| sureśa-
sārā| sasāra| sarasāsurasaurasaṃsat|
dhatte|' bjinīṣu| ca| virājitam|' agravartma|
sārāsasārasarasāsu| rasaurasaṃ| sat| 72
kusumaiḥ| kṛtavāsanaḥ| samantād|' apanidratvam| u upeyivadbhir|' asmin|
śrutimaṃtragaṇābhirāmarūpair| na| va|vau| ṣaṭpadaśobhibhiḥ| samīraḥ| 73
gatikramo|' mutra| bibharti| subhruvām|' anuttaro| maṃ...tharatābhirāmatām|
śriyaṃ| mṛgībhiḥ| pratanoti| yaḥ| parām|' anuttaromaṃkutharatābhir|' āmatām| 74
kṣmābhartur|' asya| kaṭaLko| vikaāa| sapīlu-
pālīkulaḥ| saharisainyaśatāvamardaḥ|
lakṣmīṃ| vikāsaghaṭanāṃ| nayati| vyudasta-
nānādhikāmacaramāgadharājitaśrīḥ| 75
iha| rūḍhamado| ujjhati| na| bhramarī| navagucchalatāṃ| sarasā| madhunā|
sthitibaṃdham| i ivai| eṣa| deveva|ravaiś| ca| surā| nava| gucchalatāṃ| sarasām|' adhunā| 76
aviralavanamāla| eṣa| bibhrat| prakaṭamadāracitāṃ| sureśa| lakṣmīm|
haladhara| iva| tuṃgatālalakṣmyā| harati| manaḥ| sphuṭalāṃgalīyaśobhaḥ| 77
vyāpya| sthitoe|' tra| śikharair| navaratnabhābhir|'
abhraṃ| śarāsanasa|hāyatayā|'grahastaiḥ|
ghnadbhir| mṛgān| gajatayā| vijahe|| kirātair|'
abhraṃśarākṣasa| na| sahā|''yatayā|'grahas| taiḥ| 78
avipannarāgam| u upapannasauṣṭhavaṃ| sphuṭavarṇapāṭavam|' anekamārgagam|
śrutipeśalasvaram| i ihā|'limaṃḍalaṃ| śriyam| e eti| goeyam| i iva| jātisaṃśrayam| ||
vyāLpya| yaḥ| sthitim|' agāt| saritā|''ḍhyaḥ| sānunā| sikatayā|'bhram|' arīṇām|
śiṃjitasya| sa| haraty|' ayam|' adriḥ| sānunāsikatayā| bhramarīṇām| 80
asyā|'tituṃgaśikharonnamitaṃ| vidūra-
pātākulatvam| i iva| bibhrad|' adhityakāyām|
preṃkhadvidūrajamaṇiprakaraprakāśa-
vyājān| nitambataṭam|' ambaram|' ālalambe| 81
samadaḥ| kaṭakāravindinīnāṃ| navam|' aṃke| sara| re|' ṇunā| sanādaḥ|
racitaṃ| dadhad|' aṅgarāgam| e eko|' navamaṅ| kesarareṇunā| sanādaḥ| 82
kathayatī| ittham| i ivā|'tra| madhuvrataṃ| śrutimanoramamaṃjulaśiṃjitā|
madhukarī| makarandarasāsavapramuditā|'nuvanaṃ racitasthitiḥ| 83
|'kṣipyate| kusu|mitābhir|' adhityakābhiḥ|
ko|' śātakīrasahitāmalakīcakābhiḥ|
muktā| girāv| i iha| śilīLmukhamaṃḍalībhiḥ|
kośātakī| rasahitā| malakī| ca| kābhiḥ| 84
bhramataḥ| kamalākareṣu| lagnauo madhupaṃkārdratayā| hṛdi| pragāḍham|
śriyam| e eti| śilīmukhasya| sūkṣmaḥ| smaranārāca| ivai| eṣa| pakṣmakhaṃḍaḥ| 85
taṭa| iha| nicite| rajobhir|' adriḥ| kapiśaktani| stabakona| hanta| rītim|
na| harati| dayito| dadhat| sucetaḥ|kapiśaktanis| tava| kena| hanta| rītim| 86
asyā|'dhisānu| parabhāgam|' avāpnuvanti|
śyāmatviṣo|' trkarathamudgabhujaḥ| sajābhiḥ|
vātāvadhūtasurapādapalambamāla-
lambīparāganikurumbapiśaṃgitābhiḥ| 87
siddhadvaṃdvaṃ| bhātitarāṃ| mohanalīlāsavyāpāraṃ| cārutamagrāvadaLrīṣu|
paśyāsyo| uccaiḥ| pattritatir| nātha| vidhatte| savyāpāraṃ||'rutamagrāvadarīṣu| 88
harati| kaṭakakānaneṣu| ceto| ghanarucicittraśikhaṃḍimaṃḍalāṃkām|
madhukarakulanīladṛṣṭihārivratatim| i irāṃ|| rajanīm| i ivai| eṣa| bibhrat| 89
prāpte|' tra| kānanabhu|| kṣitibhṛty|' abhikhyāṃ|
kāsāratāsarasabhāsita| na| daśrdhre|
lakṣmyā| sureśaracitāspadayā| vaneṣu|
kāsāratā|'samarasabhāsitayā| na| daśrdhre| 90
lakṣyeṣv|' antarbāhyārūpeṣv|' abhīkṣṇaṃ| kurvāṇānāṃ| saṃyamaṃ| teṣu| teṣu|
vyaktaṃ| te| te| yoginām|' aṃkabhājām| u utpadyante|' muṣya| siddher| viśeṣāḥ| 90
ye|' dhyavā|tsur|' api| kāṃcanācalaṃ| te| hi| tīvrakaṭaka| vratīhiLte
prema| babhūrur| iha| subhruvāṃ| sthitā| he| matā|rya| caṭucāaryatāmahe 92
nyāsāṃ śatāviracitāñcitamadhyasmālpa-
gāṃdhārabaṃdhuratarasthitim|' aśvavaktraḥ|
vaikāramadhyamamayūragatas| tavai| eṣa|
no| śuddhaśā...ḍavam| iiha| klamam| e eti| gāyan 93
apetasaṃbhāvanayācitānāṃ| rati|kriyābhavanayā| citānām|
ihe| iṣṭakāntāsamayojanānāṃ| sarvaturūpaḥ| samayo| janānām| 94
madhu| pibaty|' asitacchaviśāritastabakarocir|' asau| rabhasaṃ| gataḥ|
kalaravair| bhramaraḥ| surabher| i iva| stavakaro|' cirasaurabhasaṃgataḥ| 95
sīmantinī| vikacacampakabhābhi|Lr|' atra|
hemāyamānaparaśubhramarāv|' alīkam| |
|'pekṣate| priyatamasya| saro|' valokya|
he| māya| mānaparaśubhramarāvalīkam| 96
na| śrīr|' anena| dalitāpāyāsahā| samudrāgārāt|
uditāḥ jaṃ| dadhatī| galadalitāpāyāsahāsa|mudrāgā|'rāt| 97
khe|dam| e eti| kusumān| madhuvrataḥ| svāduno| tiramaṇīyato| navā|
dūragā| ca| pathikasya| mānasaṃ| svā| dunoti| ramaṇī| yato|| navā| 98
kāminā| tilakam|' atra| natāṃjyāgyā||'like| racayatā| sakalā|'pe|
prītir| u utsukayatī|ha| ^ca^ phullannārikeracayatā| saka|lāpe| 99
iha| merāv| iva| sukhadā| mahī| na|| L| mānavā|''sa|kīeśānām
calati| ca| ra|saiḥ| phalānām|' ahīnakāmā| na| vāsanā| kīeśānām 100
Liha mahī kā na surāṇāṃ surāṇāṃ sarvadaiva sukhayatītyarthaḥ phalānāṃ rasair ahīnakāmā paripūrṇamanorathā vāsanā ca phaleṣv eva prasaktiḥ keśānāṃ neha calati 100
sauhityam| atra| kurute| makarandavarṣair|
uccā| palāśakalikā| raṇatām|' alīnām
krīḍaty|' asau| haricamūś| ca| jalair| dadhadbhir|
uccāpalā| śakalikāraṇatā| malīnām 101
alayo tra bhramarās teṣām iha raṇatāṃ kvaṇatāṃ tṛptiṃ palāśākhyasya kusumasya kalikā karoti uccā samunnatā śakalino matsyabhedāḥ tatkāraṇatvaṃ ca vahadbhir udakair a'tra kapisenā krīḍati uccāpalā capalatayuktā alīnāṃ prakaṭām_ 101
puṣpāmodais| tarutatir| atra| ghrāṇaṃ|| nānākāṃtair| alipata| na| vyāpāraiḥ|
ābhāty|'' ārād| vinamitaśākhā| śrīman| nānākāntair| alipatanavyāpāraiḥ| 102
he śrīman_ nānākāntair vicitraramaṇīyaiḥ apāraiś ca kusumasaurabhais tarūṇāṃ paṅktir a'tra nāsikām a'lipata churitavatī navyā nūtanā ā nākāntair āśritanabhobhāgair alināṃ patanalakṣaṇair vyāpāraiś ca namitaśākhā satī 102
adhyāsate|' muṃ| kvausumāgralagnidvirephasālaṃ| viṣahoetayo|' gam
| viprayukto|' tra| madhuśriyā|''rād| virephasā|'laṃ| viṣaheta| yogam 103
puṣpāgreṣu lagnadvirephāḥ sālās taravaḥ taruviśeṣā vā yatra tādṛśam a'mum giriṃ viṣahetayo bhujagāḥ ko viṣaheta na kaścit_ virephasā niravayayā alam a'tyartham_ 103
vallībhir| asya| kusumair| na| dadhe| vasanta-
Lmāse| vitānatalatā|'susamānatābhiḥ|
strībhis| taṭāvaniṣu| nātha| jahe|' tha nūnam|''
āsevitā| natalatāsu| samānatā|''bhiḥ 104
Lkusumair vitānaṃ śūnyaṃ talaṃ yasya tadbhāvo 'tra madhum āse latābhir na dhṛtaḥ ābhiś ca kāminībhir natalatāsu taṭabhūmiṣu niścitam ā''sevitā satī samānatā mānavattvaṃ vijahe vyamoci yasmād a'susamaiḥ prāṇavallabhaiḥ priyair ānatābhiḥ kṛtapraṇāmābhiḥ 104
śriyam| i iha| kānanam| e eti| ca| ruddhatāaraṇitāpayogatāmasam| ekām|
tyajati| kamalā¦lim|' alitatir| uddhataraṇitā|' payogatām|' asame| kām 105
ruddhas tarusaṃbādhatayā sthagito yais taraṇiḥ sūrya^s ta^sya tāpayogas tena tāmasaṃ ghanacchāyatayā malinaṃ navam ekām a'sādhāraṇīṃ śriyam ihāyāti payogatāṃ kamalapaṅktiṃ kām a'litatir vimuṃcati na kācit_ uddhataraṇitā paṭukvaṇitā 105
kṛtāspadā na śakunisaṃhatir girāv ihāravān vitaratir aṃkureṣavaḥ
sphuranty amī smaraṇabhuvo manaḥpriyaṃ vihāravānvitarati raṃkureṣa vaḥ 106
āraveṇānvitā ratir yasyās tādṛśī vihaṅgasaṃhatir a'tra na kṛtāspadā api tu satatam eva amī kāmasya aṅkureṣavaḥ sphuranti eṣa ca raṅkur mṛgo yuṣmākaṃ manaḥpriyaṃ vitarati dadāti yato vihāravān_ viharaṇarataḥ 106
premṇālibhir drumalatāgahanebhya ittham
adhyāmitena navasantamasāvanibhyaḥ
puṣpotkareṇa patatā dadhadācakāsti
madhyāsitena na vasantamamāvanibhyaḥ 107
alibhir a'dhyāsitenā'ntaḥkṛṣṇena navasya vasantamāsasyā'vanibhya āspadebhyaḥ tarūṇāṃ latānāṃ ca gulmebhyaś ca patatā ca puṣpotkareṇa vasantaṃ bibhrad a'sāv itthaṃ virājate na anibhya ibhya eva ibhāḥ santi yasminn iti vigṛhya yapprakaraṇe anyebhyo ti yap santataṃ tamaḥ santamasam_ avasamandhebhyas tamasa ity ac_ 107
vasantaḥ||
vipineṣu| pītakamalodarasravanmadhurāśir| ī īṣad|' alasaṃ| gato| uaiL
bhramarāvalī| kam| i iha| nāma||''kṣipen| madhurā| śirīṣadalasaṃgatoṣitā| 108
Liha vipineṣūṣitā bhramarapaṃktiḥ kaṃ nākṣipet_ sarvam evāvarjayet_ pītaḥ kamalodarād dalan madhurāśir makarandasamūho yayā ata e'lasam īṣad gatā madhurā kalakvaṇitā śirīṣadalānāṃ saṅgena toṣitā pramoditā 108
diśati||'tra| ratiṃ| prati| ma|llikā| viśadamānasadā| madanāya| kam
ratigṛhaṃ| ca| vibhāti| sacaṃdanaṃ| viśadamānasadāmadanāyakam 109
iha mallikā kaṃ na madanāya diśati samarpayati sarvam eva tad āyattaṃ karotītyarthaḥ yato rataṃ prati viṣadaṃ prasannaṃ mānasaṃ dadāti yā| viśantāv a'mānau sadāmadau ca satatakṣībau nāyakau dampatī yatra tādṛśaṃ ratigṛham atra bhrājate 109
iha| ramaṇī| kalakomalarāsā| madanāturā| tu| nādamasārā|
| rativibhramam|' avirati| yātā| rasahāvabhāvahāsaratā| yā 110
yā ramaṇī rasādiṣu ratā prasaktā 'trā'virati nirantaraṃ kṛtvā kā na rativilasitaṃ yātā rāsaḥ sītkṛtam_ tur a'vadhāraṇe adamo damaviruddho rāgaḥ sa sāraḥ sthiro yasyāḥ bhāvaḥ priyaṃ prati snehaḥ 110
maṃdārakānanataleṣv| i iha|| na|na-
hīnā| matā| ramaṇayogam| i itā| mahelāḥ|
lakṣmyā| taṭāś| ca| kam| i ivā|'tiśayaṃ| na| dārḍhyaṃ|
hīnāma| tāramaṇayo| gamitā| mahelāḥ 111
iha mahelāḥ striyaḥ kā na nahīnāḥ satyo ramaṇena sambandham itāḥ prāptāḥ mandārākhyāḥ surataravaḥ matā manoharāḥ tāramaṇayaś ca taṭā dārḍhyaṃ śilādibhir gamitāḥ santaḥ kam ivātiśayaṃ śobhayā na gatāḥ atretā iti prakṛtam anuṣajyate atiśayaṃ dārḍhyaṃ ca lakṣmyā taṭā gamitā iti vā yojyam_ hīnām ety āścaryasambhāvanā mahatī ilā bhūmir yeṣu taṭeṣu te 11
taraṃgiṇī| grāvaśateṣu| yāntī| rasajjalābhaṃgam| i itā ṣacakāsti
vayasyaye|ṣṭaṃ| bhavane| natabhrūr|' asajjalābhaṃ| gamitā| ca||sti 112
kāsti na kācid ityarthaḥ sarvāsāṃ madane satatam eva dayitaḥ sannihita ityarthaḥ 112
sthitam| etya| ni|Ltambabhuvaḥ| sasnehaṃ| sairibhair| navārasadṛśye|
iha| sara|sīṣu| ca| muditaiḥ| sasne| haṃsair| ibhair| navā| rasadṛśye 113
Lnavaṃ ramyam ā''rasanto nadantaḥ ṛśyā mṛgā yatra tasminn iha rasena dṛśye ca nitambabhūmer āgatya sairibhair mahiṣaiḥ sarasīṣu mahāsarassu sasnehaṃ kṛtvā sthite tatra santāpavigamāt_ tatraiva haṃsair ibhair vā na gajai na na sasne snātam eva 13
stabakān| na| jahāty|' alir| vinidrān|' abhitas| tān|' asamāṃsa| lāṃgalīnām|
taḍitāṃ| dadhad|' ambudo|' py|' amuṣminn|' abhitastāna| sa| māṃsalāṃgalīnām 114
he asamāṃsa pīvarataraskandha alir a'tra lāṅgalīnāṃ kusumagucchān a'bhitaḥ samantān na muñcati teṣāṃ vinidratvāt_ māṃsale ghane 'ṅge līnāṃ taḍitaṃ bibhrad a'mbudaś cābhitasnāna garjitavān_ tān iti sa iti ca sarvanāmaprakarṣam atra bruvīti 14
ratnāṃśubhiḥ| sa| kalayan| vapuṣor| adham| indor|'
abhyarṇavartisamayūrata|| śrito|' yam
nākāṃganājanatayā| dadhad|'' āśritaśrī|r'
abhyarṇavarti| samayūratayā|''śritoyam 115
abhyarṇavarti nikaṭastham indubimbārdhaṃ maṇiprabhābhir āpūrayann a'yaṃ janatayā śritaḥ sevitaḥ samayuḥ sakinnaraḥ ratayā krīḍitayā abhyarṇavaṃ samudrābhimukhaṃ ṛtir gamanaṃ yasya tādṛśam_ aśritoyam_ dhārājalaṃ bibhrat_ samayūratayā mayūrayogena āhitaśrīḥ utpāditaśobhaḥ 115
amu| hyatamanasā|'dbhutam|' adhikailāsaṃ| ca| yena| surasahitena|
devena| na| kṛtam|'' āspadam| adhikailāsaṃcayena| surasahaitena 116
adbhutaṃ cedaṃ yatsuraiḥ sahitena devena tvayā kailāse nāspadaṃ kṛtam_ amunā hṛtacittatvāt_ adhika ailāsaṃcayo niṣkuṭīnāṃ saṃhatir yatra girau suṣṭhurasenāmbhasā hitena prītihetunā yena 116
manmathaṃ| viharahibhūruhāṃ| diśan| prāvṛṣīṣṭa| makarandavān|' alam|
lāṃgalīnavarajombaraṃ| bhavāLnprāvṛṣī| iṣṭamakaran| davānalam 117
iti| dadhad| i iva||'lim|'' āha| ghoṣair|' asakṛd|' anuttaratāṃ| viśaṃkaṭaṃ| kaḥ
striyam| i iha| sukhayan| ghano|' viyoge| rasakṛd|' anuttaratāṃ| viśaṃkaṭaṃkaḥ 118
Latra ghanaḥ ko na viśaṅkaṭaṃ kṛtvā'nuttaratāṃ lokottaratvaṃ bibhrad bhramaram ittham i'sakṛd ghoṣair hetubhir a'bhidhatte yathā lāṅgalyā navaraja evā'mbaraṃ vasanaṃ tadbhavān a'lam a'tyarthaṃ makarandavān madhuḥ prāvṛṣi prāvṛṣīṣṭaṃ paridadātu virahiṇa eva bhūruho vṛkṣās teṣāṃ dāhakatvād davānalaṃ jhaṣaketatvād iṣṭam akaraṃ ca kāmaṃ diśan_ samuddīpayan_ anuttam a'napākṛ^taṃ rataṃ yayā tādṛśīṃ striyaṃ a'viyoge dayitasannidhau sukhayan_ yato rasakṛt_ anurāgahetur viśaṅkaś ca nissandehaṣ ṭaṅkaḥ śobhā yasya saḥ 17 18
|| yugalakam_ ||
bibhrat| taṭīḥ| śriyam|' asāv| u upayāti| puṣpair|
āmoda|śālibhir| apāṃsulabhāvatāraā|
ratnatviṣaś| ca| kakubhaḥ| sthagayan| sarāga-
rāmo| daśā|'libhir| apāṃsulabhāvatāraāḥ 19
apāṃ| sulabho 'vatāro 'vataraṇamārgaḥ sopānamālā yāsāṃ tādṛśīs taṭīr a'pāṃsulabhāvena nairmalyena tārāḥ kacantī ratnarucaś ca bibhrad a'sau saurabhaśālibhiḥ kusumair alibhiś ca daśa diśaḥ sthagayann upaśobhate sarāgarāmo 'nuraktaramaṇīkaḥ 19
subhrūr| atra| priyatamalābhe| nūnaṃ|
sthā^nādānānaghaghananādānāsthā|
asyo| urvī| me| janayati| toṣaṃ| nānāśsādhyāpātā|
pikakapitāpādhyāsā 20
sthānaṃ samudito deśas tadgraheṇa anaghasyā'khaṇḍitasya ghanasya nāde viṣaye nāsty āsthā gaṇyatā yasyās tādṛg a'tra subhrūḥ priyatamalābhe sati garjatebhyo 'pi asau na bibhetītyarthaḥ nānāvidhāḥ sādhyāḥ suraviśeṣāḥ teṣām āpāta āgamanaṃ yatra pikāḥ kokilāḥ kapayaś ca vānarāḥ teṣāṃ tāpaḥ śarīraruk_ ādhir mānasī pīḍā tayā'dhyāso nirasanaṃ yasyās tathāvidhā vasudhā yasya sā māṃ toṣayati 20
viyogato|' nukriyate|' śruśīkarair| anutta||'nastanitasambabhārayā|
striyā|'tra|| meghaghaṭā| na| jalair|' anuttamāna| stanitasvam babhāra|| 21
anastaḥ svīkṛto nitambasya bhāro gauravaṃ yayā tayā'tra yoṣitā viyoge bāṣpaśīkarair ambudānāṃ paṅktir anukriyate yā jalair natā satī stanitaṃ babhāra anuttamā śreṣṭhā anutto mānaḥ pūjā yeneti bhagavatsambodhanam_ athavā he anuttama sarvātiśāyin_ yā ghanapaṃktir a'nuttamā gṛhītalakṣmīḥ stanitaṃ na babhāra sā striyā'nukriyate tasyā virahe vāṅnirodhāt_ 121
sandarśaLnaṃ| vyathayatī| iha| janaṃ| viyuktam|
abhrāntarāgam| alipannagamaṃḍalīnām
ratnāṃśusaṃhatir| amuṃ| dadhataṃ| ca| mūrtim|'
abhrāṃtarāgam| alipan| nagam|' aṃḍalīnām 22
Lalina eva pannagāḥ sarpāḥ tanmaṇḍalīnām iiha darśanaṃ virahijanaṃ khedayati abhrānto niścitaḥ aṇḍalīnāṃ brahmāṇḍavyāpinīṃ bibhrat_ samunnatatvād a'bhrasya nabhaso 'ntare 'gās taravo yasya tādṛśam_ maṇikiraṇasaṃhatir a'lipat_ 122
grīṣmaḥ ||
prāvṛṣā| ka| iva| bṛṃhitam| ūrmimatīpayaḥ|
saṃtatāra| sikatopalasajjanatāpadam|
ketakīvipinam| utkalikās| tanute| tarāṃ|
santatā| rasikatopalasajjanatāpadam 23
ūrmimatyo nadyas tāsām iha salilaṃ varṣābhir a'bhivardhitaṃ kaḥ saṃtatāra na kaścit_ sikatāsūpaleṣu ca sajatenaṃ bruḍate tena tāpadeaṃ khedakaram_ rasikatayā rasenopalasantyā janatāyāḥ padaṃ viharaṇasthānam iha ketakīvanaṃ ca utkalikā laharikā utsukāś ca kalikāḥ pratanoti santatāḥ sthirāḥ 23
kṣmābhṛd|' asau| bibha|rti| kaāakaśriyam| amṛtamucā|
hemasamasāravasudhā|m' adhikamalinitām
śrotrapathaṃ| nayaṃti| madhurāṃ| mudam| iha| dadhato|
he|' masama|| ravasudhām| adhikamali|ni| tām 24
hemnā samasāraiś ca maṇibhedaiḥ sārā prakarṣavatī vasudhā yatra tādṛśīṃ kaṭakalakṣmīm a'mṛtamucā jaladenā'dhikaṃ malinitām eṣa bhūbhṛd bibharti rājā'pi śiviraśobhām īdṛśīm eva vahati he amama nirahaṅkāra iha ca adhikamalini padminyāṃ sārasāḥ śrotṝṇāṃ karṇagocaraṃ ravasudhāṃ virutāmṛtaṃ prāpayanti tām iti prakṛṣṭām_ 24
vīkṣya| prasīdati| vadhūr| dayite|' pi| mānā|n
nānāvilā| sarasi| kaumudam| atra| santau|
kāntau| kulaṃ| kalayataś| ca| ratāvamanrn|
nānāvilāsarasikau| Lmudam|' atrasaṃtau 25
mānāt_ na anābilā api tu ābilaiva tathāvidhā'pi vadhūr atra sarasi kaumudaṃ kulaṃ kumudavanaṃ vīkṣya dayite prasīdati kāluṣyaṃ jahāti atra ca santau vartamānāv eva atra santau suratasamardena mudaṃ bhajataḥ kāntaś ca kāntā ca kāntāv ity ekaśeṣaḥ 125
yad|' api| rahayituṃ| mayūrakekāravaśamanī| yatate| na| baṃdhurāgam|
śarad| iha| kusumair| vanaṃ| natapīśa ruddhāmarā śiśirasāramaṇīyasītaḥ bibhrad vibhāti maṇimaṃḍalam eṣa cādrir uddāmarā|śi śirasā ramaṇīyasītaḥbhūr| avaśam|' anīyata| tena| baṃdhurāgam 26
Lbandhurāgaṃ sundarataruvanaṃ yad iiha kusumair varjayituṃ mayūrāṇāṃ kekāravasya śamanī śarat_ na yatate tenāpi ramaṇīyabandhau priye rāgam a'vaśaṃ balād a'nīyata prāpi26
sthitam|' aliyoṣitā| smararasaṃ| janasya| vidadhānayā| madhulihā|
navatatamālatīrasikatām|' adabhram| itayā| sahā|''ravapuṣā|
saśi|śiramārutā|'tra| ca| sarin| niṣevyata| iyaṃ| ratau| na| sudṛśā|
na| bata| tamālatīrasikatāmadabhramitayā|| sahāravapuṣā| 27
navā tatā ca mālatī jātis tatra rasikatāṃ rasam a'dabhraṃ bahulaṃ itayā bhramaryā'smin nā''ravapuṣā bhramareṇa saha sthitam_ eṣā ca ratau suratakāle śītalamarutsahitā nadī sudṛśā na na niṣevyate niṣevyata eva tamālatīrasikatāsu madena kṣībatayā saṃcāritayā sahāraṃ ca vapur yasyās tayā bateti vismaye 127
khyātīr| amuṣya| sarasī| taṭavartma| pīna-
mīnā| titaṃsati| satīr|' avanā| vṛtasya|
nyūnaṃ| na| ka|Lścid|' a^dhiko| munikānane| ca|
mīnāti| taṃ| sati| satīravanāvṛtasya| 28
asyā'vanau satīḥ khyātīḥ ṛtasya prāptavataḥ tīravanaiś cāvṛtasya pīnamīnā sthūlatarabhūmiḥ sarasī taṭamārgaṃ titaṃsati vikāsayitum īhate śaradi svalpajalatvāt_ sati śreṣṭhe tapasvivane ca kaścid a'pi so dhikaḥ siṃhādis tam a'lpabalagajādim a'tra na mīnāti na bādhate mahāpuruṣasannidhau virodhinām a'pi virodhābhāvāt_ uktaṃ ca tatsannidhau vairatyāga iti 128
ka| iha| na| ratikelisaṃpadām| aramata| nuta| rāgamohitaḥ|
sthitim| adhikam| avāpya| haimanī| maram|' atanutarāgamohitaḥ 29
Lhe nuta pūjita iha hemante rāgeṇa mohitatvād a'ram a'tyarthaṃ ko nā'ramata sarva eva cikrīḍa ratikelisampadām a'tanutara āgama āgamanaṃ parijñānam vā tenohietaḥ rāgamohita iti jñātaḥ haimaneti hemantaśabdād idam a'rthe sarvatrāṇ_ ca talopaś ceti aṇtalopau 29
śriyam| eti| kānanatalaṃ| vidalatkali| kāntarāgam|' alavaṅ| gatayā|
iha| sevitaṃ| mṛgadṛśā| vidalatkalikāntarāgamalavaṅgatayā| 30
vidalatkali naśyatkalahaṃ kṛtvā kāntaviṣayaṃ rāgaṃ a'stalavam a'stokaṃ gatayā ramaṇyā sevitam iha kānanatalaṃ śobhāṃ bibharti vidalanti bhidyamānāni kalikāntarāṇi navanavā mukulāḥ teṣām āgamo yeṣu tādṛśā lavaṅgā yatra tadbhāvena hetunā 130
lakṣmīḥ| sureśakaladhautagires| taṭāni|
|'nunitā|ni| hasati| sma| rasād|' avadbhiḥ|
premā|'marair| yuvati|ṣu| śritadhāmni| vīkṣya|
sānūn| itān| iha| sati| smarasādavadbhiḥ 31
iha sā śrīr a'nūnitāni kenacid a'py a'paribhūtāni meros taṭāni hasati sma śreṣṭhatayā jahāsa rasāt sānūn a'vekṣya taruṇīṣu sneham a'vadbhiḥ parirakṣadbhir a'maraiḥ śritadhāmni sevitasthāne smarasādaḥ kāmajanitā glānis tadvadbhir itān_ avalambitān_ sati śobhane 31
ghrāṇālepaṃ| vidadhati| ktandasyā|sminn|'' āmodās| te| dha|valayataḥ| kāntāram|
baddhautsukyā| navasurate| hṛṣṭā| | nāmo|'dāste| dhavalayataḥ| kāntā|'ram 32
atra kāntāraṃ dhavalayataḥ sitīkurvāṇasya kundakusumasyāmodāḥ tava ghrāṇam ā''limpanti ghanatvāt_ ne iti vā teṣāṃ prakṛṣṭatoktā dhavalayataḥ priyatamāśleṣād a'ram a'tyarthaṃ hṛṣṭā ca kāntā surataṃ prati kā nāmo'dāste tāṭasthyam a'valambate 132
kundaṃ| dadhaLty|' avanir|' asya| haraty|' apī|śa
ruddhāmarā| śiśirasāra| maṇīyasī|taḥ|
bibhrad| vibhāti| maṇimaṃḍalam| eṣa||dri-
r uddāmarāśi| śirasā| ramaṇīyasītaḥ 33
asyā'vanir aṇīyasy a'pi svalpatarā'pi kundaṃ dadhatī haraty ā''varjayati ruddhāmarā ramyatayā vaśīkṛtasurā śiśirasya sāraṃ sarvasvabhūtaṃ kundasya śaiśiratvāt_ yataś coddhāmarāśi prodgatatejaḥpuñjaṃ maṇinikaraṃ śirasā bibhrad a'sāv adrir virājate ramaṇīyā sītā kṣitir yasya saḥ 133
avisrasāre| samadakṣayajña| nāśiṃjapādānaghanākarāme|
avisrasāre| samadakṣayajñanāśiṃ| japādānaghanākarā| me 34
Lavisrasetyādi viśeṣakam_ he īśa iha vanabhūmir evaṃvidhā satī ātmānaṃ sphuradrūpatāṃ bibhratī me priyatvam ā''yāti prītiṃ tanute nāsti visrasā jarei'rir yasya samadānāṃ kṣayaṃ jānāti yaḥ asamam utkṛṣṭam_ dakṣasya yajñaṃ nāśayati iti cāmaṃtraṇaṃ viśeṣitam_ iha kīdṛśe nāśiñjau śiṃjitasahitāv eva niranubandhakena śabdenātra samāsaḥ tathāvidhābhyāṃ padābhyām anaghā manohāriṇyo nākarāmāḥ svargayoṣito yatra tādṛśe nāsti visra āmagandho yeṣāṃ taiś ca vastubhiḥ sāraiḥ samutkṛṣṭe vanabhūs tu japāyā ādānam uccayo yebhyas tathāvidhā ghanā ākarās tadutpattideśā yasyāṃ sā 34
|| samudgakam_ ||
śiśirarasasarā| rāvivir| marmarā|''rād|'' adamamatatarā|^^jijit| satsarārā|
sasavavasusurārāma^^madhvadhvarārā| tatalaladadarārāsasadvadvarārā| 35
śiśirarasāni śītajalāni sarāṃsi yatra rāviṇaḥ saśabdā vayaḥ pakṣiṇo yatra marmaraḥ śuṣkaparṇadhvaniḥ sa vidyate yasyāḥ akāro tra matvarthīyaḥ ārād dūrata evā'damānāṃ kāmināṃ matatarā atyantarucitā rājibhir jayati utkarṣeṇa vartate rājijit_ paṃktibhir lalitaṃ sanniviṣṭetyarthaḥ satāṃ saraḥ samūhas tasyā''ra āgamanaṃ yasyāṃ saha savena yajñena snānena vā vasunā dhanena ca tejasā vā vartante ye surās teṣām ārāmo viharaṇaṃ tatra madhur vasantāyamāno 'dhvaraḥ kratus tam ā''rāti gṛhṇāti yā athavā surāmā upavanabhūtā madhvadhvarāḥ somayāgās tān ārātiyā mūla vibhujāditvāt kaḥ tataṃ lalantaḥ krīḍanto 'darārāsā nirbhayadhvanayo ye sattvāḥ prāṇinas teṣāṃ tvarāṃ krīḍāsu cāturyaṃ rāti dadāti yā teṣāṃ vā tvarayā āro gatir yasyām_ 35
āvaliḥ ||
ātmānam| īśa| dadhatī| vanabhūḥ| priyatvam|
āyāti| kundamakarandavatī| vratāpe|
prāptaṃ| ca| sauṣṭhavam| i|''tmavatāṃ| vidhūta-
māyā|'tikun| damakaran| davatīvratāpe 36
kundānāṃ ca makarando vidyate yasyām_ he vidhūtamāya ātmavatāṃ kṛtinām iha damakaraṃ sauṣṭhavam atikuṃ parāṃ bhūmim āpannam_ ^pra^tāpe tapobhiḥ sulabhe dāvāgninā atiśayena santapte ^36^
|| tilakaṃ ||
rājati| taṭī| yam|' abhihitaLdānavarāsā|tipātisārāvanadā|
rajatā| ca| yūtham|' aviratidānavarā||'tipāti| sārā| vanadā| 37
atipātino javena vrajantaḥ sāravā nadā yatra tādṛśīyaṃ taṭī bhrājate abhihato dānavānāṃ rāsaḥ sihanādo yeneti bhagavatsaṃbodhanaṃ iyaṃ ca gajasaṃhatiḥ svayūtham a'tipāti atitarāṃ rakṣati aviratinā santatena dānena varā sārā vanaṃ dayatie rakṣati deṅ_ rakṣaṇe vanāni vā dyati khaṇḍayati 137
na| tarutatir| avaty|' asāv|' amuṣmin| na| vaśaphalā|'ghavataḥ| sadānanāge|
bhramati| ca| pulineṣu| haṃsapālī| navaśaphalaāghavataḥ| sadānanāge| 38
Laghaṃ pāpam iha dāridryaṃ tadvato janān a'sminn age tarūṇāṃ paṅktir nāvati na trāyate kintu rakṣaty eva na vaśyaṃ phalaṃ yasyās tādṛśī na kintu saṅkalpitavastusampādanena svāyattaphalā phalam a'bhīṣṭalābhaḥ sadānanāge samadadantini sadānanā sumukhī haṃsapaṃktiś ca navena śaphānāṃ pādaikadeśānāṃ lāghavena carati 38
bhartur| visāri| śikharaṃ| tridivā|n na| kiṃcid|
ūnā| parāgakapiśā|'khilatāpi| kālīḥ
cūtadrumair| ...dayati| kṣitir| asya| bhaṃgāa-
dūnāparāgakapiśākhilatā| pikālīḥ 39
vistāri vistīrṇaṃ a'khilatāpi ca sarvagatātapaṃ śikharaṃ bhartur udboḍhur etasya svargān na kiṃcid apy ūnā parāgeṇa ca puṣparajasā kapiśā kṣitiḥ cūtatarubhiḥ pikānām ālīḥ paṃktīr unmādayati kālīḥ śyāmalāḥ bhaṅgena khaṇḍanayā dūnāparāgā upadrutāny ataravaḥ kapayo yāsu tathāvidhāḥ śākhināṃ latāś ca yasyām_ 139
vāriśālinā|''savātivāsanāliśārivā|
sārabhāvinīlimātrabhramālinī| vibhā| rasā|
sālatālakānanā|'mu| na|| latālasā|
rājitā| śriyā| parā| durāpayā| śritājirā 40
vāri salilaṃ tacchālinā'nena kā rasā bhūmir na rājitā āsave madhupāne tivāsanā prasaktir yeṣāṃ tādṛśā alino yatra tathāvidhāḥ śārivā oṣadhiviśeṣā yasyāṃ sārabhāvaḥ sāratvaṃ tadvān nīlimā yeṣāṃ tathāvidhāny a'bhrāṇi malate dhārayati yā vibhā vividhakāntiḥ sālāḥ tālāś ca taruviśeṣāḥ tanmayāni kānanāni yasyāṃ latāsu alasa ālasyaṃ kiñcid vātavepitatvaṃ yasyām_ ity a'tra dvyekayor itivad bhāvapradhāno nirdeśaḥ latābhir vā lasā lasantī parā prakṛṣṭā durāpayā ca śriyā śritāny a'jirāṇi aṅganāni yasyām_ 140
pratilomānulomacatuṣpādaḥ
Lsavapuṣamutkarahāṭakamakṣatatiniśāsanāgatālīsavanam
samadanavaśakalitātanurasadhavanāgotkaraṃ jarājitasatvam
savapuṣamutkarahāṭakamakṣatatiniśāsanāgatālīsavanam
samadanavaśakalitātanurasadhavanāgotkarañjarājitasatvam 42
savapuṣam ityādi viśeṣakaṃ ayantritāni apratihatāni yānāni vimānāni santi yasya tathāvidham a'maracakraṃ kartṛ sadbhir ā''modai rājitaṃ yaṃ a'dhivasati so yaṃ girir ā''tmānaṃ dhārayati kīdṛśam_ savāḥ kratavas tān palāśāditarujanakatvena puṣṇāti yas tādṛśam_ utkaram unmayūkhaṃ hāṭakaṃ yatra akṣatatiḥ vibhītakapracayaḥ niśā haridrā asanābhidhā agās taravaḥ tālyas taruviśeṣāḥ asya sarvasya savanam utpādakam_ śakalitā bhagnā atanurasāḥ prabhūtaniṣpandā dhavās tarubhedā yena tādṛśaḥ samado navaś ca nāgotkaro yatra jarayā cājitāḥ sattvāḥ prāṇino yatra tathā Lsaha vapuṣā devatārūpatvāj jaṅgamenākāreṇa vartamānam_ udgatāḥ karahāṭākhyāḥ kusumaviśeṣā yatra kab a'tra samāsāntaḥ akṣatāny akhaṇḍitāni niśānām oṣadhiviśeṣāṇāṃ sanāgānāṃ punnāgatarusahitānāṃ tālīsānāṃ tarubhedānāṃ vanāni yatra madanavaśāḥ smaraparataṃtrāḥ ata eva kalitātanurasā gṛhītabahuśṛṃgārāḥ ye dhavanāgāḥ puruṣaśreṣṭhās taiḥ saha vartamānam_ dhavanāgeti vṛndārakanāgakuñjaraiḥ pūjyamānam iti samāsaḥ 142 141
|| mahāyamakam ||
ātmānam|ī īśa| sa| bibharti| vivardhamāna-
dāmodarājitam|' ayaṃtritayānavad| yam|
gīrvaāṇacakram|' adhitiṣṭhati| sādaraṃ| sa-
dāmodarājitam|' ayaṃ tritayānavadyam| 43
vivardhamānena dāmodareṇa hariṇā'tyunnatatvād a'jitam_ tritaye ca dharmārthakāmalakṣaṇe trivarge tadvatām upakārakatvād a'navadyaṃ doṣarahitam_ 143
| viśeṣakam
madhukaraśakalānāṃ| dūram| u utkaṃṭhamāna-
stavakitabakulebhyaḥ sādhunā kānanānām
spṛhayati hatacetā viprayoge natabhrūs
tava kitava kulebhyaḥ sādhu nākānanānām 44
iti vadati Lsakhī nataitya kāntaṃ sakalabharāśirasākṣatālasālam
girim amum avalokya pīvarorvāḥ sakalabharā śirasā kṣatālasālam 45
madhukaretyādi yugalakam_ kalabhānāṃ rāśeḥ samūhasya rasā bhūmis tayā akṣais tālaiḥ sālaiś ca saha vartamānaṃ girim amuṃ vilokya kasyāścid aṅganāyāḥ sakhī kāntaṃ tadīyam eva dayitam a'bhyupetya śirasā natā satī evam abhidadhāti sakalaḥ samagro bharas tadīyasya kāryasyodvahanaṃ yasyā ata eva alam atyarthaṃ kṣatālasā vihatālasyā kiṃ vadatīty āha he kitava kānanānāṃ kulebhyaḥ samūhebhyaḥ spṛhayati spṛhāṃ karoti kulebhya iti spṛher īpsita iti sampradānasaṃjñā sādhu subhagaṃ kṛtvā stabakitā bakulā yeṣu nākānanāṃ ramaṇīyatayā svargasya sukhabhūtānāṃ ata eva tatrā'sakṛd a'nubhūtatvāt samāgamasukhatvāt tasyās tadviṣayā spṛhā yadi vā durlabhaṃ bhavaLntam a'vadhārya tat tat sundarapadārthadarśanenātmano mṛtyum a'bhimanyamānā kānanāni tathāvidhāny a'bhilaṣatīty abhiprāyaḥ yathoktam_ dhatte cakṣur mukulini karāt kokile bālacūte mārge mānaṃ kṣipati bakulāmodagarbhasya vāyoḥ dāvapremṇā sarasi bisinīpatramātrāntarāyas tasyā mūrtiḥ śrayati bahuśo mṛtyave candra__​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​pādān_ iti 144 __​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​_​145
|| yugalakam ||
ete| nimajjya| salile| kariṇaḥ| karālān| u
uttambhayaṃti| rayato| hara| hastaveṣṭān|
vīkṣya| prasīdati| mano| tra| samādhibhājo|'
nuttam| bhayan| tirayato|' harahas| tave| iṣṭān| 46
he hara amī gajā jale nimajjya hastaveṣṭān_ karāṇāṃ kuṇḍalīkaraṇāni rayāt_ uttambhayanti utthāpayanti anuttaṃ a'nirākṛtaṃ bhayaṃ janmamaraṇādijanitaṃ trāsam aharahaṃ pratyahaṃ tirayato 'bhibhavataḥ taveṣṭāṃś ca samādhibhājo nirīkṣya atra manaḥ prasīdati prītim āpadyate vaimalyaṃ vā vrajati 146
taṭabhuvi| sakṛd| i iyam|' apajarajanatā|
viharati| madaviśadanavara|tarasā|
kim| i iva| hi| na| hṛdayam|' atiruciramaṇāv| i
iha| ratimad|' aviśad|' anavara| ta^ra| 47
madena kṣībatayā viṣadaḥ spaṣṭo nave rate raso yasyāḥ sā'pajarajanatā surasamūhaḥ sakṛd ekavāram a'vyavadhānena viharati he anavara sarvottama iha ca tarasā vegena ratisaman nirvṛtaṃ cetaḥ karmabhūtaṃ kim iva vastu nāviśat_ sarvam eva ramyatayā viveśa 47
sthitim| i iha| bibhratī| īśa| janatā| durantaduritāpahāriṇi| girau|
vigatajarāmayātanurasātisāranuta| yām|' arājata| gavi|
tridivatale|' pi|| na| sulabhā| manorathaśataiś| cirādadhigate|
ripuvanadāhisāhasamayā|'triyāma| sahasā|'haiLdānavapuri 48
vigatā jarā āmayāś ca vyādhayo yeṣāṃ taiḥ surair a'tanunā ghanena rasenātisāraṃ sarvotkṛṣṭaṃ kṛtvā nuta he praṇata ripava eva vanaṃ taddāhi ca prakṛtaṃ sāhasaṃ yasya nāsti triyāmā rātrir a'vidyā vā yasya satata pravṛddhatvāt_ tādṛśa he īśa iha gavi bhūmau yāṃ sthitiṃ bibhratī janasaṃhatir a'rājata sā sthitiḥ svarge 'pi ahīnāṃ dānavānāṃ ca puri nagaryāṃ sahasā na sulabhā manorājyair api 148
lakṣmīr| ihā|'maragireḥ| kaladhautaharmyai|s
| dhūnitā|'navara| tāramaṇīṣṭakāṃtaiḥ|
līlārahasy|' adhigatā| ca| guṇā|n|' akhedaiḥ|
sādhūn| i itā|'navaratā| ramaṇī| iṣṭakāṃtaiḥ 49
Lhe anavara tārā dīptim anto maṇimayānām iṣṭakānām a'ntā yeṣu tādṛśaiḥ suvarṇaharmyair iha meror api sā śrīr dhūnitā paribhūtetyarthaḥ atra ca rahasi ramaṇībhir iṣṭair manohāribhiḥ kāntaiś ca ramaṇair a'khedaiḥ tatparair eva līlā prāptā sādhūn_ uttamān_ guṇān_ itā prāptā anavaratā ca apūrvasuratā 49
sarati| malayavātyā| mānadhairyaṃ| vadhūnāṃ|
vidhutapanasamālaṃ| sādaraṃ| saj| jayaṃtī|
iha| munijana|'sau| tejasā| bhāti| muktiṃ|
vidhutapansamā|'laṃ| sādaraṃ sajjayaṃtī 50
vidhutā panasanāmnāṃ tarūṇāṃ mālā yatra tathā kṛtvā'tra malayavātasaṃhatir vahati sādaraṃ kāminām ātmanaś cāvasādapradaṃ vadhūnāṃ sad a'pi mānaviṣayaṃ dhairyaṃ jayantī nyakkurvāṇā vātānāṃ samūho vātyā pāśādibhyo yaḥ atra tejasā vidhutapanasamā candrārkasadṛśī mokṣaṃ ca sādaraṃ saprayatnaṃ sajjayantī anusandadhānā'lam a'tyarthaṃ munisaṃhatir a'sau bhrājate 150
svedāmbhaḥśīkarārdraṃ| sphuradamalataracchāyaratnopale|' sminn| u
usraiḥ kānr| lalāṭaṃ| ravir|' alakalatālāñchitaṃ| kinnarīṇām|
gītaṃ||''sāṃ| vidha|tte| virahitavanitāmaṃḍalīdehayaṣṭiṃ|
cetohārī| idam| u uccair|' aviralakalatālāñchitaṃ| kin| na| rīṇām 51
alakā eva sarālatayā latās tābhir lāñchitam iha kinnarīṇāṃ lalāṭaṃ svedakaṇārdraṃ ravir usraiḥ kiraṇaiḥ kartā sādhu karoti sādhukāriṇi tṛn_ āsāṃ cā'śvamukhīnām a'viralair ghanaiḥ kalaiś ca madhuraiḥ talaiḥ karayor a'nyonyam a'bhighātair ā''ñchitaṃ kṛtāyāmam idaṃ gītaṃ virahiṇījanasya gātrayaṣṭiṃ rīṇāṃ durbalāṃ kiṃ na vidhatte kintu karoty eva atra kalā dvādaśa ca proktāś caturviṃśatir eva ca catvāriṃśat tathāṣṭau ca tathā ṣaṇnavatiḥ kalā ityevaṃ parigaṇitarūpā gītaśāstre ca nimeṣapaṃcakaparimāṇatayā prasiddhāḥ kālāvayavāḥ kalāḥ tā aviralā yatra tathākṛtvā tālaiś ca puṭacācapuṭādibhir āñchitaṃ nibaddhaṃ gītam ity api yojyam_ amunā ca ślokena bhagavato viśrīātinimittaṃ ...madhyāhnasamayaḥ sūcitaḥ ity āhuḥ
iti śrīratnākaraviracite ratnāṃke haravijaye mahākāvye parvartuvarṇanaṃ nāma paṃcamaḥ sargaḥ 5 ||
iti haravijayaviṣamapadoddyote paṃcamaḥ 5