Jammu 494 Ga

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script Sanskrit in Devanāgarī Script
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

atha sa ma­ntha­gi­rau sa­ka­la­tu­bhir ni­ja­pra­sa­vo­jjva­la­yā śri­yā
sa­mam ase­vi ka­dā­cid upā­śri­to gi­ri­ja­yāri­ja­yā­na­gha­do­dru­māḥ||1||
ma­dhu­pa rāji pa­rā­ji­ta nanī jana ma­nas su­ma­naḥ su­ma­nas sa­ra­ti śri­yaṃ
abhrata vā­ri­ja­vi­mla­vā sphu­ṭi­tāt tā­mra­ta­tā­mra­va­naṃ jagat|2|
dru­tam apā­sya ya­me­na ni­ṣe­vi­tām abhi­na­votka­ta­ye­vā di­vā­ka­raḥ
di­śam ata­śi­śri­yad eḍa­viḍā­śra­yā­sa­su­sa­tāṃ sa­ma­tāṃ vi­da­dhat sthi­tim|3|
sthiti­ma­dhu da­dhu­rām ava­la­mbi­ta­sta­ba­ka­da­rpa­ṇa­pa­lla­va­pāṇa­yaḥ
sa­ti­la­ko­jjva­la­pa­tra­tā gi­rer ava­na­yo­ga­kṛ­taśri­yaḥ|4|
kṛ­ta­ku­śe­śa­yi­nīṃ ru­ca­yo ma­dhu­vya­ti­karād abhi­maṃ­tha­ra­gā­mi­naḥ
ma­dhu­li­ho di­va­sāś ca vadhūr vya­dhuḥ pa­ra­va­tī­rṇa­ma­no­bha­vāḥ 5
dhru­vam ane­ka­ra­sābhya­va­hā­ra­taḥ kṛ­ta­ra­sā­ya­na­saṃ­gra­ha­su­sthi­tā
ma­dhulihā sa­mu­khā­ya­ta saṃ­ha­tir vṛ­tim atī­tim atī­tya kṛta.sthi­tiḥ|6|
ma­dhu­ra­yā pa­ra­pu­ṣṭa­gi­rā śa­nais sa­va­yaseva sa­me­tya ma­dhu­śri­yā
mṛ­ga­dṛ­śo gha­ṭi­tās saha valla­bhair mu­dam adhur da­ma­dhu­rya­ma­no­hṛ­tāḥ|7|
su­ra­bhi­tāṃ da­dha­ti pra­ma­dāṃ­nvi­to na­va­ma­dhū­pa­hi­ta­tvi­ṣi caṃ­pa­ke
su­ra­ta­ha­rmya ivā­ra­ci­ta­sthi­tir na­va­ra­tām ba­ra­tāṃ ma­dhu­po nva­bhūt||8||
ku­ta­mi­tā gi­ri­kā­na­na­bhū­ma­yaḥ kim ala­yā­dha­ra­khaṃ­ḍa­na­lā­la­saiḥ
pa­ra­bhṛ­taiḥ śra­ddha­dhā­yi­ṣyata pri­yāḥ su­ma­da­nā ma­da­nā­di­ta­ṣa­ṭpa­dāḥ |9|
ma­dhura­jṛ­mbha­ṇa­vi­bhra­ma­mā­dha­vī­ma­dhu­ra­sā­sa­va­pā­na­ma­do­tkaṭāḥ
ma­dhu­li­ho vya­tha­yaṃ­ta ma­lī­ma­sāḥ sma­ra­sa­hā raLsa­hā­sa­vā­tīḥ stri­yāḥ 10
da­dha­du­daṃ­ci­ta­pa­kṣma­ka­rā­la­tāṃ ku­ra­ba­ka­sta­ba­ko ma­dhu­bo­dhi­taḥ
uda­ma­saṃ­ja­sa­me­ṣa dunoti ya­śchu­ci­ta­yā pi vi­yo­gi­nīḥ 11
ta­da­bhi­dhā­ya ta­sā­na­ya sa­tva­raṃ ma­dhu­ra­vā­di­ni ta­ttu­di­ti stri­yaḥ
rasani­yu­kta­sa­khī­va­ca­nā­ga­ta­pri­ya umā­na­su­śo bha­van12||
ti­la­kam||
ja­ra­ṭha­paṃ­ka­ja­bī­ja­sa­ma­tvi­ṣo ma­dhu nipā­tum abhi­pra­ja­ga­lbhi­re
ma­dhu­li­ho vi­ra­he kṛ­ta­diṃga­kha­vya­va­dha­yo va­dha­yo­ga­kṛ­ta stri­yaḥ |13|
su­ra­bhimāsi ka­dā­cid anu­jjhi­tā ja­ḍa­ta­yā­pi na­vā­li­śa­tānvi­tāḥ
śa­ma­va­tām api tā­ma­ra­sā­ka­rā sthi­ra­ta­rā rata­rā­ga­kṛ­to bha­van |14|
mṛ­ga­dṛ­śo ma­la­yā­ni­lani­rva­te sa­pa­di mā­na­ra­ja­sy api sā­ga­saḥ
na­da­yi­tān abhi­śu­kra­dhu­rū­rji­taḥ su­ra­ta­yā ra­ta­yā­na­sa­mu­tsu.kāḥ 15|
sa­ra­sa­ma­ntha­ra­tā­ma­ra­sā­da­ra­bhra­ma­ra­sa­jja.layā na­li­nī ma­dhau
ja­la­dhi­de­va­ta­yā sa­dṛ­śī śriyaṃ sphu­ra­ta­rā­ga­ta­rā­ga­ru­ciṃ da­dhau |16|
ca­ra­ma­pā­da.vi­dhū­ta­ra­jaḥ ka­ṇa­pra­ka­ra­dhū­sa­ra­pa­kṣa­ti­saṃ­pu­ṭāḥ
nyavi­śa­tā­nu­gi­raṃ ka­ma­lā­ka­rā­nra­sa­ma­nāḥ sa­ma­nād ama­li­vra­jaḥ 17
ta­ra­la­pa­lla­va­tā pra­ka­rā ba­bhau samadhu­mu­lla­si­ta­bhra­ma­ro­tpa­lam
ku­su­ma­ko­śam ivā­nayi­tuṃ latā vi­va­li­tā ba­li­tā­pa­hṛ­tas ta­roḥ 18||
bhra­ma­ra­paṃ­kti­ni­bhe­na ma­na­svi­nī bhru­ku­ṭi­baṃ­dha ivā­ga­li­to bha­vat
ka­ma­la­bhū­mi­ṣu mā­na­ha­ri­sphuṭa­pra­sa­ra­ke­sa­ra­ke­tu­śa­te ma­dhau 19
śi­śi­ra­bhāsi ci­re­ṇa di­na­śri­yā kṛ­ta­sa­mā­ga­ma­vi­ghna upāgate
ka­lu­ṣu­tā­pi mu­khe ma­dhu­maṃ­ga­la­mān na niśayā­ni­śa­yā­pi­ta­mā­na­yā ||20||
sa­ra­bha­saṃ śa­ya­nīya ivo­ta­ra­ccha­da­kṛ­ta­tvi­ṣi pī­ta­ma­dhū­tka­ṭaiḥ
ma­dhuLka­rai vi­ni­pa­tra sa­jā­ni­bhis sa­ra­si­jo­ra­si jo­ṣa­ma.va­sthi­taṃ 21
ni­dhu­va­nā­va­sa­re ka­mi­tur va­dhūr ahṛ­ta kuṃ­kumi­te­na bhra­śaṃ ma­naḥ
ta­ra­la­lo­ca­na­ni­rji­ta­vi­sphurat ku­va­la­yā va­la­yā­va­li­śo­bhi­nī 22
sma­ra­saṃkha­sya pa­daṃ su­ra­bher iva sta­na­va­tī da­dha­tī sa­ma­mī­manat
ala­ka­de­śa­ni­ve­śa­pa­ri­sphu­ra­nna­va­yā­va­ya­vābha­ra­ṇā śri­yam |23|
vi­da­dha­taḥ pa­thi­ka­kṣa­pa­ṇaṃ. pra­ti smṛ­ti­bhu­vo ni­ja­śa­ktyu­pa­bṛṃ­ha­ṇaṃ
da­dhur ahā­ryata­ṭās sa­ha­kā­ri­tām ana­va­mā na­va­mā­dha­va­saṃ­gi­naḥ 24
ali­bhir aṃ­ja­na­dhū­li­ma­lī­ma­saiḥ sma­ra­ba­lair iva kaṃ­ka­ṭi­kai vṛte
ma­ru­ti sau­ra­bha­śā­li­ni nābha­vat sa­ra­ti ke ra­ti­ke­li­ra­sā­ku­lāḥ 25
vi­ka­capa­tra­pu­ṭaṃ su­ra­bhi­śri­yas sa­ra­sa­vi­bhra­ma­kāṃ­ca­na­paṃ­kajam
vya­dhi­ta caṃ­pa­kam aṃ­ma­da­nā va­dhū ra­sa­ka­lā­sa­kalā­li­ku­lā­ra­vaiḥ 26
ra­bha­sa­yo­pa­ga­tāḥ pa­thi­kā gṛ­hān ma­dhu­ka­rāṃ­ja­na­cū­rṇa­va­śī­kṛ­tāḥ
ma­mu­dhi­re paraira­mbha­sa­khoḥ cchva­sa­nni­ja­va­dhū­ja­va­dhū­ta­ta­nu­kla­māḥ 27||
śi­va­pu­rīm iva śai­la­la­sa­cchri­yaṃ ni­vi­śa­mā­na­ma­narga­la­saḥ ji­nīṃ
bhra­ma­ra­yu­ra­mam ave­kṣya na kaḥ pri­yair yuva­ta­yo­gam upā­ya­yuḥ |28|
ma­dhu­ka­rāṃ­ja­na­biṃ­mu­ma­nora­ma­pra­ka­ṭa­pa­ttra­la­tā­bha­ra­ṇo­jjva­lāḥ
na su­ra­bhā­va­bhava­nna­ti­mu­kta­ka­vra­ta­ta­yo ta­ta­yo­ga­gu­ṇa­śri­yaḥ 29
mu­kha­ni­lī­na­śi­lī­mu­kha­cū­cu­kaṃ ka­ma­li­nī­mu­ktalāṃ­bu­ru­ha­sta­nam
vya­da­da­ra­tka­mi­te­va na rā­ga­vāṃ­dina­ka­ro na ka­ro­tka­ra­ko­ṭi­bhiḥ 30
sma­ra­sa­taṃ gujacā­na­ja­la­ccha­ṭā­vi­pi­ni­vā­ri­dhi­vi­dru­ma­vi­bhra­me
bhra­ma­ra­saṃ­ha­ti­rāvaira­vī­bha­va­tpra­śa­pa­lā ca pa­lā­śa­tarau śri­yam
ani­mi­ṣā­kṣi­vi­lo­ki­ta­vi­bhra­maṃ su­ra­bhiLm anma­na­so na­va­mā­li­kāṃ
su­ra­va­dhūm iva vī­kṣya ma­no­bhu.vo na­śa­mā va­śa­mā­śu ma­dhau ya­yuḥ |32|
su­pa­ri­mṛ­ṣṭa­ka­pola­ta­la­sphu­raṃ ma­ṇi­ka­rā­li­ta­kāṃ­ca­na­kuṃ­ḍa­laḥ
na kha­lu bhī­ru­ja­no nva­bha­vaṃ­ma­dhau na sa­ma­do ma­da­do na la­na­vi­bhra­maṃ 33|
sma­ra­ma­di­di­pa­dū­rdhva­vi­lo­ca­naṃ pu­ra­ri­por iva ya­cchaikhi­piṃ­ga­lam
spha­ṭam aśo­ka­mu­dī­kṣya ta­du­tsa­kā na kamitā ka­mi­tā­ra­ma­laṃ va­dhūḥ |34|
vi­dhu­ta­pa­kṣma­ra­jaḥ kapiśa­bhra­ma­dbhra­ma­ra­saṃ­ha­tim abja­mu­kha­śri­yaṃ
sa­śa­ṭu­lā­ti­la.kām iva pa­dmi­nī gha­na­ra­sā­rtha­hṛ­dām adhau |35|
va­sa­nta­valu­nam
śu­ci­di­nā­ga­ti­rā­plu­ti­śī­ta­lās sa­ra­sa­caṃ­dana­paṃ­ka­bhya­to ka­rot
pri­ya­sa­khī­va va­taṃ­si­ta­ma­lli­kāḥ sta­na­va­tī­vra­ta­nu­kla­māḥ |36|
spṛ­śa­ti ti­gma­ru­cau¦ ka­ku­bhaḥ ka­raiḥ da­yi­ta­ye­va vi­jṛ­mbhi­ta­tā­pa­yā
ata­nu­māna­pa­ri­gra­ha­yā sthi­taṃ ru­ci­ra­yā ci­ra­yā­yi­di­na­śri­yā37|
sa­ra­sa­caṃ­da­na­paṃ­ka­vi­le­pa­nā kṛ­śa­ta­nur da­dha­tī sa­ja­lādra­tām
pri­ya­ta­mā­ra­hi­tā­pi vi­yo­gi­nī­sthi­ti­mi­tās ti­mi­tā­kṣa­ra­sa­tka­thā |38|
di­na­pe­taḥ kṣi­ti­mu­tta­pa.teḥ pu­nar vi­ka­ṭa­ṭaṃ­ka­ni­kuṃṭana­ghaṃ­ṭi­taṃ
ga­la­ti dhā­ma kim etad iti bhṛ­maṃ bhṛ­ta­va­tī­ta­va­tī ja­na­tā kla­maṃ 39
ru­ci­ra­yā gi­ri­kā­na­na­maṃ­ḍa­lī śri­ya­ma­da­ta­rāṃ sma­ra­dīpikā
sa­pa­di ma­lli­ka­yā ra­ci­ta­sthi­ti­rna na gha­nā­nagha­nā­da­vi­haṃ­ga­māḥ |40
gha­ṭi­ta­ṣa­ṭpa­da­pe­ṭa­ka­pā­ṭa­lāpa­ṭa­la­saṃ­pu­ṭa­pā­ṭa­na­pā­ṭa­vam
sphu­ṭa­ya­tā­nu­va­baṃ­dhu­rasau­ra­bha­pra­sa­ra­tā sa­ra­tā ma­ru­tā da­dhe |41|
ji­ta­ma­haṃ su­ku­mā­ra­ta­yā­na­yā pri­ti­ci­kī­rṣu śi­rī­ṣa­mi­tī­kṣaitam
ati­ru­ṣe­va vi­yau­ga­vaṃ­tī śu­caṃ sa­ra­sa­hā­sa­da­laṃ sad alaṃ­bha­yat |42|
iti grī­ṣmaḥ
da­dha­ti ya­tra payoda­ra­paṃ­ku­yo gi­ri­sa­kaṃ­ṭha­ru­ciṃ ja­la­ma­ku­rāḥ
sa kṛ­ta­pāLrtha­va­dhū­ja­na­ve­pa­thu ra­sa­ma­yas sa­ma­yaḥ sma vi­jṛ­mbha­te|43|
asa­ma­yaś ci­ra­saṃ­bhya­ma­mbha­sā ma­na­si mā­na­ka­laṃ­kam api stri­yāḥ
adhi­ca­ri­tri pa­yo­dha­ra­co­ra­ṇī kimu rajo murajo­rji­ta­ga­rji­tāḥ |44|
bhu­va­na­saṃ­va­na­nā­ta­nu­bha­sma­bhiḥ ku­ṭa­ja­ke­sa­ra­dhū­li­ṇaiḥ śi­tāḥ
su­ra­bha­yo ma­ru­taḥ kṛtakā­mi­nīs sa­ra­vi­kā­ra­vi­kā­sam avā­si­ṣu |45|
vida­dha­tā na­va­caṃ­dra­ka­lāṃ­cchi­tā­ma­nu­kṛ­ta­sma­ra­vai­ri­ta­nuṃ śri­yam
pha­ṇi­bhu­jā sa­ma­ye gu­ru­tāṃ­ḍa­va­vya­sa­ni­nā saninā­da­gha­ne sthi­taṃ |46|
pra­ka­ṭa­jā­ti­śa­rī­ra­ru­co da­dhuva­nu­bhu­vo ṃta­mā­rga­ga­tāṃ śri­yaṃ
bha­ra­ga­laṃ­ma­ka­raṃ­da­ka­ṇaṃḥccha­ṭā­ka­va­la­nā­va­lu­nā­ku­la­ṣa­ṭpa­dāḥ |47|
vikaṭam eka­la­phe­ma­la­tā­spa­dāṃ ru­ci­ra­tām aci­rāḥ­ci­ra­cū.cu­rat
sa­ja­la­me­gha­ga­tā­śu ma­na­svi­nī­ja­na­ta­yā­nata­yā­sa­kṛd īkṣi­tāḥ |48|
smṛ­ti­bhu­vo ni­ja­kā­rmuka­ka­rṣa­ṇa­kla­ma­vi­niḥ­śva­si­tair iva mā­ru­taiḥ
mṛ­ga­dṛśām upa­va­lla­bham ulla­sa­tpu­lla­ka­tā­la­ka­tāṃ­ḍa­vi­kair da­dhe |49||
sphu­ri­ta­śa­kra­śa­rā­sa­na­hā­ri­ṇā ka­la­ya­tā śa­ta­raṃ­ga­ba­la­śri­yam
ka iva te nu­ṛ­to­rji­ta­bhū­bhṛ­tā gha­naca­ye­na ca ye na va­śī­kṛ­tāḥ |50|
sa­ha­ri­go­pa­ka­mai.kṣa­ta bhū­ta­laṃ vra­jam ivāṃ­ci­ta­lāṃ­ga­li­kaṃ ja­naḥ|
kṣa­ṇaru­cāṃ sa­ma­ye sa­ma­da­ghva­naḥ­gha­na­va­re na­va­re­ṇu­ra­ti kṣi­taiḥ |51|
na­bha­si ke­ta­ka­caṃ­dra­da­loṃ­jjva­lai ku­ṭa­ja­pu­ṣpa­śayena vi­kā­si­nā
hi­ma­vi­pāṃ­ḍu­ru­co­tu­ga­ṇā­yi­taṃ kala­ya­tām ato naḥ śri­yāḥ |52|
vikaira vāri vi­lo­laya vi­dyu­to na­bha­si ga­rja ti­ra­skṛ­ta di­ku­ṭāṃ
iti gha­no vaiyu­tā­sa­kṛ­tā­ca­ran na na­va­śāṃ na­va­śāṃ­ti­pa­rāṃ­khīm |53|
ava­sa­re ma­li­no py upa­kā­ra­kaḥ ku­cid atī­va ra­vais taruṇāṃ bhra­man
sta­ni­ta­bhī­ta­pu­raṃ­dhri­ni­gū­ha­na­sthi­timLato bhi­da­dhau gha­naḥ |54|
na­va­da­la­dva­ya­śo­bhi dha­nā­ga­maśri­ya ivā­bha­ra­ṇaṃ śra­ya­ṇā­śra­yam
vya­dhi­ta phā­ri ka­daṃ­bam api stri­yaḥ sma­ra­va­śā ra­va­śā­li­śi­lī­mu­khaṃ |55|
gha­na­ta­sa­sya­ba­lās sa­ma­va­rti­nā da­dṛ­śi­re vi­ra­ha­glapaitā na yāḥ
ja­ga­ti tā iva da­rśa­yi­tuṃ ta­ḍi­tpra­vi­ra­ṇāvaira­lā­ta­ni­bhā­bha­vat |56|
spha­ṭa­ta­rā­ma­la­kaṃ­da­la­saḥcchri­yaḥ pra­ti­di­śaṃ ka­ma­li­ny avā­ba­bhuḥ
ma­dhu­kai­rair vika­sa­dgi­ri­ma­lli­kā­śa­ba­li­tā va­li­tā va­na­rā­ja­yaḥ 57|
ku­ṭa­ja­kaṃ­ma­la­nī­pa­mi­liṃ­dhra­jāṃ su­ra­bhi­tāṃ da.dha­daṃ­bu­da­mā­ru­taḥ
vi­dhi­ta ro­ṣa­ra­jaḥ­pra­sa­ro­jjhi­tā na na va­dhūr na va­dhūr ga­ta­maṃ­ma­thāḥ |58|
smṛ­ti­bhu­vo virahe na­va­mā­la­tī­su­ku­la­mu­dga­ra eva va­dhūr vya­dhāt
sphu­ṭam apa­ści­ma­ghā­ta­vi­mū­rchi­tā sa­da­ra­sā­da­ra­sā­ra­va­ṣa­ṭpadam 59
ha­ri­ra­dā­gra ivo­tthi­ta­kā­li­ka gla­pi­tamā­na­ta­māṃ na­bha­si sthi­te
kam iva nāma na bā­hu­la­tāṃ­tata­raṃ pri­ya­ta­mā­ya­ta­mā­na­ya­dī­psi­tam |60|
va­rṣā­va­rṇanam
sphu­ri­ta­cā­ru­ta­yā­pa­gha­na­śri­yā hṛ­da­ya­naṃ­da­naśo­bha­na­ve­śa­yā
diyaita­ye­va ja­naḥ śa­ra­dā­śri­to mudama­laṃ da­ma­laṃ­gha­nam āca­rat 61
dru­ta­ga­ti­pra­ṇa­vā­ptu­ra­gā iva kla­ma­bhṛ­to di­va­sā yu­ta­kaṃ­dha­rāḥ
śa­ra­dṛ­to da­dha­tīṃ śri­yam ūhi­re ka­ma­la­ko­ma­la­ka­ro­ka­ha­sta­tān 62
pa­ta­ti vṛ­ṣṭir asau mayi nā­cu­nā di­na­ka­rā­ta­pa­se­va­nālā­la­saṃ
iti vi­kā­sam agād iva ciṃ­ta­yaṃś ci­ram udāram udā yu­tam aṃ­bu­jam 63
ja­la­da­kā­la­ni­śā­pa­ga­me sphu­ra­tsphu­ṭa­ta­rā­ma­lacaṃdra­ka­rā­ji­taiḥ
kva­cid avā­pyata ci­tra­śi­khaṃ­ḍi­bhir na ru­ci­rā ru­ci­rā­ka­lu­ṣī­kṛtaiḥ |64|
ga­ga­na­cī­yi­va­cā­pla­va­na­kri­yā­sa­ma­bhi.hā­ram ivā­mbu­mu­cāṃ ja­laiḥ
abhya­ta caṃ­dra­ma­sā sa­ma­mu­ścaLkair avi­ka­laṃ vi­ka­laṃ­ka­ta­yā śri­yam |65|
bhu­va­na­tāpa­vi­ghā­ta­vi­pa­rya­ya­sthi­ta­vi­la¯¯ta­ye­va vi­pāṃ­ḍa­vaḥ
śa­ra­di nū­nam ayu­kcha­da­kā­na­nair asa­ma­hā­sa­ma­hāsaiṣa­tā­mbu­dāḥ |66|
asa­li­lā­hi­ma­śī­ta­ma­hā­hṛ­dāś ca śa­bhṛ­to ja­na­tā­da­va­thu­chi­daḥ
ku­mu­da­ṣaṃ­ḍa­ga­taṃ ma­dhupā­yi­nām ada­la­yaṃ­da­la­yaṃ­tra­ṇam aṃ­śa­vāḥ |67|
sthayi­ttaṃ pra­ti­kū­la­vi­lo­ka­la­nāḥ ku­su­mi­tāḥ kakubho nu vi­yo­gi­nāṃ
ka­ma­la­dhū­li­mu­dā­na­ya­tā­dhi­kasu­na­va­to va­na­to ni­la­saṃ­ha­tiḥ |68|
ru­ci­ra­ta­nya­ta ni­rjha­ri­ṇī­ta­ṭaiḥ śa­ku­ni­pā­da­ha­tair ga­li­tāṃ­bu­bhiḥ
na­kha­pa­dāṃ­ka­nir aṃ­ba­ra­suṃ­da­rī­ja­gha­na­jā gha­jā­la­tira­skṛ­tau |69|
ku­su­ma­mā­tta­va­sa­tva­ha­duḥ­ccha­saṃ ma.dhu­ka­rī­ra­ci­ta­sthi­ti kā­na­nam
na na­vam ārta­va­tāṃ madhu­pā­yi­na­ra­ma­la­sa­tā la­sa­tām abha­vat kva­cit 70
na kha­la bā­ṇa­ga­ṇe­na śa­rā­sa­na­śri­yam ṛto da­dha­to vi­ta­thā­khya­tā
pri­ya­vi­yu­kta­pu­raṃ­dhri­ma­no­bhi­dā balava­tā­la­va­tā­pa­kṛ­tā da­dhe |71|
sthi­ra­vā­pi ra­sa­kri­yayeva ca sphu­ṭa­ta­rā­ga­ma­śo­dhi­ta­tā­ra­yā
kṣipi­ta­kāli­ka­caṃ­dra­ru­co­lla­sa­tka­ma­la­yā­ma­la­yā śa­ra­daḥ śriyā 72
pra­sṛ­ta­maṃ­da­sa­mī­ra­ha­ti­kva­ṇa­tka­ṇi­śa­rāśaiśa­ra­jja­ya­gho­ṣa­ṇām
śi­ra­si va vya­dhi­tā­va­ni­maṃḍa­laṃ sa­ka­la­maṃ ka­la­maṃ­dra­ra­vā­ku­laṃ 73
śa­ra­di haṃ­sagu­ṇa­sya ku­ṭuṃ­bi­nī­ra­sa­vī­rṇṇa­bi­sa­sya ri­raṃ­sa­yā
samava­gā­ḍhu­ma­dhau­ta­vi­ni­rma­laṃ na­va­sa­ro va­sa­ro ti­śi­rād abhūt |74|
sa­li­la­to­nma­da­haṃ­sa­ra­vā­ku­lo bha­va­na­mārga ivā­ti­ma­no­ha­raḥ
abhya­ta ni­ṣku­ṭa­jaṃ śri­yam ucca­kaiḥ sa sa­ma­yo sa­ma­yo­ga­śa­śi­pra­bhaḥ |75|
ma­dhu­pa­śā­va­sa.dhā­ya­ya­toś ca kair avi­śa­dā­ra­va­maṃ­ka­vi­va­rti­naṃ
sta­nam aiLva sta­ba­kaṃ vra­ta­tiḥ sra­van ni­ja­ra­saṃ ja­ra­saṃ vya­ti­pe­tu­ṣī 76||
sa­ra­bha­sā­tma­pu­raḥ sa­ra­sā­ra­sī­ra­sa­bha­rā­plu­ta­sā­rasa­rā­si­taṃ
sa­ra­sa­ke­sa­ra­tām aras sa­ra­sa­tām ra­sa­tāṃ¦ li­nāṃ vya­dhāt 77
pra­ka­ṭa­tā­la­la­yaṃ śu­ka­vā­ra­ṇe ka­la­sa­go­pa­va­dhū­na­va­gī­ta­kaṃ
mṛ­ga­ga­ṇa­sya ma­naḥ śru­tam ākṣi­pat pra­cu­ra­sa­sya ra­sa­sya ji­gha­tsa­taḥ |78|
sruta­ma­do gi­ri­kā­na­na­va­rtma­ni pra­ti­ka­rī­ti ka­rī­ra­kulā­ku­le
sa­ru­da­yu­kcha­da­sau­ra­bhaṃ­bhra­taḥ kṣu­bhi­ta­tā­bhiha­tā­na­kṛ­ta dvi­pān |79|
śa­ra­dva­rṇa­nam
hi­ma­datau na­li­nī na­li­nā­na­na­śri­ya­su­dū­ḍha­ma­nonrasakarṇi­kām
tu­hi­na­re­ṇu­ja­rā­ga­sa­vi­pla­vair vi­ma­li­tāma­li­tā­pa­kṛ­taṃ da­dhau 80
ata­nu­śī­ta­pa­ri­pla­va­bhī­titaḥ sa­hi­ma­mā­ru­ta­va­lli­ta­dhā ba­bhau
sa­pa­ri­raṃ­bha iva na­dru­maś ca­tu­ra­yā­tu­ra­yā la­ta­yā kṛ­taḥ |81|
sa­bha­va­ti vāti tu­ṣā­ra­ka­ṇā­ku­le ka­mi­tu­rā­hi­ta­sī­tkṛ­ta­vibhra­mā
abhi­mu­khaṃ va­la­ti sma dhu­ta­sphu­ra­tka­ra­ta­lā rata­lā­la­sa­yā va­dhūḥ |82|
phe­ma­nu­va­rṇa­nam
sa­ma­ya eva guṇo py upa­dhu­jya­te sa­pa­ri­raṃ­bha­ru­ciṃ da­yi­taṃ striyāḥ
sta­na­yu­go­ṣma­bha­raḥ śi­śir āga­me yad aka­rod aka­ro­ṣṇi­ma­go­pa­tau |83|
avi­ra­laṃ gha­na­sā­ra­ca­yai.r iva sphu­ṭi­ta­pu­ṣpa­pa­rā­ga­ka­daṃ­ba­kaiḥ
ka­ra­ya­ti sma mukhā­ny abhi­to di­śām ana­va­re nā­va­ro­dra­ma­hī­ru­haḥ 84
stha­gi­ta­diṃ­mu­kha­hai­sa­ra­jaḥ­plu­taṃ ma­dhu­ka­rā ka­ma­lā|ka­ram atya­jat
tya­ja­ti kaḥ pra­kṛ­to­pa­kṛ­tiṃ ja­naḥ sapadi nā­pa­di nāma ma­lī­ma­saḥ |85|
apa­ci­te­ṣu pareṣv avi­ṣaṃ­ṇa­tām upa­ga­to ku­su­me­ṣv aham utthi­taṃ
tapasi kuṃ­da­si­tī­va ha­sa­tkva­ṇaṃ­ma­dhu­ka­rā­li­ka­rālaitam abhya­dhāt|86|
da­yi­ta­ka­ṇṭha api vi­sphu­ra­nna­va.Lga­sa­mī­ra­ha­tāḥ stri­yaḥ
hi­ma­da­to­ru­da­ka­ṭhi­ṣa­to­da.yā­da­ra­śa­nai ra­śnair ja­gha­naiś ci­tāḥ 87
pri­ya­vi­yu­ktava­dhū­sa­ma­yais sa­maṃ śi­śi­ra­vā­yu­bhir etya vi­kaṃ­pi­tāḥ
ku­su­mi­tāḥ pha­li­nī­ta­ta­yo ba­bhu­ma­dhu­ra­sā­rthi­ma­dhu­vratāḥ |88|
aga­ṇi­ta­pra­sa­vāṃ­ta­ra­vi­pla­va­vya­ti­ka­rāḥ sphu­ṭa­sau­ra­bham āśri­taḥ
ali­ra­maṃ­sta ma­ha­ta­pa­saḥ phalaṃ na­va­la­vaṃ­ga­la­vaṃ ga­ha­naṃ gi­reḥ |89|
dhṛ­ta­gu­rū­ṣma.pa­yo­dha­ra­ma­ṇḍa­lī­ni­bi­ḍa­pī­ḍi­ta­va­lla­bha­va­kṣa­sāṃ
kṣaṇa­da­yā su­dṛ­śāṃ sa­ra­to­tsa­va­kṣa­ma­ta­yā ma­ta­yā ratir āda­dhe |90
smṛ­ti­bhu­vā hṛdi śa­lya ivā­rpi­te da­dhati dā­rḍhya­ma­tī­va ca kha­di­re
na ra­ja­nī­ra­ja­nī­ca­ra­yoṣitā ja­ga­ti kā vi­ra­he va­ca­khā­di­re 91
mṛ­ga­dṛśām abha­vat saha va­lla­bhair ama­sa­hā­sa­ra­tā­la­va­lī­la
śri­yam adhāṃ ma­dhu­nā kṛ­ta­ṣa­ṭpa­dī­ra­sa­ma­hā sa­ra­tā la­va­lī­la­tā |92|
ko­paḥ ka eva da­yi­te ta­mi­hāna­ye­stva-
mā­liṃ gatā na­va­sa­maṃ­da­ra­sā­nv anī­ti
te­nā­gatena la­la­nā ga­mi­tā pra­sā­da-
m āliṃ­ga­tā na­va­ma­maṃ­dara­sā­nu­nī­ti |93|
la­kṣmī­va­haṃ­tam ṛta­bhir na­gam ity udaṃ­śu-
ra­tna­stha­lī­vi­ki­si­tām ala­ke­sa­rā­gaṃ
dṛ­ṣṭuṃ pra­bhur ni­ra­ga­sa­llu­li­te sa­lī­la-
m īṣat spṛśart gi­ri­su­tām ala­ke sa­rā­ga­maṃ |94 || ||

iti śrī ha­ra­vi­ja­ye tra ṛtu­va­rṇa­noṃ nāma tṛ­tī­yaḥ sa­rgaḥ||3