Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Ha­ra­vi­ja­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [flo­ral] ||

    ni­ryā­ya khe­ca­ra­pu­raṃ­dhri­ra­to­pa¦_bho­ga-
    yo­gyāṃ­ta­ro­pa­va­na­ka­lpa­la­tā­ni­kuṃ­jaṃ|
    ro­ci­ṣṇu­ra­tna­ni­ku­ruṃ­va­ni­taṃ­va­bhā­ga-
    vi­srāṃ­ta­bhā­ska­ra­ra­thaṃ sa ta­mā­lu­lo­ke||
    abhyā­hi­tā­hi­ma­ka­ra­sphu­ra­da­ccha­tā­rā-
    pra­stā­ra­tā­ra¦_ki­ra­ṇo­tka­ra­daṃ­tu­ra­śrīḥ|
    mū­le­na ya­sya ma­thi­taḥ sa­ka­lo 'mvu­rā­śi-
    ra­tyu­nna­te­na śi­kha­re­ṇa ca nā­ka­mā­rgaḥ||
    ālo­ḍa­nā­ya su­ra­sai­nya­ga­ṇe­na siṃ­dho-
    rā­ro­pi­te sa­pa­di ya­tra ka­pā­ṭa­pṛ­ṣṭhaṃ|
    sa­smā­ra kū¦rmma­pa­ti­rā­di­va­rā­ha­pā­da-
    pī­ṭhī­kṛ­ta­sta­da­ti­bhū­ri­bha­ra­sya nū­naṃ||
    ya­syā­ti­ve­la­pa­ri­va­rtta­vi­va­rtta­mā­na-
    to­ye­nva­nāniala­śi­khā­va­la­ye­na da­dhre|
    du­gdhāṃ­vu­dhau ni­ra­va­laṃ­va­na­nā­ka­mā­rga-
    vi­sra­sta­sū­rya­pa¦_ri­ve­ṣa­vi­ḍaṃ­va­ka­tvaṃ||
    va­ddhā­spa­dā ga­li­ta­ni­rjjha­ra­gha­rmma­vā­ri-
    ni­rdhau­ta­gaṃ­ḍa­va­da­nā ka­ma­ṭha­sya pṛ­ṣṭhe|
    ya­syā­ku­laṃ sa­pu­ru­ṣā­yi­ta­vi­bhra­me­va
    mū­rtti­rnni­taṃ­va­va­la­ne­na ja­hā­ra ce­taḥ||
    ya¦_syāṃ­vu­rā­śi­pa­ya­sā sa­ma­me­va maṃ­tha-
    pī­ḍā­mi­vā­bhi­pa­ta­ne­na vi­śaṃ­kya gā­ḍhaṃ|
    udgrī­va­kū­rmma­vi­ṣa­ma­śva­si­ta­vyu­da­sta-
    vī­cī­ni ni­rjjha­ra­ja­lā­ni ya­yuḥ pra­tī­paṃ||
    ākṛ­ṣṭi­ve­ga­vi­ga­la­dbhu­ja­geṃ­dra­bho­ga-¦
    ni­rmmo­ka­pa­ṭṭa­pa­ri­ve­ṣṭa­na­yāṃ­vu­rā­śeḥ|
    maṃ­tha­vya­thā­vyu­pa­śa­mā­rtha­mi­vā­śu ya­sya
    maṃ­dā­ki­nī ci­ra­ma­ce­ṣṭa­ta pā­da­mū­le||
    ka­lmā­ṣa­ya­nsa­pa­di yaḥ pṛ­thu­ma­dhya­bhā­ga-
    mā­rā­da­dṛ­śya­ta na­bha­śca­ra­ca­kra­vā_laiḥ|
    lī­lā­vi­vṛ­tti­pa­ri­maṃ­ḍa­la­du­gdha­siṃ­dhu-
    śī­tāṃ­śu­viṃ­va­pa­ri­ṇā­hi­mṛ­gā­va­cū­laḥ||
    ābho­gi­ne­tra­pa­ri­va­rtta­na­vi­bhra­me­ṇa
    mū­rttyā ni­taṃ­va­ga­la­nā­ku­la­tāṃ va­haṃ­tyā|
    ya­syā­sa­nai¦_r avi­ra­lo­tka­li­kā­ka­lā­pa-
    pa­ryā­ku­laṃ hṛ­da­ya­maṃ­vu­ni­dher mma­maṃ­the||
    ya­syo­rmmi­bhi­rmma­tha­na­kā­la­vi­jṛṃ­bhi­tā­bhāḥ
    kṣī­ro­da­siṃ­dhur apa­ha­sti­ta­kau­stu­bhā­ni|
    āsī­ca­kā­ra su­ra­dai­tya­ha­ṭhā­pa­hā­ra-¦
    bhī­tye­va ra­tna­pa­ṭa­lā­ni gu­hā­gṛ­he­ṣu||10
    ro­laṃ­va­saṃ­ku­la­ka­rā­la­da­lā­ra­viṃ­da-
    saṃ­va­ddha­haṃ­sa­va­la­yā­ma­la­siṃ­dhu­to­yaṃ|
    si­ddhā­va­ru­ddha­ma­ṇi­kaṃ­da­ra­gā­ḍha­rā­sa-
    saṃ­raṃ­bha­gho­ra­ha­ri­ṇā­ri­ga­ṇā­bhi­rā¦_maṃ||
    ka­llo­la­bhaṃ­ga­gha­ṭi­ta­pra­ti­viṃ­va­ca­kram
    ai­kṣi­ṣṭa yaṃ pṛ­thu­ni kū­rmma­ka­pā­ṭa­pṛ­ṣṭhe|
    tuṃ­gaṃ vi­bha­jya va­hu­dhe­va va­pu­rbhra­maṃ­ta-
    mā­lo­ḍa­nā­ya ja­la­dheḥ su­ra­dai­tya­lo­kaḥ||
    ya­smi­nbhra¦_ma­tya­nu­vi­va­rtta­na­vi­pla­vā­rtta-
    kū­rmmā­dhi­rā­ja­ka­ra­jo­dhṛ­ta­ra­tna­ṣaṃ­ḍaiḥ|
    vi­cchā­ya­tā bhu­ja­ga­rā­ja­pha­ṇair aru­gṇa-
    pā­tā­la­tā­lu­ti­mi­rais ta­ra­sā­dhi­ja­gme||
    ya­syo­nmi­ṣa­npra­la­ya­me­gha­gha­ṭā­sa꣹ha­sra-
    vi­dyu­tka­rā­la­ra­sa­ne­na ta­ṭī­ja­lā­rdrāḥ|
    vya­ttā­na­ne­na pha­ṇi­no­da­dhi­maṃ­tha­gā­ḍha-
    khe­dā­da­dhā­yi¦_ṣata kaṃ­da­ra­raṃ­dhra­vā­tāḥ||
    ya­syā­ca­kā­sa­ti ta­ṭī­bhu­vi nī­la­gaṃ­ḍa-
    śai­lā ni­ja­ccha­vi­vi­lu­pta­ra­vi­pra­kā­śāḥ|
    kṣī­rāṃ­vu­dhe­rmma­tha­na­saṃ­bhṛ­ta­kā­la­kū­ṭa-
    piṃ­ḍā ivo­ddha­ta­ta­raṃ¦_ga­śa­ta­vyu­da­stāḥ||
    ścyo­ta­tsu khkaṃ­da­ra­da­rī­ni­ka­rā­npra­vi­śya
    du­gdhā­rṇṇa­vo­tthi­ta­su­dhā­ra­sa­sī꣹Lka­re­ṣu|
    aṃ­bho­bhṛ­taḥ pra­ka­ṭa­pa­tra­pu­ṭā­la­vā­la-
    lī­lān da­dhuḥ kṛ­ta­pa­dā ya­da­pa­tya­kā­su||
    ku­rvvaṃ­ti ya­sya ka­ṭa­ke­ṣva­ma­leṃ­dra­nī­la-
    ra­tna­stha­lā­nyu­da­dhi­maṃ­tha­vi­ghū­rṇṇi­ta­sya|
    vyā­vṛ­tti­lo­la­śi­kha_rā­gra­vi­khaṃ­ḍya­mā­na-
    tā­rā­pa­tha­skha­li­ta­khaṃ­ḍa­śa­tā­nu­kā­raṃ||
    daṃ­ṣṭrā­gṛ­hī­ta­gu­ru­saṃ­bhra­ma­bhū­ta­dhā­trī-
    pa­rya­sta­kā­ta­ra­ta­re­kṣa­ṇa­pā­ta­pī­taṃ|
    ya­cchṛṃ­ga­ni­rjha­ra­ja­la­śru­ti­bhi­rda­dhā­va
    pātā_la­paṃ­ka­ka­lu­ṣaṃ va­pu­rā­di­ko­laḥ||
    sthū­leṃ­dra­nī­la­ka­ṭa­ka­pra­ti­viṃ­dhya­mā­na-
    m ā|bhā­ti ya­tra śa­śa­la­kṣma­ni­ru­ddha­ma­dhyaṃ|
    kṣī­ro­da­kū­rmma­pa­ti­pṛ­ṣṭham ivā­di­ko­la-
    vi­nya­sta­pā­da­śa­lī­kṛ­tam iṃ­du­viṃ­vaṃ||¦
    ya­syāṃ­dha­kā­ra­ni­ku­ruṃ­va­bhi­do ni­taṃ­va-
    sī­mni pra­bhā­pra­ka­ra­sā­ri­ta­di­gvi­bhā­gān|
    dṛ­ṣṭvā ma­ṇī­ngra­ha­vi­mu­gdha­ma­nā ni­śā­su
    saṃ­cā­ra eva dṛ­śa­mā­su ka­ro­ti vā­hyaḥ||20
    yo vī­ja­ya­nni­va ni_ṣa­nna­ra­thaṃ ta­ṭī­ṣu
    śū­nyāṃ­va­ra­bhra­ma­ṇa­khi­nna­ma­śī­ta­ra­śmiṃ|
    ābhā­ty adū­ra­ga­ta­kaṃ­da­ra­raṃ­dhra­vā­ta-
    pā­ta­bhra­mī­va­li­ta­vā­ri­da­tā­la­vṛ­ntaiḥ||
    preṃ­kha­tka­rā­la­ku­ru­viṃ­da­śi­lā­ni­taṃ­va-
    va­ddhā_spa­daṃ kṣa­ṇa­ma­śī­ta­ma­rī­ci­viṃ­vaṃ|
    ya­sya tvi­ṣā­nu­mi­ma­te sa­dṛ­śa­tva­mā­ptam
    ūṣmā­ya­mā­ṇa­ma­dhi­sā­nu kṛ­ta­pra­ti­ṣṭhāḥ||
    spa­ṣṭā­bhi­la­kṣya­ra­ma­ṇī­ya­ku­śa­pra­sū­ti-
    ra­vyā­ha­tā mu­ni­ni­ke­ta­kṛ­tā­spa¦da­śrīḥ|
    sā­nu­sthi­tir jja­na­ka­rā­ja­su­te­va bhā­svad
    aṃ­ko­lla­pa­lla­va­ta­yā śri­yam eti ya­sya||
    na­ktaṃ vi­la­gna­dha­va­la­gra­ha­ca­kra­vā­la-
    du­rla­kṣya­sau­ra­bha­bha­rā­nu­mi­tā­tma­rū­paiḥ|
    abhyā­na­tāḥ ku­su­ma¦_rā­śi­bhir ucchva­sa­dbhir
    ābhāṃ­ti ya­sya ka­ṭa­ke ka­la­dhau­ta­va­llyaḥ||
    saṃ­krī­ḍa­to vi­ka­ṭa­ra­tna­śi­lā­su ca­kra-
    cī­tkā­ra­tā­ra­ra­va­pū­ri­ta­di­kpu­ra­stāt|
    ya­syā­dhi­sā­nu ra­vi­kū­va_riṇo bha­vaṃ­ti
    mo­ghī­kṛ­ta­sta­va gi­raḥ kha­lu vā­la­khi­lyāḥ||
    āsa­nna­bhā­num asi­to­pa­la­jā­la­na­ddha-
    so­pā­na­nī­ra­na­li­nī­ra­ta­nā­ga­yū­thaṃ|
    nā­kā­dhi­rū­ḍha­na­va­nī­la­ta­mā­la­vī­thī-
    va­ddhāṃ­dha­kā­ra¦ga­ha­nā­ta­nu­sā­nu­kuṃ­jaṃ||25

    pi­śā­ca­bhā­ṣā­sa­mā­ve­śaḥ||

    āva­ddha­vā­su­ki­pha­ṇā­ga­ṇa­phū­tkṛ­tā­gni-
    tā­pa­sphu­ṭa­dvi­ka­ṭa­ko­ṭi­śi­khā­śma­kū­ṭaṃ|
    ko­daṃ­ḍam iṃ­du­mu­ku­ṭaḥ sva­bha­ra­kṣa­maṃ ya_m
    ādhā­ya dā­na­va­pu­rīḥ kila ni­rvvi­bhe­da||

    yu­gmaṃ||

    bhe­ttuṃ pu­rā­su­ra­pu­rīḥ pa­ra­me­śva­re­ṇa
    vā­ṇā­śa­nī­kṛ­ta­ta­nuḥ pra­ta­no­tya­bhi­kṣām|
    yo 'dyā­pya­mu­kta­bhu­ja­gā­dhi­pa­dī­rgha­bho­ga-_
    jyā­vaṃ­dha­vaṃ­dhu­ra iva śru­ta­ni­rjjha­rā­mbhāḥ||
    cā­pā­tma­naḥ śa­śi­ka­lā­bha­ra­ṇā­rdha­bhā­ga-
    la­gnā­dri­jā­ka­ra­sa­ro­ja­ni­vi­ṣṭam uṣṭaiḥ|
    ya­syo­ra­gā­dhi­pa­gu­ṇe­na gha­nā­bhya­ghā­ni
    ta­tkaṃ­vu­paṃ­kti­ra­va­na¦ddha­ta­lā­ya­mā­nā||
    bha­rtuḥ sthi­tā­rdha­va­pu­ṣi sphu­ṭa­gā­ḍha­vaṃ­dha-
    tā­mya­tpha­ṇīṃ­dra­pha­ṇa­phū­tkṛ­ta­kā­ta­rā­pi|
    mu­ṣṭi­gra­haṃ gi­ri­su­tā śla­tha­ya­nna ya­sya
    bhā­vā­nu­ra­kta­hṛ­da­yaṃ ku­ru­te na kiṃ vā||_
    uttā­pi­tāḥ pra­la­ya­kā­la­vi­jṛ­mbha­mā­ṇa-
    saṃ­raṃ­bha­ka­rkka­śa­kṛ­śā­nu­śi­khā­sa­ha­straiḥ|
    ni­rvvā­pa­ya­nn iva ni­taṃ­va­bhu­vo vi­bhā­ti
    yo 'dyā­pi kaṃ­da­ra­mu­kha­skha­li­tair mma­ru­dbhiḥ||¦_
    vi­spa­ṣṭa­da­nta­ru­ca­yaḥ pṛ­thu­ga­ṇḍa­śai­la-꣹
    śo ni­tāṃ­ta­vi­ka­ṭo­nna­ta­vaṃ­śa­kuṃ­jāḥ|
    ya­syā­bhi­rā­ma­gu­ṇa­tāṃ da­dha­ti pra­de­śāḥ
    sa­jjā­ṭa­vī­ra­ṇa­hi­tā ga­ja­yū­tha­pāś ca||
    ya­syo­tpa­ta­tpra­ti­di­naṃ sa­vi­śe­ṣa­me­gha-
    nā­laṃ vi­laṃ­gha­yi­tum u_nna­ti­śā­li śṛṃ­gaṃ|
    āyā­si­tā­ru­ṇa­ka­ro­rdva­vi­kṛ­ṣya­mā­ṇa-
    preṃ­kha­t꣹kha­lī­na­su­kha­vā­ji­ra­tho vi­va­svān||
    ya­syā­ca­kā­sa­ti ni­ra­rga­la­nī­ra­bhā­ra-
    bhū­ri­bhra­ma­dbhra­ma­ra­me­ca­ka­me­gha­ca­krāḥ|
    adyā­pi lo­ka­pa­ri­va­rtta­da­śā­kṛ­tā­nu-꣹
    Ldhū­mā­ku­lā iva gu­hā­gṛ­ha­raṃ­dhra­bhā­gāḥ||
    lī­lā­vi­lo­la­ka­la­kaṃ­ṭha­vi­haṃ­ga­ke­li-
    ko­lā­ha­lā­ku­la­ku­lā­ya­ku­la­ma­lāṃ­ke|
    ka­kko­la­kaṃ­da­ka­da­lī­la­va­lī­la­vaṃ­ga-
    mā­lā꣹la­lā­ma­ja­la­maṃ­ju­la­kū­la­ka­cche||
    ya­smi­nsa­lī­la­ma­si­to­nna­ta­gaṃ­ḍa­śai­la-
    nā­gaḥ ka­ro­ti vi­ka­rā­la­ka­rā­va­ma­rṣāt|
    ra­ktā­ta­pā­bhi­na­va­pa­lla­va­bhaṃ­ga­ma­rkka-
    viṃ­vā­la­vā­la­va­la­ya¦_sya di­na­dru­ma­sya||
    yo 'bhraṃ­ka­ṣac chi­kha­ram ucchi­kha­pa­dma­rā­ga-
    ra­tna­pra­bhā­pa­ṭa­la­pā­ṭa­li­nī vi­bha­rtti|
    sau­dā­mi­nī­ka­pi­la­ke­sa­ra­mā­la­bhā­ri-
    lo­lā­bhra­pa­tra­ga­ga­no­tpa­la­nā­la­daṃ­ḍaṃ||¦_
    ya­syā­pra­bhā­vi­pu­la­hā­ra­hi­tai sta­nā­graiḥ
    ślā­ghyā nṛ­bhiḥ va­li­mu­khaiḥ kṛ­ta­ma­dhya­śo­bhaiḥ|
    la­kṣmīḥ pu­raṃ­dhri­ja­na­tā ma­ṇi­maṃ­ḍi­tai­ti
    sā­nu­sthi­tiś ca mu­ni­bhiḥ ka­ṭa­kāṃ­ta­re­ṣu||
    pā­ścā­tya­bhā­gam ava­loka­ya­tāṃ śa­śāṃ­ka-
    viṃ­va­sya la­kṣma­ma­la­śū­nya­ta­yā pa­rī­taṃ|
    utsaṃ­ga­saṃ­gi­mṛ­ga­tā­ga­mi­ka­tva­me­ti
    tuṃ­ge­ṣu ya­sya śi­kha­re­ṣu kṛ­tā­spa­dā­nām||
    ākṣi­pta­ce­ta­sam anu­tta­ra­sā­nu­ta­rṣa-
    sa_ccā­ṣa­kāṃ­ta­ra­ci­ta­sthi­ti­ke­śa­rau­ghaiḥ|
    uttaṃ­sa­nī­la­na­li­nair iva yo vi­bha­rtti
    la­kṣmīṃ ni­taṃ­va­va­la­yaiḥ sa­pa­lā­śa­va­ktraiḥ||
    ya­syo­pāṃ­ta­ga­taṃ ni­śā­su na­ya­taḥ śyā­mā­sma­ra¦_śmi­ccha­ṭā-
    saṃ­tā­naiḥ śi­śi­ra­tvi­ṣaḥ pu­ṭa­ki­nī­pa­tra­śri­yaṃ maṃ­ḍa­laṃ|
    ca­kre ra­tna­ta­ṭī­ṣu kā­na­na­bhu­vaś cū­ḍā­śa­śāṃ­ka­pra­bhā-
    śaṃ­ko­ca­pra­vi­lu­pta­paṃ­ka­ja­va­na­cchā­yā bhra­ma­ndhū­rjja­ṭiḥ||

    cha||

    śrī­vā­la­vṛ­haspa­tya­nu­jī­vi­no vā­gī­śva­rāṃ­ka­sya kṛ­tau ha­ra­vi­ja­ya­ma­hā­kā­vye pa­rvva­ta­va­rṇṇa­naś ca­tu­rthaḥ sa­rgaḥ||