Stein 187

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

śrī gaṇeśāya namaḥ|

atha sa manthagirau sakalakartubhir nijanijaprasavojjvalayā śriyā|
samam asevi kadācid upāśrito girijayārijayānaghadordrumaḥ||1||
madhupa rāji parājita māninī jana manas sumanas surati śriyam|
abhṛta vāritavarijaviplavāṃ sphuṭitatāmratatāmravaṇaṃ jagat||2||
drutam apāsya yamena niṣevitām abhinavotkatayeva divākaraḥ|
diśam aśiśriyad aiḍaviḍāśrayām asumatāṃ sumatāṃ vidadhat sthitim||3||
sthitim adhur madhurām avalambitastabakadarpaṇapallavapāṇayaḥ|
satilakojjvalapattralatā girer avanayo vanayogakṛtaśriyaḥ||4||
L
kṛtakuśeśayinīrucayo madhuvyatikarād abhimantharagāminaḥ|
madhuliho divasāś ca vadhūr vyadhuḫ paravatīr avatīrṇamanobhavāḥ||5||
dhruvam anekarasābhyavahārataḥ kṛtarasāyanasaṅgrahasusthitā|
madhulihām asukhāyata saṃhatir vṛtimatītim atītya kṛtasthitiḥ||6||
madhurayā parapuṣṭagirā śanais savayaseva sametya madhuśriyā|
mṛgadṛśo ghaṭitās saha vallabhair mudam adhur damadhuryamanohṛtaḥ||7||
surabhitāṃ dadhati pramadānvito navamadhūpahitatviṣi campake|
surataharmya ivāracitasthitir naLvaratām varatāṃ madhupo nvabhūt||8||
kusumitā girikānanabhūmayaḥ kisalayādharakhaṇḍanalālasaiḥ|
parabhṛtaiś śradadhāyiṣata priyās samadanā madanāditaṣaṭpadāḥ||9||
madhurajṛmbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ|
madhuliho vyathayantu malīmasās smarasahā rasahāsavātīs striyaḥ||10||
dadhadudañcitapakṣmakarālatāṃ kuravakastavako madhubodhitaḥ|
tadasamañjasam eṣa dunoti yac chucitayā citayāpi viyoginīḥ||11||
tadabhidhāya tamānaya satvaraṃ madhurabādini tattad iti striyaḥ |
rasaniyuktasakhīvacanāgatapriyatamāyatamānamuco bhavan||12||
tilakam
jaraḍhapaṅkajabījasamatviṣo madhu nipātum abhiprajagalbhire|
madhuliho virahe kṛtadiṅmukhavyavadhayo vadhayogakṛtas striyaḥ||13||
surabhimāsi kadācid anujjhitā jaḍatayāpi navāliśatānvitāḥ|
śamavatām api tāmarasākarās sthiratarā ratarāgakṛto bhavan||14||
mṛgadṛśo malayānilanirdhute sapadi mānarajasy api sāgasaḥ|
nadayitān abhicukrudhurūrjitasmaratayā ratayānasamutsukāḥ||15||
sarasamantharatāmarasādarabhramarasajjalayā nalinī madhau|
jaladhidevatayā sadṛśī śriyaṃ sphuṭatarāgatarāgaruciṃ dadhau||16||
caramapādavidhūtarajaḥ kaṇaprakaradhūsarapakṣatisampuṭaḥ|
nyaviśat ānugiraṃ kamalākarān rasamanās samanādamalivrajaḥ||17||
taralapallavatāprakarā babhau samadhumullasitabhramarotpalam|
kusumakośam ivānayituṃ latā vivalitā valitāpahṛtas taroḥ||18||
bhramarapaṅktinibhena manasvinībhrukuṭibandha ivāgalito bhavat|
kamalabhūmiṣu mānahatisphuṭaprasarakesaraketuśate madhau||19||
śiśirabhāsi cireṇa dinaśriyā kṛtasamāgamavighna upāgate|
kaluṣatāpi mukhe madhusaṅgamān na niśayāniśayāpi tamānayā||20||
sarabhasaṃ śayanīya ivottaracchadakṛtatviṣi pītamadhūtkaṭaiḥ|
madhukarair vinipatya sajānibhis sarasijorasi joṣam avasthitam||21||
nidhuvanāvasare kamitur vadhūr ahṛta kuṭṭumitena bhṛśaṃ manaḥ|
taralalocananirjitavisphuratkuvaLlayā valayāvaliśobhinī||22||
smarasakhasya padaṃ surabher iva stanavatī dadhatī samamīmanat|
alakadeśaniveśaparisphurannavayāvayavābharaṇaśriyam||23||
vidadhataḫ pathikakṣapaṇaṃ prati smṛtibhuvo nijaśaktyupavṛṃhaṇam|
dadhur ahāryataṭās sahakāritām anavamā navamādhavasaṅginaḥ||24||
alibhir añjanadhūlimalīmasais smarabalair iva kaṅkaṭitair vṛte|
maruti saurabhaśālini nābhavan sarati ke ratikelirasākulāḥ||25||
vikacapattrapuṭaṃ surabhiśriyas sarasavibhramakāñcanapaṅkajam|
vyadhita cāṭu[?]kam unmadanā vadhū rasakalāsakalālikulāravaiḥ||26||
rabhasayopagatāḫ pathikā gṛhān madhukarāñjanacūrṇavaśīkṛtāḥ|
mumudire parirambhasukhocchvasannijavadhūjavadhūtatanuklamāḥ||27||
śivapurīm iva śaivalayacchriyaṃ niviśamānam anargalam abjinīm
bhramarayugmam avekṣya na kaḥ priyair yuvatayo vata yogam upāyayuḥ||28||
madhukarāñjanabindumanoramaprakaṭapattralatābharaṇojjvalāḥ|
na surabhāvabhavann atimuktakavratatayo tatayogaguṇaśriyaḥ||29||
mukhanilīnaśilīmukhacūcukaṃ kamalinīmukulāmburuhastanam|
vyadadarat kamiteva na rāgavān dinakaro na karotkarakoṭibhiḥ||30||
smaramataṅgajadānajalacchaṭāvipinavāridhividrumavibhrame|
bhramarasaṃhatir āvirabhībhavat pracapalā ca palāśatarau śriyam||31||
animiṣākṣivilokitavibhramaṃ surabhim unmanaso navamālikām|
suravadhūm iva vīkṣya manobhuvo navaśamā vaśamāśu madhau yayuḥ||32||
suparimṛṣṭakapolatalasphuranmaṇikarālitakāñcanakuṇḍalaḥ|
na khalua bhīrujano nvabhavan madhau na samado madadolanavibhramam||33||
smaram adīdīīpad ūrdhvavilocanaṃ puraripor iva yacchikhipiṅgalam|
sphuṭam aśokam udīkṣya tadutsukā na kamitā kamitāramalaṃ vadhūḥ||34||
vidhutapakṣmarajaẖ kapiśabhramadbhramarasaṃhatim abjamukhaśriyam|
sacaṭulātilakām iva padminī ghanarasā narasārthahṛdā madhau||35||
vasantavarṇanam||
śucidināgatir āpluLtiśītalās sarasacandanapaṅkabhṛto karot
priyasakhīva vataṃsitamallikās stanavatīrnavatīvratanuklamāḥ||36||
spṛśati tigmarucau kakubhaẖ karair dayitam eva vijṛmbhitatāpayā|
atanumānaparigrahayā sthitaṃ rucirayā cirayāyidinaśriyā||37||
sarasacandanapaṅkavilepanā kṛśatanur dadhatī sajalārdratām|
priyatamārahitāpi viyoginīsthitimitās timitākṣarasatkathā||38||
dinapateḥ kṣitimuttapataḫ punar vikaṭaṭaṅkanikuṭṭanaghaṭṭitam|
galati dhāma kim etad iti bhramaṃ bhṛtavatītavatī janatā klamam||39||
rucirayā girikānanamaṇḍalī śriyam adattatarāṃ smaradīpikā|
sapadi mallikayā racitasthitirna na ghanānaghanādavihaṅgamā||40||
ghaṭitaṣaṭpadapeṭakapāṭalāpaṭalasaṃpuṭapāṭanapāṭavam|
sphuṭatayā navabandhur asaurabhaprasaratā saratā marutā dadhe||41||
jitamahaṃ sukumāratayānayā praticikīrṣu śirīṣamitīkṣitam|
atiruṣeva viyogavatīṃ śūcaṃ sarasahāsadalaṃ sadalambhayat||42||
grīṣmaḥ||
dadhati yatra payodharapaṅktayo giriśakaṇṭharuciṃ jalamantharāḥ|
sa kṛtapānthavadhūjanavepathu rasamayas samayas sma vijṛmbhate||43||
aśamayaccirasambhṛtamambhasā| manasi mānakalaṅkam api striyāḥ|
adhidharitri payodharadhoraṇī kimu rajo murajorjitagarjitā||44|
bhuvanasaṃvananātanubhasmabhiẖ kuṭajakesaradhūlikaṇaiś citāḥ|
surabhayo marutaḥ kṛtakāminīsmaravikāravikāsam avāsiṣuḥ||45||
vidadhatā navacandrakalāñchitāmanukṛtasmaravairitanuṃ śriyam||
phaṇibhujā samaye gurutāṇḍavavyasaninā saninādaghane sthitam||46||
prakaṭajātiśarīraruco dadhur vanabhuvo ntaramārgagatāṃ śriyam|
bharagalanmakarandakaṇacchaṭākavalanāvalanākulaṣaṭpadāḥ||47||
vikaṭam ekalahemalatāspadāṃ ruciratām acirārcir acūcurat|
sajalameghagatāśu manasvinījanatayānatayāsakṛd īkṣitā||48||
Lsmṛtibhuvo nijakārmukakarṣaṇaklamaviniśśvasitairiva mārutaiḥ|
mṛgadṛśām upavallabham ullasatpulakatālakatāṇḍavikair dadhe||49||
sphuritaśakraśarāsanahāriṇā kalayatā caturaṅgabalaśriyam|
ka iva te nukṛtorjitabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ||50||
saharigopakamaikṣata bhūtalaṃ vrajamivāñcitalāṅgalikaṃ janaḥ|
kṣaṇarucāṃ samaye samadadhvanadghanavare navareṇurati kṣiteḥ||51||
nabhasi ketakacandradalojjvale kuṭajapuṣpacayena vikāsinā|
himavipāṇḍurucoḍugaṇāyitaṃ kalayatālayatāmānoś śriyaḥ||52||
vikira vāri vilolaya vidyuto nabhasi garja tiraskṛta diktaṭān|
iti ghano viyutāmakṛtācaran na navaśāṃ navaśāntiparāṅmukhīm||53||
avasare malino py upakārakāẖ kvacid itīva ravais taruṇān bhraman|
stanitabhītapurandhrinigūhanasthitimato bhimato bhidadhau ghanaḥ||54||
navadaladvayaśobhi ghanāgamaśriya ivābharaṇaṃ śravaṇāśrayam|
vyadhita hāri kadambam api striyas smaravaśā ravaśāliśilīmukham||55||
dhanatamasyabalās samavartinā dadṛśire virahaglapitā na yāḥ|
jagati tā iva darśayituṃ taḍitpraviraṇāviralātanibhābhavat||56||
sphuṭatarāmalakandalasacchriyaḫ pratidiśaṃ kamalinya ivābabhuḥ|
madhukarair vikasadgirimallikāśabalitā valitā vanarājayaḥ||57||
kuṭajakandalanīpaśilindhrajāṃ surabhitāṃ dadhadambudamārutāḥ|
vyadhita roṣarajaḥprasarojjhitā na na vadhūr na vadhūr gatamanmathāḥ||58||
smṛtibhuvo virahe navamālatīmukulamudgara eva vadhūr vyadhāt|
sphuṭam apaścimaghātavimūrchitā madarasādarasāravaṣaṭpadam||59||
hariradāgra ivotthitakālika glapitamānatamā nabhasi sthite|
kam iva nāma na bāhulatāntaraṃ priyatamāyatamānayadīpsitam||60||
varṣāvarṇanam||
sphuritacārutayāpaghanaśriyā| hṛdayanandanaśobhanaveṣayā|
dayitayeva janaś śaradāLśrito mudamalaṃ damalaṅghanam ācarat||61||
drutagatipraṇavāsturagā iva klamabhṛto divasā dhutakandharāḥ|
śaradṛtor dadhatīṃ śriyam ūhire kamalakomalakorakahastatān||62||
patati vṛṣṭir asau mayi nādhunā dinakarātapasevanalālasam|
iti vikāsam agād iva cintayaṃś ciram udāram udāyutam ambujam||63||
jaladakālaniśāpagame sphuratsphuṭatarāmalacandrakarājitaiḥ|
kvacid avāpyata citraśikhaṇḍibhir na rucirā rucirākaluṣīkṛtaiḥ||64||
gaganacīyivacāplavanakriyāsamabhihāram ivāmbumucāṃ jalaiḥ|
abhṛta candramasā samam uccakair avikalaṃ vikalaṅkatayā śriyam||65||
bhuvanatāpavighātaviparyayasthitavilakṣatayeva vipāṇḍavaḥ|
śaradi nūnam ayukchadakānanair asamahāsamahā siṣatāmbudāḥ||66||
asalilāhimaśītamahāhradāś śaśabhṛto janatādavathucchidaḥ|
kumudaṣaṇḍagataṃ madhupāyinām adalayandalayantraṇamaṃśavaḥ||67||
sthagayituṃ pratikūlavilokanāḥ kusumitāẖ kakubho na viyoginām|
kamaladhūlimudānayatādhikastavanato vanato nilasaṃhatiḥ||68||
ruciratanyata nirjhariṇītaṭaiś śakunipādahatair galitāmbubhiḥ|
nakhapadāṅkanirambarasundarījaghanajā ghanajālatiraskṛtau||69||
kusumamārtavamudvahaducchvasan madhukarīracitasthiti kānanam|
na navamāttavatāṃ madhupāyināmalasatā lasatām abhavat kvacit||70||
na khalu bāṇagaṇena śarāsanaśriyam ṛtor dadhato vitathākhyatā|
priyaviyuktapurandhrimanobhidā balavatālavatāpakṛtā dadhe||71||
sthitir avāpi rasakriyayaiva ca sphuṭatarārgamaśodhitatārayā|
kṣapitakālikacandrarucollasatkamalayāmalayā śaradaś śriyā||72||
prasṛtamandasamīrahatikvaṇatkaṇiśarāśiśarajjayaghoṣaṇām|
ciram iva vyadhitāvanimaṇḍalaṃ sakalamaṃ kalamandraravākulam||73||
śaradi haṃsagaṇasya kuṭumbinīrasavitīrṇabisasya riraṃsayā|
Lsamavagāḍhum adhautavinirmalaṃ navasaro vasaro ticirād abhūt||74||
salalitonmadahaṃsaravākulo bhavanamārga ivātimanoharaḥ|
abhṛta niṣkuṭajaṃ śriyam uccakais sa samayo samayogaśaśiprabhaḥ||745||
madhupaśāvam adhāpayatoccakair aviśadāravamaṅkavivartinam|
stanam iva stavakaṃ vratatis sravan nijarasaṃ jarasaṃ vyatipetuṣī||76||
sarabhasātmapuras sarasārasīrasabharāplutasārasarāsitam|
sarasakesaratām asaraṃ saras sararasatām alināṃ rasatāṃ vyadhāt||77||
prakaṭatālalayaṃ śukavāraṇe kalamagopavadhūnavagītakam|
mṛgagaṇasya manas śrutam ākṣipat pracurasasya rasasya jighatsataḥ||78||
srutamado girikānanavartmani pratikarīti karīrakulākule|
marudayukchadasaurabhasaṃbhṛtaḥ kṣubhitatābhihatān akṛta dvipān||79||
śaradvarṇanam||
himaṛtau nalinī nalinānanaśriyam udūḍhamanoramakarṇikām|
tuhinareṇujarāgam aviplavair vimalitāpalitāpakṛtaṃ dadhau||80||
atanuśītapariplavabhītitas sahimamārutavellitayā babhau|
saparirambha ivopavanadrumaś ca turayāturayā latayā kṛtaḥ||81||
maruti vāti tuṣārakaṇākule kamiturāhitasītkṛtavibhramā|
abhimukhaṃ valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ||82||
hemantavarṇanam
samaya eva guṇo py upayujyate saparirambharuciṃ dayitaṃ striyāḥ|
stanayugoṣmabharaś śiśirāgame| yad akarod akaroṣṇimagopatau||83||
aviralaṃ ghanasāracayair iva sphuṭitapuṣpaparāgakadambakaiḥ|
karayati sma mukhāny abhito diśām anavaro navarodramahīruhaḥ||84||
sthagitadiṅmukhahaimarajaḫ plutaṃ madhukarā kamalākarag atyajat|
tyajati kaḥ prakṛtopakṛtiṃ janaḥ sapadi nāpadi nāma malīmasaḥ||85||
apaciteṣu pareṣu viṣaṇṇatām upagateaṃ kuṣumeṣv aham utthitam|
tapasi kundam itīva hasatkvaṇan madhukarālikarālitam abhyadhāt||86||
dayitakaṇṭhagatā api visphuṭannavalavaṅgasamīLrahatās striyaḥ|
himaṛtor udakaṇṭhiṣatodayād araśanai raśanair jaghanaiś citāḥ||87||
priyaviyuktavadhūsamayais samaṃ śiśiravāyubhir etya vikampitāḥ|
kusumitāḥ phalinītatayo babhur madhurasādhurasārthimadhuvṛtāḥ||88||
agaṇitaprasavāntaraviplavavyatikaraḥ sphuṭasaurabham āśritaḥ|
alir amaṃsta mahattapasaḥ phalaṃ navalavaṅgalavaṃ gahane gireḥ||89||
dhṛtagurūṣmapayodharamaṇḍalīnibiḍapīḍitavallabhavakṣasām|
kṣaṇadayā su|dṛśāṃ suratotsavakṣamatayā matayā ratir ādadhe||90||
smṛtibhuvā hṛdi śalya ivārpite dadhati dārḍhyamatīva ca khādire|
na rajanīrajanīcarayoṣitā jagati kā virahe vacakhādire||91||
mṛgadṛśām abhavat saha vallabhair asamahāsaratālavalīlatā|
śriyam adhān madhunā kṛtaṣaṭpadīrasamahā| saratā lavalīlatā||92||
kopaẖ ka eva dayite tamihānayestva-
māliṅ gatā navamamandarasānunīti|
tenāgatena lalanā gamitā prasāda-
māliṅgatā navamamandarasānunīti||93||
lakṣmīvahantam ṛtubhir nagamityudaṃśu-
ratnasthalīvikasitām alakesarāgam|
draṣṭuṃ prabhur niragamallulite salīla-
m īṣat spṛśangirisutām alake sarāgam||94||

iti śrī ratnākarakaṇṭhaviracite mahākāvye haravijaye ṛtuvarṇano nāma tritīyas sargaḥ|| ||