Rajasthan Oriental Research Institute Jodhpur 11123

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

śrī gaṇeśā•

niryāya| khecarapuraṃdhriratopabhoga-
yogyāntaropavanakalpalatānikuṃ...jam|
rociṣṇuratnanikurumbanitambabhāgaṃ
viśrāntabhāskararathaṃ| sa| tamāluloke| 1
rociṣṇu bhrājanaśīlaṃ alaṃkṛñ ādisūtreṇa iṣṇuc_ nikurumbaṃ samūhaḥ 1
abhyāhatāhimakaraḥ| sphuṭadacchatārā-
prastāra|tārakiraṇotkaradanturaśrīḥ|
mūlena|| Lyasya| mathita|s sakalo mburāśir|'
atyunnatena| śikhareṇa| ca| nākamārgaḥ| 2
ahayo makarāś ca prāṇibhedāḥ ahimakaraś ca sūryaḥ tārāvatprastāro yeṣāṃ te tārā muktāmaṇayas tatkaranikareṇa tārāprastārasya ca tāreṇa dīptimatā kiraṇotkareṇa danturā hasantī samunnatā vā tārakiraṇaḥ sītāṃśuḥ tasya ca udgatair aṃśubhiḥ iti vā nākapakṣe yojyam_
āloḍanāya| suradaityagaena| siṃdhor|'
āropite| sapadi| yatra| kavāṭapṛṣṭham|
sasmāra| kūrmapatir|' ādivarāhapāda-
pīṭhīkṛta|s tadatibhūribharasya| nūnam| 3
Lsindhumanthanāyā'smin pṛṣṭhāsthisamāropite kūrmarājo varāhapādasyā'smarat_ mandarasya tatsadṛśatvāt_ sadṛśavastudarśanaṃ hi smṛtim utthāpayati uktaṃ ca sadṛśādṛṣṭacintādyāḥ smṛtimātrasya bodhakā iti 3
yasyā|'tivelapariva|rtavivartamāna-
toyendhanānalaśikhāvalayena| dadhre||
dugdhāmbudhau| niravalambananākamārga-
visrastasūryapa|riveśaviḍambakatvam| ||
toyendhano vāḍavaḥ pariveśo maṇḍalam_ 4
baddhāspadā| galitanirjharagharmavāri-
nirthdhautagaṃḍavadanā kamaṭhasya| pṛṣṭhe|
yasyā|'kulaṃ sapuruṣāyitavibhrame| iva|
mūrttir nnitambavalanena| jahāra| cetaḥ| 5
gaṇḍā mahopalāḥ prāṇibhedāḥ gaṇḍau ca kapolau vadanam' agramā''nanaṃ ca kamaṭhaḥ kūrmaḥ ^^ā^^kulaṃ sabhayaṃ sarāgaṃ ca puruṣāyitaṃ viparītaṃ surataṃ| yatra yoṣitpuruṣavad ā''carati nitambo madhyabhāgaḥ śreṇiś ca 5
yasyā|'mburāśipayasā| samam| e eva| mantha-
pīḍām| i ivā|bhipatanena viśaṃ_kya gāḍham|
udgrīvakūrmaviṣamaśvasitavyudastavīḍām ivābhipatanena viśaṃkya gāḍham¯vīcīni| nirjharajalāni| yayuḥ| pratīpam| 6Ludgrīvakūrmaviṣama|śvasita|vyudasta|-
vīcīni| nirjharajalāni| yayuḥ| pratīpam| 6
aākṛṣṭivegalavigaladbhujageṃdrabhoga-
nirmokapaṭṭhapariveśatayā|'mburāśeḥ| |
manthavyathāvyupaśamā|'rtham| i ivā|''śu| yasya|
mandāki| ciram|' aveṣṭata| pādamūle| 7
Lbhartur manmathavyathocchittaye pādānte yasya surasarid ivāveṣṭata luṭhitavatī nirmoka eva paṭṭo 'ṃśukabhedas tena pariveṣṭaḥ parivalanaṃ yasya tadbhāvena hetunā pādāḥ pratyantaśailāḥ pādau ca caraṇau 7
kalmāṣayan| sapadi| yaḥ| pṛthumadhyabhagam|''
ārād|' adṛśyata| nabhaścaracakrūalaiḥ|
līlāvivṛttiparimaṃḍaladugdhasiṃdhu-
śītāṃśubimbapariṇāhamṛgāvacūlaḥ| 8
dugdhasindhur eva śītāṃśubimbasya pariṇāhaḥ parimāṇḍalyam_ tatra mṛga evāvacūlaṃ cihnam_ tadrūpaḥ suragaṇair yo vilokitaḥ sa mṛgo pi madhyam indoḥ śavalīkaroti 8
ābhoginetraparivartanavibhrameṇa|
mūrtyā| nitambāavalanākulatāṃ| vahantyā|
yasyā|'śanair|' aviraleotkalikākalāpa|-
paryākulaṃ| hṛdayam|' ambunidhair| mamanthe 9
bhogī vāsukir eva netram ā''karṣaṇarajjuḥ tasyā''samantāt_ ābhoginoś ca savistārayor netrayor dṛśoḥ parivartanaṃ paribhramaṇam_ nitambaḥ śroṇir api utkalikā vīcaya utkaṇṭhāś ca 9
yasyo| urmibhai|r mathanakālavijṛmbhitāmbhāḥ|
kṣīrodasiṃdhur|' apahastitakaustubhāni|
nyāsīcakāra| svaradaityahaṭhāpahāra-
bhītye| iva| ratnapaṭalāni| gṛhāgṛheṣu| 10
apahastito 'bhibhūtaḥ nyāsīcakāra nikṣiptavān_ 10
rolambhasaṃkulakarāladalārabinda-
saṃbaddhahaṃsavaLlayāmalasindhutoyam|
siddhāvaruddhamaṇikandaragāḍharāsa-
saṃrambhaghorahariṇārigaṇābhirāmam| ||
Lrolambaḥā bhramarāḥ valayaḥ samūhaḥ sindhavaḥ saritaḥ raāsaḥ śabdaḥ hariṇārayaḥ siṃhāḥ 11

bhāṣāsamāveśaḥ 11

kallolabhaṃgaghaṭitapratibimbacakram| ai
aikṣiṣṭa| yaṃ| pṛthuni| kūrmakavāṭapṛṣṭhe|
tuṃgaṃ| vibhajya| bahudhe| iva| vapur| bhramantam|'
āloḍanāya| jaladheḥ| suradaityalokaḥ 12
|yasmin bhramaty|' anuvivartanaviplavārta-
kūrmādhirājakara...joddhātaratnaṣaṃḍaiḥ|
vicchāyatā| bhujaga|rājaphaṇair|' arugṇa-
pātālatālutimirais| tarasā|'dhijagme| 13
anuvivartanaṃ paścādbhramaṇam_ tad eva viplavo bādhaḥ tālu gahanam a'bhyantaraṃ ca 13
yasyo| unmiṣatpralayameghaghaṭāsahasra-
vidyutkarālarasaknena| taṭījalāndrāḥ|
vyā|ttānanena| phaṇino| udadhimanthagaḍha-
khedād|' apāyaiṣata| kaṃdhararaṃdhravātāḥ| 14
yasya randhramaruto vidhṛtāsyena vāsukinā mathanakhedād a'pāyiṣata pītāḥ rasanā jihvā 14
yasyā|''cakāsati| taṭībhuvi| nīlagaḍa-
śailā| nijacchaviviluptaraviprakāśāḥ|
kṣīrāmbudher| mathanasaṃbhṛtakālakūṭa-
Lpiṇḍā| ivo|ddhatataraṃgaśatavyudastāḥ| 15
nīlā indranīlā maṇyantarāṇīti kecit_ gaṇḍaśailāḥ pṛthūpalāḥ 15
ścotatsu| kaṃdharadarīnikarān| praviśya|
dugdhārṇavotthitasudhārasaśīkareṣu|
ambhobhṛtaḥ| prakaṭapattrapuṭālavāla-
līlāṃ| dadhuḥ| kṛtapadā| yadupatyakāsu| 16
Lpattrapuṭā eva ālavālaṃ sekasalilādhāraḥ upatyakāḥ parvatasyāsannabhāgāḥ upādhibhyāṃ tyakann āsannārūḍhayoḥ 16
kurvanti| yasya| kaṭakeṣv|' amalaiendranīla-
ratnasthalāny| u udadhimaṃthavighūrṇitasya|
vyāvṛttilolaśikharāgravipāṭyamāna-
tārāpathaskhalitakhāaḍaśatānukāram| 17
kaṭako madhyadeśaḥ 17
daṃṣṭrāgṛhītagurusaṃbhramabhūtadhātrī-
paryastakātaratarekṣaṇapātapītam|
yacchṛṃganirjharalajalastrumtibhin| dadhāva|
pātālapaṃkakaluṣaṃ| vapur|' ādikolaḥ| 18
ādikolaḥ ādivarāhaḥ 18
sthūleṃdranīlakaṭakapratibimbyamānam|'
ābhāti| yasya| śaśalakṣmaniruddhamadhyam|
kṣīrodakūrmapatipṛṣṭham| i ivā|''dikola-
vinyastapādaśabalīkṛtam| i indubimbam| 19
yasyā|'ndhakāranikurambabhido| nita...mba-
sīmni| prabhāprakāaraśāritadigvibhāgāLn|
dṛṣṭvā| maṇīn| grahavimugdhamanā| niśāsu|
saṃcārāa| eva| dṛśam| āśu| karoti| bāhyaḥ| || 20
sīmā avadhiḥ graheṣu vimugdhaṃ grahā ete syur iti vipralabdhaṃ mano yasya sa bāhyas tad a'paricito loko niścayotpādanāya saṃcāra eva dṛśaṃ karoti ete maṇaya iti gatāv eva dṛśam a'rpayati anyasya viśeṣasyā'bhāvād ityarthaḥ 1920
yo| bījayann| i iva| niṣaṇṇarathaṃ| taṭeṣu|
śūnyāmbarabhramaṇakhinnam|' aśītaraśmim|
ābhāti| dūragatakaṃdhararandhravāta-
pātabhramīvalitavāridatālavṛntaiḥ| 21
Lvātasya pātenā'bhigatyā bhramī bhrāṃtis tadvalitair jaladavyajanaiḥ sūryam iva samāśvāsayann ābhāti pratibhāsate 21
preṅkhatkarālakuruviṃdaśilā| nitamba-
baddhāspadaṃ| kṣaṇam|' aśītamarīcibimbam|
yasya| tviṣā|'numimate sadṛśatvam|' āptam|'
ūṣmāyamāṇam|' adhisānu| kṛtapratiṣṭhāḥ| 22
kuruvindaḥ padmarāgabhedaḥ tviṣā tulyatvam āptam a'pi ravim a'numimate tarkayanti ūṣmāyamāṇatvāt_ ūṣmāṇam udvamann ūṣmāyamāṇaḥ bāṣpoṣmabhyām udvamana iti kyaṅ_ 22
spaṣṭābhilakṣyaramaṇīyakuśaprasūtir|'
avyāhatā| muniniketakṛtāspadaśrīḥ|
sānusthitir| janakarājasute|'va| bhāsva-
daṅkollapallavatayā| śriyam|' etiya| yasya| 23
kuśā darbhāḥ kuśaś ca sītāsutaḥ na vibhiḥ pakṣibhir āhatā kṣuṇṇā samunnatatvāt_ nāsti ca vyāhataṃ śīlabhramo yasyāḥ muniniketaiḥ saṃketaiḥ kṛtā āspadānāṃ gṛhāṇāṃ samṛddhir yasyām_ muninikete vālmīkigṛhe kṛtā āspadasya sthiteḥ śobhā ya...yā bhāsvantaḥ aṅkollānāṃ nicolākhyatarūṇāṃ pallavā yatra bhāsvaty aṅke ca ullapallavaḥ sutas tadbhāvena 23
naktaṃ| vilagnadhavalagrahacakrala-
durlakṣyasaurabhamabharānumitātmarūpaiḥ|
abhyānataḥ| kusumarāśibhir| u ucchvasadbhir|'
ābhānti| yasya| ka|ṭake| kaladhautoavallyaḥ| 24
saurabhyasya bharād a'numitaṃ svarūpaṃ yeṣām_ 24
saṃkrīḍateo| vikaṭaraLtnaśilāsu| cakra-
cītkāratāraravapūritadikpurastāt|
yasyā|'dhisānu| ravikūbariṇo| mabhavaṃti|
moghī|kṛtas tava giraḥ| khalu| vālakhilyāḥ| 25
Lsaṃkrīḍataḥ kūjataḥ samo kūjane iti kūjane pratiṣedhāt krīḍo 'nusamparibhyaś cety ātmanepadā'bhāvaḥ kūbariṇo rathasya bālakhilyā maharṣayaḥ brahmaṇaḥ putrāḥ 25
aāsannabhānum|' asitopalajālanaddha-
sopānatīranalinīnatanāgayūtham|
nākādhi...ḍhanavanīlatamālavallī-
baddhāndhakāragahanātanusānukuṃjam| ||

bhāṣāsamāveśaḥ 27 ||

ābaddhavāsukiphaṇāgaṇa^phū^tkṛ|tāgni-
tāpasphuṭadvikaṭakoṭiśikhāśmakūṭam| |
kodaṃḍam| i indumukuṭaḥ| svabharakṣamaṃ| yam|'
ādā^ya|^navapurīḥ| kila| nirbibheda| 27 ||
koṭiśikhāsu śṛṃgāgreṣu aśmakūṭāḥ pāṣāṇarāśayaḥ indumukuṭo haraḥ 27

yugalakam ||

bhettuṃ| purā| purapurīḥ| parameśvareṇa|
bāṇāsaneīkṛtatanuḥ| pratanoty|' abhikhyām|
yo|' dyāpy|' amuktabhujagādhipadīrghabhoga-
jyābandhabaṃdhura| iva| strutanirjharāmbhāḥ| 28
sṛtanirjharajalatvād a'dyāpi amuktena jyābandhena rucira iva 28
cāpatmanaḥ śaśikalābharaṇārpadhabhāga-
lagnādrijākarasarojaniviṣṭamuṣṭeḥ
yasyoragādhipaguṇena ghanā|'bhyaghānai
Ltatkambupaṃktir|' avanaddhatalāyamānā 29
kambur valayaḥ 29
bhartu| sthi|'rpadhavapuṣi| sphuṭagāḍhabaṃdha-
smyatphaṇīndraphaṇaphūtkṛtakātarā|'spi|
muṣṇigrahaṃ| girisutā| ślathayan| na| yasya|
bhāvānuraktahṛdayaḥ| kurute| na| kiṃ|| 30
uttāpitāa| pralayakālavijṛmbhamāṇa-
saṃrambhakarka^śa^kṛśāṇuśikhāsahasraiḥ|
nirvāpayann| i iva| ni|tambabhuvo| vibhāti|
yo|' dyāpi| kaṃdharamukhaskhalaitainr| marudbhiḥ| 31
Lnirvāpayan_ śītalīkurvan_ mukhaṃ vadanam a'pi 31
vispaṣṭadartarucayaḥ| pṛthugāaṃḍaśaila-
śobhā| nitāntavikaṭonnatavaṃśakuṃjāḥ|
ya|syā|'bhirāmaguṇatāṃ| dadhati| pradeśaās|
sajjāṭavīraṇahitā| gaṇayūthapāś| ca| 32
vispaṣṭā danteṣu pāṣāṇeṣu śikharasannikṛṣṭeṣu bahirnirgatapradalaneṣu ca dyutir yeṣāṃ gaṇḍaśailāḥ sthūlopalāḥ gaṇḍāv eva śailau kaṭhinonnatatvāt_ vaṃśo veṇuḥ pṛṣṭhanāḍī ca kuñjo hanur a'pi sadbhir jāṭair latānāṃ mūlānāṃ vā samūhaiḥ vīraṇaiḥ śākaviśeṣais tṛṇaviśeṣair vā hitāḥ prītisahitās tān vā hitā gatāḥ hi gatau vṛddhau ca sajjebhyo 'ṭavīraṇebhyaś ca hitāḥ kṛtopakṛtayaḥ gajayūthapāḥ mahāgajāḥ 32
yasyo| utpatan| prati|dinaṃ| saviśeṣam| e eva|
|'laṃ| vilaṃghayitum| u unnatiśāli| śṛṃgam|
āyāsitāruṇakarordhvavikṛṣyamāṇa-
preṃkhatkhalīnamukhavājiratho| vivasvān| |||| 33 ||
khalīnaṃ kavikā|| || 33 ||
yasyā|'cakāsati| ni^rargalaLnīrabhāra-
bhūribhramadbhramaramecakāameghacakruā|
adyā|'pi| lokaparivartadaśākṛṣāṇu-
dhūmākulā| iva| guhāgṛharaṃdhrabhāgāḥ| 34
nirargalo niṣpratibandhaḥ 334 Lmecakaṃ kṛṣṇam_ lokaparivartadaśā kalpāntaḥ 34
līlāvilolakalakaṃṭhavi|haṃgakeli-
kolāhalākulakulāyakulāmalāṃke|
kakkolakandakadalīlavalīlavaṃga-
mālālalāmajalamañjulakūlakacche| 35
kuloāyo nīḍam_ āmalādyās tarulatābhedāḥ 35

bhāaāsamāveśaḥ ||

yasmin| salīlam|' asitonnatagaṃḍaśaila-
nāgaḥ| karoti| vikarālakarāvamarṣāt|
raktātapābhinavapa|llavabhaṃgam|' arka-
bimbālavālavalayasya| dinadrumasya| 36
karā raśmayaḥ karāś ca hastāḥ 36
yo|' bhraṅkaśaṃ| śikharam| u utkaṭapadmarāga-
ratnaprabhāpaṭalapāṭalitaṃ| bibharti|
saudāmanīkapilakesara...labhāri|
nlīsratapattragaganotpalanāladaṃḍam| 37
abhraṅkaṣaṃ nabhaḥspṛk_ sarvakūlābhrakarīṣeṣu kaṣa iti khaś_ mālabhārīti iṣṭakeṣīkāmālānāṃ cittatūlabhāriṣv iti hrasvaḥ 37
yasya| prabhāvipulahārahitai|s stanāgraiḥ|
ślāghyā| tribhir| valimukhaiḥ| kṛtamadhyaśobhaai|
lakṣmīṃ| puraṃdhrijanatā| maṇimaṃḍitai| eti|
sādhuśthiLtiś| ca| munibhiḥ| kaṭakāntareṣu| 38
prabhayā vipulair hārair hitaiḥ sukhahetubhiḥ prabhāviṇā ca pulahākhyena muninā'rahitais tribhir valīnāṃ tvaksaṃkocānāṃ mukhair a'graiḥ ślāghyā teṣāṃ manoharatvāt_ ślāghyaś cāttrir nāma munir yeṣām_ valimukhaiś ca pariṇāmavaśād valīvadanaiḥ madhyam uudaram a'bhyantaraṃ ca 38
pāścā^...tyabhāgam|' avalokayatāṃ| śaśāṃka-
bimbāasya| lakṣma|malaśūnya...ta| parītam|
utsaṃgasaṃgimṛgatā|''gamikatvam| e e|ti|
tuṃgeṣu| yasya| śikhareṣu kṛtāspadānām|||| | 39 |
Lśailādir nandī utsaṃgasaṃgī madhyalagno mṛgo yeṣāṃ tadbhāvaḥ śaśāṅkasyā''gamikatvam eti āptopadeśād a'vagamyate āgamo 'syāstīti āgamikaḥ ata iniṭhanau 39
ākṣiptacetasam|' anuttarasānutarṣa-
sacṣakāntaracitasthitikesaraughaiḥ|
uttaṃsanīlanalinair| i iva| yo| bibha|rti|
lakṣmīṃ| nitambavalayaiḥ| sapalāśacakraiḥ| 40
anuttareṣv a'tyuttameṣu sānuṣu tarṣo bhramaṇarucir yeṣāṃ taiḥ sadbhiś cāṣair vihaṃgamabhedaiḥ kāntaṃ kṛtvā racitasthitayaḥ kesaraughāḥ kiṃjalkasaṃhatayo yeṣām_ citā vyāptā palāśāḥ kiṃśukāḥ pallavāni ca 40
yasyo| upāntagataṃ| niśāsu| na| yataḥ śyāmāśmaraśmicchaṭā-
santānaiḥ| śiśiratviṣaḥ| puṭakinīpattraśraiyaṃ| maṃḍalam|
cakre| ratnataṭeṣu| kānanabhuvaś| cūḍāśaśāṃkaprabhā-
saṃkocapraviluptapaṃkajavanacchāyābhramaṃ| dhurjaṭiḥ| 41 ||:
śaśāṃkarucikṛtena saṃkocena vicchinnamalinaśobhā vanabhuvo yasya śaṃbhuḥ paribhramann a'karot_ śyāmāśmānaḥ indranīlāḥ puṭakinī padminī 41
iti ratnākaraviracite haravijaye mahākāvye maṃdaravalaṇaneo nāma caturthas sargaḥ 4 ||